Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
wwwwwwwwwwwwwwwwwwwwwwwwwwwwww
प्रकाशिका टीका सू १५ सिद्धाय ननकूटवर्णनम्
१०९ क्षेत्रस्थितवैताढ्यपर्वते सिद्धायतनकुटं क्व कस्मिन् भागे खलु प्रज्ञप्तम् ? भगवानाह'गोयमा! पुरत्थिमलवणसमुदस्स' हे गौतम पौरस्त्य लवणसमुद्रस्य पूर्व दिग्वतिलवणसमुद्रस्य 'पच्चत्थिमेणं' पश्चिमेन-पश्चिमायां दिशि 'दाहिणड्ढभरहकूडस्स पुरत्थिमेणं' दक्षिणार्द्धभरतकूटस्य पौरस्त्येन-पूर्वस्यां दिशि 'एत्थ णं जंबूदीवे दीवे भारहे वासे वेयड्ढे पबए सिद्धाययणकूडे णामं कूडे पण्णत्ते' अत्र खलु जम्बूद्वीपे द्वोपे भारते वर्षे वैताढय. पर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् । तस्य उन्नतत्वादि प्रमाणमाह-'छ सकोसाई' इत्यादि । तत् सिद्धायतनकूट 'छ सकोसाई जोयणाई उड्डे उच्चत्तेणं' सक्रोशानि क्रोशेन सहितानि षट् -पटसंख्यानि योजनानि ऊर्ध्वम् उच्चत्वेन प्रज्ञप्तम् । तथा 'मूले छ सकोसाइं जोयणाइं विक्खंभेणं' मूले-मूलप्रदेशे सक्रोशानि-क्रोशसहितानि षट् योजनानि विष्कम्भेण विस्तारेण, 'मज्झे देसूणाई पंच जोयणाइं विक्खंभेणं' मध्ये मध्यभागे देशोनानि-किश्चिदेशेन न्यूनानि पञ्च योजनानि विष्कम्भेण, 'उवरि साइरेगाई तिणि जोयणाई विखंभेणं' उपरि-उर्ध्वभागे सातिरेकाणि-किश्चिदधिकानि
"कहिणं भंते! जंबुद्दीवे दीवे भारहे वासे वेयड्ढपव्वए' इत्यादि ।
टोकार्थ- गौतम स्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-हे भदन्त ! जम्बूद्वीप नामके द्वीप में स्थित जो भरत नाम क्षेत्र है और उस भरतक्षेत्र के बीचमें जो विजयाध नाम का पर्वत है सो उस पर्वत पर सिद्धायतन नामक कूट किस भाग में कहा गया है ? इसके उत्तर में प्रभु कहते हैं "गोयमा ! पुर थमलवणसमुदस्स पच्चस्थिमेणं दाहिणद्धभरहकूडस्स पुरत्थिमेणं एत्थ णं जंबूद्दीवे दीवे भारहे वासे वेयड्ढपव्वए सिद्धाययण कूडे णामं कूडे पण्णते “हे गौतम ! पूर्वदिग्वीलवण समूद्र की पश्चिमदिशा में तथा दक्षिणार्ध भरतकट की पूर्वदिशा में जम्बूद्वोपस्थित भरतक्षेत्र के मध्य में रहे हुए वैताढ्यपर्वत के ऊपर सिद्धायतन कूट कहा गया है। "छक कोसाई जोयणाई उड्ढे उच्चत्तेणं मूठे छ सक्कोसाई जोयणाई विक्खंभेणं मज्झे देसूणाई पंचजोयणाइं विक्खंभेणं उवरिं साइरेगाई तिण्णि जोयणाई विखंभेणं, मूले देसूणाई बावीसं
'कहिण भंते ! जंबुद्दीवे दीवे भारहे वासे वेयडूढपवए- इत्यादि सूत्र ॥१५॥
ટીકાથ–“ગૌતમે આ સૂત્ર વડે પ્રભુને પ્રશ્ન કર્યો કે હે ભદન્ત ! જમ્બુદ્વીપ નામક દ્વીપમાં સ્થિત જે ભારત નામક ક્ષેત્ર છે અને તે ભરત ક્ષેત્રનાં મધ્યમાં જે વિજયાધ નામક પર્વત છે અને તે પર્વત પર જે સિદ્ધયતન નામક કૂટ છે તે કયા ભાગમાં આવેલ છે ? આના જવાબમાં प्रभु . छे 'गोयमा ! पुरस्थिमलवणसमुदस्त पच्चत्थिमेणं दाहिणद्धभरहकूडस्स पुरथिमेण एत्थणं जंबुद्दीवे दोवे भारहे वासे वेयड्ढ पव्वए सिद्धायतनकूडे नाम कूडे पण्ण" गौतम ! पूर्व हिवताप समुद्रमा पश्चिमायामा तभा क्षिा કુટની પૂર્વ દિશામાં જ બુદ્વીપ સ્થિત ભરત ક્ષેત્રના મધ્યમાં આવેલ શૈતાઢય પર્વતની ७५२ सिद्धायतन टूट छे. "छक्कोसाई जोयणाई उड्ढं उच्चत्तेणं मूले छसक्कोसाई जोयणाई विक्खमेण मज्झे देसूणाई पंच जोयणाई विक्वमेण उवरिं साइरेगाई तिणि जोयणाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org