Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका सू. १५ सिद्धायतनकूटवर्णनम् 'अट्ठसयं' अष्टशतम् अष्टोत्तरशतम् 'जिणयडिमाणं जिणुस्सेहप्पमाणमित्ताणं' कामदेवप्रतिमानां कामदेवोत्सेधप्रमाणमात्राणां कामदेवशरीरोच्चत्वप्रमाणप्रमिताम् 'संनिखित्तं' सन्निक्षिप्त-संरक्षितं 'चिट्ठइ' तिष्ठति । इतोऽनन्तरं 'तासां खलु कामदेव प्रतिमानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, इत्यारभ्य' 'अष्टशतं धूपकटुच्छुकानां सन्निक्षिप्तं तिष्ठति, इति पर्यन्तः पाठः संग्राह्यः । अमुमेवार्थ सूचयितुमाह-'जाव धृवकडुच्छुगा' इति । स च, पाठो राजप्रश्नीयसूत्रस्य अशीतितमैकाशीतितमसूत्रतो द्रष्टव्यः । तदर्थश्च तत्रैव मत्कृता सुबोधिनी टीकातोऽवसेय इति ॥ उक्तश्च-'अर्हन्नपि जिनश्चैव जिनः सामान्यकेवलो ।
कन्दर्पोऽपि जिनश्चैव जिनो नारायणो हरिः॥१॥॥सू०१५॥ अथ दक्षिणा भरतकूट स्वरूपमाह--
मूलम्-कहि णं भंते वेयड्ढे पव्वए दाहिणड्ढभरहकूडे णामं कूडे पण्णत्ते ? गोयमा ! खंडप्पवायकूडस्स पुरथिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं एत्थ णं वेयड्ढपव्वए दाहिणड्ढभरहकडे णामं कूडे पण्णत्ते सिद्धाययणकूडप्पमाणसरिसे जाव तस्स णं बहुसमरमणिज्जस्स भूमि भागस्स बहुमज्झदेसभाए एत्थ ण महं एगे पासायबडिसए पण्णत्ते कोसं उट्टे उच्चत्तेणं, अद्धकोसं विक्खंभेणं, अब्भुग्गयमूसिय पहसिए है । 'एत्थ णं अट्ठसयं ज़िगपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिखित्तं चिटुइ" इस देवछंदक में जिनोत्सेधप्रमाण प्रमित १०८ कामदेव को प्रतिमाएं हैं। इन १०८ कामदेव प्रतिमाओं का वर्णावास इस प्रकार का कहा गया है इसके बाद यहां ऐसे इस पाठ से लेकर "अष्टशतं धूपकडुच्छुकानां संनिक्षिप्तं तिष्ठति" इन कामदेव प्रतिमाओं के आगे १०८ धूप से भरे हुए कडाहे रखे हुए हैं यहां तक का सब पाठ कह लेना चाहिये इसी अर्थ को सूचित करने के लिये “एवं जाव धूवकडुच्छुगा " सूत्रकार ने ऐसा सूत्रपाठ कहा है। यह पुरा का पुरा पाठ राजप्रश्नोय सूत्र के ८० और ८१ बे सूत्र से जान लेना चाहिए वहां हमने इसको सुबोधिनी टीका से उसका अर्थ स्पष्ट किया है ॥१५॥ धनुष प्रभार छ तर सर्वात्मना २मय छे. 'एत्थणं अट्ठसय जिणपडिमाण जिससेह पमाणमित्ताण संनिखित्तं चिट्टइ" १२७४i नेत्सेध प्रमाण प्रभित १०८ रन પ્રતિમાઓ વિરાજમાન છે. આ ૧૦૮ જિન પ્રતિમાઓ ને વર્કવાસ આ પ્રમાણે છે. આ પાઠથી આ જિન પ્રતિમાઓની સામે ૧૦૮ ધૂપ-પૂરિત કટાહ મૂકેલા છે. અહીં સુધી સમસ્ત પાઠ અધ્યાહત કરવા જોઈએ એના અર્થને સૂચિત કરવા માટે સત્રકારે એવા સત્રપાઠ કહે છે, આ સંપૂર્ણ પાઠ રાજપ્રનીય સૂત્રના ૮૦ અને ૮૧ સૂત્રથી જ જોઈએ ત્યાં અમે સુબોધિની ટીકામાં આનો અર્થ સ્પષ્ટ કર્યો છે. પા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org