Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशि का टीका सू० १३ वेतढयपर्वतस्य पूर्व पश्चिमे गुफाद्वयवर्णनम् . इत्यत्र समासान्तविधेरनित्यत्वाच्प्रत्ययाभावो बोध्यः ते कीदृशाः ? इति जिज्ञासायामाह-'महयाहिमवंतमलयमंदरमहिंदसारा' महाहिमवन्मलयमन्दरमहेन्द्रसाराः महाहिमबान्-हैमवत क्षेत्रस्योत्तरतः सीमाकारी वर्षधरः पर्वतः, मलयः पर्वतविशेषः, मन्दरःमेरुः, महेन्द्रः पर्वतविशेषः, ते इव साराः प्रधानाः इत्यादि 'रायवण्णओ' राजवर्णक:राजवर्णनपरः पदसमूहोऽत्र 'भाणियब्यो' भणितव्यः-वक्तव्यः । अयं च--औपपातिक सूत्रस्य एकादशसूत्रतो बोध्यः तदर्थश्च तत्रैव मत्कृतपीयूषवर्षिणी टीकातोऽवगन्तव्य इति ।
__ अथ विद्याधरश्रेणिद्वयवास्तव्य मनुजानामाकारभावप्रत्यवतारं पृच्छति--विज्जाहरसेढीणं भंते ! मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते विद्याधरश्रेण्योः भदन्त मनुजाना-मानवानां कीदृशकः कीदृशः आकारभावप्रत्यवतारः-स्वरूपपर्यायप्रादुर्भावः प्रज्ञप्तः कथितः ? इति पृष्टो भगवानाह-'गोयमा! ते णं मणुआ बहुसंघयणा' हे गौतम ! ते विद्याधरश्रेणि वास्तव्यः खलु मनुजाः--मनुष्या बहुसंहननाः- बहूनि वज्रऋषभनाराउत्तर दिशा में सोमाकारी महाहिमवान् पर्वत, एवं मलय पर्वत मेरुपर्वत और महेन्द्र पर्वत के जैसे प्रधान हैं इन राजाओं का और विशेष वर्णन देखना हो तो औपपातिक सूत्र के ११ वें सूत्र की टोका देखनी चाहिये, वहां पर विस्तार के साथ यह वर्णन करने में आया है। ___अब सूत्रकार विद्याधरश्रेणिय के निवासी जनों के आकार भाव प्रत्यवतार को प्रकट करने के लिये प्रश्नोत्तर के रूप में उसे स्पष्ट करते है-“विज्जाहर सेढोणं भंते ! मणुयाणं के रिसए आयारभावपडोयारे पण्णत्ते' हे भदन्त ! विद्याधर श्रेणिद्वय में रहेनेवाले मनुष्योंका आकार भाव प्रत्यवतार-स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं-"गोयमा ! तेणं मणुजा बहुसंघयणा, बहुसंठाणा, बहु उच्चत्त पज्जवा बहु उपज्जवा जाव सव्व दुक्खाण मंतं करेंति" हे गौतम ! विद्याधर श्रेणि द्वय निवासी मनुष्यों का स्वरूप इस प्रकार से कहा गया है-वे वज्र ऋषभ नाराच आदि संहनन वाले होते हैं, समचतुरस्त्र आदि संस्थान નગરમાં વિદ્યાધર રાજા રહે છે. આ બધા રાજાએ હૈમવત ક્ષેત્રની ઉત્તર દિશામાં સીમા કારી મહાડિમવાન્ પર્વત તેમજ મલય પર્વત મેરૂ પર્વત અને મહેન્દ્ર પર્વતના જેવા પ્રધાન છે. આ રાજાઓ વિષે જાણવું હોય તે ઔપપાતિક સૂત્રના ૧૧ મા સૂત્રની ટીકા જેવી જોઈએ. ત્યાં વિસ્તારપૂર્વક આ વિષે વર્ણન કરવામાં આવ્યું છે.
હવે સૂત્રકાર વિદ્યાધર શ્રેણિદ્રયના નિવાસીજનના આકારભાવ પ્રત્યવતાર–વિષે સ્પષ્ટતા કરવા માટે પ્રશ્નોત્તર રૂપમાં પોતાનું કથન આ રીતે પ્રકટ કરે છે કે –
"विज्जाहार सेढीणं भंते ! मणुयाण केरिसए आयारभावपडोयारे पण्णत्ते " है ભદત ! વિદ્યાધ શ્રેણિયમાં રહેનારા માણસેના આકાર ભાવપ્રત્યવતાર-સ્વરૂપ–કેવું કહેવામાં भाव छ ?
य समा प्रभु छे , “गोयमा ! तेणं मणुया बहुसंधयणा बहुसं ठाणा बहुउच्चत्तपज्जवा बहु आउपज्जवा जाव सव्व दुक्खाण मंतं करेंति' हे गौतम ! વિદ્યાધર શ્રેણિદ્વય નિવાસી મનુષ્યનું સ્વરૂપ એવું કહેવામાં આવેલું છે. સમચતુરસ આદિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org