Page #1
--------------------------------------------------------------------------
________________ जगद्गुरुश्रीहीरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकीर्तिविजयविरचितः श्रीविचाररत्नाकरः
Page #2
--------------------------------------------------------------------------
________________ शुभाशीर्वाददाता पंन्यास श्रीवज्रसेनविजयमहाराजसाहेब नवीनसंस्करणप्रेरकः गणिवर्य श्रीनयभद्रविजयमहाराजसाहेब नवीनसंस्करणसम्पादिका साध्वी चन्दनबालाश्री
Page #3
--------------------------------------------------------------------------
________________ जगद्गुरुश्रीहीरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकीर्तिविजयविरचितः श्रीविचाररत्नाकरः *ग्रन्थकार:. परमपूज्यमहोपाध्यायश्रीकीर्तिविजयमहाराजः * संशोधकः. ज्योतिःशास्त्रविशारद-आचार्यवर्यश्रीमद्विजयदानसूरीश्वरमहाराजः * नवीनसंस्करणसम्पा परमपूज्यव्याख्यानवाचस्पतिआचार्यभगवन्तश्रीमद्विजय रामचन्द्रसूईश्वाणां साम्राज्यवर्ती परमपूज्यप्रवर्तिनी श्ररोहिताश्रीजीमहराजस्य शिष्यरत्ना च साध्वी चन्दनबालाश्री * पूर्वप्रकाशकः. श्रेष्ठि-देवचन्द्र-लालभाई जैनपुस्तकोद्धारसंस्था * नवीनसंस्करणप्रकाशकः. भद्रंकर प्रकाशन अहमदाबाद
Page #4
--------------------------------------------------------------------------
________________ ग्रन्थनाम : श्रीविचाररत्नाकरः प.पू.महोपाध्यायश्रीकीर्तिविजयमहाराजः ग्रन्थकार संशोधक : प.पू.श्रीमद्विजयदानसूरीश्वरमहाराजः नवीनसंस्करणसम्पादिका : साध्वी चन्दनबालाश्री पूर्वप्रकाशक : श्रेष्ठि-देवचन्द्र-लालभाईजैनपुस्तकोद्धारसंस्था नवीनसंस्करणप्रकाशक : भद्रंकर प्रकाशन प्रथमसंस्करण : वीर सं. 2453, वि.सं. 1983, i.sa. 1927 नवीनसंस्करण : वीर सं. 2536, वि.सं. 2066, i.sa. 2010 मूल्य : रु.300-00 पत्र : 60+392 : BHADRANKAR PRAKASHAN, 2010 र प्राप्तिस्थान अहमदाबाद अहमदाबाद : भद्रंकर प्रकाशन 49/1, महालक्ष्मी सोसायटी, शाहीबाग, अहमदाबाद-380004 फोन : 079-22860785 : सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-380001 फोन : 079-25356692 : विरति ग्राफिक्स, अहमदाबाद फोन : 079-22684032 तेजस प्रिन्टर्स, अहमदाबाद फोन : 079-22172271 (मो.) 9825347620 अक्षरांकन मुद्रक
Page #5
--------------------------------------------------------------------------
________________ | श्रुतभक्ति-अनुमोदना लाभार्थी परमपूज्य, परमोपकारी, सुविशालगच्छाधिपति, व्याख्यानवाचस्पति पूज्यपाद आचार्यभगवंतश्रीमद्विजय रामचंद्रसूरीश्वरजी महाराजसाहेबनाशिष्यरत्न अध्यात्मयोगी पूज्यपाद पंन्यासप्रवर श्रीभद्रंकरविजयजी महाराजसाहेबना शिष्यरत्न हालारदेशे सद्धर्मरक्षकपूज्यपाद आचार्यभगवंत श्रीमद्विजय कुंदकुंदसूरीश्वरजी महाराजसाहेबना शिष्यरत्न वर्धमानतपोनिधि 100+69ळीना आराधक पूज्यपाद गणिवर्यश्रीनयभद्रविजयमहाराजसाहेबनासदुपदेशथी श्रीनवाडीसाश्वेतांबर मूर्तिपूजकतपगच्छ जैनसंघ नवाडीसा (u.gu.) आ ग्रंथप्रकाशननो ज्ञानद्रव्यमांथी संपूर्ण लाभ लीधेल छे. आपे करेली श्रुतभक्तिनी अमो हार्दिक अनुमोदना करीए छीए अने भविष्यमां पण आप उत्तरोत्तर उत्तमकक्षानी श्रुतभक्ति करतां रहो एवी शुभेच्छा पाठवीए छीए. लि. भद्रंकर प्रकाशन
Page #6
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरःजीयासुर्जिनशासनोन्नतिकराः श्रीहीरसूरीश्वराः, सिद्धान्तोदधयः समाश्रिततटा रत्नार्थिभिर्धीवरैः । शिष्टाभीष्टरसाश्रया घनजना येभ्यो निपीतामृताः, गर्जन्तोऽप्यजडाशयाः प्रतिदिशं प्रीतिं समातन्वते ॥ तेषाम्छवयशःपरिमलपरिकलितसकलभुवनानाम् । हृदि गोत्रमन्त्रमित्रं निधाय कामितफलवदान्यम् ॥ अङ्गोपाङ्गाद्यागमतद्विवृत्तिप्रकरणादिदृष्टानाम् । रचयामि विचाराणां निचयं ग्रन्थेऽत्र रुचिराणाम् ॥ [विचाररत्नाकरे]
Page #7
--------------------------------------------------------------------------
________________ प्रकाशकीय परमात्माना शासनमां पूर्वना महापुरुषोए अनेक ग्रंथरत्नोनो समुद्धार करेल छे. तेमांनो एक अतिगहन अनेक तरंगोथी तरलित अनेक प्रकारना विचाररूपी रत्नोथी परिपूर्ण श्रविचाररत्नाकर नामनो ग्रंथ छे. श्रविचाररत्नाकर ग्रंथनी रचना अनूपतिप्रतिबोधक श्रीमद्विजयहीरसूरीश्वरमहाराजना शिष्यरत्न महोपाध्याय श्रीमकीर्तिविजयाणिवर्यश्रीए वि.सं. 1690मां करेल छे. आ श्रविचाररत्नाकरग्रंथ वि.सं. 1983मांश्रेष्ठि देवचंद्र लालभाई जैनपुस्तकोद्वार संस्थाथी ग्रंथांक-72 ta2ईकेजीवनचंद्र साकरचंद्रझवेरीए मुद्रित करावीने प्रताकारे प्रसिद्ध करेल छे. श्रविचाररत्नाकग्रंथनी पूर्वप्रकाशित प्रत वर्षो पूर्वे छपायेल होवाथी जीर्ण थवा आवेल छे अने आ ग्रंथ आगमपाठोरूपी अनेक रत्नोथी परिपूर्ण होवाने कारणे अनेक विषयोना प्रश्नोनी जिज्ञासाने तृप्त करनार होवाथी आ ग्रंथनुं पुनः प्रकाशन अतिआवश्यक जणाववाथी परमपूजय pa2mA2आध्यपाद व्याख्यानवाचस्पति आचार्यभगवंत श्रीमद्विजय रामचंद्रसूरीश्वरमहाराजना शिष्यरत्न परमपूज्य अध्यात्मयोगी पंन्यासप्रवर श्रीमद्रंकरविमहाराजना शिष्यरत्न हालारदेशे सद्धर्मरक्षक परमपूज्य आचार्यभगवंत श्रीकुं द k द - सूरीश्वरमहाराजना शिष्यरत्नो परमपूजय पंन्यास श्रीव्रजसेनविजयजीमहाराजना शुभाशीर्वादथी अने वर्धमानतपोनिधि परमपूजयगणिवर्य श्रीयभद्रविजयाहा2आजनी शुभप्रेरणाथी परमपूज्य व्याख्यानवाचस्पति आचार्यभगवंत श्रीमद्विजयरामचंद्रसूरीश्वरजीमहाराना साम्राज्यवर्ती तथा परमपूज्य sa2ळस्वभावी प्रवर्तिनी साध्वी श्ररोहिताश्रीजीमहाराजना शिष्यरत्ना विदुषी साध्वी श्रश्चंदनबालाश्रीजीमहाराजे पोतानी नादुरस्त रहेती तबीयतमां पण अतिश्रमसाध्य कार्य करीने आगमपाठोथी भरपूर आ ग्रंथरत्नना नवीन
Page #8
--------------------------------------------------------------------------
________________ 8 संस्करणनुं संपादन करीने अमारी संस्थाने प्रकाशित करवानो जे लाभ आप्यो ते बदल अमारी संस्था तेमनी RNI छे. तेमना द्वारा भविष्यमां पण आवा उत्तम ग्रंथरत्नो संपादित थईने प्रकाशित थतां रहे अने अमारी संस्थाने प्रकाशित करवानो लाभ मळतो रहे एवी अमे अभिलाषा राखीए छीए. आ नवीनसंस्करणने प्रकाशित करवा माटे वर्धमानतपोनिधि परमपूज्य गणिवर्य श्रीत्तयविमहा2आजनी शुभप्रेरणाथीश्री नवाडीसा श्वेतांबर मूर्तिपूजक तपगच्छ जैन स घज्ञानद्रव्यमांथी संपूर्ण लाभ लीधेल छे, ते बदल अमारी संस्था तेमनो खूब खूब आभार माने छे. आ नवीनसंस्करण प्रकाशनना सुअवसरे अमे ग्रंथकारश्रीनो पूर्वना संशोधककारश्रीनो, प्रकाशकसंस्थानो, नवीनसंस्करणना प्रेरकश्रीनो, नवीनसंस्करणना संपादिकाश्रीनो,को बाकैलाससागज्ञानभंडारमांथी मुद्रित प्रत अमने प्राप्त थई तेमनो, आ कार्यना अक्षरमुद्रांकन कार्य माटेविरतिग्राफिक्स्डाळाअखिलेशमिश्रश्नो अने मुद्रण कार्य माटे खंतपूर्वक कार्य करी आपना2tejasa prInTarsavALAtejasabhAIno खूब खूब आभार मानीए छीए. अनेक आगमपाठोथी परिपूर्ण आ ग्रंथ द्वारा अनेक प्रश्नोना समाधान प्राप्त थई शके छे. वर्तमानमां आ ग्रंथ विशिष्ट उपकारक बने तेवो छे. आ ग्रंथनुं सारी रीते अवलोकन करवाथी अनेक विषयोनी जिज्ञासा तृप्त थाय तेवुं छे अने आगमपाठो-प्राचीनग्रंथोनी साक्षीपूर्वकना समाधानथी शास्रपरिकर्मित निर्मळ प्रज्ञा थवा द्वारा सम्यज्ञान प्राप्त थवाथी सम्यग्दर्शन अने सम्यक्चारित्र पण निर्मळतर-निर्मळतम बने छे अने रत्नत्रयीनी आराधनासाधना द्वारा आपणा सौनुं अंतिम लक्ष्य निजशुद्धस्वरूपनी प्राप्ति सौ कोई भव्यात्मा करे अने शाश्वत सुखमां रममाण बनी सादिअनंतकाळ सुधी आत्मस्वरूपना भागी बने एज शुभभावना. रतन्-t.pm5 2nd proof ... भद्रंकर प्रकाशन
Page #9
--------------------------------------------------------------------------
________________ विचा2त्नाकर एक अद्भुतग्रंथ !! विषमकाळे जिनबिंब जिनागम, भवियणकुं आधरा....!! आगमादिग्रंथोना अर्क समान श्रविचाररत्नाकर ग्रंथमां अंगआगमग्रंथो, उपांगआगमग्रंथो मूलसूत्रआगमग्रंथो, छेदग्रंथो अने प्रकीर्णग्रंथोमांथी अनेक आगमपाठो उद्धृत करीने प्राच्यतट, मध्यभाग, अपरतट अने संकीर्णविचारसमुच्चय एम चार भागमां समावेश करेल छे. अकबरृपप्रतिबोधक परमपूज्यआचार्यभगवंतश्रीमद्विजयहीरसूरीश्वरमहाराजना पट्टप्रभावक परमपूज्य आचार्यभगवंतश्रीमद्विजय्सनसूरीश्वरमहाराजना पट्टालंकार परमपूज्य आचार्यभगवंत श्रीमद्विजयतलकसूरीश्वरज्महाराजना पट्टप्रतिष्ठित परमपूज्य आचार्यभगवंत श्रीमद्विजआनंदसूरीश्वरमहाराजना साम्राजयमां वि.सं. 1690मां परमपूज्य महामहोपाध्यायश्रीमकीर्तिविजयाणिवर्यश्रीए आ ग्रंथनी रचना करेल छे. आ ग्रंथपरमपूजय उपाध्याय श्रदेवविजयाणिवर्यश्रीए संशोधित करेल छे, तेमजलोकप्रकाशादि अनेक ग्रंथनारचयिता प्रस्तुत ग्रंथकारश्रीना शिष्यरत्न परमपूज्य विनयविजयाणिवर्यश्रीए संशोधित करेल छे अने आ ग्रंथनो प्रथमादर्श लखेल छे . तेमज आ ग्रंथनुं 52मपूजय आचार्यभगवंत श्रीमद्विजयकमलसूरीश्वरमहाराजना पट्टप्रभावकपरमपूज्यआचार्यभगवंत श्रीमद्विजयदानसूरीश्वरज्महाराजे प्रातःस्मरमणीय महामहोपाध्याय श्रीमीरविजयमहाराजना ज्ञानकोशमांथीप्राप्तथयेल बे हस्तप्रतोना आधारे संशोधन करीने शुद्धिकरण करेल छे. आ ग्रंथनी प्रस्तावना परमपूजदानसूरीश्वरमहाराजना साम्राजयवर्ती अनुयोगाचार्य श्रीमत्प्रेमविजयाणिवर (सिद्धांतमहोदधिपरमपूजप्रेमसूरीश्वरमहाराज)नाविनेय परमपूज्यजंबूविजमहाराजे (परमपूज्यजंबूसूरीश्वराहाराजे) संस्कृतमां लखेल छे ते प्रस्तुतनवीनसंस्करणमां आपेलछे. आ रीते पूर्वना महापुरुषो द्वारा रचित अने संशोधित आ ग्रंथ होवाथी अति
Page #10
--------------------------------------------------------------------------
________________ महत्त्वपूर्ण आ ग्रंथ छे. श्रविचाररत्नाकर ग्रंथमां अनेक उत्तम रत्नो-मणिओ जेवा अनेक विचारो रजू करीने एना समाधानो आगमग्रंथोना पाठोनी साक्षी पूर्वक आपवामां आवेल छे. आ श्रविचाररत्नाकर ग्रंथमां डूबकी लगाववाथी अनेक जिज्ञासाओ अने अनेक प्रश्नोना समाधान थवाथी सम्यज्ञानरूप श्रेष्ठरत्नोनी प्राप्ति थाय छे. श्रविचाररत्नाकग्रंथनी वि.सं. 1983मां श्रेष्ठिदेवचंद्र लालभाई जैनपुस्तकोद्धार संस्थाथी ग्रंथांक-7र तरीके प्रकाशित थयेल प्रत जीर्ण थई गयेल होवाथी आ ग्रंथनुं पुनः प्रकाशन थाय तो आ ग्रंथ घणो उपयोगी थाय ए प्रमाणे वर्ध्वमानतपोनिधि मुनिश्री नयभवाणिवर्यश्रीए श्रतोपासिका साध्वी चंदनबालाश्रीने प्रेरणा करी अने एमनी शुभप्रेरणाने झीलीने मारा शुभाशीर्वादपूर्वक साध्वी चंदनबालाश्रीए घणो परिश्रम करीने आ ग्रंथनुं नवीनसंस्करण पुस्तकाकारे विस्तृत विषयानुक्रम, दश परिशिष्टो वगेरे सहित तैयार करेल छे अने आवो विशिष्ट आगमपाठोथी भरपूर आ ग्रंथ भद्रंकर प्रकाशनी प्रकाशित थाय छे ते मारा माटे अत्यंत आनंदनो विषय बनेल छे. आ ग्रंथना वाचन द्वारा अनेक पदार्थोनो सचोट बोध थाय तेम होवाथी आ ग्रंथ सौ कोई जिज्ञासु वांचे एवी प्रेरणा करुं छुं अने आगमना अर्क समान आ ग्रंथना वाचन माटे क्षमता केळवी अधिकारी वर्ग आगमग्रंथोना वाचनमां प्रवेश करे अने तेना द्वारा निर्मळ बोध प्राप्त करी रत्नत्रयीनी विशेष आराधना-साधना करी सौ कोई भव्यात्माओ मुक्तिमंजिलना मार्गे आगळ वधी शाश्वत सुखना भागी बने ए ज शुभकामना !! - पंन्यास vajasenavijaya ratan-t.pm5 2nd proof
Page #11
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरस्योपोद्घातः । ए नमः । पारमेश्वर्यप्रवचने महर्षिभिः श्रुतसागरादनेके ग्रन्थरत्नाः समुद्धृताः सन्ति । तत्रायमप्येकोऽतिगहनो विपुलतरङ्गलोलश्च नानाविधविषयविचाररत्नपरिपूर्णो विचाररत्नाकराभिधानश्चिराज्जयति । अस्य ग्रन्थस्य के विधातार: कदा च संजाताः इति जिज्ञासायाक ब्बासू पतिप्रतिबोधक्श्रीमद्विजयहीरसूरीश्वपादैन कोऽप्यज्ञो भविष्यति, तेषां शिष्यरत्नैः सुगृहीतनामधेयैर्महामहोपाध्याय श्रीमकीर्तिविजयगणिभिनिर्मितोऽयं ग्रन्थः । तेषां समयस्तु सुप्रसिद्ध एव । ग्रन्थरचना तु, श्रीमद्विजयहीरसूरीश्वसट्टप्रभावक्श्रीमद्विजयसेनसूरीश्वसट्टालङ्कानीमद्विजयतिलकसूरीन्द्रपट्टप्रतिष्ठि.श्रीमद्विजयानन्दसूशिखराणां साम्राज्ये नवत्यधिकषोडशशताब्दे समभवत्, तेषामे व सूरीश्वराणामादेशादयं ग्रन्थः श्रुतसागारात् समुद्धतः । उपाध्यायदेवविजयगणिभिःसंशो धितो लोकप्रकाशाद्यनेकग्रन्थनिर्मातृप्रस्तुतग्रन्थकृच्छिष्यरत्नवाचकवविनयविजयाणिभिश्च संशोधितः प्रथमादर्शः लिखितश्च । तदुक्तम् तदनुमनुजमान्योऽनन्यसामान्यभाग्यस्त्रिभुवनगुरुपट्टे सूरिशक्रो बभूव । विजविजयसेन: फेनपिण्डावदातः, प्रसृमरवरकीतिर्मूतिमान् पुण्यराशिः ॥ 18 / / येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान्, गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः । * पाकब्बसंसदि स्ववचनैर्युक्तिप्रथापेशलैद्यिद्वन्धुरसिन्धुरोद्धरकरैरम्भोजमाला यथा ॥ 19 ॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षट्तर्कोदधिमन्दरः स्मरजयी चारित्रचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलस्रीयशाः, स श्रीमान् विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ॥ 20 ॥ यः श्रीसूरिवर: समत्वमदधद् भ्राजिष्णुना जिष्णुना, लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः । दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम्, दन्धिओरगघोरसागरजलैराप्लाव्यमाना बलात् ॥ 21 ॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विज्यानन्दः क्षमाभृद्विभुः ।
Page #12
--------------------------------------------------------------------------
________________ 12 स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्रशस्ताभिधस्तीर्थाधीशपदारविन्दविलसद्भक्तिविमुक्तिप्रियः ॥ 22 ॥ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचन्द्रोदये । यच्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवर्गः सह क्रीडति ॥ 23 ॥ यत्कीर्त्याद्भुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत्, कृष्णश्चेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं तद्दयितो न सोऽसिततनुर्नूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं क्लुप्तः कलि कशः ॥ 24 ॥ कण्ठे सारस्वती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाऽभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ॥ 25 / / लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः । तत्रौज्झन्नपरान्तिकं तदितरा त्वक्ष्णापि नाङ्गीकृताऽप्येतत्पादपवित्रगेहिसदने तिष्ठत्यहो रागिता ॥ 26 / / शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदं, कालेऽस्मिन्नपि जाग्रदुग्रमहिमा यद्गोत्रमन्त्रोद्भुतः । नि:शेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्चिरमिदं यस्य त्रयं चित्रकृत् ॥ 27 / / एतेषामादेशात् समुच्चितः प्रवचनादयं ग्रन्थः । श्राहीरविजयाणपतिशिशुपाठक्कीर्तिविजय । / 28 / / संशोधितश्च सुविहितचूडामणिआमविजका धशिष्यैः । श्रावविजयाचकवृषभैः कोविदकुलोतंसैः ॥ 29 / / किञ्चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः । विनयविजयभिधानः प्रथमादर्शं च स लिलेख ॥ 30 ॥ अस्मिन् विचाररत्नाकरे आचाराङ्गोकादशाङ्गात्मकविचारतरङ्गसंकुलोऽपूर्वः पूर्वतटो ratan-t.pm5 2nd proof
Page #13
--------------------------------------------------------------------------
________________ वर्तते । औपपातिकदिद्वादशो पाङ्गान्द्यनुयोगद्वारूपशास्त्रविचारवीचिबहुलः कतिपयसूत्रमतान्तरावर्त्तयुत आवश्यकदशवैकालिकोत्तराध्ययनौघनिर्युक्त्यासूइत्रसन्दर्भरूपकलिकाकलितश्चालब्धमध्यो मध्यभागो वर्तते । निशीथमहानिशीथदशाश्रुतस्कन्धबृहत्कल्पव्यवहारपञ्चकल्पामकच्छेदसूत्रानामाशयस्फटिकस्फीतोऽपश्चिमपश्चिमतटो वर्तते । किं बहुना प्रकीर्णकप्रकरणादिविचारात्मजलतरङ्गध्वनितो यथाऽयं दर्शनेन नेत्रमधुरो निदर्शनेन मनोवेधकस्तथा श्रवणेनापि निरन्तरं कर्णपेशलसंगीतदायको वेलावारिधिः श्रुतरत्नाकरैकोपासनारसिकत्वेनेतस्ततो भ्राम्यमाणानां वेलार्थिनां परमार्थपूरकः केवलनिधानसंवाहको भविष्यतीत्यत्र नास्ति संशयलेशोऽपिआ अस्मिन्ग्रन्थे-"गणस्तव कोटिक: स्थानीयं कुलं वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च । साध्व्याः प्रवर्तिनी तृतीयोद्देशष्टव्या" इत्येवं रूपदिगबन्ध उक्तः, न प्रवर्तकाभिधानं नापि श्रावक श्राविकयोरिति । तथा-"अजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते" / "यो वस्त्रस्यैकं थिग्गलं ददाति ददतं वा स्वादयतिअनुमोदयति तस्य दोषाः' इत्युत्सर्गः, कारणे तु त्रयाणामनुज्ञा परतः प्रायश्चित्तम् । एवं पाटितवस्त्रस्य ग्रन्थिदानेऽपि वक्तव्यम् । "द्वौ कल्पौ सौत्रिको एक और्णिको ग्राह्यः, वर्षाकालं विना औणिक एकको न व्यापार्यो मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः" / "जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यम्" / आचारप्रकल्पस्य निशीथज्ञस्य निश्रया विहर्त्तव्यं मुनिभिरित्यर्थः । "साधुनामुपकरणादिकं गृहस्थैः वाहयितुं न कल्पते" / "साधूनां प्रातिहारिकव्यापारणमनुचितं बहुदोषत्वात्" / "साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते निषिद्धत्वात" / अन्तकाले येन श्रावकेण संस्तारकवर्जं सर्वं प्रत्याख्यातं तस्य दीक्षाग्रहणे न कापि क्षतिः । तदुक्तं "अह जै सुसावगो कोई ॥ 2 ॥ संथारगपवज्जं पडिवज्जइ तस्स जिणगिहाईसु । पव्वज्जाविहि सव्वो कायव्वो नेव उवट्ठावणा" ॥ 3 ॥ दन्तधावनपुरस्सरं देवार्चनं कर्तव्यमुपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादिकं विनापि शुद्धिरेव तपसो महाफलत्वात् । "स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रियोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम्, नापि चैत्ये स्वयमारोप्यम्, किन्तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्वात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः" / "देवगृहागतं नैवेद्याक्षतादिस्ववस्तुवत् सम्यग् रक्षणीयं सम्यग्मूल्यादियुक्त्या च विक्रेयं न तु यथा तथा मोच्यम्, देवद्रव्यविशादिदोषापत्तेः" / "एवं देवद्रव्यवत् ज्ञानद्रव्यमपि श्रावकाणामकल्प्यम् । साधारणद्रव्यमपि सङ्घदत्तमेव व्यापारयितुं कल्प्यते नान्यथा, सङ्घनापि सप्तक्षेत्रीकार्ये एव व्यापार्यम्, न मार्गणादिभ्यो देयम्" / तथा ज्ञानसत्कं कद्गलादिकं ratan-t.pm5 2nd proof
Page #14
--------------------------------------------------------------------------
________________ साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम्, स्वपुस्तिकायामपि न स्थाप्यम्, समधिकनिष्क्रय विना, साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते, गुरुद्रव्यत्वात्, गुरुसमपितस्थापनाचार्यजपमालादिग्रहणे तु व्यवहारो दृश्यते'" / "तथा देवज्ञानादेयं क्षणमपि न रक्षणीयम्, देवादिद्रव्योपभोगदोषप्रसङ्गात्, अर्पणाशक्तेन तु प्रथममेव पक्षमासादिरवधि: कार्या, अवधिमध्ये तूद्ग्राहणिकां विनापि शीघ्रं देयमन्यथा देवद्रव्योपभोगदोषप्रसक्तिः, तद्रव्यचिन्तकैरुद्ग्राहणिकापि शीघ्रमभग्नतया स्वद्रव्यवद्देवद्रव्येऽपि कार्या" / "तथान्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यम्-यन्भवन्निमित्तमियद्दिनमध्ये इयद् व्ययिष्यामि तदनुमोदना भवद्भिः कार्या, तदपि सद्यः सर्वज्ञातं व्ययितव्यम्, स्वनाम्ना व्यये तु स्तैन्यादिदोषः" / इत्यादयोऽनेके उपयोगिनो विषयाः प्रपञ्चिता इति ॥ स्तम्भननगरे आषाढ कृष्णद्वितीयायां वीर संवत् 2453 पूज्यपाद-आचार्यदेवश्रीमद्विजयदानसूरीश्वरसाम्राज्यवर्तीअनयोगाचार्य-श्रीमत्प्रेमविजयगणिवरविनेयाणजम्बविजयः आभारदर्शनम् अयं ग्रन्थोऽतीवाशुद्ध आसीत्, तस्य शुद्ध्यर्थं प्रातःस्मरणीयमहामहोपाध्यायश्रीम्द्वीरविजयमां ज्ञानकोषात् हस्तलिखिते द्वे प्रती मिलीते । ययोरेका नूतना, द्वितीया जीर्णा, द्वेऽप्यतीवाशुद्धेस्तः । अयं ग्रन्थः प्रायेण सर्वत्राशुद्धिमान्नेव दृष्टः । तादृशस्यापि शोधनेऽखण्डप्रतापयुक्तशासननायकश्रीमद्विजकमलसूरीशमां सुविहितपट्टाकाशेऽज्ञानतमो ध्वंसक नभोमणिभिः श्रीमद्विजयदानसूरीश्वरैःयत्परिश्रमः संसेवितस्तेनैवास्यासीमोपकारकस्य ग्रन्थरत्नाकरस्य प्रकाशने समर्थीकृता वयं, ततस्तेषां नामसंकीर्तनेनैव वयमस्माकं रसनां पावनी कूर्मः । तेषां प्रभावाच्चास्य ग्रन्थस्याध्येतारः सकलरहस्यार्थसार्थसम्पादनसुखभाजना भवन्त्वित्यभिलषामो वयम् । दृष्टिदोषात् मुद्रकदोषाद्वा या अशुद्धयः संजाताः ताः धीमद्भिः कृपां कृत्वा संशोधनीयाः । / साकरचन्द्रात्मजो जीवनचन्द्रः मोहमयीपत्तने आषाढ कृष्ण पञ्चम्यां वीर संवत् 2453 ratan-t.pm5 2nd proof
Page #15
--------------------------------------------------------------------------
________________ [ श्रीभद्रबाहुस्वामी - आवश्यकनिर्युक्तिपीठिकानन्तरगाथा ] - सर्वोत्कृष्ट पराक्रमवाळा, अमितज्ञानी, संसारथी तरेला, सुगतिगतिमां एटले मोक्षमां गयेला, सिद्धिना पथ-मार्गना उपदेशक एवा तीर्थंकरभगवानने वंदन करुं छुं. महाभाग्य, महामुनि, महायश, अमर अने नर2आजथी पूजित, आ तीर्थना तीर्थंकर-तीर्थप्रवर्तक एवा महावी252मात्माने वंदन करुं छुं. - संपादकीय "तित्थयरे भगवंते अणुत्तरपक्कमे अमिअनाणी । तिने सुगैगैगए सिद्धिपहपएसए वंदे ॥ वंदामि महाभागं महामुणि महायसं महावीरं । अमरनररायमहिअं तित्थयरमिमस्स तित्थस्स ॥ इक्कारस वि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च 11 '' गौतमादि अगियारे गणधरो के जेओ प्रवचन आगमना प्रवादक छे तेमने, सर्व गणधरोना वंशने, वाचकोना वंशने अने प्रवचन-आगमने हुं वंदन करुं छुं '35न्नेरू वा विआमेरू वा, वेड् वा ॥ -त्रिपदी उत्पन्न थाय छे अथवा नाश पामे छे अथवा ध्रुव-नित्य रहे छे H ए त्रण पद. '"सत्यं मासरूं अहा, मुर्त्त पंथंति वाहरा निकळ । सासणस्स हिट्ठाए, तओ सुत्तं पवत्तेइ " ॥ * श्रीमद्रवादुस्वामी - आवश्यनिवृत्ति । गाथा-12 अर्हतो अर्थ (मात्र) कहे छे, (नहि के द्वादशांगरूपसूत्र) गणधरो सूत्र (द्वादशांगरूप) निपुण (एटले सूक्ष्मार्थप्ररूपक बहु अर्थवाळुं) अथवा निगुण (एटले नियत-प्रमाणनिश्चित गुणोवाळुं) गूंथे छे, तेथी शासनना हित माटे सूत्र pravarte che. -
Page #16
--------------------------------------------------------------------------
________________ 16 'सव्वप्पवायमूलं दुवालसंगं जओ समक्खायं । रयणागरतुलं खलु तो सव्वं सुंदरं तम्मि ॥ * श्रीहरिभद्रसूरी - उपदेशपदे - सर्वप्रवादोना मूलरूप द्वादश अंग जे कारणथी समाख्यात-प्रसिद्ध छे ते कारणथी तेमां रत्नाकरना जेवुं सर्व सुंदर ज छे. श्रीविचाररत्नाकरग्रंथपरिचय : श्रीविचाररत्नाकर ग्रंथ चार विभागमां विभक्त छे : (1) प्राच्यतट, (2) मध्यभाग, (3) अपरतट, (4) संकीर्णविचारसमुच्चय. (1) प्राच्यतट :-रत्नाकरमां जेम पूर्वकिनारो होय छे तेम विचाररत्नाकरग्रंथमां आचारांगदि अग्यारांगस्वरूप विचारतरंगथी युक्त अपूर्व पूर्वतट छे. (2) मध्यभाग :- रत्नाकरमां जेम मध्यभाग गहन होय छे तेम विचारत्नाकर ग्रामा औपपातिकदि बार उपांग, नंदी, अनुयोगद्वारूप शास्त्रविचारना मोजाओथी व्याप्त, केटलाक सूत्रना मतांतररूप आवर्तथी सहित, आवश्यक, दशवैकालिक, उत्तराध्ययन, ओघनियुकित आदि सूत्रना संदर्भरूप कलिकाथी कलित अलधमध्यभागवाळो मध्यभागछो (3) अपरतट H-2त्नाकरमां जेम पश्चिम किनारो होय छे तेम विचाररत्नाकरग्रंथमां निशीथ, महानिशीथ, दशाश्रुतस्कंध, बृहत्कल्पव्यवहार, पंचकल्प नामना छेदसूत्रोना आशयरूप स्फटिकथी उद्भवल-देदीप्यमान मुख्य एवो पश्चिमतट छे (4) संकीर्णविचारसमुच्चय :- रत्नाकर जेम जलतरंगथी ध्वनित होय छे तेम विचाररत्नाकरग्रंथ प्रकीर्णकप्रकरणादिविचारस्वरूप जलतरंगथी ध्वनित छे. विचा2रत्नाकर दर्शनथी नेत्रने मधुर लागे छे, निदर्शनथी मनोवेधक छे अने श्रवणथी पण निरंतर कर्णने मनोहरसंगीत आपनार छे. श्रुतरत्नाकरनी एकमात्र उपासनानां रसिकपणाथी अहीं तहीं भमता एवा वेलाना अर्थीजनोने वेलारूपी रत्नाकर 5रमार्थपूरक छे, केवलनिधानने वहन करनार छे, तेथी श्रुतरत्नाकरनी उपासना करनारने श्रुतरूपी रत्नोनी प्राप्ति थशे, तेमां लेशमात्र पण संशय नथी. श्रीविचाररत्नाकरग्रंथकारपरिचय : अक्बराजाना प्रतिबोधक पूजयपाद आचार्यभगवंत श्रीमद्विजयहीरसूरीश्वरजीमहाराजाथी कोईपण अज्ञात नथी, तेओ श्रीमदना शिष्यरत्न महामहोपाध्याय श्रीमत् ratan-t.pm5 2nd proof
Page #17
--------------------------------------------------------------------------
________________ 17 कितिविजाणिवर्यश्रीए श्रुतरूपी सागरमांथी अतिगहन-गंभीर विपुल तरंगोथी कल्लोलित, अनेक प्रकारना विचाररत्नोथी परिपूर्ण श्रविचाररत्नाकग्रंथनी रचना करेल छे. श्रीविचाररत्नाकर ग्रंथरचना : परमपूजयपाद श्रीमद्विजयहीरसूरीश्वरजी महाराजना पट्टप्रभावक, परमपूजय श्रीमद्विजयसेनसूरीश्वरमहाराजना पट्टालंकार, परमपूज्य श्रीमद्विजयतिलकसूरीश्वरजीमहाराजना पट्टप्रतिष्ठित, परमपूज्य श्रीमद्विजयानंदसूरीश्वरजीमहाराजना साम्राज्यमां वि.सं. 1690मां आ ग्रंथनी रचना थयेल छे. तेओश्रीना आदेशथी श्रुतसागरमांथी परमपूज्य महोपाध्याय श्री कीर्तिविजय्याचके आ ग्रंथनो समुद्धार करेल छे. परमपूज्य उपाध्याय देवविजशणिवर्यश्रीए आ ग्रंथनुं संशोधन करेल छे तथा लोकप्रकाशदि अनेक ग्रंथना रचयिता प्रस्तुत ग्रंथकारश्रीना शिष्यरत्न वाचकवर्य श्रविनयविजाणिवर्यश्रीए आ ग्रंथनुं संशोधन करेल छे अने स्वगुरुरचित आ ग्रंथनो प्रथमादर्श लखेल छे. श्रीविचाररत्नाकरग्रंथपूर्वसंपादनांगे : जगद् गुरुश्रीहीरविजयसूरीश्वरशष्योपाध्यायश्रीकीर्तिविजयवरचित श्रविचाररत्नाकर ग्रंथ वीरसंवत 2453. विक्रम संवत 1983. I. सन 1927मां श्रेष्क्रिवचन्द्र लालभाई जैनपुस्तकोद्धारसंस्था द्वारा ग्रंथांक-72 तरीके जीवनचंद्र साकरचंद्र झवेरीए छपावीने प्रताकारे प्रसिद्ध करेल छे. ते प्रताकार आवृत्तिमां विचाररत्नाकसो उपोद्घात संस्कृत भाषामां पूज्यपाद आचार्यदेवश्रीमद्विजध्धानसूरीश्वरमहाराजना साम्राज्यवर्ती अनुयोगाचार्य श्रीमश्रेमविजष्णणिवरना विनेय परमपूज्य जम्बविजाहाराजे लखेल छे. तथा आभारदर्शनमां जीवनचंद्र साकरचंद्र झवेरीए लखेल छे के आ ग्रंथ अत्यंत अशुद्ध हतो तेनी शुद्धि माटे प्रातःस्मरणीय महामहोपाध्याय श्रीस्वीरविजाहाराजना ज्ञानकोषमांथी हस्तलिखित बे प्रतो प्राप्त थई. जेमां एक नूतन अने बीजी जीर्ण हती. ते बंने पण प्रतिओ अत्यंत अशुद्ध हती. आ ग्रंथ प्रायः करीने सर्वत्र अशुद्धिवाळो जोवामां आवेल. तेवा ग्रंथना शोधनमां अखंड प्रतापयुक्त शासननायक श्रीमद्विजद्धमलसूरीश्वरजी महाराजना सुविहित पट्टाकाशमां अज्ञानतमोध्वंसकनभोमणि एवा श्रीमद्विजब्दानसूरीश्वरजीमहाराजे जे परिश्रम कर्यो, तेथी ज असीमोपकारक आ ग्रंथरत्नना प्रकाशन माटे 1. एजन ग्रंथ जुओ - प्रशस्ति श्लोक 18थी 30[पृष्ठ-338थी 34 2. हीरविजयसूरिना शिष्य कीर्तिविजयगणिए ते सूरिने शिष्यो तरफथी पूछायेला जैनशास्त्रो संबंधी शंकाना प्रश्नो अने अपायेल उत्तरो एकत्रित करी प्रश्नोत्तरसमुच्चय अपरनाम हीरप्रश्न तथा सं. 1690मांविचाररत्नाकग्रंथ संकलित कर्यो छे. [र्ज.सा.sa.I.navI आवृत्ति पृ. 386 5. 86ळुं ratan-t.pm5 2nd proof
Page #18
--------------------------------------------------------------------------
________________ अमे समर्थ बन्या, तेथी तेओश्रीना नामना संकीर्तन द्वारा अमे अमारी रसनाने पवित्र करीए छीए अने तेओना प्रभावथी आ ग्रंथना अध्येताओ सकलरहस्यार्थसमुदायने प्राप्त करीने मोक्षसुखना सुखभागी बने एवी अमे अभिलाषा राखीए छीए. श्रीविचाररत्नाकरग्रंथनवीनसंस्करणांगे : विचाररत्नाकग्रंथनी उपरोक्त प्रताकारे प्रकाशित थयेल प्रत जीर्ण थई गयेल जोवामां आवी अने आ ग्रंथ आगमादि पाठो द्वारा अनेक जिज्ञासाओनी, अनेक प्रश्नोनी तृप्तिना समाधानने करनार होवाथी, असीमोपकारक होवाथी परमपूजय व्याख्यानवाचस्पति आचार्यभगवंत श्रीमद्विजयरामचंद्रसूरीश्वरजीमहाराजना शिष्यरत्न परमपूज्य अध्यात्मयोगी पंन्यासप्रवर श्री भद्रंकरविजयमहाराजना शिष्यरत्न हालारदेशे सद्धर्मरक्षक परमपूज्यआचार्यभगवंत श्रीमद्विजयकुंदकुंदसूरीश्वरमहाराजना शिष्यरत्नो परमपूज्य पंन्यासप्रवरश्री वजसेनविजयमहाराजना शुभाशीर्वादथी अने परमपूजय वर्ध्वमानतपोनिधि गणिवर्यश्री नयमद्रविज्यमहाराजनी शुभप्रेरणाथी आ ग्रंथनुं नवीनसंस्करण आगमादिपाठोना विस्तृतविषयानुक्रम अने नवपरिशिष्टो साथे तैयार करेलछे . पूर्वना प्रताकार प्रकाशनमां ते ते विषयना पाठो आप्या पछी प्रतनंबर तथा पत्र नंबर आपेल छे ते अमे आ नवीनसंस्करणमां ते मुजब ज राख्या छे, केमके प्राचीनप्रतोमां ए पाठ क्यां छे ते जोनारने जोवुं होय तो ख्याल आवी शके. विशेषमां अमे ते ते आगमादि-प्रकरणादिग्रंथोना ते ते स्थानोना सूत्रनंबर, गाथानंबर वि. तथा आगमादिप्रकरणादि पाठो अंतर्गत उद्भतस्थानो ना गाथानं बर वि. अमारी पासे जे आगमादिग्रंथोनी सामग्री उपलब्ध हती तेना आधारे केटलाक पाठोमां ते स्थानमां [ ] चोरस कांउसमां अने केटलाक पाठोमां टिप्पणीमां स्थाननिर्देश करेल छे. ते जोनारने सूत्रनंबर के गाथानंबर ra4i आगळ-पाछळ कोई प्रत वि.मां जोवामां आवे तो ते मुजब सुधारीने वांचे. मारा अल्पक्षयोपशम अनुसार आविचाररत्नाकर ग्रंथनुं नवीनसंस्करण यथाशक्य शुद्धिकरणपूर्वकनुं अने वांचवामां सरळता रहे ते मुजब तैयार करवानो प्रयत्न करेल छे. आम छतां अनेक गंभीर एवा आगमादिपाठोथी परिपूर्ण आ ग्रंथ होवाथी विशेष आगमप्रज्ञ अने तजज्ञ विद्वानो आ ग्रंथना भाषांतर पूर्वक आ ग्रंथने प्रकाशित करे तो वर्तमानकाळ उद्भवती अनेक समस्याओ, अनेक प्रश्नोना समाधानो आ ग्रंथमांथी प्राप्त थई शके तेम छे अने उपकारक थई शके तेम छे. 3. आगमादिग्रंथोमां उद्धतपाठना मूळस्थानो तो आगमादिग्रंथोमांथी प्राप्त थई शके, आम छतां ते ते उद्धतपाठो जे आगमादिग्रंथोमां छे अने बीजा पण ग्रंथोमां अत्यार उपलब्ध छे ते स्थानो [ ] चोरस काउसमां ame Apela che. ratan-t.pm5 2nd proof
Page #19
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरविषयदिग्दर्शन : विचाररत्नाकग्रंथमां आवतां विषयोनां क्रमशः निरूपणपूर्वक ते ते विषयमां आपेल पाठनिदर्शन अने पृष्ठकमांक साथे विस्तृतविषयानुक्रम तैयार करेल छे ते संपादकीय लखाण पछी आपेल छे ते जोवाथी आ ग्रंथमां जे जे विषयो अंगे आगमादिपाठो समुद्धत करीने ग्रंथकारश्रीए अपूर्व ग्रंथरचना करेल छे ते ख्याल आवशे. प्रतिमानी पूज्यता, जिनप्रतिमासत्ताक्षरो, देवपूजाविधिविचार, पौषधविधि, साधु-साध्वीजीओने योगोद्रहन, श्रावक-श्राविकाओने उपधानवहनसूचक पाठो, केवलज्ञानीभगवंतो पण व्यवहारने मान्य करे. केवलिशरीरथी पण अवश्य थनारी जीवविराधनानो सदुभाव, वासविधिसत्तासूचक उपस्थापनाविधि, साधुओना आचारविषयक अनेकविषयो, द्वादशांगीनुं नित्यपणुं कई rIte? munione अशुद्धदानादिसलविषयक पाठप्रायश्चित्तदानाधिकार, स्थापनानुं सत्यपणुं, रत्नावलीतपस्वरूप, श्रावकोनी प्रतिमाओनुं स्वरूप, जिनधर्मप्राप्ति-अप्राप्तिना कारणो, चंद्रविमानसंस्थान, नक्षत्रसंस्थान, अस्वाध्यायमां अने संध्या समयमां स्वाध्यायनिषेध, वीतरागवचनानुसारी जे सर्व सुकृत होय तेनी अनुमोदना, साधु-साध्वीजी भगवंतोने मासकल्पादि अंगे, पंचविधदानस्वरूप, गृहमंदिरमां आवता अक्षतादिनी व्यवस्था, देवद्रव्य, ज्ञानद्रव्य, साधारणादिद्रव्यव्यवस्था प्रकरणसिद्धांतविवरण स्वीकार अंगे, कर्मभोगफळ, स्वमतिकल्पितमतना स्थापनथी अरिहंतादिनी आशातना, सिद्धांतमां 21000 वर्ष सुधी वर्ल्डमानस्वामीना तीर्थनी अव्यवच्छित्ति, चंद्रमामां कालिमां, साधर्मिक वात्सल्यादिमां सदारंभमां पुण्य वधु अने पाप ओछुं इत्यादि अनेकविषयोना आगमादि पाठो आपीने अनेक विषयोनी शंकानुं निर्मूलन करवामां आवेल छे श्रीविचाररत्नाकरग्रंथमहत्ता : पारमेश्वर्यप्रवचनमां पूर्वना महापुरुषोए श्रुतसागरमांथी उद्धत करीने अनेक आगमग्रंथो, पूर्वना प्रकरणादिग्रंथोनी रचना करेल छे. तेमांनो एक अति अद्भुत आ विचाररत्नाकर ग्रंथ छे. पूर्वना महापुरुषे तत्त्वजिज्ञासु जीवोने सम्यम् बोध कराववा माटे अनेक जिज्ञासाओने अवतरणिकामां गूंथीने ते ते जिज्ञासाओना, ते ते प्रश्नोना समाधान आगमग्रंथो, प्रकरणादिग्रंथोनी साक्षीपूर्वक आ ग्रंथमां आपेल छे. प्राकृत-संस्कृत भाषाना जाणकार प्रत्येक तत्त्वजिज्ञासुवर्ग आ ग्रंथनुं सारी रीते वांचन करीने आत्मसात करे तो कोई प्रश्नो, कोई समस्याओ तेमने मुंझवे नहि अने अन्य प्राकृत-संस्कृत भाषाना अनभिज्ञने आ प्रश्नो अने तेना समाधानो सरळशैलीमां समजाववामां आवे तो वर्तमानसंघ जरूर, तत्त्वनो विशेषज्ञ बनी शके तेवुं छे. 4. अहींतोमात्रदिग्दर्शनरूपे केटलाकविषयोबताव्या छे. विस्तृतविषयानुक्रम जुओपृष्ठ.21thI56. ratan-t.pm5 2nd proof
Page #20
--------------------------------------------------------------------------
________________ 2 0 उपकारस्मरण : मारी संयमसाधनामां श्रुतपासनामां सहायक बननार दरेक उपकारीवर्गनुं अने खास करीने आ ग्रंथना नवीनसंस्करण माटे मने प्रेरणा करनार वर्धमानतपोनिधि पूज्यगणिवर्यश्रीमहाराजनुं कृतज्ञताभावे स्मरण करीने कृतार्थता व्यक्त करुं छुं. आ ग्रंथना आर्थिक सहयोग माटे पण पूजयगणिवर्यश्रीए श्री नवाडीसा श्वेतांबर मूर्तिपूजक तपगच्छ जैनसंसे शुभप्रेरणा करतां तेओश्रीनी प्रेरणाने झीलीने आवा उत्तमग्रंथप्रकाशनकार्यमां संपूर्ण लाभ लीधेल छे ते तेमनी श्रुतप्रत्येनी परमोच्च भक्ति-बहुमान सूचवे छे. आ नवीनसंस्करणना कार्यमां आगमादिपाठोना शुद्धिकरण माटे यथाशक्य प्रयत्नपरिश्रम करेल छे. आम छतां अलग-अलग ग्रंथोना संस्करणमां भिन्न भिन्न पाठो पण जोवा मळेल छे, तेथी आगमादिग्रंथोना विशेषज्ञो जे जे स्थानमां अशुद्ध पाठ जणाय छे ते स्थानमां परिमार्जन करीने वांचे एवी विनंती करुं छुं. मुद्रणादिकार्यमां अनाभोगथी, दृष्टिदोषथी के मुद्रणदोषथी अशुद्धि रही गई होय तो ते बदल मिच्छा मि दुक्कडे मांगुं छुं. प्रांत अंतरनी ए ज भावना व्यक्त करुं छुं के मने पोताने आ ग्रंथना नवीनसंस्करणना कार्यमां परमानंदनी अनुभूति थई छे. आगमग्रंथोना पाठो केवा महान गंभीरार्थवाळा होय छे एनी आंशिक अनुभूति थई che, to पछी आगमग्रंथोरूपी महानरत्नाकरमां तो केवा अपूर्व अनेक गूढतत्त्वोरूपी रत्नो भरेला हशे ? ग्रंथकारश्री महापुरुषे श्रुतसागरमांथी आगमादिपाठोथी भरपूर आवां उत्तम ग्रंथनी रचना करेल छे, एनुं वाचन, मनन, निदिध्यासन करीने सौ कोई भव्यजीवो अज्ञानरूपी अंधकारने ऊलेचीने सत्यज्ञानना प्रकाशने पामीने आत्मसंवेदनज्ञान, प्रातिभज्ञान अने केवलज्ञानने प्राप्त करीने अष्टकर्मविनिर्मुक्त बनीने शाश्वत सुखना भोक्ता बनीए ए ज शुभकामना....!! शिवमस्तु सर्वनरातः - सा. चंदनबालाश्री एफ-2, जेठाभाई पार्क, नारायणनगर रोड, पालडी, अमदावाद-7 पोष सुद-14, वि.सं. 2066, बुधवार, tA. 30-12-2009. ratan-t.pm5 2nd proof
Page #21
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे आगमपाठादीनां विस्तृतविषयानुक्रमः ॥ रतन्-t.pm5 2nd proof पृष्ठाङ्कम् [ आचा.श्रु.1/a.1/u.1-4सू.] [ आचा.श्रु.1/a.1/u.1/नि.64] [आचा.श्रु.1/a.1/u.2/नि.79] [आचा.श्रु.1/a.1/u2/नि.97] [आचा.श्रु.1/a.1/72/नि.98] 21 विषयः पाठः [1. आचाराङ्गविचाराः] जातिस्मृतिमान् कियतो भवाज्जानातीति विस्स्ये। से जं पुण जाणेज्जा एत्थ य सहसम्मैयाए एकपर्याप्तकाश्रयेणास्टख्येया अपर्याप्तका भवन्तीति विस्स्ये। जे बायरे विहाणा पृथ्व्युपमर्दैन तज्जीवानां यादृशी वेदना पायच्छेयणभेयण, भवतीति विस्स्ये। णत्थि य सि अंगमंगा, व्यवहारं हि केवलिनो सुतरां मन्यन्ते, इत्यर्थगर्भितो ज्ल्विचार्ः। संति पाणा उदयनिस्सिया वासविधिसत्तासूचक उपस्थापनाविधिः । तं परिणाय मेहावी इच्चेयाइं पंच महव्वयाई देवानामपि जरासद्भाव इति विषये । जरामच्चुसोवणीए नरे केवलिशरीरादपि आवश्यम्भावितया जायमाना जीवविराधना न विरुध्यते, इति विस्स्ये। एगया गुणसमितस्स रीयतो अभव्यस्य भव्यत्वाभव्यत्वशङ्का न स्यादिति विस्स्ये। सिया वेगे अणुगच्छंति भगवान् कथं जलपुष्पजीवोपमर्दिनी से भिक्खू वा भिक्खुणी वा प्रतिमापूजामुपदिशति ? इत्यादिविस्स्ये। जाव समणे सिया पारगतप्रतिमापूजानिषेधकारिणां आज्ञामनोज्ञैव से भिक्खू वा भिक्खुणी वा dyaa''shrnniiyetivissye| गामाणुगामं दूइज्जमाणे वा [आचा.श्रु.1/a.1/u.3-24/25सू.] [आचा.श्रु.1/a.1/u.7/62सू.] [आचा.श्रु.1/a.1/u.7/62सू.वृ.] [आचा.श्रु.1/a.3/u.1/111सू.] [आचा.श्रु.1/a.5/u.4/171सू.] [आचा.श्रु.2/a.5/u.5/174सू.] [आचा.श्रु.2/चू.1/a.1/ u.10/393सू.] [आचा.श्रु.2/चू.1/a.3/ u.2/456सू.]
Page #22
--------------------------------------------------------------------------
________________ अगीतार्थानां स्भास्म्क्स्स्व्याख्यान्क्र्न्न्निस्सेध्विस्स्ये॥ निर्लक्षण उपधिर्मुनिभिर्न रक्षणीय इति विस्स्ये। रतन्-t.pm5 2nd proof वस्त्रपरिकर्मणा साधूनामनुचितेति विषये । समियाए संजए भासं भासेज्ज- [आचा.श्रु.2/चू.1/a.4/ तं जहा - एगवयणं 1 u.1/466सू.] से भिक्खू वा भिक्खुणी वा [आचा.श्रु.2/चू.1/a.5/ से जं पुण वत्थं जाणिज्जा u.1/481सू.] से भिक्खू वा भिक्खुणी वा [आचा.श्रु.2/चू.1/a.5/ अहेसणिज्जाई u.2/483सू.] समणे भविस्सामि अणगारे [आचा.श्रु.2/चू.1/a.7/ u.1/489सू.] दण्डकग्रहणमागमिकमिति विस्स्ये। सुत्तेण सूचियं चिय, [सूय.सू.1/नि.21गा.] अहिगरणकडस्स भिक्खुणो, [सूय.श्रु.1/a.2/u.2/129गा.] ते हम्ममाणा णरगे पडंति, अस्सि च लोए अदुवा परत्था, [2. सूत्रकृताङ्गविचाराः] प्रकरणसिद्धान्तविवरणस्वीकारविषये । अधिकरणकारि वचनं वदतः साधोभूयसी हानिर्भवतीति विस्स्ये। दुःकर्मवशतो नारका अशुच्यादिविरूप माहारमाहारयन्तीति विस्स्ये। क्र्म्भोग्फ्ल्विस्स्ये। सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषण प्रक्षालनादिकारिणश्च दूरे संयम इति विस्स्ये। परिणतपत्रफलशाकाद्यादरणे तत्तत्कालीनसंविग्न गीतार्थचारणैव प्रमाणमिति विषये । मुनीनामाहाराद्यर्थं गृहस्थप्रशंसनं परमापाय करणमिति विस्स्ये। साधूनां परस्परक्रिया न कल्पते इति विषये । [सूय.श्रु.1/a.5/u.1/311गा.] [सूय.श्रु.1/a.7/384गा.] जे धम्मलद्धं विनिहाय भुंजे, [सूय.श्रु.1/a.7/401गा.] कम्मं परिन्नाय दगंसि धीरे, [सूय.श्रु.1/a.7/402गा.] णिक्खम्म दीणे परभोयणंमि, पाणहाउ य छत्तं च, [सूय.श्रु.1/a.7/405गा.] [सूय.श्रु.1/a.9/454गा.]
Page #23
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof साधूनां गृहस्थवस्त्रपात्र भोगनिषेध इति विषये । योगोद्वहनमागमोक्तमिति तात्पर्यविषये । पृथिव्यादिजीवत्वे युक्तिसन्दर्भित आगमः । साधूनां केनचिद्विप्रादिना वापीकूपसत्रादिषु पुण्यं न वेति पृष्टे सति तैर्यत्कार्यं तद्विषये । राज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भावं पुष्टैर्मुमुक्षुभियद्विधेयं तद्विषये । औदायिकादिभावस्वरूपः । सम्यग्मिथ्यावादित्वविभागः । ज्योतिर्निमित्तादिज्ञानानां पूर्वान्तःपातित्वेन गणधरप्रणीतविषये । सुविवेचितं निमित्तश्रुतमपि न व्यभिचारीति विषये । शास्त्रे निद्राकालविषये । साधूनामवज्ञाकारी आगाढमिथ्यादृष्टिः । केचन केवलिनामाहारमनागमिकमयौक्तिकं च मन्वते तदवबोधविषये । मूर्त्तामूर्त्तयोर्जीवकर्मणोः सम्बन्धविषये । द्वादश या नित्यत्वं कथं घटते ? एतद्विषये । श्रीजिनशासनेऽनुकम्पादानस्य कुत्राप्यनिषेधः, इति विषये । [ 3. स्थानाङ्गविचाराः कृष्णपाक्षिकशुक्लपाक्षिकयोः स्वरूपजिज्ञासाविषये, लेश्यास्वरूपविषये । परमत्ते अन्नपाणं, गिहे दीवमपासंता, सव्वाहिं अणुजुतीहिं जे अ दाणं पसंसंति, दुहओ वि ते ण भासंति, भावसमोसरणं पुण सम्मट्ठी किरियावादी, संवच्छरं सुविणं लक्खणं च केई निमित्ता तहिया भवंति, संजमजायामायवत्तियं से एगइओ समणं वा अंतोमुहुत्तमद्धा नत्थ बंधे व मोक्खे वा कामं दुवालसंगं, दयावरं धम्मं दुगुंछमाणो एका कण्हपक्खियाणं वग्गणा [ सूय. श्रु.1 / a. 9 / 456गा. ] [ सूय. श्रु.1 / a. 9/470गा. ] [ सूय.श्रु.1/a.11 / 505गा. ] [ सूय. श्रु.1 / a. 11/516गा. ] [ सूय. श्रु.1/a. 11/517गा. ] [ सूय. श्रु.1 / a.12/117नि.गा. ] [ सूय. श्रु.1/a. 12/121नि.गा. ] [ सूय. श्रु.1/a.12/543गा. ] [ सूय. श्रु.1 / a. 12 / 544गा. ] [ सूय.श्रु.2/a.2 / 647सू.मध्ये ] [ सूय. श्रु.2/a.2 / 664सू. मध्ये ] [ सूय. श्रु.2/a.3/176 नि.गा. ] [ सूय. श्रु.2/a. 5 / 711गा. ] [ सूय. श्रु.2/a.6 / 988 - 189नि.गा. ] [ सूय. श्रु.2/a.6 / 782गा. ] [ स्था. 1-51सू. ] 19 19 20 21 21 22 23 24 25 26 27 28 31 32 33 34 23
Page #24
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof योगविधिसत्तासूचकसिद्धान्तः । muniinaamshuddhdaanaadiphlvissye| परमोपकारिणोर्मातापित्रोर्भक्त्यतिशयविषये । उपस्थापनाया अक्षराणि । सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानामिति विस्स्ये। अल्प्वृस्स्त्तिकार्न्नानि। दो दिसाओ अभिगिज्झ तिहिं ठाणेहिं जीवा अप्पाउत्ताए तिण्हं दुप्पडियारं समणध्सो ! तओ सेहभूमीओ प्न्न्न्न्त्ता। [स्था.2/1-76सू.] [स्था.3/1-133सू.] [स्था.3/1-143सू.] [स्था.3/2-162सू.] [स्था.3/2-162सू.] तओ थेरभूमीओ प्न्न्न्न्त्ता। तिहिं ठाणेहि अप्पवुट्टिकाए सिया । तओ न कप्पंति वाइत्तए (तओ अवायणिज्जा प्न्न्न्न्त्ता|) [स्था.3/3-189सू.] योगविधिसत्तासूचकं सूत्रम् । [स्था.3/4-217सू.] 24 श्रावकस्य चातुर्विध्यमतः श्रावकेष्वपि वैचित्र्यदर्शनान्न व्यामोहो विधेय्ः। देवानागमनहेतुप्रतिपादकं शास्त्रम् । उगादिविषविषयजिज्ञासाविषये । साधूनामाचार्योपाध्यायैः सह कलहस्थानानि । छद्मस्थकेवलिवस्त्रापहारादिसूत्रे । चत्तारि समणोवासगा प्न्न्न्न्त्ता। [स्था.4/3-343सू.] चाहिं ठाणेहिं अहुणोववन्ने देवे [स्था.4/3-345सू.] चत्तारि जाइ आसीविसा प्न्न्न्न्त्ता। [स्था.4/4-364सू.] आयरियोवज्झायस्स णं [स्था.5/1-433सू.] पंचहिं ठाणेहिं छउमत्थे उदिन्ने [स्था.5/1-443सू.] पंचहि ठाणेहिं केवली उदिन्ने [स्था.5/1-443सू.] साधूनां परमनिषिद्धोऽपि स्त्रीस्पर्शो निर्ग्रन्थ्यव लम्बनादौ विहितत्वेनोक्तः, सूत्राज्ञामैव सर्वत्र प्रमाणमिति विस्स्ये। कैश्चित् कारणैराचार्योपाध्यायस्यापि गणापक्रमणं भवतीति विस्स्ये। पंचहि ठाणेहिं निग्गंथे निग्गंथि गिण्हमाणे वा [स्था.5/2-475सू.] पंचहिं ठाणेहिं आयरियौवज्झायस्स गणावक्कमणे प्न्न्न्न्त्ते। [स्था.5/2-477सू.]
Page #25
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof शास्त्रे मुनीनां प्रायश्चित्तदानाधिकारे आगमश्रुताज्ञाधारणाजीतानां पञ्चानामपि व्यवहारः धर्मपुण्ययोः प्रतिविशेषविषये । स्थापनायाः सत्यत्वविषये । दानस्वरूपविषये । [ 4. समवायाङ्गविचाराः ] जिनप्रतिमापूजाविषये विराधना 'कूपखनन 'न्यायेन न दुष्टा, श्रीत्रिगद्गुरोश्चतुस्त्रिंशदतिशयाः । श्रावकाणामुपधानाक्षावबोधविषये । 'इच्चेइयं 'सूत्रेण जमालिदृष्टान्तः संसारभ्रमणैव, न तु चातुरन्तसंसारकान्तारे भ्रमणविषये । [ 5. भगवतीपञ्चमाङ्गविचारा: ] लिखितं पुस्तकादिकं पूज्यतमविषये । तापसादीनामुत्पादसूत्रम् । केचिच्च परेषां भिक्षुकादीनां दानं निषेधः, चतुर्दशीं विहाय पूर्णिमामावास्ययोरेव पौषधप्ररूपणा, अनेन श्रावकवर्णनसूत्रेण निरस्ताः । श्री जिनप्रतिमारिपून् प्रति जिनप्रतिमाक्षराणि । केवलिशरीराज्जीवविराधनाविषये । अष्टमीचतुर्दश्यादौ वेलावृद्धिहानी कि निबन्धने ? इति विषये । पंचविहे ववहारे पण्णत्ते । णवविहे पुन्ने पन्नत्ते । जणवय 1 संमय 2 ठवणा 3 दसविहे दाणे पन्नत्ते । अणुकंपा 1 संग 2 चोत्तीसं बुद्धाइसेसा पन्नत्ता । से किं तं वासगदसाओ ? इच्चेइयं दुवालसंगं गणिपिडगं "नमो बंभीए लिवीए" अह णं भंते! असंजयभवियदव्वदेवाणं ? तेणं कालेणं तेणं समएणं तुंगियाणामं णगरी होत्था, अत्थि णं भंते ! असुरकुमाराणं से जहा णामए हर सिया, कम्हा णं भंते! लवणसमुद्द [ स्था. 9/832सू.] [ स्था. 9/676सू. ] [ स्था. / 938सू. ] [ स्था. 10 / 951सू. ] [ स्था. 10 / 952sU. ] [sama. 34 / 110sU. ] [sama. 222sU. ] [sama. 223sU. ] [ bhaga. / za. 1 / 3.1 / 1sU. ] [ bhaga. / za. 1/3.2 / 32sU. ] [bhaga. / za. 1/35 / 130sU. ] [ bhaga. / za. 3/3.2/170sU. ] [ bhaga. / za. 3/3.3/ 181sU. ] [ bhaga. / za.3/3.3/183sU. ] 55 58 58 59 59 61 65 678 69 71 74 76 78 79
Page #26
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof yuddhe हताः स्वर्गं गच्छन्तीति मिथ्याजनप्रसिद्धिनिराकरणविषये । साधूनां दण्डकग्रहणाक्षराणि । केचन जीवोपयोगस्वरूपास्तेऽवर्णा यावदस्पर्शाः, मतिज्ञानादयोऽपि तथैव इति विषये । पुष्दन्तग्रहणमाश्रित्य मिथ्यादृग्विकल्पितकल्पनाजालनिराकरणविषये । चन्द्रे कालिमाविषये व्यतिकरः कल्पितः, सा कालिमा चन्द्रविमानस्य मृगाङ्गकत्वाङ्गीकारेण विना कल्पना, इति विषये । स्वमतिकल्पितमतस्थापनेनाऽर्हदाद्याशातना भवतीति विषये । दैवैर्निक्षिप्तं तृणाद्यपि प्रहरणीभवतीति विषये । केवलिशरीरराज्जीवविराधना जायमाना न विरुद्धा, इत्यक्षराणि । सिद्धान्ते एकविंशतिवर्षसहस्त्रं यावत्, श्रीमद्वर्धमानस्वामिनस्तीर्थाव्यवच्छिन्न इति विषये । इहं चेहयाई वंदै इत्यनेन प्रतिमा रिपवः प्रसह्य जिनप्रतिमा स्वीकारिता अपि ताः, शाश्वत्य एव तथाकल्पतया च देवैरेव नमस्करणीया इति प्रलपन्ति तन्निरस्तम् । आलोचना ग्राहकालोचनास्वरूपविषये । बहुजणे णं भंते! अण्णमण्णस्स णिग्गंथं च णं गाहावैकुलं कन्हलेसा णं भंते! कैवन्ना ? रायगिहे जाव एवं वायसी सेकेणणं भंते! एवं वुच्चै चंदे ससी ? महुयादि समणे भगवं महावीरे देवे णं भंते ! महिड्डिए जाव रायगिहे जाव एवं वयासी एएसि णं भंते! चडवीसाए कैविहाणं भंते! चारणा पण्णत्ता ? दसहि ठाणेहिं संपन्ने अणगारे [ bhaga/za.7/3.9/375-376sU. ] [ bhaga. / za. 8/3.6/406sU. ] [bhaga. / za. 12/35/543sU. ] [ bhaga. / za. 12 / 3.6 / 546sU. ] [ bhaga. / za. 20/3.8 / 715sU. ] 80 84 [ bhaga. / za. 20/3.9/801sU. ] [ bhaga. / 25-7-959] 85 [ bhaga. / za. 12/36/547-548sU. ] 87 [bhaga. / za. 18/3.7 / 744sU. ] [ bhaga. / za. 18/3.7 / 745sU. ] [bhaga. / za. 18/3.8/ 749sU. ] 85 88 m 88 90 92 94 96
Page #27
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof सामाचारीस्वरूपविषये । प्रायश्चित्तविषये । [ 6. ज्ञाताधर्मकथाङ्गविचाराः ] मिथ्यात्विकृतस्यापि मार्गानुसारिसदनुष्ठानस्य लाभहेतुरिति विषये । पुष्पमाहात्म्यं न केवलं ज्योतिःशास्त्रप्रसिद्धमेव, किं तु सिद्धान्तविदितमपीति विषये । तीर्थकरजन्मानन्तरं तीर्थङ्करमाताऽपत्यं न प्रसूते, इति प्रसिद्धिरशास्त्रीयैव, मर्लिजनस्यानुजो भाता श्रूयते इति विषये । प्रतिमापूजनविषये द्रौपद्या सविस्तरं प्रतिमा पूजिता, धार्मिक एवायं विधिरिति विषये । द्रौपदी परमश्राविका प्रतीयते इति विषये । पद्मनाभेन स्वभवने आहृता सती आचाम्लपरिगृहीतं षष्ठंषष्ठेन तपः द्रौपद्या कृतं यतो द्रौपदी श्राविका, इति विषये । कालीदेव्या यथाछन्दाया उत्सूत्रभाषिण्या अपि तद्भवेगृहीतालोचनाया अपि नान्तसंसारित्वं श्रूयते, किं तु इतस्तृतीयभवे मुक्तिरिति विषये । [ 7. उपासकदशाङ्गविचारा: ] प्रतिमावन्दनविधिविषये । श्रावकाणां प्रतिमा अनुष्ठेया इति जिज्ञासाविषये प्रतिमास्वरूपजिज्ञासाविषये च । दसविहा सामायारी पण्णत्ता । दसविहे पायच्छिते पण्णत्ते । तते णं तुमं मेहा ! गहिए रायवरसासणेसु तते णं सा चित्तगरसेणी तते णं सा दोवई तते णं से पंडुराया तते णं सा दोवती तते णं सा काली अज्जा समणं भगवं महावीरं वंदर्3a समणस्स भगवओ महावीरस्स [ भग. / 25-7-960] [ भग. / 25-7-961] [ ज्ञाता. / 1-1-37/38सू. ] [ ज्ञाता. / 1-8-86 / सू. ] [ ज्ञाता. / 1-8- 91सू. ] [ ज्ञाता. / 1 - 16/171सू. ] [ ज्ञाता. / 1 - 16/174सू. ] [ ज्ञाता. / 1 - 16 / 175सू. ] [ ज्ञाता. / 2-1-1/220सू. ] [ उपा./a.1/10सू. ] [ उपा./a. 1-15सू. ] 96 96 98 100 100 1028 103 104 105 107 109
Page #28
--------------------------------------------------------------------------
________________ [anta./8-1/48-49-50sU.] 114 ratan-t.pm5 2nd proof [anuttaro./varga:3/a.1/ 11-12sU.] 116 [prazna./1-2/11sU.] 118 [8. अन्तकृद्दशाङ्गविचाराः] र्त्नाव्लीत्प्ःस्व्रूप्ः। तेणं कालेणं तेणं समएणं चंपानाम णयरी होत्था, [9. अनुत्तरोपपातिकाङ्गविचाराः] चमत्कारिचरित्रस्य धन्यकस्य स्वरूपम् । तेणं कालेणं तेणं समएणं रायगिहे णगरे [10. प्रश्नव्याकरणविचाराः] आत्मा भूतपञ्चकोत्था, इति नास्तिक्म्त्निराक्र्न्न्विस्स्ये। अवरेणत्थिकवादिणो वामलोकवादी भणंति[11. विपाकाङ्गविचाराः] प्रतिमापूजनविषये-तत्र चैत्यस्य तु वन्दनस्तवनादिकमेव वैयावृत्त्यं, ततो मुनीनामपि चैत्यवन्दनस्तवन- अह केरिसए पुण्णाई मुक्तमेवेति विस्स्ये। आराहै वयमिणं? मिथ्यात्विनाऽपि सुबाहुकुमारेण प्राग्भवे मुनिदानप्रभावात् संसार: परिध्वस्तो मनुजायुश्च निबद्धमिति विस्स्ये। तते णं सुमुहे गाहावती चतुर्दशीपौर्णमास्योः, चतुर्दश्यमावास्ययोरेव (वा) आराध्य इति विस्स्ये। तते णं से सुबाहुकुमारे [1. औपपातिकोपाङ्गविचाराः] अकामनिर्जरालब्धदेवभवा जन्मान्ताराधका भाज्या इति विस्स्ये। जीवे णं भंते ! असंजए जिन्प्र्तिमारिपुप्र्तिबोधायाऽर्ह्त्प्र्तिमाव्न्द्नादिविस्स्ये। अम्मडस्स णो कप्पर्3a 28 [प्रश्न.श्रु.2/a.3/38सू.] 126 [विपाक.श्रु.2/a.1/37सू.] 128 [विपाक.श्रु.2/a.1/37सू.] 129 [औपपातिक./44सू.] [औपपातिक./50सू.] 130 131
Page #29
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof tae णं से पाइत्ताणियाहिवई देवे सूरियाभेणं देवेणं तीसे णं मणिपेढियाए उवरिं तए णं तस्स सूरियाभस्स तए णं केसीकुमारसमणे चित्तं तते णं केसीकुमारसमणे पएसि [राजप्रश्नीय./12सू.] [राजप्रश्नीय./39सू.] [राजप्रश्नीय./41सू.] [राजप्रश्नीय./61सू.] [राजप्रश्नीय./78सू.] 133 134 134 135 देवपुरिसस्स णं भंते ! उववाएण वा सायं, [जीवा./2प्र./63सू.] [जीवा./3प्र.न.-u.3/123सू.] [2. राजप्रश्नीयोपाङ्गविचाराः] श्रोत्रस्य द्वादशयोजनपरिमिते विषये सत्यपि दिव्यानुभावतोऽधिकविषयताविषये । जिन्प्र्तिमास्त्ताक्स्स्रान्नि। शाश्वत्यो जिनप्रतिमा वन्दनायैवेति विषये । जिनधर्मप्राप्ति-अप्राप्तिकारणानि । अनुक्म्पादान्निस्सेध्निरास्विस्स्ये। [3. जीवाभिगमोपाङ्गविचाराः] देवभवाच्च्युत्वा पुनरपि यावता कालेन देवः स्यादिति विस्स्ये। यैः कारणइ रकाणां सातोदयो भवतीति विषये । जीवयोनिलक्षणा चतुरशीतिर्या प्रसिद्धा श्रूयते सा उपलक्षणं, ततोऽधिकानामपि श्रूयमाणत्वादिति विस्स्ये। केचिच्च मिथ्यात्विकृतानि मार्गानुसारिधर्मकर्तव्यान्यपि निष्फलान्येव इत्याहुः तच्चाज्ञानविलसितमिति विस्स्ये। प्रतिमार्चनव्यामोहनिराकरणाय विजयदेवेन सविस्तरं प्रतिमापूजितेति विस्स्ये। विद्याचारणादिलब्धिमतां श्रमणानां प्रभावेण लवणसमुद्रो जम्बूद्वीपं नावपीडयति, यतस्ते महानुभागाः सुतरां नमस्याः, इति विस्स्ये। 138 139 29 तेसिं णं भंते ! जीवाणं जातिकुलकोडीजोणी [जीवा./3प्र./ti.u.1/131सू.] 140 तत्थ णं बहवे वाणमंतरा [जीवा./3प्र.] 145 तते णं से विजए देवे [जीवा./3प्र./दीव./79सू.] 146 कम्हा णं भंते ! लवणसमुद्दे [जीवा./3प्र./दीव.223सू.] 148
Page #30
--------------------------------------------------------------------------
________________ सेसं तहेव जाव सिद्धायतणा [जीवा./3प्र./दीव./294सू. मध्ये] 149 रतन्-t.pm5 2nd proof चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि सुतरां मान्यानीति विस्स्ये। देवानामपि यानि केनचित् प्रयोजनेन विकुर्वितानि शरीराणि तानि सालङ्काराणि साभरणानीति विस्स्ये। [4. प्रज्ञापनोपाङ्गविचाराः] निम्बाम्रादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्राणिप्रतिबद्धानीति विषये । सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता? [जीवा./3प्र./वै.-u.2/ 238 सू. मध्ये] 150 151 पुष्पेषु स्याङख्यानन्तजन्तुकृतो विवेकः पुष्पफलकालिङ्गफलादीनां वृन्तादीनि यावज्जीवात्मकानि भवन्तीति विस्स्ये। निगोदजीवानामानन्त्यस्य स्वरूपम् । णिबंबजंबुकोसंबपुत्तंजीवयरिटे, पूइयनिंबकरंजे, जे यावन्ने तहप्पगारा पुष्फा जलया थलया य, जे केइ णालियाबद्धा, पुष्फफलं कालिंगं बिट मंसकडाहं समयं वक्वंताणं, एक्कस्स उजं गहणं, साहारणमाहारो, जह अयगोलो धंतो, एकस्स दोन्ह तिन्ह व, लोगागासपएसे मणुस्सा णं भंते ! [प्रज्ञा./1-39] [प्रज्ञा./1-40] [प्रज्ञा./1-41] [प्रज्ञा./1-42सू.] [प्रज्ञा./1-122] [प्रज्ञा./1-123] [प्रज्ञा./1-130] [प्रज्ञा./1-131] [प्रज्ञा./1-135] [प्रज्ञा./1-136] [प्रज्ञा./1-137] [प्रज्ञा./1-138] [प्रज्ञा./1-139] [प्रज्ञा./1-140] [प्रज्ञा./12-440सू.] 1327771977139712 151 151 151 152 152 152 153 153 153 153 153 153 153 155 सूत्ररुचिबीजरुच्यधिगमरुचीनां स्वरूपम् । आदर्शादौ स्वच्छे वस्तुनि यत्प्रतिबिम्बं दृश्यते तत्किमात्मकं?, इति विस्स्ये। अद्दायं पेहमाणे मणूसे [प्रज्ञा./15-427सू.] 159
Page #31
--------------------------------------------------------------------------
________________ रयणप्यभापुढवीनेइए णं भंते ! [प्रज्ञा./20-5/505सू.] 160 रतन्-t.pm5 2nd proof यस्माद्दण्डकात् समागतस्तीर्थकरादित्वं लभते, इति विस्स्ये। आनतदेवस्य तैजसशरीररावगाहना यथाऽङ्गला सहख्येयभागप्रमाणमात्रा भवतीति विस्स्ये। केव्लिनामुल्ल्न्ग्घ्न्प्र्ल्न्ग्घ्नादिव्यापार्विस्स्ये। शैलेश्यवस्थायां योगनिरोधे सत्येव सर्वसंवररूपं सर्वोत्तमं चारित्रमिति विस्स्ये। [5. जम्बूद्वीपप्रज्ञप्त्योपाङ्गविचाराः] उपाङ्गस्य दाने कोऽवसरः? इति विस्स्ये। आणयदेवस्स णं भंते ! से णं भंते ! तहा समुग्घायगए [प्रज्ञा./21/521सू.] [प्रज्ञा./36/320सू.] 162 164 ईसिं हस्सपंचक्खरुच्चारणद्धाए [प्रज्ञा./36/621सू.] 167 167 तिवरिसपरियायस्स u, दसकप्पव्ववहारा, दसवासस्स विवाहो, बारसवासस्स तहा, चउद्दसवासस्स तहा, सोलसवासाइसु य, एगुणवीसगस्स u, कहिणं भंते ! जंबुद्दीवे दीवे [जम्बू./1-17.] [जम्बू./1-1व.] [जम्बू./1-1वृ.] [जम्बू./1-1वृ.] [जम्बू./1-1वृ.] [जम्बू./1-17.] [जम्बू./1-1व.] 167 167 167 167 [जम्बू./वक्ष.1/20सू.] 168 कारणविशेषवशात् सिद्धान्तेऽपि मतान्तरदर्शनादिति विषये । [6. चन्द्रप्रज्ञप्त्योपाङ्गविचाराः] च्न्द्र्विमान्स्ण्स्थानादिविस्स्ये। ता चंदविमाणेणं किं संठिए पण्णत्ते? [चन्द्र./18/122सू.] 170 तीर्थङ्करवत् तत्प्रतिमारपि अर्चनीया, ज्ञानादिशून्यानामपि भगवत्सकथां सुरैर्भगवद्वदनुमतत्वादिति विषये । पभू णं भंते ! चंदे जोइसिंदे [चन्द्र./18/126सू.] 172
Page #32
--------------------------------------------------------------------------
________________ [7. सूर्यप्रज्ञप्त्योपाङ्गविचाराः] न्क्स्स्त्र्स्ण्स्थान्विस्स्ये। ता कहं ते नक्खत्तसंठिती आहितेति वदेज्जा? ता कहं ते तारग्गे आहितेति वदेज्जा [सूर्य./प्रा.10-प्रा.प्रा.8/51सू.] 174 रतन्-t.pm5 2nd proof नक्षत्राणां तारास्क्ख्याविस्स्ये। [सूर्य./प्रा.10-प्रा.प्रा.9/52सू.] 176 [8. निरयावलिविचाराः] चेटकमहराजकूणिकराज्ञोः सङग्रामविषये । पढमस्स णं भंते ! अज्झयणस्स निरयावलियाणं [निरया./a.1/5-6-7सू.] 178 [9. नन्दीसूत्रविचाराः] जिनप्रासादसद्भावाक्षराणि । स्त्रीणां मुक्तिविस्स्ये। [नन्दी./15सू.] 184 [नन्दी./87सू.] संवरवरजलपगलियसे किं तं अणंतरसिद्धकेवलनाणं? सव्वजीवाणं पिणं अक्खरस्स से किं तं उवासगदसाओ? 184 . [नन्दी./136सू. मध्ये] [नन्दी./145सू.] 189 190 [अनु./11-12सू.] 191 निगोदादिजीवानामपि मतिश्रुतज्ञानानन्तां शोऽप्रावृतस्तिष्ठतीति विस्स्ये। जिनप्रतिमाऽक्षराणि उपधानाक्षराणि च विस्स्ये। [10. नन्दीसूत्रविचाराः] स्थाप्नाऽक्स्स्रान्नि। रजोहरणमुखवस्त्रिकादीनां सत्तासूचकाऽक्षराणि तेषां यथोचितव्यापारणाऽक्षराणि । प्र्मान्नान्ग्ग्ल्स्व्रूप्म्। [11. मतान्तरसमुच्चयविचारा:] म्ल्लिप्र्भोर्म्न्:प्र्य्व्ज्ञ्यानिविस्स्ये। से किं तं ठवणावस्सयं? से किं तं लउत्तरियं भावावस्सयं? से किं तं पमाणंगुले? [अनु./28सू.] [अनु./270सू.] 193 195 [1] मल्लिस्स णं अरहओ अट्ठसया मणनाणीणं [प्रश्नव्याकरणे] [ ज्ञाताधर्मे] 198 198
Page #33
--------------------------------------------------------------------------
________________ कृष्णस्य स्त्रीविस्स्ये। रतन्-t.pm5 2nd proof कुल्क्र्विस्स्ये। 198 198 198 198 विजयादिदेवानां स्थितिविषये । / 198 198 कृस्स्न्न्जीवोऽम्म्तीर्थ्न्ग्क्र्विस्स्ये। 199 - - द्रौपदी कतिकल्पे गता, इति विषये । [2] सोलसदेवीसहस्सा [प्रश्नव्याकरणे] रुप्पिणीपामोक्खाणं बत्तीसाए [ज्ञाताधर्मे] [3] पंचदस कुलगरा [जम्बू.प्र.] पढमित्थविमलवाहण [स्था./सम./सू.] [4] विजयवेजयंतजयंतापराजियाणं भंते ! [सम.सू.] विजयवेजयंतजयंतापराजिएसु णं भंते! [ प्रज्ञापनायाम्] [5] कृष्णजीवोऽममस्त्रयोदशस्तीर्थङ्करो [सम.सू.] इहेव जंबुद्दीवे दीवे भारहे वासे [अन्त.सू.] [6] द्रौपदी पञ्चमकल्पं ग्ता। [ज्ञाताधर्मे] आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः [ हैम.नेमि.] पाण्डवानामनुप्रापुः, [शत्रु माहा.] दोवई वि राइमईसगासे [उत्त./a.2] [7] पव्वइओ जो माया [ऋषि.सू.] विविधाभिग्रहपूर्वं, [हैमवीर.] [8] श्रुत्वा तां देशनां भर्तुः, [हैमवीर.] एवं थुणित्ताण स रायसीहो, [उत्त./a.20/गा.58] [9] ओहिनाणसुए बुद्धे, [उत्त./a.23/गा.3] जेणेव सावत्थी णगरी [राजप्रश्न्याम्] [10] चेडियकोणिकजुज्झे [श्रा.प्र.वृत्तौ] तत्थ णं दससहस्सा उ [भग./श.7/u9] 199 अभ्य्कुमार्देव्लोक्ग्म्न्विस्स्ये। 199 199 199 shrenniksmyktvpraaptivissye| keshiignndhrjnyaanvissye| 199 चेटक-कोणिकयुद्धे मत्स्यगर्भे कतय उत्पन्नाः , इति विस्स्ये। 00 000
Page #34
--------------------------------------------------------------------------
________________ नरके परमाधार्मिककृता पीद्दाविस्स्ये। रतन्-t.pm5 2nd proof नारयनेहेण कतयो देवा गच्छन्तीति विस्स्ये। 200 201 चतुर्थचक्रवर्तिना कतयो रोगा सहिताः, इति विस्स्ये। प्र्कीर्न्न्क्विस्स्ये। इन्द्रस्ट ख्याविस्स्ये। [11] सत्तसु खित्तवियणा, [संघ.सू.] सिंहादिरूपैविकृतैः, [है./त्रि./पर्व/7] नैवं वो युध्यमानानां, [है./त्रि./पर्व/7] दह्यमानास्त्रयोऽप्युच्चैः [है./त्रि./पर्व/7] [12] सहसारंतियदेवा, [पञ्चसंग्रहे] एवमाकर्ण्य सीतेन्द्रो, [हैमवीर/10 सर्गे] [13] सोलसरोगायंका [म.स. प्रकीर्णके] कंडू 1 अभत्तसद्धा 2, [R.ma.सूत्रे] [14] चुलसीति सयसहस्सा, [भग.प्रान्ते] विवाहपन्नत्तीए दोलक्खा, [नन्दीसूत्रे] विवाहपन्नत्तीए चौरासीपयसहस्सा [समवाया)] [15] नवमो आणयइंदो, [देवेन्द्रस्तवे] एए बारस इंदा, [देवेन्द्रस्तवे] [16] इच्चेइयाई भंते ! चत्तारि [प्रज्ञा/12 पदे] चउन्हं खलु भासाणं, [दश./a.7/16गा.] तह उस्सगोज्जाया, [प्रति.सामाचार्याम्] [17] जहणणेण वि तिन्नि, [हा.आव.वन्दनिर्युक्तौ] [पाक्षिकसूत्रवृत्तौ] [प्र.सा.] [18] समणं भगवं महावीरं [ ज्ञाता./a.1] ता एवं खलु जंबू ! [अनुत्तरो.सू.] [19] असोगतरुपायवस्स [उत्त./a.23] धायैपायवस्स अहे [पार्श्वचरित्रे-कल्पसूत्रे] भास्साविस्स्ये। सम्बुद्धक्षामणाविषये ! shrennikputrvissye| 201 202 202 paarshvprbhukevljnyaanvissye| 202
Page #35
--------------------------------------------------------------------------
________________ मल्लिनाथस्यावधिज्ञानविषये । 202 202 रतन्-t.pm5 2nd proof मल्लिनाथस्य म्न्:प्र्य्व्ज्ञ्यान्विस्स्ये। [ज्ञातायाम्] [समवायाङ्गे] [ज्ञातायाम्] [समवायाङ्गे] [कल्पसूत्रे] वीर्स्यायुर्विस्स्ये। 202 202 नमिविनमीनां याच्नाविस्स्ये। ल्ह् 202 ल्ल्ह् ल्ल्ह् [20] मल्लिनाथस्य विंशतिशतानि एकोनषष्टिशतानि [21] अष्टशतानि मनःपर्यवज्ञानिनां सप्तपञ्चाशच्छतानि [22] वीरस्यायुआसप्ततिवर्षाणि वीरस्यायुआसप्ततिवर्षाणि साधिकानि [23] सम्बोध्यैवं ददौ नमिविनमीणं जायण प्रज्ञप्तिमुख्याः प्रीतेन अवादीद्धरणो नाहं, त्रैलोक्यं यच्छसि त्वं चेत्, भक्तिस्थैर्यामिति ज्ञात्वा, इति प्रोच्य स सेवावहे न भरतं, पातालविभुरन्येयुः, विद्याः षोडशसहस्त्राणि [24] चक्रिणः सप्त्यामेव गच्छन्ति सप्तस्वपि नरकेषु गच्छन्ति [25] सीता जनकराजपुत्री गीयते मन्दोदरीरावणयोः [26] द्रौपद्या सुकुमालिकाभवे अर्द्धमासिकी संलेखना ल्ल्ह् ल्ल्ह् [समवायाङ्गे] [ हैमऋषभ/तृ.सर्गे] [a.ni./हा.व.] [उप.मा./कर्णिकायाम्] [उप.सि.वृत्तौ/13पदे] [उप.सि.वृत्तौ/13पदे] 2030 [उप.सि.वृत्तौ/13पदे] [उप.सि.वृत्तौ/13पदे] [वृ.श.मा./3सर्गे] [वृ.श.मा./3सर्गे] 203 [वृ.श.मा./3सर्गे] [दश.हा.व./हैमचरित्रे नव.व.] 203 [भग./श.12/u.9] 203 [पद्मचरित्रे] [वसुदेवहिण्डि/खण्ड-1] 204 [ हैमनेमिचरित्रे/श.मा./शीलतरङ्गिण्याम्] 204 [ ज्ञातायाम्] 204 203 203 ल्य् 203 चक्रिणो न्र्क्ग्म्न्विस्स्ये। ल्ल्ह् ल्ल्ह् सीता कस्य पुत्रीति विस्स्ये। >> द्रौपद्या स्ण्लेख्नाविस्स्ये।
Page #36
--------------------------------------------------------------------------
________________ वीरस्य दीक्स्साप्र्याय्विस्स्ये। ऋस्स्भ्प्र्भोरिक्स्सुर्स्दान्विस्स्ये। रतन्-t.pm5 2nd proof देवाः केन कारणेन मनुष्यलोके नागच्छन्तीति विस्स्ये। अनन्तनाथस्य ग्न्न्ध्र्विस्स्ये। [27] वीरस्य दीक्षापर्यायः 42 वर्षाणि [कल्पे] साधिकानि [समवायाङ्गे] [28] तावदावसथद्वारे, [पद्मा.काव्ये/13सर्गे] श्रेयांसो जातिस्मरणाद्, [पद्मा.काव्ये/13सर्गे] प्रभुणाऽप्यञ्जलीकृत्य [पद्मा.काव्ये/13सर्गे] अत्रान्तरे कुमारस्य, [ हैमऋषभचरित्रे] ततो विज्ञातनिर्दोष [ हैमऋषभचरित्रे] प्रभुणाऽप्यञ्जलीकृत्य, [ हैमऋषभचरित्रे] सयं चेव खोयरसघडगं [ आव.चूर्णी ] [29] चत्तारि पंच जोयणसयाई [स्डग्रहण्याम्] उर्ध्वगत्या शतान्यष्टौ [उप.मा./कर्णिकावृत्तौ] [30] अनन्तनाथस्येह चतुःपञ्चाशद् आवश्यके तु पञ्चाशद् [सम.वृत्तौ] [31] अणुत्तरोववातियदेवा णं [प्रज्ञा./33 पदे] छट्टि छग्गेविज्जा, [सङग्रहण्याम्] [32] छव्वरिसो पव्वइओ [ऋषिमण्डले] श्रीवीरान्तिके प्रवज्यष्टवार्षिको [ऋषि./अवचूर्णी ] चतुर्वर्षवया अपि प्रवया [लघुवृत्तौ] [33] एवं सिंहनिषद्याख्यं, [शत्रु.मा./6 सर्गे] ततः शुचिः श्वेतवासाः, [श.मा./6 स ] ततोऽर्हद्भक्तिभरितो, [श.मा./5 सर्गे ] इति चैत्यं विनिर्माप्य, [ हैमऋषभचरित्रे] च्च्च्च् 00000000000000000000 अनुत्त्रोप्पातितिक्देवानाम्व्धिज्ञ्यान्विस्स्ये। अतिमुक्त्क्र्स्सिदीक्स्साविस्स्ये। भरतेन यतिभिः प्रतिष्ठा कारितेति विस्स्ये। 205
Page #37
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof गजसुकुमाल केवलज्ञानविषये । धनसार्थवाहभवे घृतदानविषये । वसुदेवपूर्वभवे चारित्रपर्यायविषये । कृष्णचतुर्मासगमननिषेधनियमविषये । रथनेमिर्नेमेर्ज्येष्ठभ्राताऽनुजभ्रातेति विषये । असुरादयोऽनन्तरमुद्धृता तीर्थप्राप्तिविषये । [ 12. मूलसूत्रविचाराः /आवश्यकसूत्रविचाराः ] इन्द्रियविषयविचारः । [34] अरिट्टनेमिस्स अंते धम्मं वंदामि नेमिसीसं [ 35 ] तद्भावमतिविशुद्धं, स च तेषां घृतममितं, अस्यानुपदमेवाथ, इतस्ततोऽन्वेषयंश्च, [ 36 ] 55000 वर्षाणि 12000 वर्षाणि [37] द्वारिकायां नेमिनाथे सति धम्मत्थं मोत्तूण [ 38 ] यदा किल नेमिः गृही चतुवर्षशत, राजीमत्या अपि तथा, मेर्वर्षशतेनाग्रे, माहेन्द्रेऽगाच्छिवादेवी, इतश्च नेमिरनुजो, [ 39 ] असुरादयो यावद्वनस्पतिकायिका पुट्ठे सुइस, पुट्ठे रेणुं व तमि बहुसुहुम भावुगाई, फरसाणंतरमत्तप्पएस [ आव. बृहद्वतौ ] [ ऋषि. / 35गा. ] [ ऋषि. a.vR./गा. 1] [ ऋषि. a.vR./गा.1] [ हैमऋषभचरित्रे ] [ हैमऋषभचरित्रे ] [ वसु. हिण्डौ । पुष्प. वृत्तौ ] [ हैमनेमिचरित्रे ] [ नेमिचरित्रे । वन्दारुवृत्तौ ] [ भवभावनावृत्तौ ] [ गच्छा.प्रकीर्णकवृ.] [ तिलका. द.वै.वृ. [तिलका. द.वै.वृ.] [ तिलका. द.वै.वृ.] [ तिलका. द.वै.वृ.] [ नेमिचरित्रे ] [ प्रज्ञा. / 20 पदवृत्तौ ] [ वसुदेवचरिते ] [आव.नि./5गा. ] [वि.भा./337गा. ] [वि.भा. / 338गा. ] [वि.भा./ 339गा. ] 206 206 206 206 206 206 206 206 206 206 207 2078 207 207 207 207 207 207 37 208 211 211 211
Page #38
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof चक्षुरिन्द्रियविषयपरिमाणविषये । इन्द्रियविषयपरिमाणात्माङ्गुलेनेति विषये । सूत्राभिप्रायेणार्थी प्रकाश्यते इति विषये । श्रोत्रेन्द्रियविषयपरिमाणविषये । उद्धृतानुद्धृतेषु तिर्यगनरामरेषु कियन्ति सामायिकानि भवन्तीति विषये सामायिकचतुष्के लाभद्वारविषये । सामायिकचतुष्के स्थितिद्वारविषये । सामायिकचतुष्कस्य प्रतिपद्यमानकाः । सामायिकत्रयस्य प्राक्प्रतिपन्नाः, प्रतिपतिताः । श्रुतस्य प्राक्प्रतिपन्नाः, प्रतिप्रतिताः । सामायिकचतुष्कस्यान्तरद्वारम् । सामायिकचतुष्कस्याविरहितद्वारम् । सामायिकचतुष्कस्य विरहकालद्वारम् । सामायिकचतुष्कस्य भवद्वारम् । सामायिकचतुष्कस्याकर्षद्वारम् । सामायिकचतुष्कस्य नानाभवाकर्षाः । सामायिकचतुष्कस्य क्षेत्रस्पर्शनाद्वारम् । सामायिकचतुष्कस्य भावस्पर्शना । धर्मलाभविषये । अप्पत्तकारि नयणं, नणुभमियमुस्सयंगुल जं तेण पंचधणुसयइंदियमाणे वि तयं सुत्ताभिप्पाओऽयं, बारसहिंतो सोत्तं, तिरिए अणुवट्टे, देवेसु अणुवट्टे, अब्भुट्ठाणे विणये, सम्मत्तस्स सुअस्स य, दो वारे विजयाइसु, सम्मत्तदेसाविरया, सम्मत्तदेसविरया, सुअपडिवन्ना संपर्3a, कालमणतं च सुए सम्मसुअमगारीणं सुअसम्म सत्तयं खलु, सम्मत्तदेसविरया, तिण्ह सहस्सपुहुत्तं, तिण्ह सहस्समसंखा, सम्मत्तचरणसहिआ, सव्वजीवेहिं सुअं, साणीपावारपिहियं, [वि.भा. / 340गा. ] [वि.भा. / 341गा. ] [वि. भा. / 342गा. ] [वि. भा. / 343गा. ] [वि.भा./347गा.] [वि.भा. / 348gA. ] [ Ava. / malaya.vR.gA. 44] [ Ava. / malaya. vR.gA. 45] [ Ava. / malaya.vR. ] [ Ava. / malaya.vR.] [Ava. / malaya.vR. ] [ Ava. / malaya.vR. ] [ Ava. / malaya.vR. ] [ Ava. / malaya.vR. ] [ Ava. / malaya.vR.] [ Ava. / malaya. vR. ] [ Ava. / malaya.vR.] [ Ava. / malaya.vR. ] [ Ava. / malaya.vR. ] [ Ava. / malaya. vR. ] [Ava. / malaya.vR.] [ Ava. / malaya.vR. ] [ daza./a. 5-u-1 /gA. 18] 212 212 213 213 215 215 215 216 216 216 216 217 217 217 218 218 218 219 219 219 219 220 220 AU
Page #39
--------------------------------------------------------------------------
________________ दुल्लहा उमुहादाई, चित्तभिर्ति न निज्झाए से भिक्खू वा भिक्खुणी वा रतन्-t.pm5 2nd proof [दश./a.5-u-1/गा.100] [दश./a.8/गा.55] [दश./a.4/15सू.] 221 222 222 मुधादायि-मुधाजीविस्वरूपम् । प्रतिमायां वन्दन-पूजन-दर्शनविषये युक्तिः। द्न्न्द्द्काक्स्स्रान्नि। आचाम्लादितपोमहिम्ना द्वादशवर्षाणि कुशलिनी द्वारिका स्थिता, इति विषये । [ उत्तराध्ययनसूत्रविचाराः] सर्वथा उत्सूत्रभाषिणो सबाह्येन सह द्वादशविधं सम्भोगवर्जनम् । मरणस्य सप्तदशभेदाः अण्णत्थ वसुदेवनंदणेण [उत्त./a.2/गा.29वृ.] 224 अन्नया नवमे पुव्वे पच्चक्खाणे आवीचि 1 ओहि 2 अंतिअ3, छउमत्थमरण 11 केवलि 12, सत्तरसविहाणाई, तीए वि तासिं साहूणीणं समीवे वसे गुरुकुले निच्चं जोगवं अट्ठमिपक्खिए मोत्तुं, [उत्त./a.3/वृ.] [उत्त./a.15/वृ.] [उत्त./a.15/वृ.] [उत्त./a.15/वृ.] [उत्त./a.9/वृ.] [उत्त./a.11/गा.14] [उत्त./a.16/वृ.] 228 228 228 दीक्षाग्रहणे नामपरावर्तनाविषये योगाक्षराणि । अष्टमीचतुर्दश्योर्वाचना न देया, इत्यक्षराणि । [ओघनियुक्तिसूत्रविचाराः] चतुर्णामनुयोगानां स्व्रूप्म्। 229 चत्तारि उ अणुओगा, सविसयबलत्तं पुण, चरणपडिवत्तिहेउं, जह रण्णो विसएसुं, चिंता लोहागारिए, एवं चरणमि ठिओ, [ओघ.भा./गा.5] [ओघ.भा./गा.6] [ओघ.भा./गा.7] [ओघ.भा./गा.8] [ओघ.भा./गा.9] [ओघ.भा./गा.10] म्म्म्म्म्म् 231 पौरुष्यनन्तरं प्रातर्यावता साधूनां जल्पनमनुचितं म्हादोस्स्निदान्मितिविस्स्ये। आउ 1 ज्जोवण 2 वणिए 3, [ओघ.भा./गा.90] 231
Page #40
--------------------------------------------------------------------------
________________ kevliprtyupekssnnaakssraanni| ratan-t.pm5 2nd proof kevalina bhaavprtyupekssnnaa| chdmsthsydrvyprtyupekssnnaa| दण्डकाक्षराणि उपधिरक्षणाक्षराणि केवलिशरीराज्जीवविराधना भ्व्तीत्य्क्स्स्रान्नि। दुविहा खलु पडिलेहा, पाणेहिं उसंसत्ता संसज्जइ धुवमेयं, नाऊण वेयणिज्जं, संसत्तमसंसत्ता, मोक्खट्ठा नाणाई जं जुज्जइ उवगरणे उवगरणं उग्गमौप्यायणासुद्धं, उम्गमउप्पायणसुद्ध, अज्झप्पविसोहीए, उच्चालियंमि पाए, न य तस्स तन्निमित्तो णाणीकम्मस्स खयट्ठतस्स असंचेअयओ, [oghani./gA.403] [oghani./gA.404] [oghani./gA.405] [oghani./gA.406] [oghani./gA.407] [oghani./gA.1062] [oghani./gA.1063] [oghani./gA.1064] [oghani./gA.1065] [oghani./gA.1066] [oghani./gA.1067] [oghani./gA.1068] [oghani./gA.1069] [oghani./gA.1070] mmmmmmmmmmm Or arm m m4055 235 235 235 236 237 237 [1. छेदग्रन्थविचाराः/निशीथसूत्रविचाराः] अयोजितसौत्रकल्पं केवलमौणिकं साधुभिर्न व्यापारणीयमित्यक्षराणि । साधुभिरुत्सर्गतः प्रासुकोदकेनापि हस्तपादमुखादिक्षालनं न कर्त्तव्यम्, अपवादतश्च यथा यत्कर्त्तव्यमिति विस्स्ये। 238 इक्वं पाउरमाणो, छप्पइयपणगरक्खा, जे लहुसएण सीतोदगवियडेण तिण्णि पसई उ लहुगं आइण्णमणाइण्णा, भत्तामासे लेवे, एवं खलु आइण्णं, मुहनयणचलणदंता, [नि.भा./765गा.] [नि.भा./766गा.] [नि.सू./79सू.] [नि.भा./895गा.] [नि.भा./896गा.] [नि.भा./897गा.] [नि.भा./898गा.] [नि.भा./899गा.] 238 238 238 238 238
Page #41
--------------------------------------------------------------------------
________________ स्नानस्य दोस्साप्वादाः। 239 239 रतन्-t.pm5 2nd proof नीच्कुल्पिन्न्द्द्निस्सेध्ः। 239 240 240 240 0 0 0 0 उत्सर्गतस्तावत्साधुभिर्मिथ्यात्विवर्णनं न कर्त्तव्यम्, कदाचित् कारणबलादापन्ने च तत्कर्त्तव्ये यथा यत्कर्तव्यमिति विषये । छक्कायाण विराहणां बितियपदं गेलण्णे जे भिक्खू ठवणाकुलार्ति ठवणकुलाओ दुविहा, सूयगमतगकुलाई, दुविहा लउत्तरिया, दाणे अभिगमसड्ढे एएसामन्नयरं, लउत्तरंमि वि ठिया अयसो पवयणहाणी जे भिक्खू मुहवन्नं करेति, कुतित्थकुसत्थेसुं, गंगादी सक्कमया, असिवे ओमोयरिते, पण्णवणे उ उवेहं, जे जे सरिसा धम्मा, एवं ता सव्वादिसु, जे भिक्खू सलोमाई अहिढेइ चम्मम्मि सलोमम्मी, गेण्हते चिट्ठते, अविदिण्णोवहि पाणा, अजिणसलोमं जतिणं, गंडी कच्छवि मुट्ठि य, [नि.भा./911गा.] [नि.भा./912गा.] [नि.सू./217सू.] [नि.भा./1617गा.] [नि.भा./1618गा.] [नि.भा./1619गा.] [नि.भा./1620गा.] [नि.भा./1621गा.] [नि.भा./1622गा.] [नि.भा./1623गा.] [नि.सू./724] [नि.भा./3353गा.] [नि.भा./3354गा.] [नि.भा./3355गा.] [नि.भा./3356गा.] [नि.भा./3357गा.] [नि.भा./3358गा.] [नि.सू./751सू.] [नि.भा./3996गा.] [नि.भा./3997गा.] [नि.भा./3998गा.] [नि.भा./3999गा.] [नि.भा./4000गा.] 241 241 241 241 241 241 243 243 साधूनां हि पलालादितृणानां सलोमालोमचर्मणादीनामुपभोगकर्तुं कारणं विना न कल्पते, पुस्तकाद्यपि स्वनिश्रया न रक्षणीयं न लिखनीयं चेति विषये । 243 243 243
Page #42
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof 243 243 243 244 244 244 244 244 244 ta अप्पडिलेहियदूसे, पल्हवि1 कोयविर पावार3, अयएलिगाविमहिसीपोत्थगजिणदिटुंतो चौरंगवग्गुरापरिवडो वि सिद्धत्थगजालेणं, jar3a तेसिं जीवाणं, जत्तियमित्तावारा, तणपणगंमि वि दोसा, अहिविच्छुगविसकंटगदिट्ठसलोमे दोसा, भुत्तस्स सतीकरणं बितियपयं तु गिलाणे संथारटुगिलाणे, कुंभारलोहकारेहि, jar3a कारणे सलोमं तु अवताणगादिणिल्लोमं सोणियपुव्वालित्ते भत्तपरिणगिलाणे दूप्पडिलेहियदूसं जे गिहिवत्थं परिहेति, गिहिमत्ते जो उगमो, कोट्टियछिण्णे उद्दाढ [नि.भा./4001गा.] [नि.भा./4002गा.] [नि.भा./4003गा.] [नि.भा./4004गा.] [नि.भा./4005गा.] [नि.भा./4006गा.] [नि.भा./4007गा.] [नि.भा./4008गा.] [नि.भा./4009गा.] [नि.भा./40010गा.] [नि.भा./4011गा.] [नि.भा./4012गा.] [नि.भा./4013गा.] [नि.भा./4014गा.] [नि.भा./4015गा.] [नि.भा./4016गा.] [नि.भा./4017गा.] [नि.भा./4018गा.] [नि.भा./4019गा.] [नि.भा./4020गा.] [नि.सू./757] [नि.भा./4046गा.] [नि.भा./4047गा.] 244 244 244 244 244 245 245 245 साधूनां प्रातिहारिकव्यापाराणाम नुचितमिति विस्स्ये। 245 245 248 248 248
Page #43
--------------------------------------------------------------------------
________________ 248 साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते, इति विस्स्ये। 249 रतन्-t.pm5 2nd proof 249 249 249 249 250 साधूनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पन्ते, इति विस्स्ये। 250 अस्वाध्याये सति सिद्धान्तपाठस्य सुतरां निषिद्धत्वादिति विस्स्ये। जे भिक्खू गिहिणिसेज्जं वाहेति गोयरमगोअरे वा, बंभस्स hoi'guttI, खरते खरियासुं वा, उच्छुद्धसरीरवा, जे भिक्खू अन्नउत्थिएण वा जे भिक्खूचगरणं, पाडिज्ज व भिंदेज्ज, जे अप्पणो असज्झायंसि अव्वाउलाण णिच्चोडुयाण आयसमुत्थमसज्झाइयं तु, धोतमि य णिप्पोग्गलसमणो उ वणे व, एमेव य समणीणं, एतेसामण्णतरे, सुयणाथमि अभत्ती, [जदि दंताट्ठिमंस-] कामं देहायवयवा अब्भंतरमालिन्ने [नि.सू./758गा.] [नि.भा./4048गा.] [नि.भा./4049गा.] [नि.भा./4050गा.] [नि.भा./4051गा.] [नि.सू./786गा.] [नि.भा./4204गा.] [नि.भा./4205गा.] [नि.भा./1347गा.] [नि.भा./6165गा.] [नि.भा./6166गा.] [नि.भा./6167गा.] [नि.भा./6168गा.] [नि.भा./6169गा.] [नि.भा./6170गा.] [नि.भा./6171गा.] [नि.चूआम्] [नि.भा./6172गा.] [नि.भा./6173गा.] 250 250 250 250 250 251 251 251 251 251 251 [2. महानिशीथविचाराः] समुदायीकृतसकलपापप्रकृतिभ्योऽप्य स्वख्यातगुणं व्रतसंयमखण्डनोत्सूत्र दुप्पडिकंताणं निययकम्माणं ण आसवदारे निलंभित्ता, [म.नि./मू.336-3337] [म.नि./मू.340] 253 254
Page #44
--------------------------------------------------------------------------
________________ भाषणादरणेपेक्षणोद्भवं पापमिति विस्स्ये॥ आसवदारे निलंभित्ता, तया वेए खणं बंधे, आसवदारे निलंभित्ता, [म.नि./मू.341] [म.नि./मू.342] [म.नि./मू.343] 254 254 254 रतन्-t.pm5 2nd proof से भयवं ! जेणं केई साहू वा [म.नि./मू.412-413] 254 मैथुनसेवी साधु सर्वथाऽवन्द्यः, यस्तु तं वन्दते सोऽप्यनन्तसंसारी इत्यक्षराणि । केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्यं बहुलसंसारिणो वेद्याः, इति विस्स्ये। अतिस्फुटानि प्रतिमार्चनाक्षराणि । mhaanishiithshaastrprmaannvissye| जे केइ अणुवहाणेणं भावच्चणमुग्गविहारिया य, एयं तु पंचमंगलमहासुअक्खंधस्स एत्थ य जत्थ जत्थ [म.नि./a.3] [म.नि./मू.517] [म.नि./मू.590] [म.नि./मू.591] 255 255 255 255 अविणओवहाणेणं चेव [म.नि./मू.600] 256 अणाउलचित्ते असुहकम्मक्खवणट्ठा [म.नि./मू.592मध्ये] 256 यो निरुपधानः श्रुतमधीते स यादृशो भवतीति विस्स्ये। केचिच्च सामायिकपौषधादि कृत्वाऽनन्तर मीर्यापथिकी प्रतिक्रामन्ति परं तत्कल्पितं ज्ञेयमिति विस्स्ये। प्रज्ञांशपदमूलभूतवर्द्धमानविद्यासत्तासूचक गन्धचूर्णसत्तासूचक-जिनप्रतिमासत्तासूचक मालारोपणविधिसत्तासूचकाक्षराणि । यो हि सावधानवद्यभाषाविशेषं न जानीते तस्य वक्तुमपि नानुज्ञा किं पुनर्व्याख्यानादि कर्तुमिति विस्स्ये। केचन मिथ्यात्विकृतं तपोऽनुष्ठानादिकं सर्वं व्यर्थं वदन्तीति विस्स्ये। चउत्थभत्तेण साहिज्जइ तहा साहुसाहुणीसमणोवासग [म.नि./मू.597मध्ये] [म.नि./मू.598अपूर्णः] 257 257 जिब्भकुसीले से णं अणेगहा सावज्जणवज्जाणं, [म.नि./मू.623मध्ये] [म.नि./मू.624] 257 257 तओ भणियं नाइलेणं [म.नि./मू.677मध्ये] 258
Page #45
--------------------------------------------------------------------------
________________ तेणं सडगेणं हरिवंसतिलय- [म.नि./मू.682मध्ये ] 258 रतन्-t.pm5 2nd proof अकएणं कन्नविवरेसु कप्यासगरूवेणं [म.नि./मू.1384मध्ये ] 258 ये आचारादिश्रुतोक्तमन्यथाऽनुलिन्ति ते यादृशा भवन्तीति विषये । यश्च कर्णेऽनिक्षिप्तकर्पासतूलः शेते, तस्य प्रायश्चित्तमित्यक्षराणि । केचिच्च चतुर्दशीं विहाय पौर्णमास्यामुपवासादिकं कुर्वते तदनागमिकमिति विस्स्ये। [3. दशाश्रुतस्कन्धविचाराः] श्रावकप्रतिमास्वरूपम् । संते बलवीरियपुरिसक्कारपरक्कमे [म.नि./मू.1383मध्ये] 258 259 259 259 259 259 से किं तं किरियावादी यावि भ्व्ति। [द.श्रु./मू.36] सव्वधमारुई यावि भवै [द.श्रु./मू.37] अआवा दोच्चा उवासगपडिमा- [द.श्रु./मू.38] अहावरा तच्चा उवासगपडिमा- [द.श्रु./मू.39] अहावरा चउत्था उवासगपडिमा- [द.श्रु./मू.40] अहावरा पंचमा उवासगपडिमा- [द.श्रु./मू.41] अहावरा छट्ठा उवासगपडिमा- [द.श्रु./मू.42] अहावरा सत्तमा उवासगपडिमा- [द.श्रु./मू.43] अहावरा अट्ठमा उवासगडिमा- [द.श्रु./मू.44] अहावरा णवमा उवासगपडिमा- [द.श्रु./मू.45] अहावरा दसमा उवासगपडिमा- [द.श्रु./मू.46] अहावरा एक्कारसमा उवासगपडिमा- [द.श्रु./मू.47] [4. बृहत्कल्पविचाराः] स्थविरकल्पिकानां प्रत्युताऽकपाटोपाश्रया 'वस्थाने दोस्साः। कप्पइ निग्गंथाणं अवंगुयदुवारिए [बृ.क./सू.15] 264
Page #46
--------------------------------------------------------------------------
________________ द्वितीयपदे द्वारं पिदध्यादपि । कथम् ? इति विस्स्ये। निग्गंथदारपिहणे, घरकोइलिया सप्पे, सिय कारणे पिहिज्जा, जाणंति जिणा कज्जं, अहवा जिणप्पमाणा, 264 264 265 रतन्-t.pm5 2nd proof [बृ.क.भा./2353गा.] [बृ.क.भा./2354गा.] [बृ.क.भा./2355गा.] [बृ.क.भा./2356गा.] [बृ.क.भा./2357गा.] 265 265 किं तत्कारणं येन द्वारं पिधीयते ? इति विषये । पडिणीय तेण सावय एक्वेक्कमि उठाणे, अहि-सावय-पच्चत्थिसु उवओगं हिटुवरिं, अद्धाण निग्गयादी, अन्नत्तो व कवाडं, अंतो हवंति तरुणी, [बृ.क.भा./2358गा.] [बृ.क.भा./2359गा.] [बृ.क.भा./2360गा.] [बृ.क.भा./2361गा.] [बृ.क.भा./2350गा.] [बृ.क.भा./2351गा.] [बृ.क.भा./2352गा.] 000 66mm 267 दंसण-नाण-चरितं, [बृ.क.भा./4553गा.] 268 द्वारपिधानविषये का यतना? इति विस्स्ये। साध्वीनां तु कपाटमवश्यमपेक्षितं, सर्वथा च तदभावे विधिः कर्तव्यः, इति विस्स्ये। ज्ञानदर्शनादिकं कञ्चिद् गुणं प्रेक्ष्य पार्श्वस्थादि पुरुषवन्दनेऽपि न दोषः, इति विषये । केनचित् कारणबलेन परैः सह संवासे समापन्ने येन सह स्थेयं, यद्वा कर्तव्यमिति विस्स्ये। कदाचिदज्ञानात् स्त्यानद्धिनिद्रावति दीक्षिते ___ सति यो विधिः, इति विस्स्ये। लिन्ग्गाफार्निय्मार्थ्विस्स्ये। [5. व्यवहारविचाराः] नीच्कुल्पिन्न्द्द्निस्सेध्विस्स्ये। येषु द्रव्यक्षेत्रकालभावेषु येन पच्छन्न असति निण्हव, [बृ.क.भा./4818गा.] 268 केसवाद्धबलं पन्नवेंति अवि केवलमुप्पाडे, [बृ.क.भा./5023गा.] [बृ.क.भा./5024गा.] 268 269 लोगुत्तरपरिहारो दुविहो, अवहारे दिवसतो पसत्थंमि [व्य.भा./211गाथायाम्] [व्य.भा./246गा.मध्ये] 270 270
Page #47
--------------------------------------------------------------------------
________________ विधिनाऽऽलोचना गाह्या, इति विषये । रतन्-t.pm5 2nd proof 270 271 271 271 272 272 272 272 273 दव्वादिचडभिग्गह, भग्गघरे कुड्डेसु a, अमणुण्णधण्णरासी, निप्पत्त कंटर्3अल्ले, पडिकुटेलगदिवसे, संझागयं 1 रविगयं 2, संझागयंमि कलहो, जं सग्गहंमि कीड, तप्पडिवक्खे खेत्ते, उत्तदिणसेसकाले nisajja'sati पडिहारिय, चेयणमचित्तदव्वं, जह बालो जंपंतो लहुयाल्हादीजणणं आगमसुअववहारी, पम्हढे पडिसारण, कप्पकप्पी उसुए तिन्नि उ वारा जह दंडियस्स, अत्थुप्पत्ती असरिसआगारेहि सरेहि य, [व्य.भा./305गा.] [व्य.भा./306गा.] [व्य.भा./307गा.] [व्य.भा./308गा.] [व्य.भा./309गा.] [व्य.भा./310गा.] [व्य.भा./311गा.] [व्य.भा./312गा.] [व्य.भा./313गा.] [व्य.भा./314गा.] [व्य.भा./315गा.] [व्य.भा./316गा.] [व्य.भा./ ] [व्य.भा./317गा.] [व्य.भा./318गा.] [व्य.भा./319गा.] [व्य.भा./320गा.] [व्य.भा./321गा.] [व्य.भा./322गा.] [व्य.भा./323गा.] 274 274 275 आलोचनायाश्चमे गुन्नाः। कस्य समीपे आलोचना दातव्या ? इति विस्स्ये। 275 275 276 276 277 278 मूलगुणप्रतिसेवनायां उत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशे को विशेषः ? इति विषये । आलोचयतो गुणा दोषाश्च, इति विस्स्ये। 279 मूलगुणदैयसगडे, आलोयंतो एत्तो, [व्य.भा./469गा.] [व्य.भा./521गा.] 281
Page #48
--------------------------------------------------------------------------
________________ खंते दंतेऽमाइ, आंकपयित्ता अणुमाणयित्ता, तीरियउब्भामणतो य, उब्भावणा पवयणे, रतन्-t.pm5 2nd proof [व्य.भा./522गा.] [व्य.भा./523गा.] [व्य.भा./808गा.] [व्य.भा./809गा.] 281 281 282 283 प्र्तिमास्माप्तिविधिः। आचार्यैः शरीरचिन्तार्थं बहिर्न गन्तव्यम्, इत्य्क्स्स्रान्नि। आचार्यो हि भगवांस्तीर्थङ्करकल्पः ततस्तेन गोचरचर्यायां न गन्तव्यमिति विषये । तीर्थङ्करकल्पद्वारम् ॥ 283 284 284 284 बहिगमणे च्गुरुगा, देविंदचक्कवट्टी, संखादीया कोडी, उप्पन्ननाणा जह नो अडंति गुरुहिडणंमि गुरुगा, रायामच्चपुरोहिय, सोऊण य उवसंतो, सौं पडिच्छिऊणं, [व्य.भा./254श्गा .] [व्य.भा./2569गा.] [व्य.भा./2570गा.] [व्य.भा./2571गा.] [व्य.भा./2572गा.] [व्य.भा./2602गा.] [व्य.भा./2603गा.] [व्य.भा./2604गा.] 285 285 285 286 दव्वे भावे भत्ती जै वि य लोहसनाणो [व्य.भा./2670गा.] [व्य.भा./2671गा.] 286 287 न केवलं वैयावृत्त्यकरेणैवाहारादिना गुरोर्भक्तिः कार्या, किन्त्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः, कर्तव्या, इति विस्स्ये। अस्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्यः, इति विस्स्ये। सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्यः, इति विषये । [पञ्चकल्पविचाराः] साधुभिर्मलमूत्रादिपीडा न रक्षणीया, इति विस्स्ये। 287 राया इव तित्थगरो. चउसंझासु न कीड, [व्य.भा./3104गा.] [व्य.भा./3124गा.] 287 मुत्तनिरोहे चक्खू, [पञ्च.भा./752गा.] 288
Page #49
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof [सङ्कीर्णविचारसमुच्चयः] वीतरागवचनानुसारि यत्सुकृतं तत्सर्वं निरवशेषमनुमोदयामः, इति विषये । 290 289 289 289 गर्भस्वरूपम् । 290 विहारादिसामर्थ्य सत्येव दीक्षा ग्राह्या, परं तदसमीचीनमिति विषये । 290 290 2906 अहवा सव्वं चिय, जो जारिसओ कालो एए उक्कोसेणं, सेसाणं जीवाणं, दक्खिन्नदयालुत्तं, दाहिणकुच्छीपुरिसस्स, सत्ताहं कललं होइ, परगच्छआगयस्स u, पासत्थाईणं पुण, संथारपव्वज्ज, जै पुण भत्तपरिन्नं, jar3a सो वि सव्वविरई, संथारगपव्वज्ज, चलहुयं लहै मुणी, विहिणा जो उ चोएड नो कप्पइ निग्गथाणं वा देसं खित्तं तु जाणित्ता जे भिक्खू वत्थस्स एगं जे भिक्खू वत्थस्स परं जे भिक्खू अविहीए वत्थं जे भिक्खू वत्थस्स एगं जे भिक्खू वत्थस्स परं [catu:/pra./58gA.] [A.pa./39gA.] [A.pa./40gA.] [A.pa./310gA.] [A.pa./311gA.] [tandu.pra./16gA.] [tandu.pra./18gA.] [A.pa./226gA.] [A.pa./227gA.] [A.pa./228gA.] [A.pa./229gA.] [bha.pa./32gA.] [bha.pa./33gA.] [ya.jI./61gA.] [ga.pra./24gA.] [vya.sU./u.10] [ga.pra./14gA.] [ni.sU./47] [ni.sU./48] [ni.sU./49] [ni.sU./50] [ni.sU./51] 291 साधुभिः प्रायो लेपकृद्वस्तु न ग्राह्यम्, इत्यक्षराणि । अजातश्मश्रुण: शिष्यादेराचारप्रकल्पाध्ययन पाठयितुं न कल्पते, इति विषये । परिशटितवस्त्रे यावन्ति थिग्गलानि granthayazca kalpante, iti vissye| 04ror orror mmmmmmmm 293 293 293 293
Page #50
--------------------------------------------------------------------------
________________ जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यमिति विस्स्ये। क्ल्प्त्रेप्स्व्रूप्म्। रतन्-t.pm5 2nd proof सीयावेइ विहारं आयारपकप्पधरा, जत्थ य सन्निहिउक्खड जे भिक्खू वा भिक्खूणी वा जे भिक्खू वा भिक्खूणी वा जे भिक्खू वा भिक्खूणी वा दंसणियारं कुणई, सत्त उ वासासु भवे, जह कारणमि पुण्णे, नावथललेवहेट्टा, [ग.प्र./14गा.] [बृ.क.भा./693गा.] [ग.प्र./72गा.] [नि.सू./303] [नि.सू./305] [नि.सू./306] [ग.प्र./132गा.] [नि.भा./4244गा.] [नि.भा./4245गा.] [नि.भा./4246गा.]] 293 293 295 294 294 294 296 कारणे चतुर्मासकमध्येऽपि नावा नद्याद्युत्तरण मनुज्ञातमिति विस्स्ये। 295 295 295 दंसणियारं कुणई [ग.प्र./132गा.वृत्तौ] 296 : दंसणियारं कुणई [ग.प./132गा.] 296 प्रतिमाप्रतिपन्नसाधु-जिनकल्पिक स्थविरकल्पिकानां मासकल्पविषये 'दंसणियारं' गाथया ये आर्यिकायाः पृथग्विहारं मन्यन्ते तेऽपि परास्ताः , इति विषये । साधूनां चतुर्मासकं विना पीठफलकोपभोगः कर्तुं न कल्पते, इति विस्स्ये। शय्या-संस्तारविशेषज्ञापनार्थविषये गृहस्थानां सिद्धान्ताध्ययने उत्सर्गापवादः । प्रकीर्णकानां प्रामान्न्य्विस्स्ये। उत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमण पूर्विकैव भवति, जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणाऽपि भवतः, इति विस्स्ये। सच्छंदयारिंदुस्सीलं सव्वंगिया उसेज्जा पढंतु साहुणो एयं, अत्र शिष्यः प्रश्नयति [ग.प्र./10गा.] [नि.भा./1217] [ग.प्र./136गा.] [ग.प्र./135वृत्तौ] 296 297 297 298 नवकारेण जहन्ना [प्र.सा./92गा.वृत्तौ] 300
Page #51
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof साधर्मिक वात्सल्यप्रभावनाऽक्षराणि । गृहस्थैस्तु गुरुभक्त्या देवगुर्वादिपुरतः स्वस्तिकादिरचनां कर्तव्यानि, साधुस्तान्यचनवन्दनादीनि मनसाऽपि न प्रार्थयेत् । देवपूजाविधिविचाराः । द्रव्यभावाभ्यां शुचिर्गृहे गृहचैत्ये, इति विषये । पोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेक्षेत्यक्षराणि । अन्यतीर्थिका हि पञ्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु तत्स्थाने इक्षुरसो ज्ञेयः, इति विषये । भगवतोऽङ्गे तिलककरणानुक्रमः । स्वगृहचैत्यढोकितचोक्षपूगीफलनैवेद्यादि विक्रयोत्थं पुष्पभोगादिविषये । ज्ञानद्रव्य - देवद्रव्य - साधारणद्रव्यविषये श्रावकानां व्यवस्थाविषये । देवज्ञानादेर्देयविषये । देवादिदेयं सम्यगेवार्ण्यमिति विषये । निस्संकिय 1, निक्कंखिय 2, अच्चणं सेवणं चेव, शुचिरिति- मलोत्सर्ग...... ततः पवित्रमृदुगन्ध ..... न च दुकूलं...... आश्रयन् दक्षिणां शाखां, सुगन्धिमधुरैर्द्रव्यैः, उपवासपौरुष्यादिप्रत्याख्यानिनस्तु ततो घृत - 1 इक्षुरस - 2 ततः सुन सरससुरहिचन्दण [ उत्त/ a.28/31गा. ] [ श्राद्धवि./18गा. ] [ श्राद्धविधी ] [ श्राद्धविधी ] [ श्राद्धविधौ ] [ श्राद्धविधी ] [ श्राद्धविधौ ] [ श्राद्धविधौ ] [ श्राद्धविधी ] [ श्राद्धविधी ] [ श्राद्धविधौ ] तथा स्वगृहचैत्यढौकित [ श्राद्धविधी ] [ श्राद्धविधी ] ज्ञानद्रव्यं हि देवद्रव्यवन्न तस्माद्देवज्ञानादेर्देयं क्षणमपि न स्थाप्यम्, [ श्राद्धविधौ ] तथा देवादिदेयं सम्यगेवार्ण्यम्, [ श्राद्धविधी ] 300 301 301 301 301 302 302 302 302 302 303 303 304 51
Page #52
--------------------------------------------------------------------------
________________ 305 ratan-t.pm5 2nd proof तथा अन्त्यावस्थायां पित्रादीनां [श्राद्धविधौ] सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यम्, [श्राद्धविधौ] तयणु हरिसुल्लसंतो [चे.वं.म./194गा.] पित्रादिनिमित्तं प्रतिज्ञातं सद्यो व्ययितव्यम्, इति विस्स्ये। सर्वेष्वपि नियमेषु च आगारचतुष्कं चिन्त्यमिति विस्स्ये। मुखकोशश्चाष्टपुटः कार्यः, इति विस्स्ये। खाद्य-स्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोज्यमिति विस्स्ये। ऋन्न्स्म्ब्न्ध्व्य्व्हार्विस्स्ये। यथा तथा शपथादिकं न विदध्यात्, इति विषये । निर्माल्य्विचार्ः। असदारम्भवतः सदारम्भस्य सुतमां विहितत्वादिति विस्स्ये। श्राद्धविधिलिखितावश्यकचूणाद्यागमोक्तः पउस्स्ध्विधिपात्थ्ः। श्रावकाणां दशवैकालिकादिसिद्धान्तपठनविषये । 305 305 नित्यं पर्वसु वा वर्षमध्ये तथा ऋणसम्बन्धे हि अलिएण व सच्चेण वा, यदि च प्राक् केनापि [श्राद्धविधौ] [श्राद्धविधौ] [श्रा.वि.वृत्तौ] [श्रा.वि.दिनकृत्याधिकारे] म्म्म्म्म्म् 305 306 राजादेस्तु विधापियतुः [यो.शा./प्र.3वृत्तौ] 307 309 309 इह जम्मि दिणे सावओ उवासगदसासु णं दुविहे धम्मे पण्णत्ते लद्धढे गहियटे गोयमा ! जो गिलाणं पडिअड तत्थ जै देसओ आहारपोसहिओ [श्रा.वि.पर्वकृत्याधिकारे] [समवायाङ्गे] [स्थानाङ्गे] [राजप्रश्नीये] [भग./श्राद्धविधौ] [प्रति.अवचूर्णी ] म्म्म्म्म्म्म् 309 309 309 ग्लानस्य प्रतिचरणे महापुण्यमिति विषये । पौषधे भोज्ञाक्स्स्रान्नि। ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यम् । कारणमपेक्ष्य चतुर्मासकानन्तरं साधूनामुप्धिग्र्ह्न्न्विस्स्ये। जो पुण आहारपोसहो [पौ.प्र./जि.व.सूरिकृत] 310 गच्छे सबालवुड्ढे, [बृ.भा./4293] 310
Page #53
--------------------------------------------------------------------------
________________ स्म्य्क्त्व्विस्स्ये। साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्य्क्स्स्रान्नि। 310 311 रतन्-t.pm5 2nd proof 311 चउद्दस दस य अभिन्ने नो कप्पर्3a निग्गंथाण वा कप्पर्3a निग्गंथाण वा निद्दोस सदोसे वा तरुगिरिनदीसमुद्दा तिगमाईया गच्छा, सच्चित्तरुक्खमूले, थंडिल्ल असति अद्धाणु भयवं बीयपमुहासु पंचसु [बृ.भा./1325] [बृ.सू./20] [बृ.सू./21] [बृ.सू./2428] [बृ.सू./2429] [बृ.सू./1630] [नि.भा./1917] [नि.भा./1918] [म.नि.सू.] 311 311 311 312 312 312 अस्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति? [भ./श.1/u.6] 312 ग्च्छ्प्रिमान्न्विस्स्ये। साधूनां तरोरधो विटुत्सर्गः कर्तुं न कल्पते, इत्यक्षराणि । पञ्चपा आराध्यत्वे हेतुः॥ दिवसेऽपि प्रथमचरमचतुर्घटिकयोर्बहिः पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं, यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति, इति विस्स्ये। त्रिविधाहारे जलमेव कल्पते, द्विविधाहारादौ मधु-गुडादिस्वाद्यं द्राक्ष-शर्करादिजलं तक्रादि च न कल्पते, इति विषये । भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेति विस्स्ये। साध्वीनां विहार्विस्स्ये। अयं लोकः कीदृशाकारः कथं च व्यवस्थित इति विचार्ः। अथ का भूमिः ? कियदधः सचित्ता? इति विचार्ः। दक्खापाणाईयं, [ना.ग.प्रत्या.भा.] 313 तित्थकराइयपूअं जत्थ य गोअम ! साहू, [वि.भा./1219] [म.नि./मू.70] 313 313 वेत्रासनसमोऽधस्तात्, [यो.शा./प्र.4/105श्लो .] 313 कठिना पृथ्वी शीतातपादिशस्त्रयोगे.... [ मे.सू./पिं.वि.वृत्तौ] जस्स सचित्तरुक्खस्स [निशीथचूर्णी ] 314 314
Page #54
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof षष्ठारकादौ विषाग्निमेधैर्निबीजायां पृथिव्यां कृतायां पुनरप्याम्रादीनां यथोत्पत्ति र्भवतीति विस्स्ये। प्रतिक्रमणे कस्मिन् समये कर्त्तव्ये, इति विषये । खारम्माई पुक्खलसंवटुंता अद्धनिबुड्डे सूरे, आवस्सयस्स समए, [ उप.र./9तरङ्गे] [श्रा.वि./प्र.2] [श्रा.वि./प्र.2] 314 315 315 केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते तच्च सिद्धान्तविरुद्धमिति विषये । प्रातःसन्ध्यासायं कदा भवतीति विस्स्ये। 316 316 पाक्षिकचातुर्मासिकसांवत्सरिकाणि..... [श्रा.वि./पर्वकृत्याधिकारे] नक्षत्रेषु समग्रेषु, [श्रा.विधौ./वि.वि.] अर्के स्तमिते, [श्रा.विधौ/वि.वि.] नागवल्लीदलेषु [श्राद्धविधौ] तत्र स्थविरकल्पे [निशीथचूर्णी ] मुल्लजुअं पुण तिविहं [स्थानाङ्गवृत्तौ] रूपकमानमनेकार्थावचूर्णी [कल्पवृत्तौ/खंड-2] नाग्वीद्ल्व्यापाप्र्विस्स्ये। साधूनामुप्धिविस्स्ये। 317 म्म्म्म्म् 317 317 जो भणइ नत्थि धम्मो, निविआट्टमयट्ठाणे [तीर्थो.प्रकीर्णके] [गच्छा .प्र./42गा.] 317 318 रूप्क्मान्विस्स्ये। धर्म-सामायिक-व्रतानि नास्ति, इति यो भणति सः समणसङ्घबाह्यः कर्तव्यः । छद्मस्थेनापि सह केवली विहरतीति विषये । द्वाविंशतेः परीषहाणां मध्ये उष्णाः शीतलाश्च __ke ? इति विस्स्ये। समवसरणे पुस्स्प्वृस्स्त्तिविस्स्ये। प्रत्याख्यानं काव्लिकाहार्विस्स्ये। ग्लान-आचार्योपाध्यानां प्रतिचरणविषये । तथाविधगीतार्थानां ग्लानादीनां पुनः पुनर्वस्त्रक्षालनमप्यनुज्ञातमिति विस्स्ये। 318 318 इत्थीसक्कारपरीसहा य यथा निरुपमाऽचिन्त्य..... स्त्रियाः संभोगे चतुर्विधाहारो... जावज्जीवं गुरुणो, [आचा.निर्युक्तौ] [प्र.सा./41द्वारे] [श्राद्धविधौ] [प्र.सा./863गा.] 318 आयरियगिलाणाणं, [प्र.सा./द्वा.31/68गा.] 320
Page #55
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof एकवारभोजिनः द्विवारभोजिनश्च लाभप्राप्तिविषये । नखदनी रक्षणाक्षराणि । साधुः स्थडिलादस्थण्डिलं खक्रामन् कस्मिन् काले केन प्रमार्जनं करोतीति विषये । मौक्तिकानामचित्तविषये । मांसाशिनः सम्यक्त्वविषये । अन्धकारयोनिजीवविषये । पञ्चविधदानस्वरूपम् । प्रतिमापूजनाक्षराणि । लोकोत्तरमिथ्यात्वस्वरूपम् । ये स्तूपं प्रतिसन्दिह्यते तेषामपि लौकिकगुरुमिथ्यात्वाक्षरैर्निरासः । त्रिविधचतुर्विधाहारप्रत्याख्याते भक्तपानकल्प्यविषये । यः प्रतिदिनं द्वयासनं करोति...... असणाईया चौरो 4, असणाईया चौरो 4, उडुबद्धेस्यहरणं, बारसांगुलदीहा, से किं तं अचित्ते ? अत्र श्राद्धजीते तु...... महुपंचुंबरिफलप्पुप्फाइ cauguru'Nate चौलहु तज्जोणियाण जीवाण अभयं सुपत्तदाणं, सव्वेसि जीवाणं, पंचमहव्वयपरिपालयाण, मंदाण टुंटणं, उचियं दाणं एवं, जिणसाहुसाहुणीए य, ननु वंदणवत्तियाए ..... लोकोत्तरदेवगतं....... सुण पंचविहं मिच्छत्तं यदि त्रिविधाहार उपवास...... [ श्राद्धविधौ ] [ बृ.भा. 6384 ] [ ] [o.ni./ 60गा. ] [o.ni./61गा. ] [ अनुयोगद्वारसूत्रे ] [ श्राद्धजीतसूत्रे ] [ श्रा. जी. / 89गा. ] [ श्रा. जी. / 90गा. ] [ श्राव. दि. 227गा. ] [ उप.तर. / 6. तरङ्गे ] [ उप.तर. / 6.तरङ्गे ] [ उप.तर. / 6. तरङ्गे ] [ उप.तर. / 6. तरङ्गे ] [ उप.तर. / 6 तरङ्गे ] [ उप. तर. / 6. तरङ्गे ] [ह.ललि.वि.] [ श्रा.प्रति.गा. 6वृत्तौ ] [ उपमितिभवप्रपञ्च ] [ भा. अवचूर्णौ ] 320 321 321 321 321 321 322 322 323 323 323 324 324 324 324 324 324 326 327 327 55
Page #56
--------------------------------------------------------------------------
________________ ratan-t.pm5 2nd proof अभयदेवसूरिस्सुविहिता महापुरुषाः, पञ्चैव कल्याणकानि व्याख्यातानि इति विषये । अस्थापिताचार्यपदे भट्टारके परासौ सति यत्कर्त्तव्यमिति विषये । मृतयुगलिकशरीराणां गतिर्विषये । मरीचिपिष्पल्यादिकभक्षणविषये । एकेन्द्रियाणां भावश्रुत-सञ्ज्ञाविषये । शाल्यादीनां धान्यानां जीवत्वविषये । साधुभिर्नखवृद्धौ च दोषाः, इति विषये । केवलिनो हि अवश्यम्भावभाविनी चलशरीरैजनव्यजनजाता सर्वसंवरचारित्राविरोधिनी जीवविराधनेति विषये । योगोद्वहनविषयेऽक्षराणि । केचित् साधर्मिक वात्सल्यादौ पापं शङ्कन्ते, तदयुक्तम्, सदारम्भे पुण्यभूयस्त्वात्, पापस्याल्पत्वादिति विषये । पंच महाकल्लाणा, गब्भे 1 जम्मे 2 य तहा, आशुकारेण शूलादिनोपरतः अग्रेरप्रादुर्भूतत्वेन....... जलमग्गे सयजोअण...... हरियाल मणोसिल पिप्पली a, जह सुहुमं भाविंदिय शालि 1 व्रीहि 2 गोधूम 3 अथ साधुभिर्ना..... जीवे णं भंते! सया समियं तीहि ठाणेहिं संपन्नेहिं तं अत्थं तं च सामत्थं, अन्नन्नदेसाण समागयाणं, वत्थन्नपाणासणखाइमेहिं, वज्जहस्स रामेण, साहम्मियाण वच्छलं, ... [ पञ्चा. / 9-30] [ पञ्चा. / 9-31] [ व्य.सू./u.4 ] [ जम्बू.प्र.वृत्तौ ] [ आचा./a.1 /u.3 ] [ बृ.क./974 गा. ] [वि.भा./ 103गा. ] [ भग. / श. 6 / u.7] [ यतिजीतवृत्तौ ] [ भग. / श. 3/3.3 ] [ स्था. / 3sthA.u.1] [ उत्त/ a. 11 / 14गा. ] [ श्री. कृ./ 205गा. ] [ श्रा. कृ./ 206गा. ] [ श्रा. कृ./ 207गा. ] [ श्रा. कृ./ 208गा. ] [ श्रा. कृ./ 209गा. ] 328 328 328 328 329 329 329 330 331 332 334 334 335 335 335 335 335 56
Page #57
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे विषयानुक्रमणिका प्रकाशकीय विचाररत्नाकर एक अद्भुतग्रंथ !! विचाररत्नाकरस्योपोद्घातः । आभारदर्शनम् संपादकीय श्रीविचाररत्नाकरे आगमपाठादीनां विस्तृतविषयानुक्रमः ॥ श्रीविचाररत्नाकरे आगमपाठादीनां विषयानुक्रमणिका ॥ श्रीविचाररत्नाकरे आगमपाठ-उद्धृतपाठादीनां सङ्केतसूचिः ॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीआचाराङ्गविचारनामा प्रथमस्तरङ्गः ॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीसूत्रकृताङ्गविचारनामा द्वितीयस्तरङ्गः ॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीस्थानाङ्गविचारनामा तृतीय्स्त्र्न्ग्ग्ः॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीसमवायाङ्गविचारनामा cturthstrnggH॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीभगवतीविचारनामा पञ्चमस्तरङ्गः ॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीज्ञाताधर्मकथाङ्गविचारनामा षष्ठस्तरङ्गः ॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीउपासकदशाङ्गविचारनामा sptmstrnggH॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीअन्तगडविचारनामा अष्टमस्तरङ्गः ॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीअनुत्तरोपपातिकविचारनामा न्व्म्स्त्र्न्ग्ग्ः॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीप्रश्नव्याकरणविचारनामा dshmstrnggH॥ श्रीविचाररत्नाकरे प्राच्यतटे श्रीविपाकविचारनामा ekaadshstrnggH॥ श्रीविचाररत्नाकरे मध्यभागे श्रीऔपपातिकविचारनामा प्रथमस्तरङ्गः ॥ पृष्ठक्रमक 7-8 8-10 11-14 14 15-20 21-56 57-58 59-60 3-13 14-33 34-60 61-68 69-97 98-106 107-112 113-115 116-117 118-127 128-129 130-132
Page #58
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे श्रीराजप्रश्नीयविचारनामा द्वितीयस्तरङ्गः ॥ श्रीविचाररत्नाकरे मध्यभागे श्रीजीवाभिगमविचारनामा तृतीय्स्त्र्न्ग्ग्ः॥ श्रीविचाररत्नाकरे मध्यभागे श्रीप्रज्ञापनाविचारनामा cturthstrnggH॥ श्रीविचाररत्नाकरे मध्यभागे श्रीजम्बूद्वीपप्रज्ञप्तिविचारनामा पञ्चमस्तरङ्गः ॥ श्रीविचाररत्नाकरे मध्यभागे श्रीचन्द्रप्रज्ञप्तिविचारनामा sssstthstrnggH॥ श्रीविचाररत्नाकरे मध्यभागे श्रीसूर्यप्रज्ञप्तिविचारनामा सप्तमस्तरङ्गः ॥ श्रीविचाररत्नाकरे मध्यभागे श्रीनिरयावलिविचारनामा assttmstrnggH॥ श्रीविचाररत्नाकरे मध्यभागे श्रीनन्दीसूत्रविचारनामा नवमस्तरङ्गः ॥ श्रीविचाररत्नाकरे मध्यभागे श्रीअनुयोगद्वारविचारनामा dshmstrnggH॥ श्रीविचाररत्नाकरे मध्यभागे श्रीमतान्तरसमुच्चयनामा ekaadshstrnggH॥ श्रीविचाररत्नाकरे मध्यभागे श्रीमूलसूत्रविचारसमुच्चयनामा द्वादशस्तरङ्गः ॥ श्रीविचाररत्नाकरेऽपरतटे श्रीनिशीथविचारनामा prthmstrnggH॥ श्रीविचाररत्नाकरेऽपरतटे श्रीमहानिशीथविचारनामा द्वितीय्स्त्र्न्ग्ग्ः॥ श्रीविचाररत्नाकरेऽपरतटे श्रीदशाश्रुतविचारनामा तृतीयस्तरङ्गः ॥ श्रीविचाररत्नाकरेऽपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्गः ॥ श्रीविचाररत्नाकरेऽपरतटे श्रीव्यवहार-पञ्चकल्पविचारनामा पञ्चमस्तरङ्गः ॥ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः ॥ ग्रन्थकारस्य प्रशस्तिः [1]prishissttmshriivicaarrtnaakmaagmaadipaatthaadiinaamkaaraadynukrmH|| [2] परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठगतोद्धृतपाठानामकाराद्यनुक्रमः ॥ [3] परिशिष्टम् shriivicaarrtnaakrepraarmbhshlokaanaamkaaraadynukrmH|| [4] परिशिष्टम् श्रीविचाररत्नाकरेआगमादिग्रन्थनाम्नामकाराद्यनुक्रमः । / [5] परिशिष्टम् श्रीविचाररत्नाकरेविशेषनाम्नामकाराद्यनुक्रमः । / [6] परिशिष्टम् श्रीविचाररत्नाकरेदृष्टान्तानामकाराद्यनुक्रमः । / [7] परिशिष्टम् श्रीविचाररत्नाकरेन्यायादीनामकाराद्यनुक्रमः । / [8] परिशिष्टम् shriivicaarrtnaakregrnthkaarnaamnaamkaaraadynukrmH|| [9] परिशिष्टम् श्रीविचाररत्नाकरेअन्यमतनाम्नामकाराद्यनुक्रमः । / [10] परिशिष्टम् shriivicaarrtnaakreprshstiinaamkaaraadynukrmH|| 133-137 138-150 151-166 167-169 170-173 174-177 178-183 184-190 191-197 198-207 208-236 237-252 253-258 259-263 264-269 270-288 289-335 336-340 341-361 362-374 375-376 377-380 381-386 387 388 389 390 391-392 ratan-t.pm5 2nd proof
Page #59
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे आगमपाठ-उद्धरणपाठादीनांसङ्केतसूचिः ॥ अष्टकप्रकरण ओघनियुक्तिभाष्य a.pra. अष्ट अनु. अनु.द्वा. अनु.सू. अनुत्तरो.सू. अन्त. o.bhA. ओघ.भा. ग.प्र. गा.स. अनुयोगद्वारसूत्र अनुत्तरोपपातिकसूत्र चतुः. गच्छाचारप्रकीर्णक गाथासप्तति चतुःशरणप्रकीर्णक चन्द्रप्रज्ञप्ति चैयवंदणमहाभास जम्बुप्रज्ञप्ति अन्तगडसूत्र चन्द्र. चे.वं.म. जम्बु प्र. जम्बू.प्र. अन्त.सू. जम्बू. A.pra. आचा. आव.चूर्णो आव.नि. आव.बृहद्वृत्ति आव.मलय.वृ. आव.हा.वृ. | आव.तिल.वृ. उत्त. उप.तर. उप.मा. उप.र उप.सि. उपा. उपा.सू. ऋषि. आतुरप्रत्याख्यान आचाराङ्गसूत्र आवश्यकचूर्णि आवश्यकनियुक्ति आवश्यकबृहद्वृत्ति आवश्यकमलयगिरिवृत्ति आवश्यकहरिभद्रवृत्ति आवश्यकतिलकाचार्यवृत्ति उत्तराध्ययन उपदेशतरङ्गिणी उपदेशमाला उपदेशरत्नाकर उपदेशसित्तरी उपाशकदशाङ्गसूत्र जीवा. जीवाभिगमसूत्र ज्ञाता. ज्ञातधर्मकथाङ्ग ज्यो.क. ज्योतिष्कर्डक तत्त्वा . तत्त्वार्थसूत्र तन्दु.प्र. तन्दुलप्रकीर्णक ति.गा. तित्थोद्गारिकप्रकीर्णक तित्थो.प्र. तीर्थो.प्रकीर्णक तीर्थोदालिकप्रकीर्णक द.वै. दश. दशवैकालिकसूत्र दश.हा.वृ. | दशवैकालिकहारिभद्रवृत्ति द.श्रु. दशाश्रुतस्कन्ध नन्दी. नन्दीसूत्र नन्दी.चू. नन्दीसूत्रचूर्णि ना.ग.प्रत्या.भा. नागपुरीयगच्छप्रत्याख्यानभाष्य नि.चू. निशीथचूर्णि निशीथभाष्य निशीथसूत्र ऋषिमण्डलसूत्र ऋषि.सू. ऋषि .a.vR. | o.ni. ओघ.नि. ऋषिमण्डलाष्टादशसहस्रवृत्ति ओघनियुक्ति नि.भा. नि.सू.
Page #60
--------------------------------------------------------------------------
________________ vi.bha.ca. vi.भा. पं.व. वि.व. वि.वि. विपाक. वृ.शत्रु.मा. व्य.भा. विष्णुभक्तिचन्द्रोदय विशेषावश्यकभाष्य विशेषणवती विवेकविलास विपाकसूत्र वृद्धशत्रुञ्जयमाहात्म्य व्यवहारभाष्य, व्यवहारसूत्र शत्रुञ्जयमाहात्म्य, व्य.सू. पौ.प्र. नि.ष. निगोदषट्त्रिंशिका निरया. निरयावलिका पञ्चवस्तुक पञ्च.भा. पञ्चकल्पभाष्य पञ्चा. पञ्चाशक पद्मा.काव्ये पद्मानन्दकाव्य पि.वि. पिण्डविशुद्धि पिं.नि. पिण्डनियुक्ति पौषधप्रकरण प्र.र. प्रशमरति प्र.व्या. प्रश्नव्याकरण प्रश्न. प्र.सा. प्रवचनसारोद्धार प्रज्ञा. प्रज्ञापना प्रज्ञा.सू. प्रज्ञापनासूत्र प्रति.अवचूर्णौ । प्रतिक्रमणावचूर्णि प्रति.सामाचार्याम् । प्रतिक्रमणसामाचारी बृ.क.सू. / बृहत्कल्पसूत्र बृ.क.भा. बृहत्कल्पभाष्य बृ.भा. भ.प. भत्तपरिणा भ.प्र. भक्तप्रकीर्णक भग. भगवतीसूत्र शास्त्रवार्तासमुच्चय श्राद्धदिनकृत्य, श्रावकदिनकृत्य, श.मा. शत्रु.मा. शा.वा.स. श्रा.कृ. / श्रा.दि. श्रा.कृ. श्राव.दि. श्रा.जी. श्रा.प्र. श्रा.प्रति. श्रा.वि. श्रा.वि. श्रा.विधि श्राद्ध.वि. ष.स. षोड. सं.प्र. संघ.सू. श्राद्धजीत श्रावकप्रज्ञप्ति श्रावकप्रतिक्रमणसूत्र श्रावकविधि श्राद्धविधि भ.सू. भा.अवचूर्णी म.नि. | म.नि.सू. म.प्र. सम. भाष्यावचूर्णि महानिशीथ महानिशीथसूत्र मरणसमाधिप्रकीर्णक प्रकीर्णक यतिजीतकल्प योगशास्त्र ललितविस्तराहारिभद्रवृत्ति लोकतत्त्वनिर्णय वंदित्तुसूत्र म.स. षड्दर्शनसमुच्चय षोडशकप्रकरण संबोधप्रकरण संघयणिसूत्र समवायांगसूत्र सूयगडांगसूत्र सूर्यप्रज्ञप्ति स्थानाङ्गसूत्र हेमदीपालिका हैमत्रिषष्टिपर्व हैमनेमिचरित्र सूय. सूर्य. स्था. हेमदी. है.त्रि.पर्व हैम.नेमि. य.जी. यो.शा. ललि.वि.हा. लो.नि. वं.sU. ratan-t.pm5 2nd proof
Page #61
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरः ॥
Page #62
--------------------------------------------------------------------------
Page #63
--------------------------------------------------------------------------
________________ अर्हम् । ॥ श्रीपरमात्मने नमः ॥ महोपाध्यायश्रीकीर्त्तिविजयवाचकविरचितः ॥ श्रीविचाररत्नाकरः ॥ विचाररत्नाकरे प्राच्यतटे ॥ प्रथमस्तरङ्गः ॥ स जयति जिनवीरः क्षीरपाच्छकीर्तिर्भवति भुवनमान्यो यत्प्रसत्तेर्नरोऽपि । अथ किमिव न शक्यं दिव्यशक्तेर्घटोऽपि, श्रयति जननुतां यत्कामकुम्भप्रतिष्ठाम् ॥ 1 ॥ मालिनीच्छन्दः ] जीयासुर्जिनशासनोन्नतिकराः श्रीहीरसूरीश्वराः, सिद्धान्तोदधयः समाश्रिततटा रत्नार्थिभिर्धीवरैः । शिष्टाभीष्टरसाश्रया घनजना येभ्यो निपीतामृताः, गर्जन्तोऽप्यजडाशयाः प्रतिदिशं प्रीतिं समातन्वते ॥ 2 ॥ [ शा.वि.] तेषाम्छवयशः परिमलपरिकलितसकलभुवनानाम् । हृदि गोत्रमन्त्रमित्रं निधाय कामितफलवदान्यम् ॥ 3 ॥ [ आर्या ] अङ्गोपाङ्गाद्यागमतद्विवृत्तिप्रकरणादिदृष्टानाम् । रचयामि विचाराणां निचयं ग्रन्थेऽत्र रुचिराणाम् ॥ 4 ॥ [ आर्या ]त्रिभिर्विशेषकम् । ये सिद्धान्तमयाशयाः कृतधियः संदृब्धशास्त्राश्च ये, तेषामेष विशेषलेशलिखनायासोऽस्तु हासाय वै । अन्येषां तु मुदे भविष्यति जने हास्या न कृत्यासहा, किं क्रीडाशकटी कोति विकटीभावं शिशूनां मुदः ॥ 5 ॥ [ शा.वि. ]
Page #64
--------------------------------------------------------------------------
________________ 4] [ श्रीविचाररत्नाकरः ___ अत्र च यथाक्रममङ्गोपाङ्गाद्यागमप्रकरणविचा उद्देशकादिक्रमेण लिख्यन्ते । तत्र च प्रथम्माचाराङ्गवचारास्तत्राऽपि पूर्वं ज्ञानाधिकारतया मङ्गलत्वेन जातिस्मृतिमान् कियतो भवाज्जानातीति जिज्ञासया च तत्स्वरूपं लिख्यते 1 से जं पुण जाणेज्जा सहसम्मैयाएऽऽइत्येतस्य niryuktau"ettha य सहसम्मैयाए जं पयं तत्थ जाणणा होइ। ओहीमणपज्जवनाणकेवले जाइसरणे y"।64॥ एतद्वृत्तिश्च-अत्र च 'सहसम्मैयाए' त्ति सूत्रे यत्पदं तत्र 'जाणण' त्ति ज्ञानमुपात्तं भवति 'मन ज्ञाने' मननं मतिरितिकृत्वा, तच्च किम्भूतं ? इति दर्शयति-अवधिमनःपर्यायकेवलजातिस्मरणरूपमिति । तत्रावधिज्ञानी स्क ख्येयानस्ङ्ख्येयांश्च भवाज्जानाति । एवं मनः पर्यायज्ञान्यपि । केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरणस्तु नियमतः सौ ख्ये यानिति । शेषं स्पष्टम् |ityaacaaraanggprthmshrutskndhprthmaadhyynprthmoddeshkniyuktigaathaavRttau 237 प्रतौ 14 पत्रे ॥ 1 ॥ एकपर्याप्तकाश्रयेणारा ख्येया अपर्याप्तका भवन्तीति जिज्ञासया likhyate"je बायरे विहाणा, पज्जत्ता, तत्तिया अप्ज्ज्त्ता। सुहमा वि होंति दुविहा, अपजत्ता चेव प्ज्ज्त्ता"।79॥ 'जे बायरे' इत्यादि यानि बादरपृथ्वीकाये विधानानि भेदाः प्रतिपादिताः, तानि यावन्ति पर्याप्तकानां ताव्न्त्येवाप्र्याप्त्कानाम्पि। अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम्। यत एकपर्याप्तकाश्रयेणारङ् ख्येया अपर्याप्तका भ्व्न्ति। सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव्। किन्त्वपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्रैकोऽपर्याप्तकस्तत्र नियमादस्छ ख्येयाः पर्याप्तकाः स्युः इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्तौ 237 प्रतौ 19 पत्रे ॥ 2 ॥ पृथिव्युपमर्दैन तज्जीवानां यादृशी वेदना भवति तज्जिज्ञासया likhyate"pAyaccheyaNabheyaNa, जंघोरु taheva aNguvNgesu| jaha हुंति ना दुहिया, पुढविकाए तहा जाण" ॥ 17 ॥ 'पाय' इत्यादि यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया ना दुःखितास्तथा पृथिवीकायेऽपि वेदनां जानीहि, यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति, तथापि तच्छेदनानुरूपा वेदनास्त्येवेति दर्शयितुमाह 1. आचा . zru.1/a.1/u.1-4 sU. / D:\ratan.pm5\5th proof
Page #65
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः ] " णत्थि य सि अंगमंगा, तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरेंति, केसिंचि य घाय पाणे" ॥ 98 ॥ [5 पूर्वार्द्धं गतार्थम् । केषाञ्चित् पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति । केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति । तथाहि भगवत्यांदृष्टान्त उपात्तो यथा "चतु न्त ) चक्रवर्त्तिनो गन्धपेषिका यौवनवर्त्तिनी बलवत्यार्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्ततस्तेषां पृथिवीजीवानां कश्चित् सङ्घट्टितः । कश्चित् परितापितः । कश्चिद् व्यापादितः । कश्चित् परं किल न तेन शिलापुत्रकेण स्पृष्टोऽपि " / इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनिर्युक्तिगाथावृत्तौ 237 प्रतौ 21 पत्रे ॥ 3 ॥ व्यवहारं हि केवलिनोऽपि सुतरां मन्यन्त इत्यर्थगर्भितो जलविचो लिख्यते-- 1'संति पाणा उदयनिस्सिया जीवा अणेगे, इह च खलु भो अणगाराणां उदयजीवा वियाहियाऽइत्येतस्य वृत्तौ - शाक्यद्वयस्तू दकाश्रितानेव द्वीन्द्रियादिजीवानिच्छन्ति नोदकमित्येतदेव दर्शयति- खलुशब्दोऽवधारणे । इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटकेऽनगाराणां साधनामुदकरूपा जीवाः । चशब्दात्तदाश्रिताश्च पूतरकच्छेदनक- लोद्दनक-भ्रमरक- मत्स्यादयो जीवा व्याख्याताः । अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः । यद्येवमुदकमेव जीवस्ततोऽवश्यं तत्परिभोगे सति पातकभाजः साधव इत्यत्रोच्यते - नैव त ( नैत) देवं यतो वयं त्रिविधमप्कायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च । तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनां ने ताभ्यां, कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादाहोस्विच्छस्त्रसम्बन्धात् ? उभयथाऽपीति । तत्र यः स्वभावादेवाऽचित्तीभवति न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया । यतोऽनुश्रूयते--भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाह्रदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथाऽचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरन्ति जलं, न पुनर्निरिन्धनमेवेति । अतो यद्वाह्यशस्त्रसंपर्कात् परिणामान्तापन्नं वर्णादिभिस्तदचित्तं 1. आचा. zru.1 / a.1 /u. 3- 24/25 sU. / D:\ratan.pm5\5th proof
Page #66
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः साधुपरिभोगाय कल्पते |ityaacaaraanggprthmshrutskndhprthmaadhyyn तृतीकद्देशक वृत्तौ 237 प्रतौ 29 पत्रे ॥ 4 ॥ केचिद्वासं प्रति विप्रतिपद्यन्ते, तेन वासविधिसत्तासूचक उपस्थापनाविधिलिख्यते, कः पुनरुपस्थापने विधिरित्यत्रोच्यते शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिरथ पादपतितोत्थितः सूरिः सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सा/कैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद्यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता पश्चादिदं त्रिरुच्चारितव्यम्-ईच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछट्ठाइं अत्तहियट्ठयाए, उवसंपजित्ताणं viharAmi''pazcAdvandanakaM दत्त्वोत्थितोऽवनताङ्गयष्टिः सन्दिशत किं bhaNAma'iti भणति । सूरिः प्रत्याह-वन्दित्वाऽभिधत्स्वेयेवमुक्तोऽभिवन्द्योत्थितो भणति, युष्माभिर्मम mahAvratAnyAropitAni'icchAmyanuziSTamiti / आचार्योऽपि प्रणिगदति निस्तारकपारगो भवं आचार्यगुणैर्वर्द्धस्व, वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यशिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्तयन्, च पुनरपि वन्दते । तथैव च करोति सकलक्रियानुष्ठानम् । एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः । शेषाः साधवश्चास्य मूनि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा । पश्चात्कारित-कायोत्सर्गः सूरिरभिदधाति-गणस्तव कोटिकः, स्थानीयं कुलम्, वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च साध्व्याः प्रवर्तिनी तृतीयोद्देष्टव्या । यथासन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति । पश्चादाचाम्लं निविकृतिकं वा स्वगच्छसन्ततिसमायातं समाचरन्ति |ityaacaaraanggprthmshrutskndhshstrprijnyaadhyynsptmoddeshkaante "तं परिण्णाय मेहावी" इति गाथावृत्तौ 237 प्रतौ 47 पत्रे ॥ 5 ॥ देवानामपि जासद्भावोऽस्तीति जिज्ञासया लिख्यते 2'जरामच्चुवसोवणीए नरे सततं मूढे धम्मं नाभिजाणइत्ति । वृत्तिर्य था 'जरा' इत्यादि जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततमनवरतं मूढो महामोहेन मूढमतिर्धर्मं स्वर्गापवर्गमार्ग नाभिजानीते नाभिगच्छति । तत्संसारे स्थानमेव 1. आचा. श्रु.1/a.1/u. 7-62 सू. वृ. / 2. आचा. zru.1/a.3/u. 1-111 sU. / D:\ratan.pm5\5th proof
Page #67
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः] [7 नास्ति यत्र जरामृत्यू न स्तः । देवानां जाऽभावः ? इति चेन्न तत्राप्युपान्त्यकाले लेश्याबलसुखवर्णप्रभुत्वहान्युपपत्तेरस्त्येव तेषामपि जरासद्भावः । उक्तं च "देवाणं भंते ! सव्वे समवन्ना ? नो इणढे समढे, से केणद्वेणं भंते ! एवं वुच्चति? , गोयमा ! देवा दुविहा पण्णत्ता-तंजहा-पुव्वोववन्नगा य पच्छोववन्नगा य । तत्थ णं जे ते पुव्वोववन्नगा ते णं अविसुद्धवन्नयरा । जे णं पच्छोववन्नगा ते विसुद्धवन्नयरा''[ ]एवं लेश्याद्यपीति । च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा "माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीह्रीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टभ्रंशो वेपथुश्चारतिश्च" ॥ 1 ॥ ] इत्याचाराङ्गप्रथमश्रुतस्कन्धतृतीयाध्ययनप्रथमोद्देशकवृत्तौ 237 प्रतौ 96 पत्रे ॥ 6 ॥ केचित् के वलिशरीत् सर्वथा जीवविआधना न भवतीत्यूचुः । आगमाज्ञया तु केवलिनां यावच्छैलेशीप्रतिपन्नानामपि शरीदवश्यम्भावितया जायमाना जीवविराधना न विरुध्यते । कर्मबन्धवैचित्र्यं भवतु नाम । इत्यर्थविजिज्ञापयिषया लिख्यते 1एगया गुणसमितस्स रीयतो कायफासमणुचिन्ना एगतिया पाणा सायंति 'त्ति । वृत्तिर्यथा-एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सङ्कचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः प्राणिन एके परितापमाप्नुवन्त्येके ग्लानतामुपयान्त्येके च ध्वंसमापद्यन्ते । अपश्चिमावस्थां तुसूत्रकृदेव दर्शयति एके प्राणाः प्राणिनोऽपद्रान्ति प्राणैर्विमुच्यन्ते" / अत्र च कर्मबन्धं प्रति विचित्रता । तथाहि शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः । उपशान्त 11 क्षीणमोह 12 सयोगिकेवलिनां 13 स्थितिनिमित्तकषायाभावात् सामायिक्ः। अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतोऽन्तःकोटाकोटी स्थितिरिति प्रमत्तस्य त्वनाकुट्टिकयोपेत्य प्रवृत्तस्य क्वचित् पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यत: कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततर इत्यादि इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाध्ययनचतुर्थोद्देशकवृत्तौ 237 प्रतौ 132 पत्रे ॥ 7 ॥ 1. आचा. zru.1/a.5/u. 4-171 sU. / D:\ratan.pm5\5th proof
Page #68
--------------------------------------------------------------------------
________________ 8] [श्रीविचाररत्नाकरः अभव्यस्य भव्यत्वाभव्यत्वशङ्का न स्यादित्यभिप्रायो लिख्यते 1'सिया वेगे अणुगच्छंति असिया वेगे अणुगच्छंति,अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निव्विज्जे" वृत्तिर्यथा-'सिया' इत्यादि सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एगे aNugacchaMti'tti, एके लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्त्याचार्योक्तं प्र्तिप्द्य्न्ते। तथा, असिता वा गृहपाशविमुक्ता वैके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति, तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात्, स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतः प्रतिपद्येताऽपीति दर्शयितुमाह-'अणुगच्छमाणेहिं' इत्यादि आचार्योक्तं सम्यक्त्वमनगच्छद्भिर्विरतविरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननगच्छन्नप्रतिपद्यमानः कथं न निर्वेदं गच्छेद्? असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सा परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यत इत्यर्थः । यदि वा सितासितैराचार्योक्तमनुगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन्ननवधारयन् कथं न निविद्ये त न निर्वेदं तपःसंयमयोर्गच्छेत् ? निविण्णश्चेदमपि विभावये द्यथा नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निविण्णस्याचार्याः समाधिमाहुः, यथा-भो साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान् यतो भवता सम्यक्त्वमभ्युपगतं तच्च न ग्रन्थिभेदमृते तद्भेदश्च न भव्यत्वमृतेऽभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भाव्ः। किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवतावाप्तः । तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते drshncaaritraanythaanupptteH| यत् पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति, त्ज्ज्ञ्यानाव्र्न्नीय्विजृम्भित्म्। तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाराध्ययनपञ्चमोद्देशके 237 प्रतौ 136 प्त्रे।8॥ केषाञ्चित् सिद्धान्ततात्पर्यानभिज्ञानामेकान्ततो दयाविडम्बना 'सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा''[ ]इत्याद्युपदेष्टा कथं भगवान् जलपुष्पजीवोपमर्दिनी प्रतिमापूजामुपदिशति ? इत्यादि वृथावावदूकानामुत्सर्गापवादाद्यनेकविचारवितानगहनश्रीजिनागमसूत्रवैचित्र्यदर्शनाय तादृशं चक्रवर्तिगन्धपेषिकापेषणादन 1. आचा. zru.2/a.5/u. 5-174 sU. / D:\ratan.pm5\5th proof
Page #69
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः] [9 चित्तीभवदस्ङ्ख्यातजीवात्मकमपि लवणमजानता गृहीतं तत्स्वामिना चानुज्ञातं कारणात् स्वयं भुञ्जीत साधर्मिकेभ्यो वा दद्यात् साधुरिति सूत्रार्थी लिख्येते ____1से भिक्खू वा भिक्खुणी वा जाव समाणे सिया परो अभिहट्ट अंतो पडिग्गहतो बिडं वा लोणं उब्भियं वा लोणं परिभाएत्ता णीहट्ट दलएज्जा तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो पडिगाहेज्जा । से आहच्च पडिग्गाहिते सिया तं च णातिदूरगए जाणिज्जा से तमायाए तत्थ गच्छेज्जा । पुव्वामेव आलोएज्जा आउसो त्ति भइणि त्ति वा इमं ते किं जाणया दिन्नं उदाहु अजाणया दिन्नं ? सो अ भणेज्जा-णो खलु मए जाणया दिन्नं अजाणया दिन्नं, कामं खलु आउसो इयाणि निसिरामि तं भुंजह च णं परिभाएह च णं । तं परेहिं समणुण्णायं समणुसिटुं तत्तो संजयामेव भुंजेज्ज व पिएज्ज वा जं च णो संचाएति भोत्तए वा पात्तए वा साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिमणुप्पदायव्वं सिया' इति । वृत्तिर्यथा-'से इत्यादि' स भिक्षुर्गृहादौ प्रविष्टस्तस्य स्यात् कदाचित् परो गृहस्थः । 'अभिहट्ट अंतो' इति अन्तः प्रविश्य पतद्गृहे काष्ठच्छब्बकादौ ग्लानाद्यर्थं खण्डादियाचने सति बिडं वा लवणं खनिविशेषोद्भवमुद्भिजं वा लवणाकराद्युत्पन्नं 'परिभाएत्ताऽत्ति दातव्यं विभज्य दातव्यद्रव्यात् किञ्चिदंशं गृहीत्वेत्यर्थः, निःसृत्य दद्यात्तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्तच्च 'Ahacca'tti सहसा प्रतिगृहीतं भवेत्तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेत् । गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्-दर्शयेदेतच्च ब्रूयात्, अमुक इति वा, भगिनी इति वा । एतल्लवणादिकं त्वया जानता दत्तमुताजानता? एवमुक्तः सन् पर एवं वदेद्यथा-पूर्वं मया जानता दत्तं साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत्परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा । यच्च न शक्नोति भुक्तुं वा पातुं वा तत्साधर्मिके भ्यो दद्यात्तदभावे च बहुपर्यापन्नविधि प्राक्तनं विदध्यादेतत्तस्य भिक्षोः सा गा यम् |ityaacaaraanggdvitiiyshrutskndhpinnddaissnnaadhyyndshmoddeshke 237 प्रतौ 203 पत्रे ॥ 9 ॥ इह हि केचिच्चिरन्तनाज्ञानवासनातिमिरनिरुद्धान्तरदृशः परमकृपापीयूषपूरपूतान्तरश्रीजिनेवाईकजीवितां परमार्थदयामजानाना मणिबुद्ध्या ग्रहिलगृहीतोपलशकलन्यायेन स्वमनीषिकाविजृम्भितमेव श्रेयो मन्यमानाः पारगतप्रतिमापूजानिषेधादि 1. आचा. zru.2/cU.1/a.1/u. 10-393 sU. / D:\ratan.pm5\5th proof
Page #70
--------------------------------------------------------------------------
________________ 10] [श्रीविचाररत्नाकरः यत्किञ्चिद्ववते, न च तत्तेषां सूत्राज्ञया विहरतां नद्याद्युत्तरतां कारणाद् वृक्षाद्यवलम्बतामाद्यव्रतरक्षणक्षमं द्वितीयव्रतरक्षणक्षमं च । तस्मादाज्ञामनोज्ञैव दयाऽऽश्रयणीया । अन्यथा दयाज्ञयोविओधापत्तिः स्यादिति दर्शनाय लिख्यते 1 से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे वा अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा दरिओ वा संते परक्कमे संजयामेव पक्कमेज्जा नो उज्जुअंगच्छेज्जा । केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरिताणि वा अवलंबिय अवलंबिय उत्तरेज्जा से (जे) तत्थ पाडिपहियाउवागच्छंति ते पाणी जाएज्जा तओ संजयामेव अवलंबिय अवलंबिय उत्तरेज्जा तओ संजयामेव गामाणुग्गामं dUijjejja'tti । वृत्तिर्यथा-'से' इति स भिक्षुर्गामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेद्यतस्तत्र गर्तादौ पतन् सचित्तं वृक्षादिकमवलम्बेत तच्चायक्तमथ कारणिकस्तेनैव गच्छेत । कथञ्चित पतितश्च गर्तगतो वल्ल्यादिकमवलम्ब्य प्रातिपथिकहस्तं वा याचित्वा संयत एव गच्छेत् |ityaacaaraanggdvitiiyshrutskndhtRtiiyaadhyyndvitiiyoddeshke 237 प्रतौ 219 पत्रे ॥ 10 ॥ __ आस्तामगीतार्थानां सभासमक्षं व्याख्यानकरणादि, अविदितैतत्षोडशविधवचनानां जल्पनमप्यनुचितमित्यभिप्रायो लिख्यते 2 'समियाए संजए भासं भासेज्ज । तंजहा-एगवयणं 1 दुवयणं 2 बहुवयणं 3 इत्थीवयणं 4 पुरिसवयणं 5 नपुंसगवयणं 6 अज्झत्थवयणं 7 उवनीतवयणं 8 / 1 अवणीयवयणं 9 / 2 उवणीयावणीयवयणं 10 / 3 अवणीयौवणीयवयणं 11 / 4 तीयवयणं 12 पडुप्पन्नवयणं 13 आगयवयणं 14 पच्चक्खवयणं 15 परोक्खवयणं 16 / से एगवयणं वदिस्सामीति एगवयणं वदेज्जा जाव परोक्खवयणं वदिस्सामीति परोक्खवयणं वेज्जा"| वृत्तिर्य थाभाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषितव्या तां षोडशवचनविधिगतां दर्शयति, तद्यथेत्ययमुपदर्शनार्थ: 1. आचा. श्रु.2/चू.1/a.3/u. 2-456 सू. / 2. आचा. zru.2/cU.1/a.4/u. 1-466 sU. / D:\ratan.pm5\5th proof
Page #71
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः] [11 एकवचनं वृक्षः 1 द्विवचनं वृक्षौ 2 बहुवचनं वृक्षाः 3 इति । स्त्रीवचनं वीणा कन्या इत्यादि 4 / पुंवचनं घटः पट इत्यादि 5 / नपुंसकवचनं पीठं देवकुलमित्यादि 6 / अध्यात्मवचनं आत्मन्यधि अध्यात्म हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् 7 / उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्री 8 / तद्विपर्ययेणापनीतवचनं, यथेयं रूपहीनेति 9 / उपनीतापनीतवचनं कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यः, यथा रूपवतीयं स्त्री किं त्वसद्वृत्तेति 10 / अपनीतोपनीतवचनं यथाऽरूपवती कुरूपा स्त्री किं तु सद्वृत्तेति 11 / अतीतवचनं कृतवान् 12 / वर्तमानवचनं कोति 13 / अनागतवचनं करिष्यति 14 / प्रत्यक्षवचनमेष देवदत्तः 15 / पोक्षवचनं स देवदत्तः 16 / इत्येतानि षोडशवचनान्यमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद्यावत् परोक्षवचनमेव ब्ब यात् |ityaacaaraanggdvitiiyshrutskndhcturthbhaassaadhyynprthmoddeshke 237 प्रतौ 221 पत्रे ॥ 11 ॥ निर्लक्षण उपधिनिदर्शनचारित्रोपघातकारित्वान्मुनिभिर्न रक्षणीय इत्यभिप्रायजिज्ञापयिषया लिख्यते 1 से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणिज्जा अप्पंडं जाव संताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जंतं न रोच्चै तहप्पगारं वत्थं अप्फासुअं जाव नो पडिगाहेज्जाऽऽइति । वृत्तिर्यथा-'से भिक्खू' इत्यादि स भिक्षुर्यत्पुनरेवम्भूतं वस्त्रं जानीयात्तद्यथा-अल्पाण्डं यावल्पसन्तानकं किं त्वनलमभीष्टकार्यासमर्थं हीनादित्वात्तथाऽस्थिरं जीर्णमध्रुवं स्वल्पकालानुज्ञापनात्तथाऽधारणीयमप्रशस्तदेशं खज्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम् "चत्तारि देवया भागा, दुवे भागा य मान्नुसा। आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥1॥[वि.भा./328] देवेसु उत्तमो लाभो, माणुसेसु अ म्ज्झिमो। आसुरेसु अ गेलन्नं, मरणं जा रक्खसे" ॥2॥[वि.भा./329] / देव । असुर । देव । मनुष्य राक्षस मनुष्य देव । असुर । देव इदं वस्त्रविभागयन्त्रम् । 1. आचा. zru.2/cU.1/a.5/u. 1-481 sU. / D:\ratan.pm5\5th proof
Page #72
--------------------------------------------------------------------------
________________ 12] [ श्रीविचाररत्नाकरः किं ca"lakkhaNahINo उवही, उवहणइणाणदंसणचरित्तं''[ इत्यादि । तदेवम्भूतमप्रायो ग्यंरोच्यमानं प्रशस्यमानं दीयमानमपि दात्रा नरोचते साधवे न कल्पत इत्य्र्थ्ः। इत्याचाराङ्गद्वितीयश्रुतस्कन्धपञ्चमाध्ययनप्रथमोद्देशके 237 प्रतौ 223 प्त्रे॥12॥ वस्त्रपरिकर्मणा साधूनामनुचितेति जिज्ञापयिषया लिख्यते 1 से भिक्खू वा भिक्खुणी वा अहेसणिज्जाई वत्थाइंजाइज्जा अहापरिग्गहियाई वत्थाई धारेज्जा नो धोएज्जा नोरएज्जा नो धोअरत्ताई वत्थाई धारेज्जा अपलीउंचमाणे गामंतरेसु ओमचेलिए एतं खलु वत्थधारिस्स सामग्गियं" इति । वृत्तिर्यथा-'से भिक्खू' इत्यादि स भिक्षुर्यथैषणीयान्यपरिकर्माणि वस्त्राणि याचेत यथा परिगृहीतानि च धारयेन्न तत्र किञ्चित् कुर्यादिति दर्शयति । तद्यथा-न तद्वस्त्रं गृहीतं सत्प्रक्षालयेन्नाऽपि रञ्जयेत्तथा नाऽपि बाकुशिकतया धौतरक्तानि धारयेत्तथाभूतानि न गृह्णीयादित्यर्थः । तथाभूताधौतरक्तवस्त्रधारी च ग्रामान्तरे गच्छन् 'अपलिउंचमाणेऽत्ति अगोपयन् सुखेनैव गच्छेद्यतोऽसाववमचेलिकोऽसारवस्त्रधारीत्येतत्तस्य भिक्षोर्वस्त्रधारिणः समगा यसंपूर्णो भिक्षुभावो । यदेवम्भूतवस्त्रधारणमित्येतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यम् । वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धम् |ityaacaaraanggdvitiiyshrutskndhpnycmaadhyndvitiiyoddeshke 237 प्रतौ 225 पत्रे ॥ 13 ॥ केचिद्दण्डकग्रहणमनागमिकमिति वदन्ति तच्चासत, राद्धान्ते दण्डकग्रहणस्य स्पष्टमुक्तत्वात् । न च वाच्यं कारणिकोऽयं विधिग्र्लानादीनां नाशेषाणामिति, तथात्रानुक्तत्वात् । न च वाच्यं छत्रकवदस्याऽपि कारणिकता भावनीया, इहैवाऽग्रे वक्ष्यमाणेषु भिगवतसू त्राक्षरेषु "हे आयुष्मन् ! एको दण्डकस्त्वया ग्राह्योऽन्ये सार्मिकेभ्यो देया" [ ]इत्यत्र सर्वेषां ग्लानादिकताकल्पनस्याऽनुचितत्वात् । अत्रैवसूत्रकृताङ्गतरङ्गे "पाणहाउ य छत्तं च''[ सूय./a.9 गा.18 ]इत्यादिना छत्रकनिषेधवद्दण्डकनिषेधस्य कुत्राऽप्यश्रूयमाणत्वाच्चालं क्ल्प्न्या। सिद्धान्त एव प्रमाणम् । स चाऽयं लिख्यते 2"समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामीति समुट्ठाए, सव्वं भंते ! अदिण्णादाणं पच्चक्खामि । से अणुपविसित्ता गाम वा जावरायहाणि वा नेव सयं अदिन्नं गिण्हेज्जा, नेवन्नेणं 1. आचा. श्रु.2/चू.1/a.5/u. 2-483 सू. / 2. आचा. zru.2/cU.1/a.7/u. 1-489 sU. / D:\ratan.pm5\5th proof
Page #73
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः ] [ 13 अदिन्नं गिण्हावेज्जा, नेवन्नं अदिन्नं गिण्हतं पि समणुजाणेज्जा । जेहिं वि सद्धि संपव्वइए तेसिं पि याइं भिक्खू छत्तयं वा मत्तयं वा दंडगं वा जाव चम्मच्छेयणगं वा तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमज्जिय नौगिण्हेज्ज वा पगिण्हेज्ज वा, तेसिं पुव्वामेव उग्गहं अणुन्नविअ पडिलेहिय पमज्जिय तओ संजयामेवगिण्हेज्ज वा पगिण्हेज्ज वा " इति । वृत्तिर्यथा - 'समणे' इत्यादि श्राम्यतीति श्रमणस्तपस्वी । यतोऽहमेवम्भूतो भविष्यामीति दर्शयति- 'अनगारो' अगा वृक्षास्तैर्निष्पन्नमगारम्, तन्न विद्यते यस्येत्यनगारस्त्यक्तगृहवास इत्यर्थः । तथा न विद्यते किमप्यस्येत्यकिञ्चनो निःपरिग्रह इत्यर्थः । तथाऽपुत्रः स्वजनबन्धुरहितो निर्मम इत्यर्थः । एवमपशुर्द्विपदचतुष्पदादिरहितः । यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्वं भदन्तादत्तादानं प्रत्याख्यामि दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णन्तं समनुजानीयात् । यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति--तद्यथा-- 'छत्रकं' इति, 'छद अपवारणे' छादयतीति छत्रं वर्षाकल्पादि, यदि वा कारणिकः क्वचित्कौङ्कण्देशादावतिवृष्टिसंभवाच्छन्नकमपि गृह्णीयाद्यावच्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य वाऽप्रमृज्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां सम्बन्धि यथा गृह्णीयात्तथा दर्शयति - पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयात् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धसप्तमाध्ययनप्रथमोद्देश 237 प्रतौ 227 पत्रे ॥ 14 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चि श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्री आचाराङ्गकियद्विचारसमुच्चयनामा प्रथमस्तरङ्गः ॥ 1 ॥ D:\ratan.pm5\5th proof
Page #74
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥ द्वितीय्स्त्र्न्ग्ग्ः॥ अनन्तचैतन्यविकासनाय, सर्वज्ञलक्ष्मीकनकासनाय । कृतान्यतीर्थोन्नतिनाशनाय, नमो नमः श्रीजिनशासनाय ॥ 1 ॥ अथ क्रमायाताः श्रसूत्रकृताङ्गवचरा लिख्यन्ते इह हि केचिदसद्ग्रहग्रस्तहृदयाः प्रतिपदमालोक्यमानश्रीजिनप्रतिमाक्षरभीरवः सूत्रसूचितार्थसार्थसमर्थितान्यपि प्रकरणसिद्धान्तविवरणानि न स्वीकुर्वते, न च ते विदन्ति सिद्धान्तार्था एवैते । तत्र चागमो लिख्यते 1'सुत्तेण सूचियं चिय, अत्था तह सूचिया य जुत्ता य । तो बहुविहप्पउत्ता, एया पसिद्धा अणादीया" ॥ 21 ॥ नियुक्तिगाथा । वृत्तिर्यथा अर्थस्य सूचनात् sUtraM'tena सूत्रेण के चिदर्थाः साक्षात् सूचिताः मुख्यतयोपात्तास्तथाऽपरे सूचिता अर्थापत्त्याक्षिप्ताः । साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति । एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति । तथा चोक्तम् "अक्खरलंभेण समा, ऊणहिया होंति मतिविसेसेहिं । ते वि य मईविसेसा, सुयनाणम्भितरे जाण" ॥1॥[वि.भा./गा.143] तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिक मर्थं वेत्त्यपरोऽस्छ ख्येयभागाधिकमन्यः स ख्येयभागाधिकं तथाऽन्यः सङख्येयास्क ख्येयानन्तगुणमिति । ते च सर्वेऽपि युक्ता युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः । तथा चोक्तम्-'ते वि य मईविसे सा' [वि.भा./143 ञित्यादि, ननु किं 1. सूय. सू.1/नि. 21 गा.|
Page #75
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः ] सूत्रोपात्तेभ्योऽन्येऽपि केचनार्थाः सन्ति येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थानपतित्वमुद्धुष्यते, बाढं विद्यन्ते यतोऽभिहितम् "पण्णवणिज्जा भावा, अनंतभागो य अणभिलप्पाणं । पण्णवणिज्जाणं पुण, अनंतभागो सुयनिबद्धो ॥ 1 ॥ [ वि.भा./गा. 488 ] इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययने 271 प्रतौ 5 पत्रे ॥ 1 ॥ अधिकरणकारि वचनं वदतः साधोर्भूयसी हानिर्भवतीति यतिजनजिज्ञापयिषया लिख्यते 1' अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अट्ठे परिहाइ बहु, अहिगरणं न करेज्ज पंडिए" ॥ 19 ॥ 'अहिगरण' इत्यादि, अधिकरणं कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरस्तस्यैवम्भूतस्य भिक्षोस्तथाऽधिकरणकरीं दारुणां वा भयानकां प्रसह्य प्रकटमेव वाचं ब्रुवतः सतोऽर्थो मोक्षस्तत्कारणभूतो वा संयमः स बहुः परिहीयते ध्वंसमुपयाति इदमुक्तं भवति -बहुना कालेन यदर्जितं विकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनीं वाचं ब्रुवतस्तत्क्षणमेव ध्वंसमुपयाति । तथा हि "जं अज्जियं समीखल्लएहिं तवनियमबंभमईएहिं । [ 15 मा हु तयं छड्डेहह, कलहंता सागपत्तेहिं ॥ 1 ॥ [ jI.a./74 ] इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात् पण्डितः सदसद्विवेकी इति सूत्रकृताङ्गाद्यश्रुतस्कन्धद्वितीयवैतालीयाध्ययने द्वितीयोद्देशकवृत्तौ 271 प्रतौ 42 पत्रे ॥ 2 ॥ दुःकर्मवशतो नारका अशुच्यादिविरूपमाहारमाहारयन्तीति जिज्ञासया लिख्यते2'ते हम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाभितावे । ते तत्थ चिट्टंति दुरूवभक्खी, तुट्टंति कम्मोवगया किमीहिं" ॥ 20 ॥ ते वराका नारका हन्यमानास्ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् घोरतरे नरकैकदेशे पतन्ति गच्छन्ति । किम्भूते नरके ? पूर्णेभृते,दुष्टरूपंयस्यत दुरूपम् विष्ठाऽसृग्मांसादिकमलं तस्य भृते । तथा महाभितापेऽतिसन्तापोपेते ते नारकाः स्वकर्मावबद्धास्तत्रैवम्भूते नरके दुरूपभक्षिणोऽशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति । तथा कृमिभिर्नरकपालापादितैः परस्परकृतैश्च स्वकर्मोपगताः स्वकर्मढौकितास्तुद्यन्ते व्यथ्यन्त इति । तथा 1. सूय. श्रु.1/a.2 /u. 2 - 129 गा. / 2. सूय. zru.1/a. 5 /u. 1 - 319 gA. / D:\ratan.pm5\5th proof
Page #76
--------------------------------------------------------------------------
________________ 16] [श्रीविचाररत्नाकरः cAgamaH"chaTThIsattamIsu णं पुढवीसु नेरड्या पहू महंताई लोहियकुंथुरूवाइं विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिटुंति" / [ इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धे निरयविभत्तिनामपञ्चमाध्ययनप्रथमोद्देशे 271 प्रतौ 77 पत्रे ॥ 3 ॥ न च परभवकृतमेव कर्मात्र भुज्यते, अत्र कृतं परत्रैव भोक्तव्यमिति निर्भीक्ता। नापि च अत्युग्रपापपुण्यानामिहैव फलमाप्यते" [ इदं लौकिकमेव, आगमेऽप्यस्य श्रूयमाणत्वात् । स चायम् 1'अस्सि च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेयंति य दुन्नियाई" ॥ 4 ॥ 'अस्सि च' इत्यादि, यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्मविपाकं ददति । एकस्मिन्नेव जन्मनि विपाकं तीव्र ददति, शताग्रशो वेति बहुषु जन्मसु । येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथाऽन्यथा वेति, इदमुक्तं भवति-किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिज्जन्मान्तरे, यथा गापु त्र्य दुःखविपाकाख्येविपाकश्रुताअतस्कन्धे कथितमिति । दीर्घकालस्थितिकं परजन्मान्तरकृतं वेद्यते, येन प्रकारेण सकृत्तथैवाऽनेकशो वा । यदि वान्येन प्रकारेण सकृत् सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति । तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारामापन्ना अरघट्टघटीयन्त्रन्याये न संसारसागरं पर्यटन्तः परं परं प्रकृष्टं दुःखमनुभवन्ति । जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं बन्धन्ति वेदयन्ति च, दुष्टं नीतानि दुर्नीतानि दुष्कृतानि । न हि स्वकृतस्य कर्मणो विनाशोऽस्तीति भावः । तदुक्तम् "मा होहि रे विसन्नो, जीव तुमं विमणदुम्मणो दीन्नो। ण हु चिंतिएण फिट्टै, तं दुक्खं जं पुरा रइयं ॥ 1 ॥ [ ] जै पविससि पायालं, अडविं व दरिंगुहं समुदं वा। पुव्वकयाओ न चुक्कसि, अप्पाणं घाइसे जै वि" ॥ 2 ॥ [ ] एवं तावदोघतः कुशीलाः प्रतिपादिताः |इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धसप्तमकुशीलाध्ययने 271 प्रतौ 92 पत्रे ॥ 4 ॥ 1. सूय. zru.1/a. 7/384 gA. / D:\ratan.pm5\5th proof
Page #77
--------------------------------------------------------------------------
________________ [17 श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषणप्रक्षालनादिकारिणश्च दूरे संयम इत्यर्थप्रतिपादनपरा सार्था सूत्रगाथा लिख्यते1 जे धम्मलद्धं विनिहाय भुंजे, वियडेण साहट्ट य जे सिन्नाई। जो धोवई लूसई य वत्थं, अथाह से नागणियस्स दूरे" ॥ 22 ॥ ये केचन शीतलविहारिणो धर्मेण सुधिकया लब्धं धर्मलब्धमौदेशिकक्रीतकृतादिदोषरहितमित्यर्थः तदेवं भूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जन्ते । तथा ये विकटेन प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्तिआ तथा यो वस्त्रं धावति प्रक्षालयति तथा लूषयति शोभार्थम् । दीर्घ सत् पाटयित्वा ह्रस्वं करोति ह्रस्वं वा सन्धाय दीर्घ कोति, एवं लूषयति । तदेवं स्वार्थं पा थ" वा यो वस्त्रं लूषयति । अथासौ 'नागणियस्स' त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगणधरादय आहुः इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने 271 प्रतौ 96 पत्रे । 5 / / परिणतपत्रफलशाकाद्यादरणे तु तत्तत्कालीनसंविग्नगीतार्थचारणैव प्रमाणं, परं सर्वथा निषिद्धत्वं तु न संभाव्यते, यतोऽत्र तात्पर्यतोऽपरिणतानामेव निषेधस्य टीकाकारव्याख्यातत्वात् । सा गाथा चेयम्2'कम्मं परिन्नाय दगंसि धीरे, विअडेण जीविज्जइ आदिमोक्खं । से बीअकंदाइ अभुंजमाणे, विरए सिणाणाइसु इत्थिआसु" ॥ 22 ॥ 'कम्मं परिन्नाय' इत्यादि, धिया राजत इति धीरो बुद्धिमान् 'दगंसि' त्ति उदकसमारम्भे सति कर्मबन्धो भवतीति परिज्ञाय किं कुर्यादित्याह-विकटेन प्रासुकोदकेन सउक्श दिना जीव्यात् प्राणधारणं कुर्यात् । चशब्दादन्येनाप्याहारेण प्रासुकेनैव प्राणवृत्तिं कुर्यात् । आदिः संसारस्तस्मान्मोक्ष आदिमोक्षः संसारविमुक्तिं यावदिति, धर्मकारणानां वादिभूतं शरीरं तद्विमुक्तिं यावत्, यावज्जीवमित्यर्थः । किं चासौ साधुर्बीजकन्दादीनभुञ्जानः । आदिग्रहणान्मूलपत्रफलादीनि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति । कु त:? इति दर्शयति-स्नानाभ्यङ्गोद्वर्त्तनादिक्रियासु निःप्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्त्तते, तथा स्त्रीषु च विरतः । बस्तिनिरोधग्रहणादन्येऽप्याश्रवा गृह्यन्ते । यश्चैवम्भूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्युज्यते, तदयोगाच्च 1. सूय. श्रु.1/a.7/401 गा. / 2. सूय. zru.1/a.7/402 gA. / D:\ratan.pm5\5th proof
Page #78
--------------------------------------------------------------------------
________________ 18] [ श्रीविचाररत्नाकरः न संसारं बम्भ्रमीति । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने 271 प्रतौ 96 पत्रे ॥ 6 ॥ मुनीनामाहाराद्यर्थं गृहस्थप्रशंसनं परमापायकरणमिति जिज्ञापयिषया लिख्यते1'णिक्खम्म दीणे परभोयांमि, मुहमंगलिए उदराणुगिद्धे । नीवारगिद्धे व महावराहे, अदूरए एहति घातमेव" ॥ 25 ॥ यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशादार्त्तो बन्दिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि प्रशंसावाक्यानीदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति । यदुक्तम्-- "सो एसो जस्स गुणा, विअरंतनिवारिया दसदिसासु । इहरा कहासु सुच्चसि, पच्चक्खं अज्ज दिट्ठो सि" ॥ 1 ॥ [ ] इत्येवमौदर्यं प्रतिगृद्धोऽध्युपपन्नः किमिव ? नीवारः शूकादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकाय : शूकरः, स चाहारमात्रगृद्धोऽतिसङ्कटे प्रविष्टः सन्नदूर एव शीघ्रमेव घातं विनाशमेष्यति प्राप्स्यति । एवकोऽवधारणे । अवश्यं तस्य विनाश एव नापरा गतिरस्तीति । एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धकशीलपरिभाषानाम्नि सप्तमाध्ययने 271 प्रतौ 97 पत्रे ॥ 7 ॥ साधूनां परस्परक्रिया 'अहं त्वदीयं पात्री सज्जीकरोमि, त्वं मदीयं वस्त्रं सज्जीकुरु' इत्यादिरूपा न कल्पते इत्यादिप्रतिपादनपरा गाथा लिख्यतेऽपाणहाउ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च तं विज्जं परिजाणिया " ॥ 18 ॥ 20 उपानहौ काष्ठपादुके च, तथा तापादिनिवारणाय छत्रं, तथा नालिका द्यूतक्रीडाविशेषस्तथा वालैर्मयूरपिच्छैर्वा व्यजनकं, तथा परेषां सम्बन्धिनीं क्रियामन्योन्यं परस्परतोऽन्यनिष्पाद्यान्यः करोत्यपरनिष्पाद्यां चापर इति, चः समुच्चये, तदेतत् सर्वं विद्वान् पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययने 271 प्रतौ 102 पत्रे ॥ 8 ॥ 1. सूय. श्रु.1/a. 7/405 गा. / 2. सूय. zru.1 / a. 9 / 454 gA. D:\ratan.pm5\5th proof
Page #79
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] [19 के चिदविदितपरमार्थाः पाडिहारियपीढफलग इत्यादि दर्शयन्तो गृहस्थवस्त्रव्यापारणं स्वीकुर्वते त्च्चास्न्ग्ग्त्म्। येन 'पाडिहारिय' इति, प्रतिगृहीतत्वेन पीठफलकादिविशेषणं म्न्त्व्य्म्। तथैव च गृहस्थवस्त्रपात्रभोगनिषेधः श्रूयते सिद्धान्ते, स चायम् 1"परमत्ते अन्नपाणं, न भुंजेज्ज कयाइ वि। परवत्थं अचेलो वि, तं विज्जं परिजाणिया" ॥ 20 ॥ "परमत्ते' इत्यादि, परस्य गृहस्थस्यामत्रं भाजनं पा मात्रम्, तत्र पुर:कर्मपश्चात्कर्मभयात् [तद्भयात्] हृतनष्टादिदोषसम्भवाच्चान्नं पानं च मुनिन कदाचिदपि भुञ्जीत, यदि वा पतद्ग्रहधारिणश्छिद्र पाणे: पाणिपात्रं परपात्रम्, यदि वा पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभयान्न भुञ्जीत । तथा परस्य गृहस्थस्य वस्त्रं परवस्त्रम्, तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसंभवाच्च न बिश यात्, यदि वा जिनकल्पिकोऽचेलो भूत्वा सर्वमपि वस्त्रं परवस्त्रमिति कृत्वा न बिभृयात् । तदेतत् सर्वं परपात्रभोजनादिकं संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति |इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमाध्ययने 271 प्रतौ 102 पत्रे ॥ 9 ॥ एतेन प्रतिग्रामं ये गृहस्थस्य घटादिपात्रं व्यापारयन्ति, ते निरस्ता द्रष्टव्याः । / केचिदिह कुमतितमस्विनीयक्त्य(?)मुक्त्यध्वानः प्रतिपदमागमोक्तमपि योगोद्वहनमस्वीकुर्वाणः सिद्धान्तपदान्यगारिणामगणिताशातनाः पाठयन्ति । ते च संसारं पल्लवयन्ति सिद्धान्तनिषिद्धत्वात् । निषेधश्चैतद्गाथातात्पर्यार्थावगमगम्यः, सा चेयम् 2"गिहे दीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं" ॥ 34 ॥ 'गिहे दीवं' इत्यादि, गृहे गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'dIvaM'ti दीपी दीप्तौ, दीपयति प्रकाशयतीति दीपः, स च भावदीपः श्रुतज्ञानलाभः, यदि वा द्वीपः समुद्रादौ प्राणिनामावासभूतः, स च भावद्वीप: संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतं दीपं वा गृहस्थभावेऽपश्यन्त अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उलो त्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति-नराः-पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य गोपादनमन्यथा स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति । मुमुक्षूणां पुरुषाणां 1. सूय. श्रु.1/a.9/456 गा. / 2. सूय. zru.1/a.9/470 gA. / D:\ratan.pm5\5th proof
Page #80
--------------------------------------------------------------------------
________________ 20] [श्रीविचाररत्नाकरः आदानीया आश्रयणीया पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदि वा आदानीयो हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषामिति विगृह्य मत्त्वर्थीयोऽर्शादिभ्योऽजिति । तथा ये एवम्भूतास्ते विशेषेणेरयन्त्यष्टप्रकारं कर्मेति वरास्तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं प्राणधारणं वा नाभिकान्ति नाभिलषन्ति |इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययनप्रान्ते 272 प्रतौ 111 पत्रे ॥ 10 ॥ अथ केचिदनध्यक्षमिति पृथिव्यादिजीवत्वं प्रति विप्रतिपद्यन्ते वदन्ति च नास्माकमागमः प्रमाणं, केवलं युक्तिप्रिया हि वयम् । ततस्तान् प्रति युक्तिसन्दर्भित आगमो लिख्यते-यथा 1'सव्वाहि अणुजुतीहिं, मैमं प्द्दिलेहिआ। सव्वे अक्कंतदुक्खा य, अतो सव्वे न हिंसया" ॥ 9 ॥ 'savvAhiM'ti सर्वा याः काश्चनाऽनुरूपाः पृथिव्यादिजीवसाधनत्वेऽनुकूला युक्तयः साधनानि । यदि वाऽसिद्धविरुद्धानैकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्वविपक्षव्यावृत्तिरूपतया युक्तिसङ्गता युक्तयोऽनुयुक्तयस्ताभिरनुयुक्तिभिर्मतिमान् सदसद्विवेकी पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनोऽकान्तदुःखा दुःखद्विषः सुखलिप्सवश्च मत्वाऽतो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः स्वक्षेपेणे मा:-सात्मिका पृथिवी तदात्मनां विद्रुमलवणोपलादीनां समानजातीयाङ्करसद्भावादर्शोविकाआङकुरवत् । तथा सचेतनमम्भो भूमिखननादिविष्कृतस्वभावसंभवाद्द1रवत् । तथा सात्मकं तेजस्तद्योग्याहारवृद्ध्यावृद्ध्युपलब्धेर्बालवत् । तथा सात्मको वायुः अपरप्रेरितनियततिरश्चीनगतिमत्त्वाद् गोवत् । तथा सचेतना वनस्पतयः जन्मजा मारणरोगशोकादीनां समुदितानां सद्भावात् स्त्रीवत् । तथा क्षतसो हणाहरोपादानदौहृदसद्भावसङ्कोचसायाह्नस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः । द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम् । तद्वेदनाश्चोपक्रमिकाः स्वाभाविकाश्च समुपलभ्यमाना मनोवाक्कायैः कृतकारितानुमतिभिश्च नवके न भेदेन तत्पीडाकारिण उपमर्दान्निवर्तितव्यम् |इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्षमार्गाध्ययने 271 प्रतौ 122 पत्रे ॥ 11 ॥ 1. सूय. zru.1/a.11/505 gaa.| D:\ratan.pm5\5th proof
Page #81
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] [21 साधूनां केनचिद्विप्रादिना वापीकूपसत्रादिषु पुण्यं न वेति पृष्टे सति तैर्यत्कार्यं तदभिधायिन्यौ सूत्रगाथे लिख्यते 1'जे अ दाणं पसंसंति, वहमिच्छंति पाणिणं । जे अणं पडिसेहंति, वित्तिच्छेयं करंति ते" ॥ 20 ॥ 'जे अ दाणम्' इत्यादि ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीतिकृत्वा प्रशंसन्ति-श्लाघन्ते, ते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण वधंप्राणातिपातमिच्छन्ति । तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः । येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः प्रतिषेधयन्ति-निषेधयन्ति, तेऽप्यगीतार्थाः प्राणिनां वृत्तिच्छेदं-वर्तनोपायविघ्नं कुर्वन्तीति ॥ 20 ॥ तदेवंराज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तदर्शयितुमाह 2'दुहओ वि ते ण भासंति, अत्थि वा नत्थि वा पुन्नो। आयं रयस्स हेच्चा णं, निव्वाणं पाउणंति ते" ॥ 21 ॥ 'दुहओ वि' इत्यादि यद्यस्ति पुण्यमित्येवमूचुः ततोऽनन्तानां सत्त्वानां सूक्ष्माणां बादराणां सर्वदा प्राणत्याग एव स्यात् । प्रीणनमात्रं तु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यम् । नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायाः स्यादित्यतो द्विधाप्यस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्षवः साधवः पुनर्न भाषन्ते, किं तु पृष्टैः सद्भिर्मोनं समाश्रयणीयम् । निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च "सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगणः कूपव्रप्रादिकार्ये' ॥ 1[] तदेवमुभयथापि भाषिते रजसः-कर्मण आयो लाभो भवति अतस्तमायं रजसो मौनेनानवद्यभाषणेन वा हित्वा-त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं-मोक्षं प्राप्नुवन्ति ॥ 21 ॥ इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्षमार्गाध्ययने 271 प्रतौ 124 पत्रे ॥ 12 ॥ 1. सूय. श्रु.1/a.11/516 गा. / 2. सूय. zru.1/a.11/517 gaa.| D:\ratan.pm5\5th proof
Page #82
--------------------------------------------------------------------------
________________ 22] [ श्रीविचाररत्नाकरः औदयिकादिभावस्वरूपं जिज्ञासया लिख्यते 1' भावसमोसरणं पुण, णायव्वं छव्विहंमि भावंमि । " अहवा किरिय अकिरिया, अण्णाणी चेव वेणइया ॥ 2 ॥ 'भावसमोसरणम्' इत्यादि भावानामौदयिकादीनां समवसरणमेकत्र मेलापको भावसमवसरणम् । नौ दयिकोभाव एकविंशतिभेदः । तद्यथा - गतिश्चतुर्धा, कषायाश्चतुर्विधाः, एवं लिङ्गं त्रिविधम्, मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षड्विधा भवन्ति 1 औपशमिकोद्विविधः, सम्यक्त्वचारित्रोपशमभेदात् 2 / क्षायोपशमिकोष्टादशभेदः । तद्यथा - ज्ञानं mtishrutaavdhimnHpryaabhedaaccturvidhm| अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात्त्रिविधम्, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्त्रिविधम्, लब्धिः दानलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमा: प्रत्येकमेकैकप्रकारा इति 3 क्षायिक नवप्रकारः । तद्यथा - केवलज्ञानं केवलदर्शनं दानादिलब्ध्यः पञ्च सम्यक्त्वं चारित्रं चेति 4 / जीवत्वभव्यत्वाभव्यत्वभेदावारिणामिकस्त्रिविधः 5|सान्निपातिक्स्तु द्वित्रिचतुःपञ्चकसंयोगैर्भवति । तत्र द्विकसंयोग: सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः । त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिक क्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्य:, तथा भवस्थकेवलिनोऽप्यौदयिक क्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति । चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिक क्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिक भावसद्भावाच्चेति । पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति । तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात् संभविनः सान्निपातिकभेदाः षड् भवन्ति । एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात् पञ्चदशधा प्रदेशान्तरेऽभिहिता: / इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धद्वादशसमवसरणाध्ययननिर्युक्तिगाथा 271 प्रतौ 127पत्रे ॥ 13 ॥ अत्र केचित् कठिनहठाः प्राक्कृतकर्मैकप्राधान्यवादिनः केचिच्चोद्यमप्राधान्यैकवादिन एवं कालादिप्राधान्यवादिनोऽपि तच्चासत् । जैनसिद्धान्तवेदिभिस्तु समुदाय एव प्राधान्येन वाच्य इत्यर्थसूचको विचारो लिख्यते 1. सूय. zru. 1 / a.12 / 117 ni.gA. / D:\ratan.pm5\5th proof -
Page #83
--------------------------------------------------------------------------
________________ [23 श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] इदानीं तेषां सम्यग्मिथ्यावादित्वं विभागेन यथा भवति तथा दर्शयितुमाह1 सम्मट्टिई किरियावादी मिच्छा य सेसगा वादी । जहिऊण मिच्छवायं, सेवह वायं इमं स्च्च्ण्"।6॥ 'sammaTThiI'tyAdi सम्यगविपरीता दृष्टिदर्शनं पदार्थपरिच्छित्तिर्यस्याऽसौ सम्यग्दृष्टिः । कोऽसावित्याह-क्रियामस्तीत्येवम्भूतां वदितुं शीलमस्येति क्रियावादी । अत्र क्रियावादीत्येतत् 'अत्थि त्ति किरियवादी' इत्यनेन प्राक्प्रसाधितं सदनूद्य सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति । तथाहि-अस्ति लोकालोकविभागः । अस्त्यात्मा । अस्ति पुण्यपापविभागः । अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणम् । अस्ति काल: कारणत्वेनाऽशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति । तथा चोक्तम् "कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः" ॥ 1 ॥ shaa.वा./2|54] तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः स्वो भावः स्वभाव इति कृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्त्तत्वामूर्त्तत्वानां स्वस्वरूपानुविधानात् । तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति । तथा चोक्तम्-'क कण्टकानां''[लो.नि./16 ] इत्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते । तथा पदार्थानां नियतेरेव निष्पन्नत्वात् । तथा coktam"prAptavyo नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानांमहति कृतेऽपि हिप्रयत्ने,नाभाव्यं भवतिन भाविनोऽस्ति naashH"॥1॥ लोनि./104] तथा पुआकृतं तच्च शुभाशुभमिष्टानिष्टफलकारणम् । तथा चोक्तम् "यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्त्तते" ॥1॥[लो.नि./93] तथा "स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते ज्ञ्ः। स तथा कृष्यते तेन, न यथा स्वमिच्छति" ॥ 2 ॥ [ ]इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्मान्न पुरुषकारमन्तरेण किञ्चित् सिध्य्ति। तथा चोक्तम् "न दैवमिति सञ्चिन्त्य, त्यजेदुद्योगमात्मनः । अनद्यमेन कस्तैलं, तिलेभ्यः प्राप्तमर्हति ?" ॥ 1 ॥ ] 1. सूय. zru.1/a.12/121 ni.gaa.| D:\ratan.pm5\5th proof
Page #84
--------------------------------------------------------------------------
________________ 24] [श्रीविचाररत्नाकरः tathA"udyamAccArucitrAGgi!, नरो भद्राणि पश्यति । उद्यमात् कृमिकीटोऽपि, भिनत्ति महतो द्रुमान्" ॥ 2 ॥ [] तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छंस्तथाऽऽत्मपुण्यपापापरलोकादिकं चेच्छन् क्रियावादी स्म्य्ग्दृस्स्त्तित्वेनाभ्युप्ग्न्त्व्य्ः। शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि-अक्रियावादी अत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपह्नुवन्मिथ्यादृष्टिरेव भवति । अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन कथं नोन्मत्तः स्यात्? / तथा विनयवाद्यपि विनयादेव केवलाद् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः । तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः, तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते-स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वंस्तथा काल एवैक: सर्वस्यास्य जगतः कारणम् तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां kaarnntvenaashrynnaanmithyaatvm| तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामान्याधिकरण्याद्यदस्ति तज्जीव इत्येव प्राप्तमतो nirvdhaarnnpksssmaashrynnaadihsmyktvmbhihitm| तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणादिह स्म्य्क्त्व्म्भिहित्मिति। ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदिते सम्यक्त्वसद्भावः?, न हि यत् प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति, सिकतातैलवत् । नैतदस्ति । प्रत्येकं पद्मरागादिमणिष्वविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृस्स्त्ता। न हि दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदे तत् इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादशाध्ययने 271 प्रतौ 134 प्त्र्॥14॥ अत्र केषाञ्चिदन्यदर्शनिनामपि ज्योतिर्निमित्तशकुनादिभिर्भाविवस्तुसंवादीनि ज्ञानान्यालोक्याविदितपरमार्थैरहो एतेऽप्यतिशयवन्तः प्रशस्या इति व्यामोहो न विधेयः । तेषां तद्गतानामपि ज्योतिर्निमित्तादिज्ञानानां पूर्वान्तःपातित्वेन गणधरप्रणीतत्वात् । तत्र चागम: 1'संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उपाइयं च । ___ अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अन्नाग्याइण्"।9॥ 1. सूय. zru.1/a.12/543 gA. / D:\ratan.pm5\5th proof
Page #85
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] [25 'संवत्सरम्' इत्यादि सांवत्सरं ज्योतिषं, स्वप्नप्रतिपादको ग्रन्थः स्वप्नस्तमधीत्य, लक्षणं श्रीवत्सादिकं, चशब्दादान्तरबाह्यभेदभिन्नं, निमित्तं वाक्प्रशस्तशकुनादिकम् देहे भवं दैहं मषतिलकादिकम्, उत्पाते भवमउत्पातिकमुल्कापातदिग्दाहनिर्घातभूमिकम्पादिकम्, तथाऽष्टाङ्गं च निमित्तमधीत्य । तद्यथा-भौममुत्पातं स्वप्नं आन्तरिक्षं आङ्गं स्वरं लक्षणं व्यञ्जनं इत्येवंरूपंनवमपूर्वतृतीयाचारवस्तुवनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि अनागतानि च जानन्ति परिच्छिदन्ति । न च शून्यादिवादेष्वेतद् घटते, तस्मादप्रमाणमेव तैरभिधीयते, इत्येवं व्याख्याते सति आह पर:-ननु व्यभिचार्यपि श्रुतमुपलभ्यते । तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उद्घष्यते, किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् ? / अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्द्धत्रयोदशशतानि सूत्रम्, तावन्त्येव सहस्राणि वृत्तिः, तावत्प्रमाणलक्षा परिभाषेति । अङ्गस्यार्द्धत्रयोदशसहस्राणि सूत्रम्, तावत्परिमाणलक्षा वृत्तिः, अपरिमितं वार्तिकमिति ॥ 9 ॥ तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतित्वेन व्यभिचारित्वमत इदमाह1 केई निमित्ता तहिया भवंति, केसिं च तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्जमाणा, आहंसु विज्जापरिमोक्खमेव (जाणाम लोगंसि वयंति मंदा)" ॥ 10 ॥ 'केई णिमित्ता' इत्यादि छान्दसत्वात् प्राकृतशैल्या वा लिङ्गव्यत्ययः कानिचिन्निमित्तानि तथ्यानि सत्यानि भवन्ति । केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तन्निमित्तज्ञानं विपर्यासं-व्यत्ययमेति । आर्हतानामपि निमित्तव्यभिचार: समुपलभ्यते, किं पुनरन्यतीथिकानां (स्तीथिकानां) / तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यासद्भावमनधीयमानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते 'आहंसु विज्जा परिमोक्खमेव' विद्यायाः-श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुरुक्तवन्तः । यदि वा क्रियाया अभावाद्विद्ययाज्ञानेनैवमोक्षं सर्वकर्मच्युतिलक्षणमाहुरिति । क्वचिच्चरमपादस्यैवं पाठः-जाणाम लोगंसि वयंति मंदा' त्ति विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान्वयं जानीमः, 1. सूय. zru.1/a.12/544 gaa.| D:\ratan.pm5\5th proof
Page #86
--------------------------------------------------------------------------
________________ 26] [ श्रीविचाररत्नाकरः एवं मन्दा-जडा वदन्ति । न च निमित्तस्य तथ्यता । तथाहि - कस्यचित् क्वचित् क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्, शकुनसद्भावेऽपि कार्यविघातदर्शनात्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति । नैतदस्ति । न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति । यदपि षट्स्थानपतित्वमुद्धुष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन । न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचारशङ्का कर्त्तुं युज्यते । तथाहि-मरुमरीचिकाजले (निचये) जलग्राहिप्रत्यक्षं व्यभिचरतीति कृत्वा किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचरो युक्तिसङ्गतो भवति ? / न हि मशकवत्तिरग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो । न हि सुविवेचितं कार्यं कारणं व्य्भिच्र्तीति। ततश्च प्रमातुरयमपराधो न प्रमाणस्य । एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचारीति । यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङक्यते, सोऽनुपपन्नः । तथाहि -- कार्याकूतात् क्षुतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तरालेतरशोभननिमित्तबलात्सञ्जातेत्येवमवगन्तव्यम् । शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात् कार्यव्याघात इति । तथा च श्रुतिः "किल बुद्धः स्वशिष्यानाहूयोक्तवान् यथाद्वादशवार्षिकमत्र दुर्भिक्षं भविष्यत्यतो देशान्तराणि गच्छत यूयम् । ते च तद्वचनाद् गच्छन्तस्तेनैव प्रतिषिद्धाः । यथा मा गच्छत यूयम् । इहाद्यैव पुण्यवान् महासत्त्वः सञ्जातः, तत्प्रभावात् सुभिक्षं भविष्यति'[ ]| तदेवमन्तरापरनिमित्तसद्भावान्न तद्व्यभिचारशङ्केति स्थितम् । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धे द्वादशे समवसरणाध्ययने 271 प्रतौ 147 पत्रे ॥ 15 ॥ एतेन ये केचन वदन्ति शकुनादिनिमित्तमनैकान्तिकत्वाद् व्यभिचारित्वाच्चान्वयव्यतिरेकाभ्यामप्रमाणमिति तेऽपि निरस्ता वेदितव्याः ॥ केचिच्चाऽत्रामुद्राज्ञाननिद्रामुद्रितान्तः करणाः स्वमतविशेषदर्शनाय च स्त्रीषु नाग्न्यमेव विशेषः, 'इति न्यायमङ्गीकृत्य यथोक्तावसरविधेयामपि वङमात्रेण निद्रां निषिद्ध्य स्वपाण्डित्यं दर्शयन्ति । स च गृहज्वालनात् कीर्त्यपादनम् 'अयमेव न्यायः, शास्त्रे निद्राकालस्याप्युक्तत्वात् स चायं सूत्रार्थाभ्यां लिख्यते 1'संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा । अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्मं 1. सूय. zru.2/a.1 / 647 sU. . madhye / D:\ratan.pm5\5th proof
Page #87
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः ] [ 27 I आइक्खे विभए किट्टे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए" ॥ इति वृत्तिर्यथा-संयमयात्रायां मात्रा संयमयात्रामात्रा, यावत्याऽऽहारमात्रया संयमयात्रा भवति सा तथा तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा । तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत् । इदमुक्तं भवति-यथा-अहिर्बिलं प्रविशंस्तूर्णं प्रविशति, एवं साधुनाप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति । यदि वा सर्पेणेवाहारो लब्ध्वाऽनास्वादमभ्यवहार्यत इति । तदेव चाहारादिकं दर्शयितुमाह- अन्नं भक्तं अन्नकाले सूत्रार्थपौरुष्यनन्तरकाले, भिक्षाकाले प्राप्ते पुरः पश्चात्कर्मपरिहृतं भवति । यथोक्तभिक्षाटनेन ग्रहणकालावाप्तं भैक्ष्यं परिभोगकाले भुञ्जीत । तथा पानकं पानकाले, नातितृषितो भुञ्जीत, नाऽप्यतिबुभुक्षितः पानकं पिबेदिति । वस्त्रं वस्त्रकाले गृहणीयादुपभोगं वा कुर्यात् । तथा लयनं-गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमन्यदा त्वनियमः । तथा शय्यतेऽस्मिन्निति शयनं संस्तारकः, स च शयनकाले । तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानां तु प्रहरमेकमिति । स भिक्षुआ हरोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन्नन्यतरां दिशं अनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्प्रतिपादयेत्, येन यद्विधेयं तद्यथायोगं विभजेत्, धर्मफलानि च कीर्त्तयेदाविर्भावयेत्, तच्च धर्मकर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेष्वनुपस्थितेषु वा कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतुं प्रवृत्तेषु स्वपरहिताय प्रवेदयेदावेदयेत् इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धप्रथमपुण्डरीकाध्ययने 271 प्रतौ 191 पत्रे ॥ 16 ॥ यः साधूनामवज्ञाकारी भवति स आगाढमिथ्यादृष्टिरुच्यते, इत्यभिप्राय लिख्यते9' से एगइओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवै । अदुवा णं अच्छाते आफालेत्ता भवै । अदुवा णं फरुसं वैत्ता भवै । कालेण वि से अणुपविट्ठस्स असणं वा पाणं वा जाव नो दवावेत्ता भवै । जे इमे भवंति वोन्नमंता भारक्कंता अलसगा वसलगा किवणगा pavvayaMti'iti । वृत्तिर्यथा - साम्प्रतं विपर्यस्तदृष्टयो गाढमिथ्यादृष्टयोऽभिधीयन्ते 'से एगइओ' इत्यादि । अथैककः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति । एतदेव दर्शयतिअथवेत्य1. सूय. zru.2/a.2/664 sU. madhye / D:\ratan.pm5\5th proof
Page #88
--------------------------------------------------------------------------
________________ 28] [श्रीविचाररत्नाकरः यमुतापेक्षया पक्षान्तरोपग्रहार्थः । क्वचित् साधुदर्शने सति मिथ्यात्वोपहतदृष्टितया अपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञयाऽप्सायाःचप्पुटिकाया आस्फालयिता भवति । अथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् । तद्यथा-ओदन(उदर)मुण्ड ! निरर्थककायक्लेशपरायणदुर्बुद्धे ! अपसराग्रतस्तदसौ भृकुटिं वा विदध्यादसभ्यं वा ब्रू यात्। तथा भिक्षाकाले नापि से-तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनुपश्चात् प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादे! दापयिता भवति, अपरं च दानोद्यतं निषेधयति । तत्प्रत्यनीकतयैतच्च ब्रूते-ये इमे पाखण्डिका भवन्ति ते एवम्भूता भवन्तीत्याह-'voNNa'tti तृणकाष्ठहारादिकं अधमं कर्म, तद्विद्यते येषां ते तद्वन्तः । तथा भारेण कुटुम्बभारेण पोट्टलिकादिभारेण वाऽऽक्रान्ताः-पराभग्नाः सुखलिप्सवोऽलसा क्रमागतं कुटुम्बकं पालयितुमसमर्थास्ते पाखण्डव्रतमाश्रयन्ति । तथा चोक्तम___ "गृहाश्रमपरो धर्मो, न भूतो न भ्विस्स्य्ति। पालयन्ति नराः शूराः, क्लीबा: पाखण्डमाश्रिताः" ॥ 1 ॥ [ ] तथा-'वसलगा' इति, वृषला अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकास्तथा कृपणा: क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह्णन्तीति |इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धाद्वितीयक्रियास्थानाख्याध्ययने 271 प्रतौ 204 पत्रे ॥ 17 ॥ एतेन ये केचिज्जैनश्राद्धतया विदिता अपि मुनीनामाहारादि निषेधयन्ति, साधुतया विदिताश्च ये केचन तमुपदेशं ददति ते उभयेऽपि आगाढमिथ्यात्विनो द्रष्टव्याः । अपरे च केचन केवलिनामाहारमनागमिकमयौक्तिकं च मन्वते ततस्तदवबोधाय तत्र युक्त्यागमौ लिख्येते 1'अंतोमुत्तमद्धा, सेलेसीए भवे अन्नाहारो। सादीयमणिधणं पुण, सिद्धाणाहारगा होति"।8॥ 'अंतोमुहुत्तम्' इत्यादि। शैलेश्यवस्थाया आरभ्य सर्वथाऽनाहारक: सिद्धावस्थाप्राप्तावचनन्तमपि कालं यावदिति । पूर्वं तु कावलिकव्यतिरेके ण प्रतिसमयमाहारकः । कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव काव्लिकाहार्ः। तथाहि-आझादाने यानि वेदनीयादीनि षट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते के वलिनि, तत्कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ? / तत्र न 1. सूय. zru.2/a.3/176 ni.gA. | D:\ratan.pm5\5th proof
Page #89
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] [29 तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धरज्जुस्थानिकत्वात् सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यत्वात् । वैयावृत्यकारणं तु भगवति सुआसुरनराधिपतिपूज्यत्वे न संभाव्यते एवेति। ईर्यापथ:(थं) केवलज्ञानावरणपरिक्षयात् स्म्य्ग्व्लोक्य्त्येवासौ। संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वादनन्तवीर्यत्वान्नाहारग्रहणायकारणीभवति प्राणवृत्तिस्तु त्स्यान्प्व्र्त्तित्वादायुस्सोऽन्न्त्वीर्य्त्वाच्चान्य्थासिद्धैव्। धर्मचिन्तावसरस्त्वपगतो निस्स्त्थितार्थ्त्वात्। तदेवं केवलिन: कावलिक आहारो बह्वपायत्वान्न कथञ्चिद्घटते इति स्थित्म्। अत्रोच्यते-तत्र यत्तावदुक्तं घातिकर्मक्षये केवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्तिरिति। तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो व्च्न्म्। तथाहियदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवास्ते । किमिति शारीरी स्थितिः प्राक्तनी न भवति?, प्रमाणं च-अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात् पूर्व्भुक्तिव्त्। सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं वेदनीयोदयः आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति। तानि च समस्तान्यपि केवलिनि सन्ति । यदपि दग्धरज्जुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसङ्गतं च, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाद् ज्ञानादयस्तस्याऽभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं ? येनाऽसौ न भवति । न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति । सातासातयोश्चान्तर्मुहूर्तपरिवर्त्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भ्व्त्येव्। न चाहारग्रहणे तस्य किञ्चित् क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते-वेदनीयस्योदीरणाया अभावात् प्रभूततरपुद्गलोदयाभावः, तदभावाच्चात्यन्तं वेदनीयपीडाऽभावः, इतिवछमात्रम् । तथा हि-अविरतसम्यग्दृष्ट्यादिष्वेकादशसु गुणस्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात् प्रभूतपुद्गलोदयसंभवः किं तेषु प्राक्तने भ्योऽधिकपीडासद्भाव:? इति । अपि च यो जिने सातोदयस्तीव्रः, कि मसौ प्रचुरपुद्गलोदये ? ने त्यतो यत्किञ्चिदेतदिति । तदेवं सातोदयवदसातोदयोऽप्यनिवारित इति, तयोरन्तर्मुहूर्त्तकालेन परिवर्त्तमानत्वात्, यदपि कैश्चिदभिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेति । असावपि यदि स्यान्न नो बाधायै, के वलिनां भुक्तेरनिवारितत्वात् । यदप्युच्यते आहारविषयाकड क्षारूपा क्षुद्भवति, अभिकक्षा चाहारपरिग्रहबुद्धिः, sA ca D:\ratan.pm5\5th proof
Page #90
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः मोहनीयविकारस्तस्य चापगतत्वात् के वलिनो न भुक्तिरिति । एतदप्यसमीचीनम् । यतो मोहनीयविपाका क्षुन्न भवति । तद्विपाकस्य प्रतिपक्षभावनया प्रतिसङख्यानेन निवर्त्य - मानत्वात् । तथाहि कषायाः प्रतिकूलभावनया निवर्त्तन्ते । तथा coktam"uvasameNa हणे कोहं, माणं मद्दवया जिणे । 30] मायं ca'jjavabhAveNa, लोहं संतुट्ठिए जिणे " ॥ 1 ॥ [ ति.गा. / 1202 ] मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव । वेदोदयोऽपि विपरीतभावनया निवर्त्तते । तदुक्तम्-- I "काम ! जानामि ते मूलं, सङ्कल्पात् किल जायसे । ततस्तं न करिष्यामि, ततो मे न भविष्यसि ॥ 1 ॥ [ ] हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसङख्यानेन निवर्त्तते । क्षुद्वेदनीयं तुरोग - शीतोष्णादिवज्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण विनिवर्त्तते अतो न मोहस्वभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदाग्रहगृहीतैरभिधीयते यथा-- "अपवर्त्तते कृतार्थं, नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं, वीर्यं किं गततृषो भुक्तिः " ॥ 1 ॥ [ ]इति । तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ ते ? तत्र समस्तवीर्यान्त्रायक्षयाभावाद्भुक्तिसद्भावः इति चेत्तदयुक्तम् । यतः किं तत्रायुष्कस्यापवर्त्तनं स्यात् ? किं वा चतुर्णां ज्ञानानां काचिद्धानिः स्यात् ? येन भुक्तिः, इति । तस्माद्यथा दीर्घकालस्थितेरायुष्कं कारणम् एवमाहारोऽपि । यथा सिद्धिगतेर्व्युपरतक्रियस्य ध्यानस्य चरमक्षणः कारणम् एवं सम्यक्त्वादिकमपीति । अनन्तवीर्यताऽपि तस्याहारग्रहे सति न विरुद्ध्यते । यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्ति एवमाहारक्रियाऽपि विरोधाभावात्, न ह्यत्र बलवत्तरस्य वीर्यवतोऽल्पीयसी क्षुदिति । एवं व्यवस्थिते यत्किञ्चिदेतत् । अपि च- एकादशपरीषहा वेदनीयकृता जिने प्रादुष्षन्ति । अपरे त्वेकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साध्यति । तथाहि " क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाच्ञालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानि ॥ " [ तत्त्वा.9/9 इत्येते द्वाविंशतिः मुमुक्षूणां परिषोढव्याः परीषहाः । तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरीषहो, अन्तरायोत्थोऽलाभपरीषहः, चारित्रमोहनीयसंभवास्त्वमी - नाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाञ्चासत्कार D:\ratan.pm5\5th proof
Page #91
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः] [31 पुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति । तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित् कार्योत्पत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् । ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभावास्तत्र केवलिनि विद्यन्ते । न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते । के वलमसावनन्तवीर्यत्वान्न विह्वलीभवति । न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहतो न च शक्यते वक्तुम्, एवंविधमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडया न बाध्यते आहारमन्तरेण च वर्त्तते, यथा स्वभावेनैव स्वेदादिरहितम्, एवं प्रक्षेपाहाररहितमिति । एतच्चाप्रमाणकत्वादपकर्णनीयम । अपि च केवलोत्पत्तेः प्राग्भक्तेरभ्युपगमात् केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपस्कार्यं, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगमकमात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य के वलिस्थिते: संभवादौदारिकशरीरस्थितेश्च यथायुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणउदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सतीयं च सामग्री सर्वाऽपि भगवति केवलिनि संभवति तत्किमर्थमसौ न भाङक्त इति? / न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्येत, तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयम्, उत्कृष्टतः समयत्रयम् । भवस्थकेवली समुद्घातावस्थ: समयत्रयमनाहारकः । शैलेश्यवस्थायां त्वन्तर्मुहूर्त सिद्धास्तु सादिकमपर्यन्तमनाहारका इति स्थितम् |इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धतृतीयाहारपरिज्ञाध्ययने 271 प्रतौ 216 / 217 पत्रे ॥ 17 ॥ एते एव च स्त्रीणां मक्तिं न मन्वते । तत्पर्वोत्तरपक्षौ त इहैवाग्रे वक्ष्यमाणान्नन्दीविचारतरङ्गारसे यौ॥18॥ ननु मूर्तामूर्तयोर्जीवकर्मणोः कथं सम्बन्धः येऽपि च क्षीरनीरसुवर्णमृत्तिकादयो दृष्टान्तास्तेऽपि वैधाध्यासिताः, तत्रोभयोर्मूर्त्तत्वात्, इयं हि शङ्का भूयसां चेतांसि मलिनयति । ततस्तदाशङ्कानिरासाय युक्तिसन्दर्भित आगमो लिख्यते 1 नत्थि बंधे व मोक्खे वा, नेव सन्नं निवेसे। अत्थि वंधे व मोक्खे वा, एवं सन्नं निवेसए" ॥ 15 ॥ 1. सूय. zru.2/a.5/719 gA. / D:\ratan.pm5\5th proof
Page #92
--------------------------------------------------------------------------
________________ 32] [श्रीविचाररत्नाकरः वृत्तिर्यथा-बन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम् । स चामूर्तस्यात्मनो गगनस्येव न विद्यते, इत्येवं सञ्ज्ञां नो niveshyet। तथा तदभावाच्च मोक्षस्याप्यभावः, इत्येवमपि सञ्ज्ञां नो निवेशयेत् कथं तर्हि सञ्ज्ञां निवेशये t? इत्युत्तरार्द्धन दर्शयति-अस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं सञ्ज्ञां निवेशयेदितिआ यत्तूच्यते-मूर्तस्यामूर्तिमता सम्बन्धो न युज्यते इति, त्द्युक्त्म्। आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्व्यापितत्वमेव न स्यात् । अन्यच्चास्य विज्ञानस्य हृत्पूरमदिआदिना विकार: समुपलभ्यते, न चासौ सम्बन्धमृते, अतो यत्किञ्चिदेतदिति । अपि च संसारिणामसुमतां सदा तेजसकार्मणशरीरसद्भावादात्यन्तिकममूर्त्तत्वं न भ्व्तीति। तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽप्यस्ति, इत्येवं सञ्ज्ञां निवेशयेत् इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपञ्चमाचारश्रुताख्याध्ययने 271 प्रतौ 236 पत्रे ॥ 19 ॥ ननु भगवत्यहा~ ऋषभदत्तदय एकादशाङ्गिनः श्रूयन्ते, तत्सम्बन्धाश्चैकादशाङ्गान्तःपातिनः, कथमिदं घटते ? कथं वा द्वादशझ्या नित्यत्वं घटते ? / एतच्छङ्कातङ्कापनोदाय लिख्यते 1'कामं दुवालसंगं, जिणवयणं सासतं महाभागं । सव्वज्झयणाणि तथा. सव्वक्खरसन्निवाया y।5॥ तह वि य कोई अत्थो,उप्पज्जति तम्मि तस्मि समयंमि । पुव्वं भणिओऽणुमओ य, होइ इसिभासितेसु झा"॥6॥ ननु शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकमागमेआर्द्रकथानकं तु श्रबर्द्धमातीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याश्ह क्याह-'काममित्यादि'' काममित्येतदभ्युपगमे इष्टमेवैतदस्माकम् । तद्यथा-द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं-महानभावम्, आमर्पोषध्यादिऋद्धिसमन्वितत्वान्न केवलमिदम् सर्वाण्यप्यध्ययनान्येवम्भूतानि । तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशान्नित्या एवेति । ननु मतानुज्ञानाम निग्रहस्थानं भवत इत्याश्क्याह-'तह वि य' इत्यादि । यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतम्, तथाऽपि कोऽप्यर्थस्तस्मिन् समये तथा क्षेत्रे कुतश्चिआईकादे :सकाशादाविर्भावमास्कन्दति, स तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च 1. सूय. zru.2/a.6/188-189 ni.gA. / D:\ratan.pm5\5th proof
Page #93
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे द्वितीयस्तरङ्गः ] भवतिऋषिभाषित, उत्तराध्ययनेषु यथा । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपष्ठाध्ययननिर्युक्तौ 271 प्रतौ 243 पत्रे ॥ 20 ॥ केचिच्चात्रासदभिमानकवलितविशदाशयाः पण्डितम्मन्याः परेषां भोजनाद्यनुकम्पादानमपि निषेधयन्ति, वदन्ति चासद्वचनानि, मण्डूकपिण्डेन भुजगभोजनतुल्यं तद्दानमित्यादीति तच्चाज्ञानम्, यतोऽनुकम्पादानस्य श्रीजिनशासने कुत्राप्यनिषिद्धत्वात् । प्रत्युत श्रश्र राजप्रश्नीये केशीगणधरः प्रदेशिनप्र ति' पूर्वं रमणीयो भूत्वा पश्चादरमणीयो मा भूयाः ' इत्यादिवाक्यैरनुकम्पादानस्य विहितत्वेन प्रतीयमानत्वात् । न च वाच्य्म्। " "सुहिएसु अ दुहिएसु a, जा मे अस्संजएसु अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरिहामि । / [ वं.सू./गा. 31 ] इत्यत्र तद्दानस्य प्रतिक्रान्तत्वादिति । तत्र निषेधतात्पर्यस्यरागद्वेषयोरेव विश्रान्तत्वात् । तथा चात्रापि तद्धर्मप्रशंसा पूर्वं सद्धर्मनिन्दापूर्वं च यदसंयतिभोजनं तदेव निषिद्धम् । विशेषणस्य विशेषार्थोद्दीपकत्वात् । सा गाथा चेयम् 'दयावरं धम्मं दुगुंछमाणो, वहावहं धम्म पसंसमाणो । इक्कं पि जो भोअयती असीलं, णिवो णिसं जाति कुतोऽसुरेहिं ?" ॥ 45 ॥ दया-प्राणिषु कृपा तया वरः - प्रधानो यो धर्मः तमेवम्भूतं धर्मं जुगुप्समानो - निन्दन् । तथा वधं प्राण्युपमदर्मावहतीति वधावहः तं तथाभूतं धर्मं प्रशंसन् - स्तुवन्नेकमप्यशीलं निर्व्रतं षट्जीवकायोपमर्देन यो भोजयेत्, किं पुनः प्रभुतान् । नृपो राजन्यो वा यः कश्चिन्मूढमतिधार्मिकमात्मानं मन्यमानः, स वराको निशेव नित्यान्धकारत्वान्निशा - नरकभूमिस्तां याति । कुतस्तस्यासुरेष्वधमदेवेष्वपि प्राप्तिः । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धषष्ठाध्ययने 271 प्रतौ 254 पत्रे ॥ 21 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चि श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीसूत्रकृताङ्गकियद्विचारसमुच्चयनामा द्वितीयस्तरङ्गः ॥ 2 ॥ 1. सूय. zru.2/a.6 / 782 gA. / [ 33 D:\ratan.pm5\5th proof
Page #94
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥तृतीय्स्त्र्न्ग्ग्ः॥ "रसाश्रितं दुर्मदवादिवादग्रीष्मोष्मकाषङ्कषमाप्तशब्दम् । सतां सदा शस्यफलाप्तिहेतुं, प्रीत्याऽऽश्रये श्रीजिनशासनाब्दम्" ॥ 1 ॥ अथ क्र मायाताः श्रस्थानाङ्गवचारा लिख्यन्ते-तत्र प्रथमं कृष्णपाक्षिकशुक्लपाक्षिकयोः स्वरूपजिज्ञासया लेश्यास्वरूपविषये मतान्तरजिज्ञासया च सटीकं सूत्रद्वयं लिख्यते 1 'एगा कण्हपक्खियाणं वग्गणा एगा सुक्कपक्खियाणं वग्गणा 1 / एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा" 2 ॥ वृत्तिर्यथा-'एगा कण्हपक्खियाणं वग्गणा' इत्यादि कृष्णपाक्षिकेतरयोर्लक्षणम् "जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ स्ण्सारो। ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खी य" ॥1॥[स्था./1-517.]इति । एतद्विशेषितोऽन्यो दण्डकः । "एगा किण्हलेसाणं' इत्यादि । लिश्यते प्राणी कर्मणा यया सा लेश्या । यदाह श्लेष इव वर्णबन्धस्य क्र्म्ब्न्ध्स्थितिविधात्र्य्ः'| [ ] तथा "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । ___ स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते" ॥1॥[स्था./1-51v.]इति । इयं च शरीरनामकर्मपरिणतिरूपा, योगपरिणतिरूपत्वात् । योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत uktaMprajJApanAvRtkRi tA"yogapariNAmo लेश्या, कथं पुनर्योगपरिणामो लेश्या? यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति,ततोऽयोगत्वमलेश्यत्वंचप्राप्नोति,अतोऽवगम्यते yogprinnaamoleshyeti| spunryogHshriirnaamkrmprinntivishessH|य्स्मादुक्त्ण्-"क्र्म् हिकार्मणस्य कारणम् अन्येषां cshriiraannaamiti|tsmaadaudaarikaadishriiryuktsyaatmno वीर्यपरिणतिविशेषः काययोगः1 तथौदारिकवैक्रियाहारकशरीव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारोयःसवाग्योग: 1. स्था. 1-51 सू.|
Page #95
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [35 2 तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यःस मनोयोगः3 ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापि'[ प्र.व.] इति। अन्ये तु व्याचक्षते-"कर्मनिष्यन्दो लेश्यति, सा च द्रव्यभावभेदाद् द्विधा । तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तज्जन्यो जीवपरिणामः'[ इति । इयं च षट्प्रकारा जम्बूखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयम् इति श्रीस्थानाङ्गप्रथमस्थानके 440 प्रतौ 31 / 32 प्त्रे॥1॥ पारम्पर्यवर्जिताः केचन विशिष्टक्षमाश्रमणप्रत्युपेक्षणादिकं गुरुपरम्परागतं योगविधिस्वरूपमजानाना दुष्करताचाम्लादिलघुकमैं कसाध्यनिरन्तरतपःक्रियाभीरवश्च योगोद्वहनं उद्देशसमुद्देशानुज्ञादिवचनैः प्रतिपदमागमोक्तमपि नाङ्गीकुर्वन्ति, तच्च तेषां चलनश्रमभिया मार्गत्यागपूर्वकं गर्तापातप्रायम्, योगविधिसत्तासूचक: सिद्धान्तश्चायम् 1'दो दिसाओअभिगिज्झकप्पति निग्गंथाणवाणिग्गंथीणवापव्वावित्तएपाईणं चेवदिणंचेव,एवंमुंडावित्तएसिक्खावित्तएउट्ठावित्तएसंभुंजित्तएसंवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तएनिंदित्तएगरहित्तएविउट्टित्तएविसोहित्तएअकरणयाए अभ्भुट्टित्तएअहारिहं पाय्च्छित्त्ण्त्वोक्म्म्ण्प्द्दिव्ज्जित्ते'| वृत्तिर्यथा 'दो दिसाओ' इत्यादि द्वे दिशौ-काष्ठे अभिगृह्य-अङ्गीकृत्य त्द्भिमुखीभूयेत्य्र्थ्ः। कल्पते-युज्यते, निर्गता ग्रंथाद्धनादेरिति निर्ग्रन्थाःसाधवस्तेषां, निर्ग्रन्थ्यः-साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन प्राची-पूर्वामित्यर्थः उदीचीमुत्त्रामित्य्र्थ्ः। उक्तं च -- मुव्वामुहो उ उत्तरमुहो व्व देज्जाऽहवा प्द्दिच्छेज्जा। जाए जिणादओ वाहविज्ज जिन्न्चेइयाइण्च्"॥1॥[वि.भा./3405 इति । एवमति यथा प्रव्राजनसूत्रं द्विग्द्वयाभिलापेनाधीतम् एवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति । तत्र मुण्डयितुं-शिरो लुञ्चनतः 1, शिक्षयितुं-ग्रहणशिक्षापेक्षया सूत्रार्थो ग्राहयितुमासेवनशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति 2, उत्थापयितुं-महाव्रतेषु व्यवस्थापयितुं 3, संभोजयितुं- भोजनमण्डल्यां निवेशयितुं 4, संवासयितुंसंस्तारकमण्डल्यां निवेशयितुं 5, सुष्ठ A-मर्यादयाऽधीयते इति स्वाध्यायोऽङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति 6, समुद्देष्टु-योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति 7, अनुज्ञातुं-तथैव सम्यगेतद्धारयान्येषां च प्रवेदये 1. स्था. 2/1-76 सू. / 2. पुव्वाभिमुहो। 3. दिसाए जिणचेइयाई वा । वि.भा. / D:\ratan.pm5\5th proof
Page #96
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः त्येवमभिधातुमिति 8, आलोचयितुं-गुरवे अपाधान्निवेदयितुमिति 9, प्रतिक्रमितुं-प्रतिक्रमणं कर्तुमिति 10, निन्दितुं-अतिचारान् स्वसमक्षं जुगुप्सितुं 11, आह ca"sacarittapacchAyAvo निंद'[ ]त्ति । गहिउ~-गुरुसमक्षं तामेव जुगुप्सितुं 12, आह ca"garahA वि तहा जातीयमेव नवरं परप्पयासणय'[ ]त्ति । 'विउट्टित्तएऽत्ति व्यतिवर्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः 13, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति 14, अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुमभ्युपगन्तुमिति 15, यथार्हमतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायाश्चित्तविशोधकत्वाद्वा praayshcittm। उक्तं च "पावं छिंदर्3a जम्हा, पायच्छित्तं तु भण्णते तेण । पाएण वावि चित्तं, विसोहए तेण पच्छित्तं" ॥1॥[आव्नि./1508 ]त्ति । तपःकर्म निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति 16 |इति श्रीस्थानाङ्गद्वितीयस्थानकप्रथमोद्देशके 440 प्रतौ 5455 पत्रे ॥ 2 ॥ केचिच्चानागमज्ञा मुनीनामशुद्धाशनादिदानं नरकायुर्बन्धफलमिति वदन्ति, तच्चानागमिकम्, अल्पायुष्कताया एवागमे तत्फलत्वेनोक्तत्वात्, अत्राशङ्कासमाधाने तु एतत्सूत्रतात्पर्यावबोधावगम्ये, तच्चेदम् 1तिहिंठाणेहिंजीवा अप्पाउयत्ताए kmmNpkreNti|त्ण्झा-पान्ने ऐवाइत्ता भवति 1 मुसं वैत्ता भवति 2 तहारूवं समणं वा माहणं वा अफासु एणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति 3 इच्चेतेहिंतिहिं ठाणेहिंजीवा अप्पाउयत्ताए कम्मंपकरेंति' इति वृत्तिर्यथा-'तिहिं ठाणेहिं' इत्यादि त्रिभिः स्थानैः-कारणैर्जीवा:-प्राणिनः 'अप्पाउयत्ताएऽत्ति अल्पं-स्तोकं आयुर्जीवितं यस्य सोऽल्पायुः तद्भावस्तत्ता तस्यै अल्पायुष्कतायै तदर्थं तन्निबन्धनमित्यर्थः । कर्मायुष्कादिआ अथवा अल्पमार्युर्जीवितं यत् आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्मायुर्लक्षणं प्र्कुर्व्न्तिब्न्ध्न्तीत्य्र्थ्ः। तद्यथा-प्राणान् स प्राणिनोऽतिपातयितेति शीला तृनि तृन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः । एवम्भूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तत्प्रकारं रूपं-स्वभावो नेपथ्यादिर्वा यस्य स तथारूपो दानोचित इत्यर्थः, तं श्राम्यति-तपस्यतीति श्रमणस्तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थौ । प्रगता असवोऽसुमन्तः 1. स्था. 3/1-133 sU. / D:\ratan.pm5\5th proof
Page #97
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [37 प्राणिनो यस्मात्तत् प्रासुकम् तन्निषेधादप्रासुकं सचेतनमित्यर्थः । तेन इष्यते गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं कल्प्यं तन्निषेधादनेषणीयं तेन्। अश्यते भुज्यते ityshnN-ओद्नादि। पीयते इति पान्ण्-सौवीर्कादि। खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वर्त्यमानत्वादिति खादिम्ण्-भ्क्तौस्स्धादि। स्वादनं स्वादः, तेन निर्वृत्तं स्वादिम्ण्च्-द्न्त्पाव्नादीति। समाहारद्वन्द्वः तेन, गाथाश्चात्र 1 असणं ओदण-सत्तुग-मुग्ग-जगाराइ खज्जगविही य । खीरादि सूरणादि, मंडगपभिई य विन्नेयं ॥1॥[स्था./3-1-133v] पाणं सोवीरजोदगाइ, चित्तं सुराइयं चेव । आउक्काओ सव्वो, कक्कडगजलाइयं च तहा ॥2॥[स्था./3-1-133वृ.] भत्तोसं दंताई, खज्जूरं नालिकेर्द्क्खाई। कक्कडिअंबगफणसाइ, बहविहं खाइमं नेयं ॥3॥स्था./3-1-133v] दंतवणं तंबोलं, चित्तंअज्जगकुहेडगाईयं । मुहपिप्पलिसुंठाई, अणेगहा साइमं होइ" ॥4॥[स्था./3-1-133वृत्ति । प्रतिलम्भयिता लाभवन्तं करोतीत्येवंशीलो यश्च भवति । ते अल्पायुष्कतया कर्म प्रकुर्वन्तीति प्रक्रमः । 'इच्चेतेहिंति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानर्जीवा अल्पायुष्कतया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्र्स्स्त्त्व्य्मिति। इयं चास्य सूत्रस्य भावना-अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति । अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहरादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयम-निरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया । अथ नैतदेवं निविशेषणत्वात् सूत्रस्याल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वादतः कथमभिधीयते स विशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कता इति ? उच्यते, अविशेषणेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यम्, यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्टां वक्ष्यति । न हि समानहेतोः कार्यवैषम्यं युज्यते, srvtraanaashvaasprsnggaat| तथा 'समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से 1. पञ्चा. 5/गा.27त.30 / 2. तुलसी कुहेडगाई य । इति पञ्चाशक 5/30 gA. / D:\ratan.pm5\5th proof
Page #98
--------------------------------------------------------------------------
________________ 38] [श्रीविचाररत्नाकरः निज्जरा कज्जइ अप्पतराए से पावे कम्मे कज्जइ[ ]इति भगवतवचनश्रवणादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्टा । न हि स्वल्पपापबहुनिर्जानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् । अथाप्रासुकादानस्य भवदुक्ता अल्पायुष्टा प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नै तदेवम्, एकयोगप्रवृत्तत्वादविरुद्धत्वाच्चेति । अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते इलाभ्यां तु को विचार इति ? नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात्, प्रासुकस्यापि अल्पायुष्टाफलत्वाविओ धात, उक्तं च भगवत्या "समणोवासयस्स णं भंते ! तहारूवं असंजयाविरयापडिहयपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ?, गोयमा! एगंतसो पावे कम्मे कज्जइ णो से काइ निज्जरा कज्जइ[ ]त्ति । यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति । नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्त्तव्यमापन्नमिति, उच्यते-आपद्यतां नाम भूमिकापेक्षया को दोषः? / यतः "अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रिया तुल्या, विज्ञेया गुणदोषयोः" ॥1॥[asstth2/5] तथा गृहिणं प्रति जिनभवनकारणफलमुक्तम् "एतदिह भावयज्ञः, सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या, नियमादपवर्गबीजमिति" ॥1॥[स्सोद्द्./6/14] tathA"bhannar3a जिणपूयाए, कायवहो जै वि होइ उ खिण्चि॥ तह वि तई परिसुद्धा गिहीण कूवाहरणजोगो ॥2॥[प्न्य्च्/4/41] असदारंभवपवत्ता, जं च गिही तेण तेसि विन्नेया। तन्निव्वित्तिफल च्चिय, एसा परिभावणीयमिदं" ॥3॥[प्न्य्चा./4/43] दानाधिकारे तु श्रूयते, द्विविधाः श्रमणोपासका:-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेतिआ यथोक्तम् "संविग्गभावियाणं, लुद्धयदिटुंतभावियाणं c। मोत्तूण खेत्तकाले, भावं च कर्हिति सुद्धछं" ॥1॥[y.s./गा.4 इति । तत्र लुब्धकदृष्टान्तभाविता यथाकञ्चिद्ददति । संविग्नभावितास्त्वौचित्येनेति । तच्चेदम् "संथरणमि असद्ध, दण्ह वि giNhaMtaditayANa'hiyaM / आउरदिटुंतेणं, तं चेव हियं असंथरणे" ॥ 1 ॥ श्रा.di./gA.175 ] D:\ratan.pm5\5th proof
Page #99
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [39 तथा "नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुयम्'[ इत्यादि। क्वचित् पाणे ऐवाइत्ता मुसंवैत्ता इत्येवं भवति शब्दवर्जा वाचना तत्रापि स एवार्थः । क्त्वाप्रत्ययान्तं(न्ततया) वा व्याख्येया। प्राणानतिपात्यमृषोक्त्वा श्रमणं प्रतिलभ्य अल्पायुष्कतया कर्म बन्धन्तीति प्रक्रमः, शेषं तथैव । अथवा प्रतिलम्भनस्थानकस्यैवेतरेविशेषणे, तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथाभोः साधो! स्वार्थसिद्धमिदं भक्तादि कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः । इह च द्वयस्य विशेषणत्वेनैकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम् । गम्भीरार्थं चेदं सूत्रम्, अतोऽन्यथाऽपि भावनीयम् इतिश्रीस्थानाङ्गतृतीयस्थानकप्रथमोद्देशके 440 प्रतौ 98 / 99 प्त्रे॥3॥ इह हि जगद्गुरुणा श्रवर्द्धमास्वामिनाऽप्यनुमतयोः परमोपकारिणोर्मातापित्रोभक्त्यतिशयाय धर्मावबोधादिशुभोदर्काय च सर्वथा यतनीयं प्राज्ञैः । न च वाच्यं स्वस्ववेदविक्रियोपशमनाय प्रवृत्ताभ्यां ताभ्यां महीजलसंयोगोत्पन्नतृणन्यायेन कर्मवशादुत्पन्नाय प्राणिने किमुपकृतमिति ? / तदनन्तरमपि धारणपालनपोषणवात्सल्याद्यनेकोपकारकारित्वादशक्यप्रत्युपकारत्वमेव तयोः । न चेदं लौकिकमेव, आगमेऽपि (त्थोक्तेः)| स चायम् 1"तिण्हं दुप्पडियारं समणाउसो !, तंजहा-अम्मापिऊणो भट्टिस्स धम्मायरियस्स, संपाओ वि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगित्ता गंधवट्टएण उव्वट्टित्ता तीहिं उदएहिं मज्जवित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावित्ता जावज्जीवाए पिट्ठिवडिंसयाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवै, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवैत्ता पन्वैत्ता परूवैत्ता ठावित्ता भवै तेणामेव तस्स ammApiussa"vRttiryathA-'तिण्हं' इत्यादि 'तिण्हं' त्रयाणां दुःखेनकृच्छ्रेण प्रतिक्रियते-कृतोपकारेण पुंसा प्रत्युपक्रियते इति खल्प्रत्यये सति दुष्प्रतिकारं प्रत्युपकर्तुमशक्यमिति यावत् हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्मान्! इति भगवता शिष्यः संबोधितः । अम्बया-मात्रा सह पिता-जनकः अम्बापिता तस्येत्येकं स्थानम्, जनकत्वेनैकत्वविवक्षणात् । तथा-'bhaTTissa'tti भर्तुः पोषकस्य 1. स्था. 3/1-143 suu.| D:\ratan.pm5\5th proof
Page #100
--------------------------------------------------------------------------
________________ 40] [ श्रीविचाररत्नाकरः स्वामिन इत्यर्थः, इति द्वितीयम् । धर्मदाता चाचार्यो धर्माचार्यस्तस्येति तृतीयम् । आह च "दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः " ॥ 1 ॥ प्रर/71 ] इति तत्र जनकदुष्प्रतिकार्यतामाह - 'संपाओ' त्ति प्रातः - प्रभातं तेन समं संप्रातः संप्रातरपि च-प्रभातसमकालमपि च यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः । कश्चिदिति कुलीन एव न तु सर्वोऽपि पुरुषो मानवः, devtirshcorevNvidhvytikraasNbhvaat| शतं पाकानाम् औषधिक्वाथानां पाके यस्य, औषधिशतेन वा सह पच्यते यत्, शतकृत्वो वा पाको यस्य, शतेन वा रूपकाणां मूल्यतः पच्यते यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्यां 'अब्भंगित्ता' अभ्यङ्गं कृत्वा 'गंधवट्टएणं 'ति गन्धाष्टकेन-गन्धद्रव्यक्षोदेन उद्वर्त्योद्वलनं कृत्वा त्रिभिरुदकैः- गन्धोदकोष्णोदकशीतोदकैर्मज्जयित्वा-स्नपयित्वा । मनोज्ञं-कलमौदनादि स्थाली-पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्वमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति शुद्धंभक्तदोषवर्जितम् स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः । अष्टादशभिर्लोकप्रसिद्धैर्व्यञ्जनकै:-शालनकैस्तक्रादिभि: (सूपादिभिः) वा संकुलं सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः । भोजनं भोजयित्वा । एते चाष्टादश भेदा: 1' सूओ 1 दणो 2 जवन्नं 3, तिन्नि य मंसाइ 6 गोरसो 7 जूसो 8 / भक्खा 9 गुललावणिया 10, मूलफला 11 हरियगं 12 सागो 13 ॥ 1 ॥ [ स्था./3/1-143वृ. ] होइ रसालू य तहा 14, पाणं 95 पाणीय 16 पाणगं 17 चेव । अट्ठारसमो सागो 18, निरुवहओ लोइओ पिंडो " / / 2 / / [ स्था./3/1-143वृ. ] मांसत्रयं जलजादिसत्कम्, जूषो - मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणिखण्डखाद्यादीनि, गुडलावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदम्, हरितकं-जीरकादि, शाको - वस्तूलादिभर्जिका, रसालू-मज्जिका तल्लक्षणमिदम् 1. pra. sA. / 1411 - 1412-gA. / D:\ratan.pm5\5th proof
Page #101
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [41 1 'दो घयपला महु पलं, dahiyassa'ddhADhayaM मिरिय वीसा । दस खंडगुलपलाई, एस रसालू निवैजोग्गो" ॥1॥[स्था./3/1-1437.] पानं-सुरादि, पानीयं-जलम्, पानकं-द्राक्षापानादि, शाकस्तक्रसिद्ध इति । यावान् जीवो-यावज्जीवं यावत्प्राणधारम् पृष्ठौ-स्कन्धे अवतंस इवावतंस:शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका तया परिवहेत, पृष्ठ्यारोपितमित्यर्थः । तेनापि परिवाहकेन परिवहनेन वा तस्यां वा पितुर्दुष्प्रतिकारमशक्यप्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारित्वात् । आह च "कयौवयारो जो होइ सज्जणो होइ को गुणो तस्स ? / उवयारबाहिरा जे, हवंति ते सुंदर सुअण" ॥ 1 ॥ [ ]त्ति । 'अहे णं से' त्ति अथ चेत्, णमिति वाक्यालङ्कारे स पुरुषस्तमम्बापितरं धर्मे स्थापयितास्थापनशीलो भवति अनुष्ठानतः स्थापयतीत्यर्थः । किं कृत्वा? इत्याह-'आघवैत्ता' धर्ममाख्याय प्रज्ञाप्य-बोधयित्वा प्ररूप्य भेदत इति, अथवाऽऽख्याय-सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य-विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य-भेदतो यथा शीलाङ्गसहस्ररूप इति, शीलार्थतन्नन्तानि वैतानीति। teNAmeva'tti ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन, अथवा तेनैव धर्मस्थापकपरुषेण न परिवाहिना तस्य प्रत्युपकरणीयस्याऽम्बापितः इति स्थानाङ्गतृतीयस्थानके प्रथमोद्देशके 440 प्रतौ 107 पत्रे ॥ 4 ॥ उपस्थापनाया अक्षराणि लिख्यन्ते 2"तओ सेहभूमीओ पण्णत्ता । तंजहा उक्कोसा मज्झिमा जहन्ना उक्कोसा छम्मासा, मज्झिमा चउम्मासा, जहन्ना सत्तराई दिया इति'| वृत्तिर्यथा-व्रतारोपणे कालविशेषानाह-'तओ seha'tyAdi सुगमम् । किं तु 'seha'tti 'षिधू संराद्धौ' इति वचनात्, सिध्यते-निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षः तस्य भूमयोमहाव्रतानामारोपणकाललक्षणाः अवस्थाः पदव्य इति सेधभमयः शैक्षभमयो वेति, अयमभिप्रायः-उत्कृष्टतः षड्भिर्मासैरुत्थाप्यते न तानतिक्रम्यते । मध्यमतश्च चतुर्भिर्मासैरुत्थाप्यते । जघन्यतः सप्तभिरेवरात्रिन्दिवैर्गृहीतशिक्षत्वादिति । उक्तं च 3 'सेहस्स तिन्नि भूमी, जहन्न तह मज्झिमा य उक्कोसा। राइंदिव सत्त चउमासिया य छम्मासिया चेव" ॥1॥[व्य्.भा./4604]त्ति । आसु चायं व्यवह्मोक्तो विभाग: 1. प्र.सा./1416-गा. / 2. स्था. 3/2-162 sU. / 3. pa.va./616 gA. / D:\ratan.pm5\5th proof
Page #102
--------------------------------------------------------------------------
________________ 42 [ श्रीविचाररत्नाकरः 1"पुव्वोवठ्ठपुराणे, करणजयट्ठा जहिया भूमी। उक्कोसा दुस्से(म्मे )हं, पडुच्च दुस्सद्दहाणं च ॥1॥[व्य्.भा./4605 ] एमेव य मज्झिमगा, अणहिज्जंते असद्दहते y॥ भावियमेहाविस्स वि, करणजयट्ठा य मज्झिमगा" ॥2॥[व्य्.भा./4606] इति श्रीस्थानाङ्गतृतीयस्थानकद्वितीयोद्देशके 440 प्रतौ 115 पत्रे । 5 / / / सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानाम्, यदि तेषामपि तत्स्यात्तर्हि तेषामपि मुनीनामिव श्रुतस्थविरत्वमुक्तं स्यात्, न च तत्तथोक्तं, मुनीनां तूक्तमेव । तत्पश्चायम् 2'तओ थेरभूमीओ पण्णत्ता । तंजहा-जाइथेरे सुयथेरे परियायथेरे, सट्ठिवासजाए समणे निग्गंथे जाइथेरे ठाणसमवायधरे समणे निग्गंथे सुअथेरे वीसवासपरियाए णं समणे निग्गंथे प्रियाय्थेरे"| इति । वृत्तिर्यथा-'तओ थेर' इत्यादि व्यक्तम् । नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यः स्थविरभूमय इति । जातिर्जन्म, श्रुतमागमः, पर्यायः प्रव्रज्या, तैः स्थविरा-वृद्धा ये ते तथोक्ता इति । इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति । एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि । यत उक्तंव्यवहारे "आहारे उवही सेज्जा, संथारे खेत्तसंकम्मे । कीच्छंदाणुवत्तीहिं, अणुकंपइ थेरगं ॥ 1 ॥ [ व्य.भा./4599] उट्ठाणासणदाणाई, जोगाहार्प्प्स्ण्स्न्ना। नीयसेज्जाइ णिद्देसवत्तिए पूयए सुअं ॥2॥[व्य्.भा./4600] उट्ठाणं वंदणं चेव, गहणं दंडगस्स य । अगुरुणो वि य णिद्देसे , तईयाए पवत्तए" ॥3॥[व्य्.भा./4601] इति श्रीस्थानाङ्गतृतीयस्थानकद्वितीयोद्देशके 440 प्रतौ 115 पत्रे ॥ 6 ॥ __ अल्पवृष्टिकारणानि लिख्यन्ते 3'तिहिं ठाणेहिं अप्पवुट्ठिकाए सिया । तंजहा-तंसिं च णं देसंसि वा पदेसंसि वा नो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति किक्कमंति चयंति उववज्जंति 1 / देवा णागा जक्खा भूया नो सम्मं आराहिया भवंति । तत्थ समुट्ठियं उदगपोग्गलं परिणयं वास्ठिकामं अन्नं देसं साहरंति 2 / 1. प.व./617-618 गा. / 2. स्था. 3/2-162 सू. / 3. स्था. 3/3-189 sU. / D:\ratan.pm5\5th proof
Page #103
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [43 अब्भवद्दलं च णं समुट्ठियं परिणयं वास्ठिकामं वठकाए विधुणाइ 3 / इच्चेहिं तिहिं ठाणेहि अप्पवुट्टिकाए सिया"| इति वृत्तिर्यथा-'तिहिं' इत्यादिभिरष्टाभिः सूत्रैराह । सुगमानि चैतानि किं तु 'अप्पवुट्ठिकाएऽत्ति अल्पः-स्तोकोऽविद्यमानो वा वर्षणंवृष्टिरध:पतनं वृष्टिप्रधानः कायो-जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो-राशिर्वृष्टिकायः, अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकायः स स्याद्भवेत्तस्मिस्तत्रमगधदौ । चशब्दोऽल्पवृष्टिकारणान्तरसमुच्चयार्थः । णमित्यलङ्कारे देशेजनपदे, प्रदेशे तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थों, उदकस्य योनय उदकयोनयःपरिणामकारणभूता उदकयोनयः त एवोदकयोनिका उदकजननस्वभावा व्युत्क्रामन्तिउत्पद्यन्ते. व्यपक्रामन्तिच्यवन्ते । एतदेव यथायोगं पर्यायत आचष्टे-च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकम् । तथा देवा वैमानिका ज्योतिष्काः, नागा नागकु मारा भवनपत्युलक्षणमे तत्, यक्षा भूताइति व्यन्ता पलक्षणम् । अथवा देवा इति सामान्यम्, नागादयस्तु विशेषः, एतद्ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय विचित्रत्वाद्वा सूत्रगते:इति । नो सम्यगाराधिता भवन्ति, अविनयकरणाज्जानपदैरिति ग्म्य्ते। ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम्-उत्पन्नं उदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थः । उदकपौद्गलं तथा परिणतं उदकदायकावस्थाप्राप्तम् अत एव विद्युदादिकरणाद्वर्षितुकामं सत् अन्यं देशंमगधदिकं संहरन्तिनयन्तीति द्वितीयम् । अभ्राणि-मेघास्तर्वार्दलकं दुर्दिनं अभ्रवादलकं 'वाउआएऽत्ति वायुकायः-प्रचण्डवातो विधुनाति-ध्वंसयतीति तृतीयम् । 'इच्चेहिं' इत्यादि निगमनम् । इति स्थानाङ्गतृतीयस्थानकतृतीयोद्देशके 440 प्रतौ 126 पत्रे ॥ 7 ॥ ___ इह केचिदज्ञानिनो भूयोभूयः सयुक्तिभिः सिद्धान्तोक्तिभिः सुविहितगीतार्बोधिता अपि योगापलापाग्रहं न त्यजन्ति, ततस्तान् प्रति 'अश्रान्ताः पोपकारे सन्तः''[ ] इत्यङ्गीकृत्य पुनरपि योगविधिसत्तासूचकं सूत्रं लिख्यते *'तओ न कप्पंति वाइत्तए (तओ अवायणिज्जा पण्णत्ता । ) तंजहाअविणीए विगइपडिबद्धे अकिसियपाहुडेऽऽइति । वृत्तिर्यथा-'तओ' इत्यादि सुगम नवरं न वाचनीयाः-सूत्रं न पाठनीयाः अत एवार्थमप्यश्रावणीयाः सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः-सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषाः यत उक्तम् 1. स्था. 3/4-217 sU. / D:\ratan.pm5\5th proof
Page #104
--------------------------------------------------------------------------
________________ 44] [zrIvicAraratnAkaraH 1"iharaha vi nANathabbhaivattaNui, अविणीओ लंभिओ किम् सुएणं? / मा णट्ठो नासिहिई खए व खारोवसेगो u॥1॥[स्था.3/4/217v.] गोजूहस्स पडागा, सयं पलायस्स वड्डई वेगं । दोसोदए य समणं, न होइ न नियाणतुल्लं व ?'' / / 2 / / [ स्था.3/4/2177] निदानतुल्यमेव भवतीत्यर्थः । "विणयाहीया विज्जा, देइ फलं इह परे य लोगंमि । न फलै अविणयगहिआ, सस्साणि व तोअहीणाई" ॥ 1 ॥ [ स्था.3/4/217व.] तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः । इहापि दोष एव yadAha"atavo न होइ जोगो, न य फलए इच्छियफलं विज्जा । अवि फलति विउलमगुणं, साहणहीणा जहा विज्जा"॥1॥[स्था.3/4/217v.]त्तिआ अव्यवसितम्-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकः परमक्रोधो यस्य सोऽव्यवसितप्राभृतः । उक्तं ca"appe वि पारमाणिं, अवराहे वयै खामियं तं च । बहुसो उदीरयंतो, अविउसियपाहुडो स खलु" ॥1॥[स्था.3/4/2177]त्ति पारमाणि-परमक्रोधसमुद्घातं व्रजतीति भावः । एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात्, प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति । आह च- / "दुविहो उ परिच्चाओ इह चोअणकलह-देवयाछलणं । परलोगंमि अ अफलं, खित्तं पिव ऊसरे बीयं" ॥1॥[स्था.3/4/217] ति इति sthaanaanggtRtiiysthaankcturthoddeshke|8|| केचिदेकान्ततोरागिणोऽपरे च छिद्रान्वेषिण इत्यादि श्रावकेष्वपि वैचित्र्यदर्शनान्न व्यामोहो विधेयो, नापि छिद्रान्वेषिष्वश्रावकधीः कर्त्तव्या, चातुर्विध्यस्यागमे उक्तत्वात् । स चायम् "चत्तारि समणोवासगा पण्णत्ता । तंजहा-अम्मापीसमाणे भाइसमाणे मित्तसमाणे सवत्तिसमाणे । चत्तारिसमणोवासगा पण्णत्ता, तंजहा-अहागसमाणे पडागसमाणे खाणुसमाणे खरंटयसमाणेऽऽइति । वृत्तिर्यथा-'अम्मापीसमाणे इति' मातापितृसमान: उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् |भ्रातृस्मान्ः 1. इहरह वि ताव थब्भइ इति पाठान्तरः । 2. स्था. 4/3-343 sU. / D:\ratan.pm5\5th proof
Page #105
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः ] अल्पतरप्रेमत्वात्तत्वविचारादौ निष्ठुरवचनादप्रीतेः त्थाविध्प्र्योज्ञेस्स्व्त्य्न्त्व्त्स्ल्त्वाच्चेति। मित्रसमानः सोपचारवचनादिना विना प्रीतिक्षतेः, तत्क्षतो चापद्यप्युपेक्षकत्वादिति । समानः-साधारणः पतिरस्याः सा सपत्नी यथा सा सपत्न्या ईर्ष्यावशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च ससपत्नीसमानोऽभिधीयते इति । 'अद्दाग' त्तिआदर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते संनिहितार्थानादर्शकवत् स aadrshsmaanH। यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमानत्वात् पताकेव स प्ताकास्मान्ः। यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमन स्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमानैति । यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति सखरकण्टकसमानः । खरा - निरन्तरा निष्ठुरा वा कण्टका यस्मिंस्तत्खरकण्टकं बब्बूलादिडालम् खरणमिति लोको यदुच्यते तच्च विलग्रं चीवरं न केवलमविनाशितं न मुञ्चति अपि तु तद्विमोचकपुरुषादिकं हस्तादिषु कण्टकैर्विध्यति । अथवा खरण्टयति लेपवन्तं करोति यत्तत्खरण्टमशुच्यादि तत्समानः, . यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति । कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति इति श्रीस्थानाङ्गचतुर्थे स्थानके तृतीयोद्देशके 440 प्रतौ 205 पत्रे ॥ 9 ॥ ननु निरर्थकं धर्माचरणं, फलवन्ध्यत्वात्, यद्येतस्याशेषस्य यथोक्तफलाव्यभिचारः स्यात्तदा भूयांसोऽप्यनशनादिसदनुष्ठानेन विपन्नाः कथं स्वेन्द्रत्वादिविभवं न दर्शयन्ति ?, मैवं, तदनागमने हेतुचतुष्टयस्य शास्त्रे प्रतिपादितत्वात् । पूर्वकाले तत्कारणसद्भावे कथमागतास्ते श्रूयन्ते इति चेत्तत्र पुण्यप्राबल्यं कारणमिति, सर्वं सुस्थं, देवानागमनहेतुप्रतिपादकं शास्त्रं चेदम् [ 45 1' च्छहिं ठाणेहिं अहुणोववन्ने देवे देवलोएस इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए । तंजहा - अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने से णं माणुस्से कामभोए नो आढाइ नो परियाणाइ नो अट्ठे बंधै नो नियाणं पकरेइ नो ठीप्पकप्पं करेइ 1 / अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए तस्स णं माणुस्से पेम्मे वोच्छिण्णे दिव्वे संकते भवै 2 / अहुणोववन्ने देवे 1. स्था. 4 / 3-345 sU. / D:\ratan.pm5\5th proof
Page #106
--------------------------------------------------------------------------
________________ 46] [श्रीविचाररत्नाकरः देवलोएसु दिव्वेसु कामभोएसु मुच्छिए 4 तस्स णं एवं भवै-एयण्णं (इयाण्हि) गच्छं मुहुत्तेणं गच्छं तेणं कालेणं अप्पर्3अआ मणुस्सा कालधम्मुणा संपन्ना भवंति 3 / अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए 4 तस्स णं माणुस्से गंधे पडिकूले पडिलोमे यावि भवै । u8 पि य णं माणुस्सए गंधे चत्तारि पंच जोयणसयाइं हव्वमागच्छइ इच्चेतेहिं चौहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुस्सलोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए 4 / " इति वृत्तिर्यथा-'चौहि ठाणेहिं नो saMcAei'tti सम्बधस्तथा देवलोकेषु-देवमध्ये इत्यर्थः । 'हव्वं' शीघ्रं 'saMcAei'tti शक्नोति कामभोगेषुमनोज्ञशब्दादिषु मूच्छित इव मूच्छितो-मूढस्तत्स्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात्, गृद्धस्तदाकङ क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नोऽत्यन्तं तन्मना इत्यर्थः नाद्रियते-न तेष्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तूभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नो अर्थं बध्नातिएतैरिदं प्रयोजनमिति निश्चयं कोति, तथा नो तेषु निधानं प्रकरोति-एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिविकल्पम्-अवस्थानविकल्पनम् एतेष्वहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्तु इत्येवंरूपम्, स्थित्या वा-मर्यादया प्रकृष्टः कल्पआचार: स्थितिप्रकल्पस्तं प्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति । एवं दिव्यविषयप्रसक्तिरेकं कारणम् । तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूच्छितादिविशेषणोऽतस्तस्य मानष्यकमित्यादीति दिव्यप्रेमसंक्रान्तिद्वितीयम् । तथाऽसौ देवो यतो भोगेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं' इत्यादि देवकार्याऽऽयत्ततया मनुष्यकार्याऽनायत्तत्वं तृतीयम् । तथा दिव्यभोगमूच्छितत्वादिविशेषणत्वात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनाल्हादकत्वादेकार्थौ चैतावत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति यावत्, इति परिमाणार्थः । 'चत्तारि पंच' इति विकल्पदर्शनार्थं कदाचिद्ररतदिष्वेकान्तसुषमादौ चत्वार्येव अन्यदा तु पञ्चापि मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति । आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति । इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तम् । न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत आगतं गन्धं जानातीति अथवा अत एव वचनात् । यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीन्द्रियापेक्षयैव संभाव्यते D:\ratan.pm5\5th proof
Page #107
--------------------------------------------------------------------------
________________ [47 श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुः, यदि परं प्रतिशब्दद्वारेणान्यथा वेति । नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषं सुगमम् । इति स्थानाङ्गचतुर्थस्थानकतृतीयोद्देशके 440 प्रतौ 205 पत्रे ॥ 10 ॥ __na केवलमुरगा एवाशीविषाः, किं तु मनुष्यादयोऽपि तथोक्ताः सन्ति, इति जिज्ञासया उरगादिविषविषयजिज्ञासया च लिख्यते 1'चत्तारि जाइ आसीविसा पण्णत्ता । तंजहा-विच्छुजाइ आसीविसे, मंडुक्कजाइ आसीविसे ,उरगजाइ आसीविसे, मणुस्सजाइ आसीविसे । विच्छुजाइ आसीविसस्स णं भंते ! केवइए विसए पण्णत्ते ? गोयमा ! पभू णं विच्छजाइ आसीविसे अद्धभरहप्पमाणमेत्तं बोंदि विसेणं विसपरिणयं विसट्टमाणी करित्तए विसए से विसट्टयाए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा । मंडुक्कजाइआसीविसस्स पुच्छा, पभू णं मंडुक्कजाइआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं विपसरिणयं विसदृमाणी करित्तए जाव करिस्संति वा । उरगजाइआसीविसस्स पुच्छा ? पभू णं उरगजाइआसीविसे जंबूद्दीवप्पमाणमेत्तं बोंदि विसेणं सेसं तं चेव जाव करिस्संति वा । मणुस्सजाइआसीविसस्स पुच्छा ?, पभू णं मणुस्सजाइआसीविसे समयखेत्तप्पमाणमेत्तं बोंदि विसेणं विसपरिणयं विसट्टमाणिं करित्तए विसए से विसट्टयाए नो चेव णं जाव करिस्संतीति वृत्तिर्य था-सुगम चेदं नवरम् 'AsIvisa'tti आश्यो-दंष्ट्रा तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च । तत्र कर्मतस्तिय अनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, devAzca''sahasrazA - च्छापादिना परव्यापादनादिति । उक्तं च "आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह्भेया। ते कम्मजाइभेएण णेगहा चउविहविगप्पा" ॥1॥[प्र्सा./1501]त्तिआ जातित आशीविषा जात्याशीविषा वृश्चिकादयः । 'kevaiya'tti कियान् विषयो-गोचरो विषस्येति गम्यते । प्रभुः-समर्थः |अर्द्ध्भ्र्त्स्य् यत्प्रमाणं सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्राप्रमाणं यस्याः सार्द्धभरत्न माणमात्रा ताम् । 'बों दि' शरीरं विषेण-स्वकीयाशीविषेण करणभूतेन विषपरिणतां-विषरूपापन्नां, विषपरिगतामिति क्वचित् पाठः, तत्र तद्व्याप्तामित्यर्थः । 'विसट्टमाणि' विकसन्ती-विदलन्तीं कर्तुंविधातुं विषयः स गोचरोऽसौ । अथवा 'से' तस्य वृश्चिकस्य विषमेवार्थो विषार्थः 1. स्था. 4/4-364 sU. / D:\ratan.pm5\5th proof
Page #108
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः तद्भावस्तत्ता तस्या-विषार्थताया विषत्वस्य तस्यां वा 'नो ceva'tti नैवेत्यर्थः । संपत्त्या एवंविधबोन्दिसंप्राप्तिद्वारेण अकार्युर्वृश्चिका इति गम्यते । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्ति । त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः । समयक्षेत्रं-मनुष्यक्षेत्रम् |इति स्थानाङ्गचतुर्थस्थानकचतुर्थोद्देशके 440 प्रतौ 225 पत्रे ॥ 11 ॥ साधूनामाचार्योपाध्यायैः सह कलहस्थानानि लिख्यन्ते 1'आयरियोवज्झायस्स णं गणंसि पंच वुग्गहठाणा पण्णत्ता, तंजहाआयरियोवज्झाए णं गणंसि आणं वा धारणं वा नो सम्म फ जित्ता भवै 1 / आयरियोवज्झाएणं गणंसि अहरायणियाए किडकम्मं वेणइयं नो सम्म म जित्ता भवै 2 / आयरियोवज्झाए णं गणंसि जे सुअपज्जवजाते धारेइ, ते काले काले नो सम्मं अणुप्पवाइत्ता भवै 3 / आयरियोवज्झाए णं गणंसि गिलाणसेहवेयावच्चं नो सम्मं अब्भुट्टित्ता भवै 4 / आयरियोवज्झाए णं गणंसि अणापुच्छियचारिया भवै इति 5|"वृत्तिर्य्था-आचार्योपाध्याय्स्येति समाहारद्वन्द्वः, कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य चाचार्योपाध्यायस्य वा 'gaNaMsi'tti गणे विग्र्ह्स्थानानि-klhaashryaa:| आचार्योपाध्यायो द्वयं वा गणे-गणविषये आज्ञा हे साधो ! भवते दं विधेयमित्येवंरूपामादिष्टाम् । धारणां-न विधेयमित्येवंरूपां नो-नैव सम्यगौचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते, असम्यक नियोगाद् दुनियन्तृत्वाच्च । अथवा अनौचित्येन नियोक्तारमाचार्यादिकमेव कलहायन्ते, इत्येवं सर्वत्रेति । अथवा गूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं को ति साऽऽज्ञा, असक दालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यग्प्रयोक्तेति कलहभागिति प्रथमम् । तथा स एव 'अहारायणियाए' इति रत्नानि द्विधा, द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्के तनादीनि भावतो ज्ञानादीनि । तत्र रत्नैर्ज्ञानादिभिर्व्यवहरतीति रात्निक:-बृहत्पर्यायो यो रात्निको यथारात्निकं तद्भावस्तत्ता तया यथारात्निकतया-यथाज्येष्ठं कृतिकर्म-वन्दनकं विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकरान् धारयति-धारणाविषयीकरोति तानि काले काले 1. स्था. 5/1-433 sU. / D:\ratan.pm5\5th proof
Page #109
--------------------------------------------------------------------------
________________ [49 श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम् । कालेऽनुप्रवाचयितेत्युक्तम्, तत्र गाथा: 1'कालक्कमेण पत्तं, संवच्छरमाइणा उ जं जंमि । तं तंमि चेव धीरो, वाएज्जा सो य कालोऽयं" ॥1॥[स्था./5/1-433v] तिवरिसपरियागस्स u, आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगं ति ॥2॥[स्था./5/1-433v.] दसकप्पव्ववहारा, संवछापणगदिक्खियस्सेव । ठाणं समवाओ वि य, अंगे ते अट्ठवासस्स ॥3॥[स्था./5/1-4337.] दसवासस्स विवाहो, एकारसवासयस्स य इमे u। खर्3इयविमाणमाई, अज्झयणा पंच नायव्वा ॥4॥[स्था./5/1-4337.] बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुयाइया चौरो ॥5॥[स्था./5/1-433v.] चौदसवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासस्स य, दिट्ठीविसभावणं तह य ॥6॥[स्था./5/1-4337.] सोलसवासाईसुं, एकोत्तरवुड्डिएसु जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥ 7 ॥ [ स्था./5/1-433व.] एगूणवीसगस्स u, दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो, अणुवाई सव्वसुत्तस्स" ॥8॥[स्था./5/1-433v.] तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणं अनापृच्छ्य चरति क्षेत्रान्तरसंक्रमादि karotItyevaMzIla'nApRcchyacArIti पञ्चमं विग्रहस्थानम् |sthaanaanggpnycmsthaankprthmoddeshke 440 प्रतौ 253 पत्रे ॥ 12 ॥ एते नैव च सूत्रेण 'काले अणुप्पवाइत्ता'[ ]इत्यादिवाक्यात् साधूनामपि यथोक्तवर्षातिक्रमे यथोक्तं शास्त्राध्यापनमुक्तम् । ततश्च ये गृहस्थान् सूत्रमध्यापयन्ति, ते निरस्ता दृस्स्त्त्व्याः। केचिदवश्यम्भावितयाऽपि केवलिशरीराज्जीवविराधनां न स्वीकुर्वते, चलोपकरणतां च जानाना अपि साग्रहाशयत्वाद्, वदन्ति च जानन्नपि केवली कथं जीवघ्नं व्यापारं कुर्यात् ?, तच्चासत् । अवश्यम्भाविभावस्य केवलिभिरशक्यप्रतीकारत्वाद्, 1. प.व./गा.581तः 588 / D:\ratan.pm5\5th proof
Page #110
--------------------------------------------------------------------------
________________ 50] [ श्रीविचाररत्नाकरः अन्यथा जानन्नपि केवली कथं छद्मस्थवदपक्रोशकवस्त्रापहारकपुरुषसकाशं गच्छति ? कथं वा तस्माद् दूरमुपसर्पतस्तस्य वस्त्रापहाराद्यापद्येत ? तस्माद्' अवश्यम्भाविभावोऽशक्यप्रतीकार एव्'| छद्मस्थकेवलिवस्त्रापहारादिसूत्रे चेमे 1' पंचहि~ ठाणेहिं छउमत्थेउदिन्ने परीसहोवसग्गे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा । तंजहा - उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूए तेण मे एस पुरिसे अक्कोसइ वा अवहसइ वा निच्छोडेइ वा निब्भत्थेइ वा बंधेइ वा संधै वा छविच्छेयं वा करेइ पमारं वा नेइउद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा आछिंदै वा विच्छिदै वा भिदै वा अवहरै वा 1 / जक्खाइट्ठे खलु अयं पुरिसे एस पुरिसे अक्को सइ वा तहेव जाव अवहरै वा 2 / ममं चणं तब्भववेयणिज्जे कम्मेउदिन्ने भवै तेण मे एस पुरिसे अक्कोसइ वा जाव avaharai vA 3|mmNcnnN सम्ममसहमाणस्स जाव अणहियासेमाणस्स किं मन्ने कज्जइ ? एगंतसो पावे कम्मे कज्जइ 4 / ममं च णं सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जइ ? एगंतसो मे निज्जरा कज्जइ 5 / इच्चेतेहिं पंचहि~ ठाणेहिं छउमत्थेउदिने परीसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । / पंचहिंठाणेहिं के वलीउदिने परीसहोवसग्गे सम्मं सहेज्जा जाव अयिहासेज्जा । तंजहा - खेत्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसइ वा तहेव जाव अवहरै वा 1 दित्तचित्ते खलु अयं पुरिसे ते मे एस पुरिसे जाव अवहरै वा 2 जक्खाइट्ठे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरै वा 3 ममं च णं तब्भववेयणिज्जे कम्मे उदिन्ने भवै तेण मे एस पुरिसे जाव अवहरै वा 4 ममं चणं सम्मं सहमाणे खममाणे तितिक्खमाणे अहियासेमाणे पासित्ता बहवे अन्ने छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति 5 इच्चेतेहिंपंचर्हिठाणेहिं केवलीउदिन्ने परिसहे सम्मं सहेज्जा जाव अहियासेज्जा' इति । वृत्तिर्यथा - 'पंचहिं' इत्यादि स्फुटं किं तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थ:-सकषाय इत्य्र्थ्ः। उदीर्णान्-उदितान् परीषहोपसर्गानभिहितस्वरूपान् सम्यक्कषायोदयो धादिना सहेत भयाभावेनाविचलनाद्भवत्, क्षमेत क्षान्त्या, तितिक्षेत अदीनतया, अध्यासीत priisshaadaavevaadhikyenaasiitnclediti| उदीर्णमुदितं प्रबलं वा कर्म-मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्मा खलु वाक्यालङ्कारे अयं प्रत्यक्षः पुरुष उन्मत्तको मदिरादिना 1. स्था. 5/1-443 sU. / D:\ratan.pm5\5th proof
Page #111
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [51 विप्लु तचित्तः स इव उन्मत्तक भूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो भूतशब्दस्य प्रकृत्यर्थत्वादुदीर्णकर्मा, यतोऽयं उन्मत्तकभूतःपुरुषः तेन कारणेन 'मे' इति मां एषः अयमाक्रोशति शपति, 'उपहसैऽत्ति उपहासं करोति, अपघर्षति अपघर्षणं करोति, निश्छोटयति सम्बन्धान्तरसम्बन्धं हस्तादौ गृहीत्वा बलात् क्षिपति, निर्भर्त्सयति दुर्वचनैः, बध्नाति रज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवेः-शरीरावयवस्य हस्तादेः छेदं करोति, प्रमारं-मरणप्रारम्भः प्रमशोमूर्छाविशेषो मारणस्थानं वा तं नयतिप्रापयतीति, अपद्रावयति मारयति, अथवा प्रमारं मरणमेव 'uddavei'tti उपद्रवयति उपद्रवं करोतीति, पतद्ग्रह-पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं-रजोहरणं आच्छिनत्ति-बलादुद्दालयति, विच्छिनत्ति-विच्छिन्नं करोति दरे व्यवस्थापयतीत्यर्थः अथवा वस्त्रमीषच्छिनत्तिआच्छिनत्ति, विशेषेण छिनत्ति-विच्छिनत्ति, भिनत्तिपात्रं स्फोटयति aphrti-coryti। वाशब्दाः सर्वे विकल्पार्थाः, इत्येकं परीषहादिसहनालम्बनस्थानं । इदं चाक्रोशादिकमिह प्राय आक्रोशवधाभिधान-परीषहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकं प्राद्वेस्सिकाद्युप्स्र्ग्रूप्मिति। तथा यक्षाधिष्ठितो-देवताधिष्ठितोऽयं, तेनाक्रोशयतीत्यादि द्वितीय्म्। तथा अयं हि परीषहोप-सर्गकारी मिथ्यात्वादिकर्मवशवर्ती 'ममं च NaM'ti मम पुनस्तेनैव मानुष्यकेन भवेन जन्मना वेद्यते-अनुभूयते यत्तत्तद्भववेदनीयं कर्मोदीर्णं भवति अस्ति तेनैष मामाक्रोशय-तीत्यादि तृतीय्म्। तथा एष बालिशः पापाभीतत्वात् का तु, नामाक्रोशनादि मम पुनरसहमानस्य किं मन्नेऽत्ति मन्ये इति निपातो वितर्कार्थः 'kajjai'tti संपद्यते इह विनिश्चयमाह-'एगंतसोऽत्ति एकान्तेन सर्वथा पापं कर्म-असातादि क्रियतेसंपद्यते इति चतुर्थः । तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा kriyate iti pnycmm| 'इच्चेतेहिं' इत्यादि' निगमनमिति, शेषं सुग्म्मिति। छद्मस्थविपर्ययः केवलीति त्त्सूत्र्म्। तत्र च क्षिप्तचित्तः पुत्रशोकादिना न्स्स्त्त्चित्त्ः। दृप्तचित्तः पुत्रजन्मादिना दर्पवच्चित्तोन्मत्त एवेति। मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्त्युत्तमानुसारित्वात् प्राय इतरेषाम् । यदाह "जो उत्तमेहिं मग्गो, पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते, तयणुचरा केण सीएज्जा" ? ॥ 1 ॥ [ बृ.भा./239]त्तिआ इच्चे ते हि' इत्यादि अत्रापि निगमनं, शेषं सुगमम् ॥इति स्थानाङ्गपञ्चमस्थानक प्रथमोद्देशके 440 प्रतौ 255 / 256 पत्रे ॥ 13 ॥ श्रीजिनशासने कुत्रापि नैकान्ततो हठो विधेयो, यतो निषिद्धमाद्रियते कारणात्, D:\ratan.pm5\5th proof
Page #112
--------------------------------------------------------------------------
________________ 52] [ श्रीविचाररत्नाकरः क्वचिदादृतमपि निषिध्यते । नैकान्ततः किञ्चिन्निषिद्धमादृतं वा, सूत्राज्ञैव सर्वत्र प्रमाणं, न स्वमतिकल्पना । एवं प्रतिमापूजादिष्वपि ज्ञेयम् । तथैव च साधूनां परमनिषिद्धोऽपि स्त्रीस्पर्शो निर्ग्रन्थ्यवलम्बनादौ विहितत्वेनोक्तः समीचीनतामञ्चति । तत्सूत्रं चेदम् पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमै, तंजहा-निग्गंथिं च णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएज्जा, तत्थ निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमै 1 / निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमै 2 / निग्गंथे निग्गंथिं सेयंसि वा पंकंसि वा पणगंसि वा उदगंसि वा उवक्कसमाणिं वा उवुज्झमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमै 3 / निग्गंथे निग्गंथिं नावं आरुहमाणे ओरुहमाणे वा णाइक्कमै 4 / खित्तैत्तं दित्तैत्तं जक्खाइ8 उम्मायपत्तं वा उवसग्गपत्तं वा साहिगरणं सपायच्छित्तं भत्तपाणपडियाइक्खित्तं अट्ठाजायं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमै 5|"वृत्तिर्य्था-'pNchiN' इत्यादि सुगमं नवरं 'गिण्हमाणेऽत्ति बाह्वादावङ्गे गृह्णन् अवलम्बमान:-पतन्तीं बाह्वादौ गृहीत्वा धारयन्, अथवा 'सव्वंगियं तु गहणं, करेण अवलंबणं तु देसम्' इति । नातिक्रमति स्वाचारमाज्ञां वा गीतार्थः स्थविरो वा निर्ग्रन्थिकाभावेन यथाकथाञ्चित पशजातीयो दृप्तो गवादिः, पक्षिजातीयो गृध्रादिः, 'ohAejja'tti उपहन्यात् तत्र उपहनने गृह्णन्नातिक्रामति, कारणिकत्वान्निष्कारणत्वे तु दोषः, यदाह "मिच्छत्तं उड्डाहो, विराहणा फास भाव्स्ण्ब्ण्धो। पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा" ॥1॥[बृभा./6170 ]इत्ये क m । तथा दुःखेन गम्यतेऽसौ दुर्गः । स च त्रिधा-वृक्षदुर्गः श्वापददुर्गो म्लेच्छादिमनुष्यदुर्गः । तत्र वा मार्गे, उक्तं च __ "तिविहंच होइ दुग्गं,रुक्खे सावयमणुस्सदुग्गंच''[ बृ.भा./6183पू. त्ति । तथा विषमे वा-गर्तापाषाणाद्याकुले पर्वते वा प्रस्खलन्ती वा गत्या प्रपतन्तीं वा भुवि । अथवा "भूमीए असंपत्तं पत्तं वाह्त्थ्जान्नुन्नादीहिण्। पक्खलणं नायव्वं पवडण भूमीए गत्तेहिं" ॥1॥[बृ.भा./6186] 1. स्था. 5/2-475 सू. / 2. हत्थजाणुगादीहिं pratya. / D:\ratan.pm5\5th proof
Page #113
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः ] गृह्णन्नातिक्रामतीति द्वितीयम् । तथा पङ्कः पनको वा सजलो यत्र निमज्जते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूवे कर्दम एव वा अपकसन्तीं पङ्कपनकयोः परिहसन्तीं अपोह्यमानां सेके पनके वा नीयमानां गृण्हन्नातिक्रामतीति । गाथा चेह "पंको खलु चिक्खिल्लो, आगंतुं पतणुओ दवो पणओ । सो च्चिय सजलो सेओ, सीज्जइ जत्थ दुविहे वि ॥ 1 ॥ बृ.भा. / 6188 त्ति । पंकपणएसु नियमा, उवकसणंवुज्झणं सिया सेए । निग्गंमि निमज्जणा य, सजले सेए सिया दो वि" ॥ 2 ॥ [ बृ.भा./6189 ]त्ति । इति तृतीयम् । [ 53 तथा--'नावमारुहमाणेऽत्ति आरोहयन् 'ओरुहमाणे ऽत्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम् । तथा--क्षिप्तं-नष्टंआगभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता तां वा । उक्तं ca"rAgeNa वा भयेणवा,अहवा अवमाझ्या महंतेहिं । एतेहिंखित्तचित्ता' [ बृ.भा./6195 तथा दृप्तं--सन्मानाद्दर्पवच्चित्तं यस्याः सा दृप्तचित्ता तां वा । उक्तं च' इति एस असंमाणा, खित्तो संमाणओ भवे दित्तो । अग्गी व इंधणेणं, दिप्पइ चित्तं इमेहिं तु ॥ 1 ॥ [ बृ.भा. / 6242 ] लाभमएण व मत्तो, अहवा जेऊण दुज्जयं स्त्तुण्"| [ बृ.भा. / 6243पू. ]ति । यक्षेण-देवेन आविष्टा- अधिष्ठिता यक्षाविष्टा तां वा । अत्रोक्तम् "पुव्वभववेरिएणं, अहवारा गेआरागिया संती । एतेहिं जक्खइट्ठा' [ बृ.भा./ 6258 ]त्ति । उन्मादं उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां वा atrApyuktam"ummAo खलु दुविहो, जक्खाएसो य मोहणिज्जो य । जखाएसो वत्तो, मोहेण इमं तु वोच्छामि ॥ 1 ॥ [ बृ.भा. / 6263 ] रूवंगं दट्ठूणं, उम्माओ अहव पित्तमुच्छाए" [ बृ.भा./6264 ]त्ति । उपसर्गं-उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा इहाप्युक्तम् "तिविहे खलु उवस्सग्गे, दिव्वे माणुस्सए तिरिक्खे य । दिव्वे य पुव्वभणिए, माणुस्से आभिओगे य ॥ 1 ॥ [ बृ.भा./6269 ] विज्जाएमंतेणय,चुण्णेणवजोइयाअणप्पवसा''[ बृ.भा./6270पू. ]त्ति । 1. वुब्भणं प्रत्य. / 2. निमियंमि pratya. / D:\ratan.pm5\5th proof
Page #114
--------------------------------------------------------------------------
________________ 54] [ श्रीविचाररत्नाकरः तथा सहाधिकरणेन साधिकरणा युद्धार्थमुपस्थिता तां वा । सह प्रायश्चित्तेन सप्रायश्चित्ता ताम् । भावना चेह "अहिगरणंमि कयंमि u, खामेत्तुमुवट्टियाए पच्छित्तं । तप्पढमया भएणं, होइ किलंता व वहमाणी" ॥ 1 ॥ [ बृ.भा. / 6279] तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता, तां वा । इह गाथा - 'अट्ठ वा हेडं वा, समणीणं विरहए कर्हितस्स । मुच्छा विवडिया, कप्पर्3a गहणं परिण्णाए" ॥ 1 ॥ [ बृ.भा./6282 ] तथा अर्थः-कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया सा अर्थजाता, पतिचदिना संयमाच्चाल्यमानेत्यर्थः तां वा । इह गाथा - अत्थो ति जीए कज्जं, संजायं एस अत्थजायो उ । " तं पुण संजमभावा, चालिज्जंति समवलंबं " ॥ 1 ॥ [ बृ.भा./6286 ]त्ति । इति स्थानाङ्गपञ्चमस्थानकद्वितीयोदेशके 440 प्रतौ 271 ( ? ) पत्रे ॥ 14 ॥ केदिदशास्त्रज्ञाः प्रतिपादयन्ति, यथा यादृशास्तादृशो भवतु परं तीर्थङ्कासनोपविष्टत्वात्तीर्थङ्करतुल्यत्वाच्चाचार्यो न त्याज्यः । असत्प्ररूपणे तु तस्य संसारवृद्धिः, किमन्येषामित्यादि । तच्च कुमतिविजृम्भितं, कैश्चित् कारणाचार्योपाध्यायस्यापि गणापक्रमणं भवतीत्युक्तत्वात् । तच्चेदम्-- 9' पंचहिं ठाणेहिं आयरियौवज्झायस्स गणावक्कमणे पण्णत्ते । तंजहाआयरियौवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पौंजित्ता भवै 1 / आयरियौवज्झाए गणंसि अहारयणियाए कीकम्मं वेणइयं णो सम्मं क जित्ता भवै 2 / आयरियौवज्झाए गणंसि जे सुअपज्जवजाए धारिंति ते काले काले नो सम्ममणुप्पवात्ता भवै 3 | आयरियौवज्झाए गणंसि सगणियाए वा परगणियाए वा निग्गंथी बाहिसे भवै 4 / मित्तणाइगणे वा से गणाओ अवक्कमेज्जा तेसिं संगहोवग्गहट्टायाए गणावक्कमणे पन्नत्ते "इति । वृत्तिर्यथा - 'पंचहिं' इत्यादि सुगमम् । नवरं आचार्योपाध्यायस्य आचार्योपाध्यायार्योर्वा गणात् गच्छादपक्रमणं - निर्गमो गणापक्रमणम् । आचार्योपाध्याययोर्गणे गच्छविषये आज्ञां वा योगेषु प्रवर्त्तनलक्षणां धारणां वा धेयेषु प्रवर्त्तनलक्षणां नो - नैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्त्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति,कालिका 1. स्था. 5/2-477 sU. / D:\ratan.pm5\5th proof
Page #115
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [55 चार्यवदित्येकम् । तथा गणविषये रत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकं विनयं नो-नैव सम्यक् प्रयोक्ता भवति, आचार्यसंपदां साभिमानत्वात् । यत आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् । तथाऽसौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकरानुद्देशकाध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भ्व्ति। 'गणे ऽत्ति इह संबध्यते. तेन गणे-गणविषये गणमित्यर्थः । तस्याविनीत्वात् स्वस्य वा सखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः 'सगणियाएऽत्ति स्वगणसम्बन्धिन्यां 'परगणियाएऽत्ति परगणसत्कायां वा निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवत्तितया सकलकल्याणाश्रयसंयमसौधमध्यावहिर्लेश्या-अन्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो भवतीत्यर्थः एवं गणादपक्रामतीति । न चेदमधिकगुणत्वेनास्यासंभाव्यम् यतः पठ्यते "कम्माइं नृणं घणचिक्कणाई गुरुयाइं वज्जसाराई । नाणड्डियं पि पुरिसं, पंथाओ उप्पहं नेंति" ॥1॥स्था./5/2-4777] इति चतुर्थम् । तथा मित्रं-ज्ञातिर्गणो वा सुहृत्स्वजनवर्गो वा से-तस्याचार्यादेः कुतोऽपि कारणाद् गणादपक मेत्, अतस्तेषां सुहृत्स्वजनानां संग्रहाद्यर्थं गणादपक्रामणं प्रज्ञप्तम् । तत्र संग्रहस्तेषां स्वीकार उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमम् |इति स्थानाङ्गपञ्चमस्थानकद्वितीयोद्देशके 440 प्रतौ 272( ? ) पत्रे ॥ 15 ॥ __ केचिच्च वयं सिद्धान्तोक्तमेव स्वीकुर्म इत्यादि वृथा प्रलपन्तः परम्पाचरणाद्यपलपन्ति. तच्चाज्ञानविलसितम । यतः शास्त्रे मनीनां प्रायश्चित्तदानाधिकारे आगमताज्ञाधारणाजीतानां पञ्चानामपि व्यवहारत्वेनोक्तत्वात् । तच्चेदम् पंचविहे व्व्हारेप्न्न्न्न्त्ते|त्ज्ण्हा-आग्मे सुए आणाधारणा जीए|झा से तत्थआगमे सिया,तत्थआगमेणंववहारंपट्ठवेज्जा 1|नो सेतत्थआगमे सिया,जहा से तत्थ सुते सिया,सुतेणं ववहारंपट्ठवेज्जा 2|नो से तत्थ सुते सिया, एवं जाव जहा से तत्थ जीए सिया,जीएणं ववहारंपट्ठवेज्जा 3|इच्चेतेहिण्प्ण्छिण्व्व्हार्ण्प्त्त्त्थ्वेज्जा तंजहा-"आगमेणं जावजीएणं,जहा जहा से तत्थ आगमे जाव जीए तहा तहा ववहारं पट्ठवेज्जाऽऽइति वृत्तिर्यथा-'पंचविहे' इत्यादि । व्यवहारणं व्यवहारः, व्यवझोमुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वाद् ज्ञानविशेषोऽपि व्य्व्हार्ः। 1. स्था. 9/832 sU. / D:\ratan.pm5\5th proof
Page #116
--------------------------------------------------------------------------
________________ 56] [श्रीविचाररत्नाकरः तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः 1 शेषं श्रुतमाचारप्रकल्पादि श्रुतम् 2 नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति । यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा 3 गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुक्ते सा धार्न्ना। वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषस्यानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धारणं धार्न्नेति।4। तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत्प्रायश्चित्तदानम् यो वा यत्र गच्छे सूत्रातिरिक्त: कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो bhubhirnyaishcaanuvrtitstjjiitmiti|5| अत्र गाथा: "आगमसुयववहारो, मुणह जहा धीर्पुरिस्प्न्न्त्तो॥ पच्चक्खो य, परोक्खो सो वि अ दुविहो मुणेयव्वो ॥1॥[स्था./5/2-4597] पच्चक्खो वि य दुविहो, इंदियजो चेव नो य इण्दियो। इंदियपच्चक्खो वि य, पंचसु विसएसु नेयव्वो ॥ 2 ॥ [ स्था./5/2-459व.] नोइंदियपच्चक्खो, ववहारो सो समासओ तिविहो । ओहिमणपज्जवे या, केवलनाणे य पच्चक्खो ॥3॥[स्था./5/2-459v.] पच्चक्खागमसरिसो, होइ परोक्खो वि आगमो जस्स । चंदमुही व उ सो वि हु, आगमववहारवं होइ ॥4॥[स्था./5/2-4597]] परोक्खं ववहारं, आगमओ सुयहरा ववहरंति । चोद्दसदसपुव्वधरा, नवपुव्विगगंधहत्थी य । 5 / / [स्था./5/2-4597.] जं जह मोल्लं रयणं, तं जाणइ रयणवाणिओ निउणं । इय जाणइ पच्चक्खी, जो सुज्झइ जेण दिन्नेणं ॥6॥[स्था./5/2-459v.] कप्पस्स य निज्जुत्तिं, ववहारस्सेव परमनिउणस्स । जो अत्थओ वियाणइ सो ववहारी अणुन्नाओ ॥7॥[स्था./5/2-459v.] तं चेवाणुसज्जंते, ववहारविहिं पउंजइ जहुत्तं । एसो सुअववहारो, पन्नत्तो वीयरागेहिं ।8॥[स्था./5/2-4597] अपरक्कमो तवस्सी, गंतुं जो सोहिकारगसमीवे । न चएई आगंतुं, सो सोहिकरो वि देसाओ ॥9॥[स्था./5/2-4597] 1. [एते गन्धहस्तिसमाः] / 2. anusaran । D:\ratan.pm5\5th proof
Page #117
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः ] अह पट्टवेइ सीसं, देसंतरगमणनट्टचेट्ठाओ । icchAma'jjo काउं, सोहिं तुब्भं सगासंमि ॥ 10 ॥ [ स्था. / 5 / 2-459वृ] सो ववहारविहिन्नू, अणुसज्जित्ता सुओवएसेणं । सीसस्स देइ आणं तस्स इमं देह पच्छित्तं " ॥ 11 ॥ [ स्था./5/2-459वृ.] 'गूढपदैरुपदिशतीति' ॥ 3 ॥ "jeNa'nnayAi दिट्ठ, सोहीकरणं परस्स कीरंतं । तारिसयं चेव पुणो, उप्पन्नं कारणं तस्स । / 12 / / [ स्था. / 5 / 2-459वृ] सो तंमि चेव दव्वे, खित्ते काले य कारणे पुरिसे । [ 57 तारिसयं चेव पुणो, करिंतु आराहओ होइ ॥ 13 / / [ स्था./5/2-459वृ] वेयावच्चकरो वा, सीसो वा देसहिंडओ वाविं । देसं अवधारंतो, चउत्थओ होइ ववहारो ॥ 14 ॥ [ स्था. / 5 / 2 - 459 ]त्ति "बहुसो बहुस्सुएहिं, जो वत्तो नो निवारिओ होइ । वत्तणुवत्तपमाणं, जीएणं कयं हवै एयं ॥ 15॥[स्था./5/2-459वृ.] तथा-जं जस्स उ पच्छित्तं, आयरियपरंपराए अविरुद्धं । जोगायबहुविहीया,एसोखलुजीयकप्पउ" ॥ 16 ॥ स्था./5/2-459वृ इति। जीतं - आचरितमिदं चास्य लक्षणम् "असढेण समाइन्नं, जं कत्थइ केणई असावज्जं । न निवारियमन्नेहिं, बहुमणुमयमेयमायरियं " ॥ 17 ॥ [ स्था. / 5 / 2-459वृ] इति । आगमादीनां व्यापारणे उत्सर्गापवादावाह 'यथेति' - यत्प्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्त्तुः स च उक्तलक्षणः । तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगमः - केवलादिः स्यात्भवेत् तादृशेनेति शेषः । आगमेन व्यवहारं प्रायश्चितदानादिकं प्रस्थापयेत् - प्रवर्त्तयेन्न शेषैः, आगमेऽपि षड्विधे केवलेनावन्ध्यबोधकत्वात्तस्य तदभावे च मनःपर्यायेणैवं प्रधानलाभावे इतरेणेति, अथवा 'नो' नैव 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागम स्यात् यथा-यत् प्रकारं तत्र श्रुतं स्यात्तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति । 'इच्चेतेहिं' इत्यादि निगमनं सामान्येनेति । यथा यथासौ तत्रागमादिः स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनम् । इति स्थानाङ्गपञ्चमस्थानकद्वितीयोद्देशके 440 pratau 266 patre // 16 // D:\ratan.pm5\5th proof
Page #118
--------------------------------------------------------------------------
________________ 58] [श्रीविचाररत्नाकरः ननु धर्मपुण्ययोः कः प्रतिविशेष ? उच्यते-धर्मः श्रुतचारित्रादिः पुण्यं तत्फलभूतं शुभं कर्म । अयमेवभगवतवृत्तावभिप्रायस्तथाऽत्रापि वविहे पुन्ने पन्नत्ते । तं जहा-अन्नपुन्ने 1 पाणपुन्ने 2 वत्थपुन्ने 3 लेणपुन्ने 4 सयणपुन्ने 5 मणपुन्ने 6 वतिपुन्ने 7 कायपुन्ने 8 नमोक्कारपुन्ने 9|इतिआ वृत्तिर्यथा-'पुन्नेऽत्यादि, पात्रायान्नदानाद्यस्तीर्थङ्करनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र । नवरं 'leNa'tti लयनं-गृहम्, शयनं-संस्तारकः, मनसा गुणिषु तोषात्, वाचा प्रशंसनात्, कायेन पर्युपासनात्, नमस्कराच्च, यत्पुण्यं तन्मनःपुण्यादीनि । उक्तं च "अन्नं 1 पानं 2 च वस्त्रं 3 च, आलयः 4 शयना 5 सनम् 6 / शुश्रूषा 7 वन्दनं 8 तुष्टिः 9, पुण्यं नवविधं स्मृतम्' ॥ 1 ॥ इति । इति स्थानाङ्गनवमस्थानके 440 प्रतौ 337 पत्रे ॥ 17 ॥ दुर्लभबोधिनः प्रतिमापलापिनः केचन स्थापनां नाङ्गीकुर्वते, तच्च तेषां भूताविष्टहसितप्रायं, सिद्धान्ते स्थापनायाः सत्यत्वेनोक्तत्वात । स चायम दसविहे सच्चे पन्नत्ते । तं jahA"jaNavaya 1 संमय 2 ठवणा 3, नामे 4 रूवे 5 पडुच्चसच्चे य 6 / ववहार 7 भाव 8 जोगे 9, दसमे ओवम्मसच्चे य 10" ॥1॥[स्था.10/938] वृत्तिर्यथा-'jaNavaya'tti सत्यशब्दः प्रत्येमभिसंबन्धनीयः ततश्च जनपदेषु-देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यं-अवितथमिति जनपदसत्यम्, यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वव्यवहारप्रवृत्तेरेवं शेषेष्वपि भावना कार्येति । 'saMmaya'tti संमतं च तत्सत्यं चेतिसंमतसत्यम्, तथाहि-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्योऽसंमतत्वादिति । 'ठवण' त्ति स्थाप्यते इति स्थापना-यल्लेप्यकर्माल्दादिविकल्पेन स्थाप्यते तद्विषये सत्यंस्थापनासत्यम्, यथाऽजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति । 'नामेऽत्ति नाम-अभिधानं तत्सत्यं नामसत्यम्, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । 'रूवेऽत्तिरूपापेक्षया सत्यम्प सत्यं,यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते, न चासत्यताऽस्येति । 'पडुच्चसच्चे' त्ति प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यम्प्रतीत्यसत्य यथा अनामिकाया दीर्घत्वं हृस्वत्वं चेति । तथाहि-तस्यानन्तपरिणामस्य द्रव्यस्य 1. स्था. 9/676 sU. / D:\ratan.pm5\5th proof
Page #119
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [59 तत्तत्सहकारिकारणसंनिधानेन तत्तद्रुपमभिव्यज्यत इति सत्यता । 'vyavahAra'tti व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिर्गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलति सतीति । 'bhAva'tti भावं-भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यंभावसत्यम्, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । 'जोगेऽत्ति योगतः-संबन्धतः सत्यंयोगसत्यं ,यथा दण्डयोगाद्दण्डश्छत्रयोगाच्छत्र एवोच्यते । दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्मौपम्यसत्यम्, यथा समुद्रवत्तडागं, देवोऽयं, सिंहस्त्वमिति । सर्वत्रैकार: प्रथमैकवचनार्थो दृस्स्त्त्व्य्ः। इति स्थानाङ्गदशमस्थानके 440 प्रतौ 404 पत्रे ॥ 18 ॥ दानस्वरूपजिज्ञासया किञ्चिल्लिख्यतेदसविहे दाणे पन्नत्ते । तं जहा अणुकंपा 1 संगहे 2 चेव, भये 3 कालुणिएइ य 4 / लज्जाए 5 गारवेणं च 6, अधम्मे 7 उण सत्तमे ॥ 1 ॥ धम्मे 8 य अट्ठमे वुत्ते, काहीइ 9 य कयंति 10 य । स्था/10-952] वृत्तिर्यथा-दानस्य भेदानामनुयोगमाह-'दस' इत्यादिः, अणुकम्पेत्यादिश्लोकः सार्द्धः, 'अणुकंप' इति दानशब्दसंबन्धादनुकम्पया-कृपया दानं दीनानाथविषयानुकम्पादानमावा अनुकम्पातो यद्दानं तदा म्फो पचरा t। उक्तं च वाचकमुख्कैमास्वातिपूज्यपादैः "कृपणेऽनाथदरिद्रे, व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थदनुकम्पा तद्भवेद्दानम्" ॥ 1 ॥ इति 1 / / सङ्गहणं रह ग्रहो-व्यसनादौ सहायकरणं, तदर्थं दानंस्डग्रहदानम्, अथवा अभेदादानमपिस्डर हउच्यते । आह च "अभ्युदये व्यसने वा, यत्किञ्चिद्दीयते सहायार्थम् । तत्स्ङग्रहतोऽभिमतं, मुनिभिर्दानं न मोक्षाय" ॥1॥इति 2 / तथा भयाद्यद्दानं द्यदानम्, भयनिमित्ताद्वा दानमपिभायमपुचरादिति । उक्तं च राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते भयार्थं तद्भयदानं बुधैर्जेयम् ॥ 1 ॥ [ ]इति । 3 'कालुणिएइ ya'tti कारुण्यं-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स 1. स्था. 10/951 suu.| D:\ratan.pm5\5th proof
Page #120
--------------------------------------------------------------------------
________________ 60] [श्रीविचाररत्नाकरः जन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानं,कारुण्यजन्यत्वाद्वा दानमपिकारुण्यममुपचारादिति । / लज्जया-हिया दानं य्त्ल्ज्जादान्मुय्ते। उक्तं ca__ "अभ्यर्थितः परेण तु, यद्दानं jnsmuuhmdhygtH। परचित्तरक्षणार्थं, लज्जायास्तद्भवेद्दानम्" ॥ 1 ॥ [ ]इति 5 / 'गारवेणं च' त्ति गौरवेण-गर्वेण यद्दीयते तद् गौरवदानमिति । उक्तं च "नटनर्त्तमुष्टिकेभ्यो, दानं स्ण्ब्न्धिब्न्धुमित्रेभ्य्ः। यद्दीयते यशोऽर्थं , गर्वेण तु तद्भवेद्दानम्" ॥ 1 ॥ [ ]इति 6 / अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणत्वाद्वाऽधर्म एवेति । उक्तं च "हिण्सानृत्चौर्योद्य्त्प्र्दार्प्रिग्र्ह्प्र्स्क्तेभ्य्ः। यद्दीयते हि दानं, तज्जानीयादधर्माय" ॥ 1 ॥ [ ]इति 7 / धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा । उक्तं च "सममणितृणमुक्तेभ्यो, यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं , तद्दानं भवति धर्माय ॥ 1 ॥ [ ]इति 8 / 'kAhIiya'ttikariSyatikaJcanopakAraMmamAyamitibuddhyAyaddAnaMtakariSyatidAnmucyate 9, त्थाकृत्ण्म्मानेनैत्त्प्र्योज्ञ्मितिप्र्त्युप्कारार्थ्ण्य्द्दान्ण्त्कृत्मितिदान्म्ध्य्ते|उक्त्ण्च् "शतशः कृतोपकारो, दत्तं च सहस्रशो म्मानेन्। अहमपि ददामि किञ्चित् प्रत्युपकाराय तद्दानम्" ॥ 1 ॥ [ ]इति 10 / इति श्रीस्थानाङ्गदशमस्थानके 440 प्रतौ 411 पत्रे ॥ 19 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीस्थानाङ्गकियद्विचारसमुच्चयनामा तृतीयस्तरङ्गः ॥ 3 ॥ D:\ratan.pm5\5th proof
Page #121
--------------------------------------------------------------------------
________________ zrIvicAraratnAkare prAcyataTe // cturthstrnggH|| vinamata जिनमतमभिमतफलवितरणसततसज्जममितनयम् । मुखरपरवादिमण्डलनिष्ठरमुखमूकतामन्त्रम् ॥ 1 ॥ अथ क्र मायाताः श्रसमवायाङ्गवचारा लिख्यन्ते केचिच्चासद्वादिनः श्रीजिनप्रतिमापूजकान् विगायन्ति-अहो एते पूजाधर्मोपदेशेन जलपुष्पादिजन्तुहिंसका इत्यादि । तच्च सकर्णैरपकर्णनीयम् । यत एतादृशं किमपि कायिकं वाचिकं धर्मानुष्ठानं नास्ति, यत्र जीवविआधनाऽभावः । जावं च णं एयै वेयै" [ ]इत्यादिवचनात्, तथा च किमपि धर्मानुष्ठानं नानुष्ठेयं स्यात् । विआधना चेयं 'कूपखननन्यायेन प्रतिमापूजनोद्भुतसुकृतप्राग्भारप्लावितेति न दुष्टा, यतो ज्ञानत्रयबन्धुरैरतिचतुरैर्निजरैरपि मृदुशीतलजलदेन रजःशमने पृथिव्यादीनां, महेन्द्रध्वजेन वायोः जलजस्थलजकुसुमवृष्टया वनस्पतेरित्यादिविराधनायाः स्वीकृतत्वात् । यतः श्रीत्रिजगद्गुरोः सहजातिशयाश्चत्वारः, एकादश च कैवल्योद्भुताः, एकोनविंशतिश्च सुरकृताः, सर्वे चतुस्त्रिंशत् सिद्धान्ते उक्ताः तथाहि 1'चोत्तीसं बुद्धाइसेसा पन्नत्ता । तं जहा-अवट्ठिए केसमंसुओमणहे 1, निआमया निरुवलेवा य गायलट्ठी 2, गोखीरपंडुरे मंससोणिए, 3, पउमुप्पलगंधिए उस्सासणिस्सासे 4, पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा 5, आगासगयं चक्कं 6, आगासगयं छत्तं 7, आगासगयाओ सेतवरचामराओ 8, आगासफालियामयं सपायपीठं सीहासणं 9, आगासगओ कुडभीसहसपरिमंडियाभिरामो इंदज्झओ पुरओ गच्छइ 10, जत्थ जत्थ वि य णं अरहंता भगवंता चिटुंति वा णिसीयंति वा तत्थ तत्थ वि य णं तक्खणा चेव संछन्नपत्तपुप्फपल्लवसमाउलो 1. सम. 34/110 सू.|
Page #122
--------------------------------------------------------------------------
________________ 62] [श्रीविचाररत्नाकरः सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायै 11, ईसिं पिट्ठओ मौडट्ठाणंमि तेयमंडलं संजायै अंधकारे वि य णं दसदिसाओ पभासेइ 12, बहुसमरमणिज्जे भूमिभागे 13, अहोसिरा कंटया भवंति 14, उऊ विवरीया सुहफासा भवंति 15, सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोअणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ 16, जुत्तफुसिएण मेहेण निहयरयरेणुयं किज्जइ 17, जलथलयभासुरप्पभूएणं बिंटट्ठाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किज्जइ 18, अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिसो भवै 19, मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवै 20, पच्चाहरओ वि य णं हिययगमणीओ जोअणनीहारी सरो 21, भगवं च णं अद्धमागधीए भासाए धम्ममाइक्खड 22, सा वि य णं अद्धमागधी भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुपयचउप्पयपसुपक्खिसरीसिवाणं अप्पप्पणो हियसिवसुहदा सभासत्ताए परिणमै 23, पुव्वबद्धवेरा वि य णं देवासुरनागसुवन्नजक्खरक्खसकिंनरकिंपुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामेंति 24, अन्ठत्थियपावणीया वि य णं आगया वंदंति 25, आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति 26, जओ जओ वि य णं अरहंतो भगवंतो विहरंति, तओ तओ वि य णं जोयणपणवीसाएणं ईती न भवै 27, मारी न भवै 28, सचक्कं न भवै 29, परचक्कं न भवै 30, ऐवुट्ठी न भवै 31, अणावुट्ठी न भवै 32, दुब्भिक्खं न भवै 33, पुव्वुप्पन्ना वि य णं उप्पाइया वाही खिप्पामेव उवसमंति 34" ॥इति । __ वृत्तिर्यथा-अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते-'बुद्धाइसेसा' इति बुद्धानांतीर्थकृतामतिशेषा-अतिशया बुद्धातिशयाः । अवस्थितं-अवृद्धिस्वभावं केशाश्चशिओ जा: श्मश्रूणि च-कूर्चरोमाणि रोमाणि च शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः 1 / निरामया-नीरोगा, निरुपलेपा-निर्मला गात्रयष्टिः-तनुलतेति द्वितीय:2 / गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः 3 / तथा पद्मं च-कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढम् उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तोगन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः 4 / प्रच्छन्नमाहारनीहारं-अभ्यवहरणं मूत्रपुरीषोत्सर्गों प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन D:\ratan.pm5\5th proof
Page #123
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे चतुर्थस्तरङ्गः ] [ 63 पुंसेति पञ्चमः 5 / एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् । तथा - 'आगासगयं' ति आकाशगतं-व्योमवर्त्ति आकाशकं वा प्रकाशकमित्यर्थः, चक्रधर्मचक्रमिति षष्ठः 6 / एवं आकाशगं छत्रं छत्रत्रयमित्यर्थः इति सप्तमः 7| आकाशकेप्रकाशके श्वेतवरचामरे प्रकीर्णके इत्यर्थः इत्यष्टमः 8 / 'AgAsaphAliyAmaya'tti आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः 9 / 'आगासगओऽत्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः 'kuDabhi'tti लघुपताकाः संभाव्यन्ते तत्सहस्त्रैः परिमण्डितश्चासावभिआमश्च - अतिरमणीयः इति विग्रहः 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वजः इति विग्रहः इन्द्रत्वसूचको ध्वज इति वा 'पुरओऽत्ति जिनस्याग्रतो गच्छतीति दशमः 10 / 'चिट्ठति वा निसीयंति व 'त्ति तिष्ठन्तिगतिनिवृत्त्या निषीदन्ति- उपविशन्ति 'तक्खणा चेव' त्ति तत्क्षणमेवाकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं स चासौ पुष्पपल्लवसमाकुलश्च इतिविग्रहः पल्लवा - अ कुराः सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्येकादश: 11 / 'ईसि' त्ति ईषत् - अल्पं 'पिट्टओ' त्ति पृष्ठतः पश्चाद्भागे 'mauDaTThANaMmi'tti मस्तकप्रदेशे तेजोमण्डलं- प्रभापटलमिति द्वादशः 12 / बहुसमरमणीय भूमिभाग इति त्रयोदशः 13 | 'ahosira'tti अधोमुखाः कण्टका भवन्तीति चतुर्दशः 14 / ऋतवोऽविपरीताः कथमित्याह - सुखस्पर्शा भवन्तीति पञ्चदश: 15 / योजनं यावत्क्षेत्रशुद्धिः संवर्त्तकवातेनेति षोडशः 16 / 'जुत्तफुसिएण 'त्ति उचितबिन्दुनिपातेन 'nihayarayareNuyaM'ti वातोत्खातमाकाशवर्त्तिरजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः 17 / जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना - ऊर्ध्वमुखेन दशार्द्धवर्णेन - पञ्चवर्णेन जानुनोरुत्सेधस्य - उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रपुष्पोचारः - पुष्पप्रकर इत्यष्टादश: 18 / तथा 'कालागुरुपवरकुन्दुरुक्क तुरक्क धूवमघमघंतगंधुद्धयाभामे भवैऽत्ति कालागुरुश्चगन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च-चीडाभिधानं गन्धद्रव्यमिति तुरुष्कं च - शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो - बहुलसौरभ्यो यो गन्ध उद्भुतौद्भूतस्तेनाभिरामं-अतिरमणीयं यत्तत्तथा स्थानं-निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः 19 / " उभओ पासिं च णं अरहंताणं भगवंताणं दुवे जक्खा कडगतुडियथंभियभुया चामरुक्खेवं करेंति' [ ]त्ति कटकानि - प्रकोष्ठाभरणविशेषास्त्रुटितानि D:\ratan.pm5\5th proof
Page #124
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः बाह्याभरणविशेषास्तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यज्ञौदेवाविति विंशतितमः 20 / बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाभिधीयते अतस्तस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनामपकर्षो-अभाव इत्येकोनविंशतितमः 21 / मनोज्ञानां प्रादुर्भाव इति विंशतितमः 20 / 'पच्चाहरओऽत्ति प्रत्याहरतो-व्याकुर्वतो भगवतः 'हिययगमणीओऽत्ति हृदयङ्गमः 'जोयणनीहारी सरोऽत्ति योजनातिक्रमी स्वर इत्येकविंशः 21 / 'अद्धमागहीएऽत्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लशौ मागध्याऽमित्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः 22 / 'bhAsijjamANI'tti भगवताऽभिधीयमाना 'आरियमणारियाणं' आर्यानार्यदेशोत्पन्नानां द्विपदा-मनष्याश्चतष्पदागवादयः. मगा-आटव्याः पशवो-ग्राम्याः, पक्षिणः-प्रतीता:. सरीसृपा-उर:परिसर्पा भुजपरिसाश्चेति, तेषां किमात्मन आत्मन-आत्मीयया आत्मीययेत्यर्थः भाषातया-भाषाभावेन परिणमतीति संबन्धः, किम्भूतासौ भाषा? इत्याह-हितंअभ्युदयं शिवं-मोक्षं सुखं-श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदा इति त्रयोविंश 23 / 'पुर्वबद्धवेरा' त्ति । पूर्व-भवान्तरे अनादिकाले वा जातिप्रत्ययं बद्धंनिकाचितं वैरं-अमित्रभावो यैस्ते तथा, तेऽपि च आसतामन्ये देवा-वैमानिकाः असुराः नागाश्च-भवनपतिविशेषाः सुवर्णाः-शोभनवर्णोपेतत्वात् ज्योतिष्का यक्षराक्षसकिन्नराः किम्पुरुषा व्यन्तरविशेषाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः गन्धर्वा महोरगाश्चव्यन्तरविशेषाः एव एतेषां द्वन्द्वः, 'पसंतचित्तमाणसा' प्रशान्तानि-शमं गतानि चित्राणिरागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि-अन्त:करणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशामयन्तीति चतुर्विंशः 24 / बृहद्वाचनायामिदमन्यदतिशयद्वयभिधीयते-यदत अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पंचविंशः 25 / आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्तीति षड्विशः 26 / 'जओ जओ वि य णं' इति यत्र यत्रापि च देशे ऽतओ तओऽत्ति तत्र तत्रापि च पंचविंशतौ योजनेषु ईतिः-धान्याधुपद्रवकारी प्रचुरमूषिकादिप्राणिगण इति सप्तविंशः 27 / मारि:-जनमरक इत्यष्टाविंश: 28 / स्वचक्रं -स्वकीयराजसैन्यं तदुपद्रवकारि न भवतीत्येकोनत्रिंशः 29 / एवं परचक्रं-पराजसैन्यमिति त्रिंशः 30 / अतिवृष्टिः-अधिकवर्ष इत्येकत्रिंशः 31 / अनावृष्टिः- वर्षणाभाव इति द्वात्रिंशः 32 / दुर्भिक्षं-दुःकाल iti D:\ratan.pm5\5th proof
Page #125
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे चतुर्थस्तरङ्गः] [65 त्रयस्त्रिंशः 33 / 'उप्पाइया वाहि' त्ति उत्पाता-अनिष्टसूचका रुधिर-वृष्ट्यादयस्तद्धेतुका येऽनर्थास्ते औत्पातिकाः तथा व्याधयो-ज्वराद्याः तदुपशमो-अभावो भवतीति चतुस्त्रिंशत्तमः 34 / अन्यच्च 'पच्चाहरओ' इति आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषाः भवप्रत्ययेभ्योऽन्ये देवकृता इति । एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगन्तव्यम् |इति समवायाने चतुस्त्रिंशे स्थानके 85 प्रतौ 33 पत्रे ॥ 1 ॥ के चिच्च श्रावकाणामुपधानोद्वहनं न मन्यते, तच्च सिद्धान्तापरिज्ञानम् । यतः "उवासगदसासुणं उवासगाणं तवोवहाणाई''[ इत्यादिनात्र श्रावकोपधानोद्वहनस्योक्त त्वात्। न च वाच्यं अत्रच वक्ष्यते इत्युक्तं तत्र तु न दृश्यते इत्यादि, कालेन ग्रन्थस्य व्यवच्छिन्नत्वात्, अन्यथा स्थानाद्विगुणतयाऽस्यभगवत्यदिभ्योऽपि महत्तरताया पूज्यमानत्वात्, अन्येषामप्यत्र वाच्यतयोक्तानां तत्र नोक्तानां जल्पानाम(न)ङ्गीकार्यतापत्तेश्चेति दिक् । उपधानाक्षरावबोधाय च साद्यन्तमिदं सूत्रं लिख्यते 1'से कितं उवासगदसाओ? उवासगदसासणं उवासगाणं नगराडं उज्जाणाई, चेइयाई, वणखंडा,रायाणो अम्मापियरा, समोसरणाइं, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइयइड्डिविसेसा, उवासगाणं च सीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासपडिवज्जणयाओ सुअपरिग्गहा, तवोवहाणाइं, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाइं, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाया पुणो बोहिलाभो अंतकिरियाओ आघविज्जंति । उवासगदसासु णं उवासगाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभाभिगम सममत्तविसुद्धया थिरत्तं मूलगुणुत्तरगुणाइआरा ठीविसेसा बहुविसेसा पडिमाभिग्गहग्गहणपालणाओ उवसग्गाहियासणा णिरुवसग्गया य तवो य विचित्ता सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासा अपच्छिममारणंतिया य संलेहणाझोसणाहिं अप्पाणं जह य भावैत्ता बहूणि भत्ताणि अणसणाए छेयैत्ता उववन्ना कप्पवरविमाणत्तमेस जह अणभवंति सरवरविमाणवरपंडरिएस सक्खाई अणोवमाइं कमेण उत्तमाइं, तओ य आउक्खएणं चुया समाणा जह जिणमयंमि बोहिं लभ्रूण य संजमुत्तमं तमरयोघविप्पमुक्का उवेंति जह अक्खयं सव्वदुक्खमोक्खं, एते अन्ने य एवमादि त्ति । वृत्तिर्यथा-'से किं tami'tyAdi अथ कास्ता उपासकदशाः ? 1. sama. 222 suu.| D:\ratan.pm5\5th proof
Page #126
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः उपासकाः-श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा: दशाध्ययनमेलक्षिता उपाशकदशा: ता एवाह-'उपासगदसासु णं' उपासकानां नगराणि उद्यानानि चैत्यानि, वनखण्डा, राजानः, अम्बापितरौ, समवसरणानि, धर्माचार्या, धर्मकथा, ऐहलौकिकपारलौकिकाऋद्धिविशेषाः, उपासकानां च शीलव्रतविरमणगुणप्रत्याख्यानपोषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि - अणुव्रतानि विरमणानि - रागादिविरतय: गुणागुणव्रतानि प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधो- अष्टम्यादिपर्वदिनं तत्रोपवसनंआहारशरीरसत्करादित्यागः पौषधोपवासः ततो द्वन्द्वे सत्येतेषां प्रतिपादनता:-प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपौपधानानि च प्रतीतानि, 'पडिमाओ ऽत्ति एकादश उपासकप्रतिमाः कायोत्सर्गा वा, उपसर्गा-देवादिकृतोपद्रवाः, संलेखना:- भक्तपानप्रत्याख्यानानि पादपोपगमनानि, देवलोकगमनानि, सुकुलप्रत्यायातिः, पुनर्बोधिलाभोऽन्तक्रिया चाख्यायन्ते पूर्वोक्तमेवेतो विशेषत आह- 'उवासगे ऽत्यादि, तत्र ऋद्धिविशेषा-अनेककोटीसङ ख्याद्रव्यादिसंपद्विशेषाः तथा परिषदः - परिवारविशेषाः यथा - मातापितृपुत्रादिकाऽभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधर्म श्रवणानि महावीसंनिधौ, ततो बोधिलाभोऽभिगमः, सम्यक्त्वस्य विशुद्धता, स्थिरत्वं सम्यक्त्वशुद्धेरेव, मूलगुणोत्तर-गुणा अणुव्रतादयः, अतिचारास्तेषामेव वधबन्धादिना खण्डितानि, स्थितिविशेषाश्च उपासकपर्यायस्य कालमानभेदाः, बहुविशेषाः, प्रतिमा:- प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमा, अभिग्रहग्रहणानि तेषामेव पालनानि, उपसर्गाधिसहनानि, निरुपसर्गं-चोपसर्गाभावश्चेत्यर्थः, तपांसि च विचित्राणि, शीलव्रतादयोऽनन्तरोक्तरूपाः, अपश्चिमाः-पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिकाः आत्मनः शरीरस्य जीवस्य च संलेखनाः- तपसारागादिजयेन च कृशीकरणानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयः तासां, 'jhosaNaM'ti जोषणाःसेवनाः करणानीत्यर्थः ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभित्मानं यथा भावयित्वा बहूनि भक्तानि अनशनतयानिर्भोजनतया छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते केषु ? कल्पवरेषु यानि विमानान्युत्तमानि तेषु । यथाऽनुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषु । कानि ? सौरव्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि, तत आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधि लब्ध्वा इति शेषः, लब्ध्वा च संयमोत्तमं - प्रधानसंयमं तमोरजओघविप्रमुक्ताअज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अयं - अपुनरावृत्तिकं सर्वदुःखमोक्षं - कर्मक्षयमित्यर्थः । 66] D:\ratan.pm5\5th proof
Page #127
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे चतुर्थस्तरङ्गः] [67 तथोपासकदशासु आख्यायते इति प्रक्रमः इति समवायाङ्गेस्छ ख्याक्रमसमाप्त्यनन्तरं 95 प्रतौ 70 पत्रे ॥ 2 ॥ आधुनिकाः पण्डिमन्याः केचन इच्चेइयं duvAlasaMgaM'ityAdisUtraM दर्शयन्तो जमालेसन्तभवत्वं निश्चिन्वते, अनेन च तेषामेतत्सूत्रतात्पर्यानवबोधो निश्चियते, तथा हि यद्यप्यत्र टीकायां चातुरन्तसंसारकान्तारभ्रमणेजमालिष्टान्तीकृतोऽस्ति तथाऽपि एकदेशेनैवाऽयं दृष्टान्तो, न हि दृष्टान्तदाआन्तिकयोः सर्वात्मना तुल्यत्वं',मुखमाह्लादकारिचन्द्रवदित्यादिवत्तेन च संसारभ्रमणे एवजमालिष्टान्तो न तु चातुरन्तसंसारकान्तारे, संसारभ्र मणं चजमाले:पञ्चदशभिर्भवैः संपन्नमेव, यदि च दृष्टान्तस्यैकदेशत्वानङ्गीकारेण सर्वात्मनाजमालिष्टान्तस्तर्हिभगवत्यासह विरोधः संपनीपद्यते । यथा अत्र चातुरन्तसंसारकान्तारभ्रमणमुक्तं तत्र तुजमाले: "चत्तारिपंच देवमणुयतिरिक्खजोणियभवगहणाई'[ ]इत्यादिना गतित्रय एव पञ्चदशानामेव भवानामुक्तत्वादित्यलं व्यासेन । अनेन सूत्रेण नैवानन्तभवत्वं निर्णेतुं शक्यमिति । सूत्रं च यथा- 'इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिसु । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं aNupariyada'ti । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस्संति । इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारं वितिवइंसु । एवं पडुप्पन्ने वि अणागए वि'| त्ति, वृत्तिर्यथा-साम्प्रतं द्वादशाङ्गविराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह-'icceiyami'tyAdi इत्येतद् द्वादशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आज्ञया विराध्य चतुरंतसंसारकान्तारं 'aNupariyaTTisu'tti अनुपरिवृतवन्तः । इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम्, ततश्चाज्ञयासूत्राज्ञयाअभिनिवेशतोऽन्यथा पाठादिलक्षणया अतीते काले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं-नरकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपावृत्तवन्तोजमाल्लिआत् |arthaajnyyaapunrbhiniveshto'nythaa प्ररूपणादिलक्षणयागोष्ठामाहिलदिवत् |उभ्याज्ञ्य्यापुन्ः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशारन्यथाकरणलक्षणयागुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणात् 1. sama. 223 suu.| D:\ratan.pm5\5th proof
Page #128
--------------------------------------------------------------------------
________________ 68] [श्रीविचाररत्नाकरः सूत्रार्थोभयैर्विराध्येत्यर्थः । अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया त्द्क्र्न्नेनेत्य्र्थ्ः। 'icceiya'mityAdi गतार्थमेव, नवरं 'परित्ता जीवा' इति । सख्ये या जीवा वर्तमानविशिष्टविआधकमनुष्यजीवानां सह ये यत्वात् 'aNupariyaTTaMti'tti अनुपावर्त्तन्ते भ्रमन्तीत्यर्थः 'icceiya'mityAdi इदमपि भावितार्थमेव नवरं 'aNupariyaTTissaMti'tti अनुपरावतिष्यन्ति-पर्यटिष्यन्तीत्यर्थः । 'icceiyami'tyAdi कण्ठ्यं नवरं 'viIvaiMsu'tti व्यतिव्रजितवन्त:-चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः । एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः । 'viIvaiMti'tti, व्यतिव्रजन्ति व्यतिक्रामन्तीत्यर्थः । अनागतेऽप्येवं, नवरं 'vIivaissaMti'tti व्यतिव्रजिष्यन्ति व्यतिक्रमिष्यन्तीत्यर्थः |इति समवायाङ्गे 85 प्रतौ 70 पत्रे ॥ 6 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीसमवायाङ्गविचारनामा चतुर्थस्तरङ्गः ॥ 4 ॥ D:\ratan.pm5\5th proof
Page #129
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥क्र्म्प्राप्ताः श्री पञ्चमाङ्गविचाराः प्रस्तूयन्ते ॥ trijgtprsrdrucim'durnynaagocrvstushNsinii| मम चित्तमलङ्करोतु सा जिनवाणी मणिदीपिकाधिका ॥ 1 ॥ केचिच्च लिखितं पुस्तकादिकं पादस्पर्शादिनाऽऽशातनाऽस्वीकारेणावगणयन्ति, तच्च तेषां संसारकारणम्, यतः श्रीभगवतमारभद्भिः श्रीगणधरपादैरपि नमस्कृतत्वेनास्य पूज्यतमत्वात् । तथा च सूत्रम् 'नमो बंभीए लिवीएऽत्ति । [वृत्तिर्यथा-] लिपिः-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकारापि श्रीमनाभे यजनेन स्वसुतायाबाहामामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते । आह ca"lehaM लिवीविहाणं जिणेण बंभीइ दाहिणकरेण''[ ] इत्यतो ब्राह्मीति स्वरूपविशेषणं लिपेरिति । नन्वधिकृतशास्त्रस्यैव मङ्गलत्वात् किं मङ्गलेन अनवस्थादिदोषप्राप्तेः ? सत्यं, किन्तु शिष्यमतिमङ्गलपरिग्रहार्थं म्न्ग्ग्लोपादान्म्। इति श्रीभगवतीप्रथमशतकप्रथमोद्देशके ॥ 1 ॥ इह च के चनाविवेकिनः कदाग्रहग्रहीता वदन्ति-यदेते ये के चन सम्यग्दृष्टिव्यतिरिक्तास्तपस्यन्ति-मुक्त्यर्थमपि कायकष्टमनुतिष्ठन्ति तेन तेषामकामनिव, न तु सकामा, तच्च विचार्यमाणमसारमाभासते, यतोऽकामानां-निर्जाद्यनभिलाषिणां सतां तृट् अकामतृटित्याद्यकामनिर्जास्वरूपमुक्तम्, किञ्च अत्राकामनिर्जावतां व्यतरेषूत्पत्तिरुक्ता, द्वितीयोद्देशके तु उत्पादाधिकारे तापसादीनां मिथ्यादृशामपिज्योतिष्क-ब्रह्मलोक) गइ वे यकदौ श्रूयते ततोऽवसीयते तेषां सकामैव, तथैव चाकामनिर्जरावतां मनोलब्धिरहितानामसञ्जिनांव्यन्तरेवेवोत्पत्तिः ततश्च सधर्माभिलाषिणां शुभानुष्ठायिनां सकामैव, अन्येषामकामेति तत्त्वम् । तत्रच अकामनिर्जरास्वरूपसूत्रं अकामनिर्जरावतां गतिप्रतिपादकं likhyate 1. bhaga./za.1/u.1/1 suu.| D:\ratan.pm5\5th proof
Page #130
--------------------------------------------------------------------------
________________ 70] [श्रीविचाररत्नाकरः 1 जे इमे जीवा गामागरणगरणिगमायहाणिखेडकब्बडमंडपदोणमुहपट्टणासमसन्नेइवेसेसु अकामतण्हाए अकामच्छुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगाण्हाणगसेअजल्लमलपंकपरिदाहेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं prikilesNti|prikilesittaa कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसुदेवलोएसु देवत्ताए उववत्तारो bhavaMti'tti । वृत्तिर्य था-गामे त्यादि, ग्रामादिष्वधिक रणभूतेषु, तत्र ग्रामो-जनपदप्रायजनाश्रितस्थानविशेषः, आकरोलोहाद्युत्पत्तिस्थानं, नकरं-कररहितं, निगमो-वणिग्जनप्रधानं स्थानं राजधानी-यत्रराजा स्वयं वसति, खेटं-धूलिप्रकारं, कर्बट-कुनगरं, मडम्बं-सर्वतो दूरवर्तिसन्निवेशान्तरं, द्रोणमुखं-जलपथस्थलपथोपेतं, पत्तनं-विविधदेशागतपण्यस्थानं, तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति रत्नभूमिरित्यन्ये, आश्रमः-तापसादिस्थानं, सन्निवेशो-घोषादिः, एषां द्वन्दस्ततस्तेषु, अथवा ग्रामादयो ये संनिवेशास्ते तथा तेषु 'अकामतण्हाएऽत्ति अकामानांनिर्जराधनभिलाषिणां सतां तृष्णा-तृड् अकामतृष्णा तया एवमकामक्षुधा 'akAmabaMbhaceravAseNaM'ti अकामानां-निर्जाद्यनभिलाषिणां सतां, अकामो वा-निरभिप्रायो ब्रह्मचर्येण-स्त्र्यादिपरीभोगाभावमात्रलक्षणेन वासो रात्रौ शयनं अकामब्रह्मचर्यवासोऽतस्तेन 'अकामाण्हाणगसेयजल्लमलपंकपरिदाहेणं' ति अकामा ये अस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन तत्र स्वेदः-प्रस्वेद: याति-लगति चेति जल्लो-रजोमात्रं, मल:-कठिनीभूतं रज एव, पङ्को-मल एव स्वेदेनाद्रीभूत इति, 'अप्पतरो वा भुज्जतरो वा kAlaM'ti प्राकृतत्वेन विभिक्तिपरिणामादल्पतरं वा भूयस्तरं वा बहुतरंकालं यावत् वाशब्दौ देवत्वं प्रत्यल्पेतरकालयो: समताभिधानार्थों, के वलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत् स्यात् इतरेषां तु विशिष्टमिति । 'अप्पाणं parikilesaMti'tti विबाध्य्न्ति। 'कालमासेऽत्ति कालो-मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च' त्ति कालं कृत्वा वाणमंतरेसुत्ति वनान्तरेषु वनविशेषेषु भवा अवर्णागमकरणद्वानमन्ता अन्येत्वाहुः-वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तस्तेषामे ते वानमन्ता वानव्यन्तरा वा अतस्तेषु देवलोकेषु देवाश्रयेषु 'देवताए उववत्तारो भवंति' त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्र्स्स्त्त्व्य्म्। 'tesiM'ti ये देवलोकेष्वकामनिर्जीवन्तो देवतयोत्पद्यन्ते तेषामिति इतिश्रीभगवतीप्रथमशतकप्रथमोद्देशके 89 pratau 35 patre // 2 // 1. bhaga./za.1/u.1/25 sU. / D:\ratan.pm5\5th proof
Page #131
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [71 तापसादीनामुत्पादसूत्रं चेदम् 1'अह णं भंते ! असंजयभवियदव्वदेवाणं 1 अविराहियसंजमाणं 2 विराहियसंजमाणं 3 अविराहियसंजमासंजमाणं 4 विराहियसंजमाप्रमाणं 5 असन्नीणं 6 तावसाणं 7 कंदप्पियाणं 8 चरगपरिव्वायगाणं 9 किव्विसियाणं 10 तेरिच्छियाणं 11 आजीवियाणं 12 आभियोगियाणं 13 सलिंगीणं दंसणवावन्नगाणं 14 एएसि णं देवलोएसूववज्जमाणाणं कस्स कहिउववाए पन्नत्ते ? गोयमा ! असंजयभवियदव्वदेवाणं जहन्नेणं भवणवासीसुक्कोसेणं उवरिमगेवेज्जगेसु 1, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पेकोसेणं सव्वट्ठसिद्धे विमाणे 2, विराहियसंजमाणं जहन्नेणं भवणवासीसुक्कोसेणं सोहम्मे कप्पे 3, अविराहियसंजमासंजमाणं जहण्णेणं सोहम्मे कप्पेकोसेणं अच्चुए कप्पे 4, विराहियसंजमासंजमाणं जहण्णेणं भवणवासीसुक्कोसेणं जोइसिएसु 5, असण्णीणं जहण्णेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु 6, अवसेसा सव्वे जहण्णेणं भवणवासीसु उक्कोसगं वोच्छामि-तावसाणं जोइसिएसु 7, कंदप्पियाणं सोहम्मे कप्पे 8, चरगपरिव्वायगाणं बंभलोए कप्पे 9, किव्विसियाणं लंतगे कप्पे 10, तिरिच्छियाणं सहस्सारे कप्पे 11, आजीवियाणं अच्चुए कप्पे 12, आभिओगाणं अच्चए कप्पे 13,सलिंगीणं दंसणवावन्नगाणंउवरिमगेवेज्जएस 14|'ऽवृत्तिर्य्था-krmleshaadntkriyaayaa अभावे केचिज्जीवा देवेषूत्पद्यन्ते, अतस्तद्विशेषाभिधानायाह-'अह णं भंते !' इत्यादि व्यक्तं, नवरं अथेति परिप्रश्नार्थः । 'asaMjayabhaviyadavvadevANaM'ti इहप्रज्ञापनाटीकालिख्यते अस्छ ख्याता:-चरणपरिणामशून्या भव्या-देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवम्-असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः । तत्रैते असंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम् "अणुवयमहव्वएहि य, बालतवोकामनिज्जराए y॥ देवाउयं निबंधै, सम्मट्ठिई य जो जीवो" ॥ 1 ॥ [ ] एतच्चायुक्तम् । यतोऽमीषामुत्कृष्टत उपरिमग्रैवयकेषूपपात उक्तः । सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणमच्युतर्ध्वमगमनात् । नाप्ये ते निह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते । 1. bhaga./za.1/u.2/32 sU. / D:\ratan.pm5\5th proof
Page #132
--------------------------------------------------------------------------
________________ 72] [श्रीविचाररत्नाकरः ते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमग्रैवेयकेषूत्पद्यन्ते, इति । असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् । ननु ते कथमभव्या भव्या वा श्रमणगुणधारिणो भवन्ति? इत्यत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान्साधून् समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च यथोक्तक्रियाकारिण इति । 'avirAhiyasaMjamANaM'ti प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसंभवेऽप्यनाचरितचरणोपघातानामित्यर्थः । 'virAhiyasaMjamANaM'ti उक्तविपरीतानां, 'avirAhiyasaMjamAsaMjamANaM'ti प्रतिपत्तिकालादारभ्यखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विआहियसंजसमासंजमाणं ति उक्तव्यतिरेकिणां 'asaNNINaM'ti मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'tAvasANaM'ti पतितपत्राद्युपभोगवतां बालतपस्विनां, तथा 'kaMdappiyANaM'ti कन्दर्पः-परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारतश्चरणवन्त एव कन्दर्पकौकु च्यादिकार्काः। तथाहि "कहकहकहस्स हसणं, कंदप्पो अनिहुआ यउल्लावा । कंदप्पकहाकहणं, कंदप्पुवएस संसा य ॥1॥[बृ.भा./1296] भूमनयणवयणदसणच्छदेहिं क्र्पाय्क्न्न्माईहिण्। तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥2॥[5.भा./1297] वायाकुक्कुइओ पुण, तं जंपइ जेण हस्सए अन्नो। नाणाविहजीवरुए, कुव्वै मुहतूरए चेव" ॥3॥[बृ.भा./1298 ]इत्यादि "जो संजओ वि एयासु, अप्पसत्थासु भावणं कुन्नि॥ तो तव्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो" ॥4[प्व्/1629 ]त्ति । अतस्तेषां कन्दर्पिकाणां 'caragaparivvAyagANaM'ticarakaparivrAjakA धाटीभिक्षोपजीविनस्त्रिदण्डिनः अथवाचरका: कच्छो टकादयः, परिव्राजकातु कपिला नि सू नवः अतस्तेषां 'kivvisiyANaM'ti किल्बिषं-पापं तदस्ति येषां ते किल्बिषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथोक्तम् "णाणस्स केवलीणं, धम्मायरियस्स सव्वसाहूणं । माई अवण्णवाई, किव्विसियं भावणं कुणै" ॥ 1 ॥ बृ.भा./1302] अतस्तेषां 'तेरिच्छिआणं' ति तिरश्चामश्वगवादीनां देशविरतिभाजां, 'आजीवियाणं ti D:\ratan.pm5\5th proof
Page #133
--------------------------------------------------------------------------
________________ [73 श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] पाखण्डिविशेषाणां नाग्न्यधारिणां,गोशालकशष्याणामित्यन्ये, आजीवन्ति वा ये अस्तित्वेन अविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाः अतस्तेषां 'AbhiogANaM'ti अभियोजनं-विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, स च द्विधा, यदाह "दुविहो खलु अभिओगो, दव्वे भावे य होइ नायव्वो । दव्वंमि होइ जोगा, विज्जा मंता य भावंमि" ॥2॥[ओनि./931]त्ति । सोऽस्ति येषां, तेन वा चरन्ति ये ते अभियोगिकाः आभियोगिका वा ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः । यदाह "कठ्यभूईकम्मे, पसिणापसिणे निमित्तमाजीवी । इड्डिरससायगुरुओ, अभिओगं भावणं कुणै" ॥1॥[बृ.भा./1308 ]त्ति । कौतुकं-सौभाग्याद्यर्थं स्नपनकं, भूतिकर्म-ज्वरितादिभूतिदानम्, प्रश्राप्रश्न-स्वप्नाविद्यादि, 'saliMgINaM'ti रजोहरणादिसाधुलिङ्गवतां, किंविधानाम् ? इत्याह-'दंसणवावन्नगाणं ति दर्शनं-सम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां निह्न्वानामित्य्र्थ्ः। 'एएसि णं देवलोएसु uvavajjamANANaM'ti अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्ते इति प्र्तिपादित्म्। 'बिआहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे' त्ति इह कश्चिदाह-विआधितसंयमानामत्कर्षेणसौधर्मकल्पे इति यदक्तं तत्कथं घटते द्रौपद्याः सुकुमालिकावे बिआधितसंयमाया अपिई शाने उत्पादश्रवणात्? इत्यत्रोच्यते-तस्याः संयमविराधनोत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणबिआधनेति सौधोत्पादश्च विशिष्टतरसंयमबिधिनायां स्यात् । यदि पुनर्वाइधनामात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणप्रतिसेवावतां कभच्युतदिषूत्पत्तिः स्यात्। कथञ्चिट्ठिआधकत्वात्तेषामिति । 'असण्णीणं जहण्णेणंभवणवासी उक्को से णं vANamaMtasu'tti इह यद्यपि 'चमरबलिसारमहियं ''[ ]इत्यादिवचनादसुरादयो महद्धिका "पलिओवममुक्कोसं वंतरियाणं''[ ]ति वचनात्व्यन्तराअल्पद्धिकाः तथाप्यत एव वचनादवसीयते सन्तिव्यन्तस्यः सकाशादल्पर्द्धयो भवनपतयः के चन |इति भगवतीप्रथमशतकद्वितीयोद्देशके 806 प्रतौ 46 / 47 पत्रे । / के चिच्च परेषां भिक्षुकादीनां दानं निषेधयन्ति, अपरे च चतुर्दशी विहाय पूर्णिमामावास्ययोरेव पौषधं प्ररुपयन्ति, ते उभयेऽपि अनेन श्रावकवर्णनसूत्रेण निरस्ता द्रष्टव्याः । तथा hi D:\ratan.pm5\5th proof
Page #134
--------------------------------------------------------------------------
________________ 74) [श्रीविचाररत्नाकरः 1'तेणं कालेणं तेणं समएणं तुंगियाणामं णगरी होत्था, वण्णओ तीसे णं तुंगियाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवइए नामं चेइए होत्था, वण्णओ तत्थ ण तुंगियाण नगरीए बहवे समणोवासया परिवसंति । अड्डा दित्ता वित्थिण्णविपुलवणसयणासणजाणवाहणाइन्ना बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरणिज्जरकिरियाहिगरणबंधमोक्खकुसला असहेज्जा देवासुरणागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगरूलगंधव्वमहोरगादिएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिक्कमणिज्जा णिग्गंथे पावयणे णिस्संकिया णिकंखिया निव्वितिगिच्छा लद्धट्ठा गहिअट्ठा पुच्छियट्ठा अभिगहियट्ठा विणिच्छियट्ठा अट्टिमिंजपेमाणुरागरता अयमाउसो निग्गंथे पावयणे अढे अयं परमटे सेसे अणढे ऊसियफलिहा अवंगुयदुवारा चियत्तं तेरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं चमद्दसट्ठमुद्दिट्टपुण्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुच्छणेणं पीढफलगसेज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणा अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा viharaMti''tti । वृत्तिर्य thA'aDDa'tti आढ्या-धनधान्यादिभिः परिपूर्णाः 'ditta'tti दीप्ताः-प्रसिद्धाः दृप्ता वादर्पिता: 'वित्थिण्णविपुलभवणसयणासणजाणवाहणाइणा' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनवाहाकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवनानि येषां ते शयनासनवाहनानि चाकीर्णानि-गुणवन्ति येषां ते तथा, तत्र यानं-गन्त्र्यादि वाहनं-अश्वादि, 'बहुधणबहुजायरूवरयया' बहु-प्रभूतं धनं गणिमादिकं तथा बढेव जातरूपं-सुवर्णं रजतं च-रूप्यं येषां ते तथा, 'आओगपओगसंपउत्ता' आयोगो-द्विगुणादिवृद्ध्यर्थप्रदानं, प्रयोगश्च-कलान्तरं, तौ संप्रयुक्तौ व्यापारितौ यैस्ते तथा । 'विच्छड्डियविपुलभत्तपाणा' विच्छदितं-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसंभवात्, विच्छदितं वा विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहदासीदासगोमहिसगवेलगप्पभया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलका-उरभ्राः, 'बहुजणस्स अपरिभूया' 1. bhaga./za.2/u.5/130 sU. / D:\ratan.pm5\5th proof
Page #135
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [75 बहोर्लोकस्यापरिभवनीयाः, 'आसवे' इत्यादि, क्रियाः कायिक्यादिकाः अधिकरणंगन्त्रीयन्त्रकादि । 'kusala'tti आश्रवादीनां हेयोपादेयतास्वरूपवेदिन । 'असहेज्जेऽत्यादि अविद्यमानं साहाय्यं-परसाहायकं, अत्यन्तसमर्थत्वाद्येषां ते असहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेन असहाय्या-आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसहायकमपेक्षन्ते स्वयमेव तत्प्रतिघातसमर्थत्वात्, जिनशासनात्यन्तभावितत्वाच्चेति, तत्र देवा-वैमानिकाः। 'asura'tti असुरकुमारा:nAga'ttinAgaku मारा:उभयेऽप्यमीभवनपर्तिवशेषाः, 'suvaNNa'tti सद्वर्णा ज्योतिष्का:यक्ष-राक्षस-किन्नर-किम्पुरुषा:-व्यन्तविशेषाः 'garula'tti गरुडध्वजा: सुवर्णकुमारा:-भवनपतिवशेषा,गन्धर्वा महोरगाश्चव्यन्तविशेषाः 'अणतिक्क-maNijja'tti अनतिक्रमणीया-अचालनीयाः 'laddhaTTha'tti अर्थश्रवणात् 'gahiyaTTha'tti अर्थावधारणात् 'pucchiyaTTha'tti सांशयिकार्थप्रश्नकरणात् 'अभिगहिय?'त्ति प्रश्नितार्थस्याभिगमनात् 'viNicchiyaTTha'tti ऐदम्पर्यार्थस्योपलम्भात्, अत एव 'अट्ठिमिंजपेम्माणुरागरत्ता' अस्थीनि च कीकसानि, मिजा न तन्मध्यवर्तिधातुरस्थिमिजास्ताः प्रेमाशुगेणसर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिआगेण रक्ता इव रक्ता येषां ते तथा, अथवा अस्थिमिञासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन ? इत्याह-'अयमाउसे' इत्यादि, अयमिति प्राकृतत्वादिदं 'आउसोऽत्ति आयुष्मन् इति पुत्रा दोमन्त्रणं 'सेसेऽत्ति शेषं निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति । 'usiyaphaliha'tti उच्छ्रितं-उन्नतं स्फटिकमिव स्फटिकं चित्तं येषां ते उच्छितस्फटिकाः मौनीन्द्रप्रवचना-वाप्त्या परितष्टमानसा इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुःउच्छ्रितो-'र्गलास्थानादपनीयोर्वीकृतो न तिरश्चीनः । कपाटपश्चाद्भागादपनीत इत्यर्थः परिघोऽर्गला येषां ते उच्छ्रितपरिघाः । अथवा उच्छ्रितो-गृहद्वारादपगतः परिघो येषां ते उच्छ्रितपरिघाः । औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगुअदुवारेऽत्ति अप्रावृतद्वारा: कपाटदिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पाखण्डिकादिभ्यो बिभ्यति शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भावः इति वृद्धव्याख्या,अन्ये त्वाहुःभिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः । 'चियत्तंतेउरघरप्पवेसा' 'चियत्तो' त्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रा D:\ratan.pm5\5th proof
Page #136
--------------------------------------------------------------------------
________________ 76] [श्रीविचाररत्नाकरः नाशङ्कनीयास्ते इत्यर्थःअन्ये त्वाहुः 'चियत्तोऽत्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः शिष्टजनप्रवेशनं येषां ते तथा अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति । अथवा 'चियत्तोऽत्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चित् प्रवेशो यैस्ते तथा, 'बहूहि' इत्यादि, शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-औचित्येनरागादिनिवृत्तयः, प्रत्याख्यानानि पौरुष्यादीनि, पौषधंपर्वदिनानुष्ठानं, तत्रोपवासो-अवस्थानं पौषधोपवासः, एषां द्वन्द्वः अतस्तैर्युक्ता इति ग्म्य्म्। पौषधोपवास इत्युक्तं (तत्) पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति, तद्दर्शयन्नाह-'चाउद्दसेऽत्यादि, इहोद्दिष्टाअमावास्या, 'पडिपुण्णं पोसहं' ति अहोरात्रादिभेदाच्चतुर्विधमपि सर्वतः, 'वत्थपडिग्गहकंबलपायपुच्छणेणं' ति इह पतद्गह:-पात्रं, पादप्रोञ्छनं-रजोहरणं, 'पीढेऽत्यादि पीठं-आसनं, फलकं-अवष्टम्भनफलकं, zayyAvasativa'hatsaMstArako वा, संस्तारकोलघुतर:, एषां समाहारद्वन्द्वोऽतस्तेन, 'अहापरिग्गहिएहिं ति यथाप्रतिपन्नैर्न पुनर्वास नीतैः । इति भगवतीद्वितीयशतकपञ्चमोद्देशके 806 प्रतौ 113 पत्रे ॥ 4 ॥ श्रीजिनप्रतिमारिपून् प्रति जिनप्रतिमाक्षराणि लिख्यन्ते 1'अत्थि णं भंते ! असुरकुमाराणं देवाणं उठें गइविसए ? हंता अत्थि । केवैयं च णं भंते ! असुरकुमाराणं देवाणं उर्दू गतिविसए पण्णत्ते ? गोयमा ! जाव अच्चुए कप्पे, सोहम्मं पुण कप्पं गया य गमिस्संति य । किं पत्तिएणं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! तेसिं देवाणं भवपच्चइए बोणुबंधे, तेणं देवा विकुब्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति, वित्तासेंतित्ता अहालहुस्सयाई रयणाइं गहाय आयाए एगंतमवक्कमंति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाई रयणाइं? हंता अस्थि । से कहमिदाणिं पकरेंति ? तओ से पच्छा कायं पव्वहंति । पभू णं भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणा विहरित्तए ? णो तिणढे समढे, ते णं तओ पडिनियतंति पडिनियतित्ता इहमागच्छंति आगच्छित्ता जै णं ताओ अच्छराओ आढायंति परियाणंति पभू णं भंते ! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणा विहरित्तए, अह णं ताओ अच्छराओ णो आढायंति णो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धि दिव्वाइं भोगभोगाइं भुंजमाणा विहरित्तए । एवं खलु गोयमा ! 1. bhaga./za.3/u.2/170 sU. / D:\ratan.pm5\5th proof
Page #137
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [77 असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य । केवैकालस्स णं भंते ! असुरकुमारा देवा उर्दू उप्पयंति ? जाव सोहम्मं कप्पं गया य गमिस्संति य? गोयमा! अणंताहिं उस्सप्पिणीहिं अणंताहिं अवसप्पिणीहिं स्म्तिक्ण्ताहिण्। अत्थि णं एस भावे लोगच्छेरयभूए समुप्पज्जइ जन्नं असुरकुमरा देवा u8 उप्पयंति जाव सोहम्मे क्प्पे। किं णिस्साए णं भंते ! असुरकुमारा देवा उढे उप्पयंति जाव सोहम्मे कप्पे ? गोयमा ! से जहा णामए इह सबरा इ वा बब्बरा इ वा ढंकणा इ वा वुचुया इ वा पल्हाया इ वा पुलिंदा इ वा एगं महं वणं वा गहु~ वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा निस्साए सुमहल्लमवि आसबलं वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेंति । एवामेव असुरकुमारा देवा, णण्णत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो णिस्साए उढे upyayaMti''iti । वृत्तिर्यथा-'विउव्वेमाणा va'tti संरंभेण महद्वैक्रियशरीरं कुर्वन्तः, 'pariyAremANa'tti परिचारयन्त:-परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः । 'ahAlahussagAI'ti यथेति-यथोचितानि लघुस्वकानिअमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि । अथालघुनि-महान्ति वरिष्ठानीति वृद्धाः । 'आयाएऽत्ति आत्मना स्वयमित्यर्थः । 'egaMtaM'ti विजनं, 'aMta'ti देशं, 'से कहमियाणि पकरेंति' अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्तिवैमानिकारत्नादातृणामिति, 'तओ से पच्छा कायं pavvahaMti'tti ततो रत्नादानात् 'पच्छत्ति अनन्तरं 'सेऽत्ति एषां रत्नादातॄणामसुराणां कायंदेहं प्रव्यथन्ते-प्रहारैर्मथ्नन्तिवैमानिकादेवाः, तेषां च प्रव्यथितानां वेदना भवति, जघन्येनान्तर्मुहूर्तमुत्कृष्टतः षण्मासान् यावत् । 'सबा इ वेत्यादौ' शबरादयोऽनार्यविशेषाः, 'गर्ल्ड va'tti गर्ता, 'दुग्गं va'tti जलदुर्गादि, 'दरिं va'tti दरी-पर्वतकन्दरां, 'विसमं va'tti विषमं गर्ता तर्वाद्याकुलभूमिकारूपं, 'निस्साएऽत्ति निश्रया-आश्रित्य, 'धणुबलं va'tti धनुर्धरबलं, 'AgaleMti'tti आकलयन्ति, जेष्याम इत्यध्यवस्यन्तीति । 'naNNattha'tti ननु-निश्चितमत्र-इहलोके । अथवा 'अरिहंते वा णिस्साए उड्ढे उप्पयंति' नान्यत्र-तन्निश्रया अन्यत्र न तां विनेत्यर्थः |इति भगवती तृतीयशतकद्वितीयोद्देशके 806 प्रतौ 130 पत्रे ॥ 5 ॥ अथ ये के चन सर्वथा के वलिशरीराज्जीवविराधना न भवतीति साक्षात् सिद्धान्तापलापप्रलापिन संसारं पल्लवयन्ति, तदुपकाराय पुनरपि शास्त्रं likhyate D:\ratan.pm5\5th proof
Page #138
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः ___1 से जहा णामए हरए सिया, पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडत्ताए चिट्ठइ ? हंता चिट्ठइ । अहे णं केइ पुरिसे तंसि हरयंसि एगं महंणावं सतासवं सयछिदं ओगाहेज्जा, से नूणं मंडियपुत्ता ! सा नावा तेहिं आसवदारेहिं आपूरेमाणी आपूरेमाणी पुन्ना पुन्नप्पमाणा वोलट्टमामा वोसट्टमाणा समभरघडत्ताए चिट्ठइ ? हंता चिट्ठइ । अहे णं केइ पुरिसे तीसे नावाए सव्वओ समंता आसवदाराई पिहेइ, पिहेइत्ता नावाओ उस्सिचणएणं उदयंउस्सिचेज्जा, से नूणं मंडियपुत्ता ! सा नावा तंसि उदयंसि उस्सिचिज्जंसि समाणंसि खिप्पामेव उठें उदाइ ? हंता उदाइ। एवामेव मंडियपत्ता ! अत्तत्तासंवडस्स अणगारस्स इरियासमियस्स जाव गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स णिसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्थपडिग्गहकंबलपायपंच्छणं गिण्हमाणस्स णिक्खिवमाणस्स जाव चक्खुपम्हणिवायमवि वेमाया सुहुमा इरियावहिया किरिया कज्जइ । सा पढमसमयबद्धपुट्ठा, बितियसमयवेइया, तैयसमणिज्जरिया, सा बद्धा पुट्ठा उदीरिया वेदिया य णिज्जिणा सेयकाले अकम्मं वावि भवै, से तेणटेणं मंडियपुत्ता ! एवं वुच्चै, जावं च णं से जीवे सया समियं णो एयै जाव अंते अंतकिरिया भवैऽऽइति । वृत्तिर्यथा-अथ नि:क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-'से जहा नामए' इत्यादि इह शब्दार्थः प्राग्वत. नवरं 'udAi'tti उद्याति जलस्योपरि वर्त्तते, 'attattAsaMvuDassa'tti आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः । एतदेव 'इरियासमियस्स' इत्यादिना प्रपञ्चयति-'AuttaM'ti आयुक्त्मुप्योग्पूर्व्क्मित्य्र्थ्ः। 'जाव चक्खुपम्हनिवायमविपत्ति किं बहुना आयुक्तगमनादिना स्थूलक्रिया जालेनोक्तेन यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका तावदिति शेषः । 'vemAya'tti विविधमात्रा अन्तमुहूर्त्तादेर्देशोनपूर्वकोटिपर्यन्तस्य क्रियाकालस्य विचित्रत्वात् । वृद्धाः पुनरेवमाहुःयावच्चक्षुषोनिमेषोन्मेषमात्राऽपि क्रिया क्रियते, तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपि इति । क्वचिद्विमात्रेत्यस्य स्थाने ऽसपेहाएऽत्ति दृश्यते, तत्र च स्वप्रेक्षया स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः, 'suhuma'tti सूक्ष्मबन्धादिकालः, 'iriyAvahiya'tti इर्यापथो-गमनमार्गस्तत्र भवा ऐर्यापथिकी केवलकाययोगप्रत्ययेति भावः । 1. bhaga./za.3/u.3/181 sU. / D:\ratan.pm5\5th proof
Page #139
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [79 'kiriya'tti कर्म सातवेदनीयमित्यर्थः । 'kajjai'tti kriyate भवतीत्यर्थः । उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्तिवीतरागोऽपि हि सक्रियत्वात् सातवेद्यं कर्म बध्नातीति भावः । 'से' त्ति ईर्यापथक्रिया 'paDhamasamayabaddhapuTTha'tti (प्रथमसमये) बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये ततपुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये निर्जीणा-अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता-उदयमपनीता, किमुक्तं भवति? वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च सम्भवतीत्येवं व्याख्यातं, तृतीये तु निर्जीणा, ततश्च 'सेयकालेऽत्ति एष्यत्काले 'अकम्मं वावि' त्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्णं कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति 'अत्तत्तासंवुडस्सेऽत्यादिना चेदमुक्तं-यदि संयतोऽपि साश्रवः कर्म बध्नाति तदा सुतामसंयतः, अनेन च जीवनावः कर्मजलपूर्यमाणतयार्थतोऽधो निमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात् कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्ध्ववगमनसामर्थ्यादुपनीतमवसेयम् |इति भगवतीतृतीयशतकतृतीयोद्देशके 806 पत्रौ 137 पत्रे ॥ 6 ॥ ननु अष्टमीचतुर्दश्यादौ वेलावृद्धिहानी किं निबन्धने ? इत्याशङ्कानिराचिकीर्षया लिख्यते 1'कम्हा णं भंते ! लवणसमुद्दे चम्दसट्टमुद्दिट्ठपुण्णिमासिणिसु ऐरेगं वड्डइ वा हायै वा जहा जीवाभिगमे लवणसमुद्दवत्तवया णेयव्वा, जाव लोयट्ठिई, जण्णं लवणसमुद्दे जंबुद्दीवं दीवं णो उप्पीलति । णो चेव णं एगोदगं करेइ (लोयट्टिई) लोगाणुभावे सेवं भंते ! भंते ! जाव विहरैत्ति । वृत्तिर्यथा-'भंतेऽत्ति इत्यादि । 'atiregaM'ti तिथ्यन्तापेक्षया अधिकतरमित्यर्थः । लवणसमुद्दवत्तव्वया ने yavva'ttijIvAbhigamoktA, कियडूरं यावदित्याह-'जाव लोयट्ठिई' इत्यादि । सा चैवमर्थतः कस्माद्भदन्त !लवणसमुद्रश्चतुर्दश्यादिष्वपि अतिरेकेण वर्द्धते हीयते वा ? | इह प्रश्ने उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा yojana 1. bhaga./za.3/u.3/183 sU. / D:\ratan.pm5\5th proof
Page #140
--------------------------------------------------------------------------
________________ 80] [श्रीविचाररत्नाकरः लक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुमध्यमे त्रिभागे वायूदके उपरितने तूदकमिति । तथाऽन्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्ताष्टशताधिकसतसहस्त्रह या वाय्वादियुक्तत्रिभागवन्तः सन्ति । तदीयवातविक्षोभवशाज्जलवृद्धिहानी अष्टम्यादिषु स्याताम् । तथालवणशखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्यः योजनार्द्धमुपरि वृद्धिहानी, इत्यादि । अथ कस्मल्लवणोजगदी पं नोत्प्लावयति, अर्ह्दादिप्र्भावाल्लोक्स्थितिवेस्सेति एतदेवाह-'logaTThiI'tti लोकव्यवस्था । 'लोयाणुभावेऽत्ति लोकप्रभावः |इति भगवतीतृतीयशतकतृतीयोद्देशके 806 प्रतौ 138 पत्रे ॥ 7 ॥ युद्धे हताः स्वर्गं गच्छन्तीति मिथ्याजनप्रसिद्धिनिराकरणाय लिख्यते 1'बहुजणे णं भंते ! अण्णमणस्स एवं आइक्खंति जाव परूवेंति, एवं खलुबहवे मणुस्सा अण्णयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताएउववत्तारो भवंति, से कहमेयं ? भंते ! एवं गोयमा ! जणं से बहुजणो अण्णमणस्स एवं आइक्खइ जाव उववत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसालीनामं नगरी होत्था । वण्णओ, तत्थ णं वेसालीए नगरीए वरुणे नामं णागणत्तुए परिवसइ । अड्डे जाव अपरिभूए समणोवासए अहिगयजीवाजीवे जाव पडिलाभेमाणे छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरर्3a । तते णं से वरुणे णागणत्तुए अण्णदा कदायिरायाभिओगेणं गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अट्ठमभत्तं अणुवड्ढेइ अणुवड्डइत्ता कोडुंबियपुरुसे सद्दावेइ सद्दावेइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेवउवट्ठावेह हयगयहपवरजाव सण्णाहेत्ता मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठविंति हयगयहजाव सण्णाति जेणेव वरुणे णागणत्तुए जाव पच्चप्पिणंति । तते णं से वरुणे णागणत्तुए जेणेव मज्जणघरे तेणेव उवागच्छड् उवागच्छित्ता जहा कूणिओ जाव पायच्छित्ते सव्वालंकारविभूसिए सण्णद्ध 1. bhaga./za.7/u.9/375-376 sU. / D:\ratan.pm5\5th proof
Page #141
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [81 बद्धसकोरिंटमल्लदामं जाव धरिज्जमाणेणं अणेगगणणायगजाव दूयसंधिवालसद्धि संपरिवुडे मज्जणघराओ पडिनिक्खमै, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटे आसरहं दुरूहै, दुरूहित्ता हयगयरह जाव संपरिवुडे महया भडचडगजाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ उवागच्छित्ता रहमुसलं संगामं ओयाए । तए णं से वरुणे नागनत्तुए रहमुसलं संगामं ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पर्3a मे रहमुसलं संगामं संगामेमाणस्स जे पुट्विं पहणइ तं पडिहणित्तए, अवसेसे णो कप्पइ त्ति, अयमेतारूवं अभिग्गहं अभिगिण्ही अभिगिण्हित्तारहमुसलं संगामं संगामेइ । तते णं तस्स वरुणस्स णागणत्तुयस्स रहमसलं संगामं संगामेमाणस्स एगे परिसे सरिसए सरित्तए सरिव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागते । तते णं से पुरिसे वरुणं णागणत्तुयं एवं वयासी-पहण भो वरुणा ! णागणत्तुया ! / तते णं से वरुणे णागणत्तुए तं पुरिसं एवं वयासी-णो खलु मे कप्पइ देवाणुप्पिया ! पुब्बि अहयस्स पहणित्तए, तुमं चेव पुल्वि पहणाहि । तते णं से पुरिसे वरुणेणं णागणत्तुएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता ठाणं ठाइ ठिच्चा आयतकण्णायतं उसुं करेइ करेत्ता वरुणं णागणत्तुयं गाढप्पहारी क्रे। तते णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता आयतकन्नायतं उसुं करेइ करेत्ता तं पुरिसं एगाहच्चं कूडाहच्चं जीवियाओ क्वो वे i। तते णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारिणज्जमिति कट्ट, तुरए णिगिण्हइ णिगिण्हित्ता रहं परावत्तेइ रहं परावत्तित्ता रहमुसलाओ संगामाओ पडिनिक्खमै, पडिनिक्खमित्ता एगंतमतं अवक्कमै अवक्कमित्ता तुरए णिगिण्हइ निगिण्हइत्ता रहं ठावै ठावेत्ता रहाओ पच्चोरुहै पच्चोरुहित्ता रहाओ तुरए मोएइ मोएत्ता तुरए पडिविसज्जेइ पडिविसज्जेत्ता दब्भसंथारगं संथरै संथरित्ता दब्भसंथारगं दुरूहै दुरूहित्ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं जाव कट्ट एवं वदासी नमो त्थु णं अरहंताणं जाव णमो त्थु णं समणस्स भगवओ महावीरस्स Aigarassa D:\ratan.pm5\5th proof
Page #142
--------------------------------------------------------------------------
________________ 82] [ श्रीविचाररत्नाकरः जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि णं भगवंतं तत्थ गतं इह गते जाव वंदति णमंसति वंदित्ता नमंसित्ता एवं वदासी - पुव्विं पिणं मए समणस्स भगवओ महावीरस्स अंतियं थूलए पाणातिवाए पच्चक्खाते जावज्जीवाए, एवं जाव थूलए परिग्गहे पच्चक्खाए जावज्जीवाए, इयाणि पि य णं अहं तस्सेव भगवओ महावीरस्स अंतियं सव्वं पाणाइवायं पच्चक्खामि जावजीवाए, एवं जहा खंदओ जाव एवं पि य णं चरिमेहिं ऊसासनीसासे हिं वोसिरिस्सामि त्ति कट्टु सण्णाहपट्टं मुयै mur3अता सलुद्धरणं करेइ करेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुव्वीए कालगते । तए णं तस्स वरुणस्स णागणत्तुयस्स एगे पियबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे जाव अधारणिज्जमिति कट्टु, वरुणं णागणत्तुयं रहमुसलाओ संगामाओ पडिणिक्खम्ममाणं पासइ पासित्ता तुरए णिगिण्हइ णिगिरिहत्त वरुणे जाव तुरए विसज्जेइ विसज्जेत्ता दब्भसंथारगं दुरूहै दुरूहैत्ता पुरत्थाभिमुहे जाव अंजलिं कट्टु एवं वदासि - जाइ णं भंते मम पियबालवयंसस्स वरुणस्स त्यस सीलाई वयाइं गुणाइं वेरमणाई पच्चक्खाणपोसहोववासाइं ताइ ममं पि भवंतु त्ति कट्टु सण्णाहपट्टं मुयै मुइत्ता सल्लुद्धरणं करेइ करेत्ता आणुपुव्वीए कालगए । तए णं तं वरुणं णागणत्तुयं कालगयं जाणित्ता अहासंनिहिएहिं वाणमंतरेहिं देवेहिं दिव्वे सुभिगंधोदगवासे वुट्टे दसद्धवणे कुसुमे णिवाइए दिव्वे य गीयगंधव्वणिणाए कए यावि होत्था । तए णं तस्स वरुणस्स णागणत्तुयस्स तं दिव्वं देविड्ढि दिव्वं देवज्जुत्तिं दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अण्णमण्णस्स एवमाइक्खर्3a जाव परूवेइ, एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जावय्ववत्तारो भवंति । वरुणेणं भंते ! णागणत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववण्णे, तत्थ णं अत्थेगैयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता, तत्थ णं वरुणस्स वि देवस्स चत्तारि पलिओवमाइं ठिई पण्णत्ता । से णं भंते ! वरुणे देवे ताओ देवलोयाओ आउक्खएणं भवक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । वरुणस्स णं भंते ! नागनत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं उववन्ने ? गोयमा ! सुकुले पच्चायाते से णं भंते ! तओहिंतो अनंतरं D:\ratan.pm5\5th proof
Page #143
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [83 उव्वट्टित्ता कहिं गच्छिहिति कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं karehiti''iti ! वृत्तिर्यथा-'जन्नं से बहुजणो अण्णमण्णस्स एवमाइक्खइ' इत्यत्रैकवचनप्रक्रमे 'जे ते एवमाहंसु' इत्यत्र यो बहुवचननिर्देशः, स व्यक्त्यपेक्षोऽवसेयः । 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलद्धपुन्नपावे' इत्यादि दश्यम् । 'पडिलाभेमाणेऽत्ति इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरयओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरै' इत्येवं दृश्यम् । 'चाउग्घंटेऽति घण्टाचतुष्टयोपेतं 'AsarahaM'ti अश्ववहनीयरथं 'juttAmeva'tti युक्तमेव रमन ति गम्यम् । 'सज्झयं' इत्यत्र यावत्करणादिदं दृश्यम्-'सघंटे सपडागं सतोरणवरं सणंदिघोसं सखिखिणीहेमजालपेरंतपरिक्खित्तं' इति सकिङ्किणीकेन-क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः सः तथा तम्, 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानिहिमवगिरिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसंबन्धीनि, स हि दृढो भवतीति तद्ग्रहणं, कनकनियुक्तानि-नियुक्तकनकानि दारूणि यत्र स तथा तम्, 'सुसंविद्धचक्कमंडलधुआगं' सुष्ठ संविद्धे चक्रे यत्र, मण्डला च-वृत्ता च धूर्यत्र स तथा त मा, 'कालायससुकयनेमिजंतकम्म' कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमे:चक्रमण्डलमालाया यन्त्रकर्मबन्धनक्रिया यत्र स तथा तम् । 'आइण्णवरतुरयसुसंपौतं' जात्यप्रधानाश्वैः सुष्ठ संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं' कुसलनररूपो यश्छेकसारथिः-दक्षप्राजिता तेन सुष्ठ संप्रगृहीतो यः स तथा तम्, 'सरसयबत्तीसतोरणपरिमंडियं' शराणां शतं प्रत्येकं येषु ते शरशताः तैद्वात्रिंशता तूणैः-शरधिभिः परिमण्डितो यः स तथा तम्, 'सकंकडवडेंसगं' सहकण्टकैः-सकवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैः यः स तथा तम्, 'सचावसरपहरणावरणभरियजोहजुद्धसज्ज' सहचापशरैर्यानि प, हाणानि-खड्गादीनि आवरणानि-स्फुरकादीनि तेषां भृतः अत एव योधानां युद्धसज्जश्च-युद्धप्रगुणो यः सः तथा तम्, 'चाउग्घंटे आसरहं juttAmeva'tti वाचनान्तरे तु साक्षादेवेदं दृश्यते इति, 'अयमे yArUvaM'ti प्राकृतत्वादिममेतद्रूपम् वक्ष्यमाणरूपं 'सरिसएऽत्ति सदृशक:-समानः, 'सरित्तएऽत्ति सदृशत्वक्, 'सरिव्वएऽत्ति सहक्वयाः, 'sarisabhaMDamattovagaraNa'tti सदृशी भाण्डमात्रा-कोशप्रहरणादिरूपा, उपकरणं च कण्टकादिकं यस्य सः तथा तम्, 'paDirahaM'tti रथं प्रति 'आसुरुत्तेऽत्ति आशु-शीघ्र D:\ratan.pm5\5th proof
Page #144
--------------------------------------------------------------------------
________________ 84] [श्रीविचाररत्नाकरः रुप्तः-कोपोदयाद्विमूढो, 'रुप लुप विमोहने' इति वचनात्, स्फुरितकोपलिङ्गो वा, यावत्करणादिदं दृश्यम्-'रुटे कुविए चंडिक्कएऽत्ति तत्र रुष्टः-उदितक्रोधः, कुपितःप्रवृद्धकोपोदयः, चाण्डिकितः सज्जातचाण्डिक्यः-प्रकटितरौद्ररूप इत्यर्थः । 'मिसिमिसिमाणेऽत्ति क्रोधाग्निना दीप्यमान इव एकाथिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः । 'ThANaM'ti पादन्यासविशेषलक्षणं, 'ठाइ' करोति 'AyatakaNNAyataM'ti आकृष्टः सामान्यतः स एव कर्णायत आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'egAhaccaM'ti एका हत्या-हननं प्रहारो यत्र जीवितव्यरोपणे तदेकाहत्यं तद्यथा भवति-'kUDAhaccaM'ti कूटे इव-तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधादाहत्या-हननं यत्र तत्कूटाहत्यम् । 'अत्थामोऽत्ति अस्थामा सामान्यतः शक्तिविकलः, 'अबलेऽत्ति शरीरशक्तिवर्जितः, 'अवीरिएऽत्ति मनःशक्तिवजितः 'अपुरिसक्कारपरकम्मेऽत्ति व्यक्तं, नवरंपुरुषकार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पाक्रमः 'adhAraNijjaM'ti आत्मनो धारणं कर्तुमशक्यं 'इति kaTTa'tti इति कृत्वा, इति हेतोरित्यर्थः, 'तुरए णिगिण्हइऽति अश्वान् गच्छतो निरुणद्धीत्यर्थः । 'एगंतमंतंति एकान्तं-विजनं अंतंभूमिभागं । 'zIlAiM'ti फलानपेक्षाः प्रवृत्तयस्ताश्च प्रक्रमाच्छुभाः 'aNuvayAI'ti अहिंसादीनि 'गुणाई' ति गुणव्रतानि 'veramaNAI'ti सामान्येनरागादिविरतयः, 'पच्चक्खाणपोसहोववासाइंति प्रत्याख्यानं-पौरुष्यादिविषयं, पौषधोपवास:-पर्वदीनोपवासः । 'गीयगंधवनिनाएऽत्ति गीतं-गानमात्रं गन्धर्वं तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनाद:शब्दो गीतगन्धर्वनिनादः, 'कालमासेऽत्ति कालकरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यम् । 'कहिं गए कहिं उवण्णोऽत्ति प्रश्नद्वये 'सोहम्मे कप्पे' इत्याद्येकमेवोत्तरं, गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमनं सामर्थ्यदवगतमेवेत्यभिप्रायादिति । आयु:कर्मदलिकनिर्जरणेन, 'bhavakkhaeNaM'ti देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन, 'ThiikkhaeNaM'ti आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति इति भगवतीसप्तमशतकनवमोद्देशके 806 प्रतौ 232 / 233 पत्रे ॥ 8 ॥ पुनरपि दण्डकग्रहणाक्षराणि लिख्यन्ते 1'णिग्गंथं च णं गाहावैकुलं जाव केइ दोहि पडिग्गहेहिंज्वणिमंतेज्जा, एगं आउसो ! अप्पणा परिभुंजाहि, एग थेराणं दलयाहि । से य तं pddigghejjaa। 1. bhaga./za.8/u.6/406 sU. / D:\ratan.pm5\5th proof
Page #145
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [85 तहेव जाव तं णो अप्पणा परिभुंजेज्जा णो अण्णेसिं दावए, सेसं तं चेव जाव परिट्ठवियव्वे सिया, एवं जाव दसहि पडिग्गहेहि, एवं जहा पडिग्गहवत्तव्वया भणिया, एवं गोच्छगरयहरणचोलपट्टगकंबललट्ठीसंथारगवत्तव्वया य भाणियव्वा जाव दसहिं स्ण्थारेहिण्ज्व्न्निम्ण्तेज्जा''| एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति |इति श्रीभगवत्यष्टमशतकच्छद्देशके 806 प्रतौ 269 पत्रे ॥ 9 ॥ ये केचन जीवोपयोगस्वरूपास्तेऽवर्णा यावदस्पर्शाः तथा च मतिज्ञानादयोऽपि तथैव । तथा हि 1'कन्हलेसाणं भंते !कैवन्ना? पुच्छा गोयमा ! दव्वलेसं पडुच्च पंचवन्ना जावाट्ठफासापन्नत्ता,भावलेसंपडुच्च अवन्ना4,एवंजावसुक्कलेस्सा सम्मद्दिट्टी3 चक्खुदंसणे4आभिणिबोहियनाणेजावविभंगनाणे,आहारसन्नाजावपरिग्गहसन्ना, एयाणिअवन्नाणि4' इति । एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति । इति श्रीभगवती द्वादशशतकपञ्चमोद्देशके 806 प्रतौ 395 पत्रे ॥ 10 ॥ पुष्पदन्तग्रहणमाश्रित्य मिथ्यादृग्विकल्पितकल्पनाजालनिराकरणाय लिख्यन्ते 2 रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अण्णमण्णस्स एवमाइक्खइ जाव एवं परूवेइ-एवं खलु राहू चंदं गेण्हति, एवं02 से कहमेयं भंते ! एवं? गोयमा ! जणं से बहुजणे अण्णमणस्स एवमाइक्खइ जाव मिच्छं ते एवमाहंसु । अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु राहू देवे महिडीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरेवाभरणधरे, राहस्स णं देवस्स नव नामधिज्जा पणत्ता, तं जहा-सिंघाडए2 जडिलए2 खत्तए3 खरए4 दहुरे5 मच्छे6 कच्छभे7 कन्हसप्पे8 मगरे9 / राहुस्स णं देवस्स विमाणा पंचवन्ना पन्नत्ता । तं जहा-किन्हा1 नीलार लोहिया3 हालिहा4 सुकिला 5 ॥अत्थि कालए राहुविमाणे खंजणवन्नाभे pa0 / अत्थि नीलए राहुविमाणे लाउयवन्नाभे pa0 / अत्थि लोहिए राहुविमाणे मंजिट्ठवन्नाभे pa0 / अत्थि पीतए राहुविमाणे हालिद्दवन्नाभे पन्नत्ते । अत्थि सुक्किलए राहुविमाणे भासरासिवन्नाभे पन्नत्ते । जदा णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं पच्चच्छिमेणं वीईवयै, तदा णं पुच्छिमेणं चंदे उवदंसेति, 1. bhaga./za.12/u.5/543sU. / 2. bhaga./za.12/u.6/546sU. / D:\ratan.pm5\5th proof
Page #146
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः पच्चच्छिमेणं राहु । जदा णंराहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पच्चच्छिमेणं आवरेत्ता णं पुरच्छिमेणं वीईवयै, तदा णं पच्चच्छिमेणं चंदे उवदंसेति, पुरच्छिमेणं राहू । एवं जहा पुच्छिमेणं पच्चच्छिमेण य दोआलावगा भणिया तहा दाहिणेण उत्तरेण य दोआलावगा भाणियव्वा । एवं उत्तरपुरच्छिमेणं दाहिणपच्चच्छिमेण य दोआलावगा भाणियव्वा । एवं दाहिणपुरच्छिमेणं उत्तरपच्चच्छिमेण य दोआलावगा भाणियव्वा । एवं चेव जाव तदा णं उत्तरपच्चच्छिमेणं चंदे उवदंसेति, दाहिणपुरच्छिमेणं राहू । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे2 चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहू चंदं गिन्न्ह्द्द्। एवं जदा णं राह आगच्छमाणे vA4चंदलेस्सं आवरेत्ता णं पासेणं वीईवयै, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना । एवं जदा णं राहू आगच्छमाणे4 चंदलेस्सं आवरेत्ता णं पच्चोसक्कड, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहूणा चंदे वंते । एवं जदा णं राहू आगच्छमाणे vA4 जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ता चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवंराहुणा चंदे घत्थे ''इतिआ वृत्तिर्यथा-'मिच्छं तं evamAhaMsu'tti इह तद्वचनं मिथ्यात्वमप्रमाणिकत्वात् कुप्रवचनसंस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोआसकग्रसनीयसंभवोऽस्ति आश्रयमात्रत्वान्नरभवनानामिव । अथेदं गृहमनेन ग्रस्तमिति दृष्टस्तव्यवहार:? सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा । आच्छादकभावेन च ग्रासविवक्षायामिहापि न विरोधः इति। अथ यदत्र सम्यक् तद्दर्शयितुमाह-'अहं पुणेऽत्यादि 'खंजणवन्नाभेऽत्ति खञ्जनं दीपमल्लिकामलस्तस्य यो वर्णः तद्वदाभा यस्य त्त्त्था। 'लाउयवन्नाभेऽत्ति 'lAuyaM'ti तुंबकं तच्चेहापक्कावस्थं ग्राह्यमिति । भासरासिवन्नामेऽत्ति भस्मराशीवर्णाभं । ततश्च किमित्याह-'जया Na'mityAdi 'आगच्छमाणे va'tti गत्वा अतिचारेण ततः प्रतिनिवर्तमानः कृष्णवर्णादिना विमानेनेति शेष: 'गच्छमाणे va'tti स्वभावचारेण चरन्, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता । 'विउव्वमाणे va'tti विकुर्वणां कुर्वन्, 'परियारेमाणे va'tti परिचारयन्-कामक्रीडां कुर्वन्, एतस्मिन् द्वये अतित्वरया प्रवर्त्तमानो विसंस्थुलचेष्टया स्वविमानमसमञ्जसं calayati, etacca dvayama D:\ratan.pm5\5th proof
Page #147
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [87 स्वाभाविकविमानगतिग्रहणयोक्तमिति । 'चंदलेस्सं पुरच्छिमेणं आवरेत्ता NaM'ti स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्लोवृतत्वाच्चन्द्रलेश्यां पुरस्तादावृत्य 'पच्चच्छिमेणं वीईवयै' त्ति चन्द्रापेक्षयाऽपरेण यातीत्यर्थः । पुरच्छिमेणं चंदे उवदंसेइ पच्चच्छिमेणं rAhu'tti राह्यपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति, चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः । एवंविधस्वभावतायां चराहोश्चन्द्रस्य यद्भवति तदाह-'जया णं' इत्यादि 'आवरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् । 'चंदेणं राहुस्स कुच्छी भिन्नाऽत्तिराहोरंशस्य मध्येन चन्द्रो गतः इति वाच्ये चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशन्तीति । 'पच्चेसक्कैऽत्ति प्रत्यवसर्पति व्यावर्त्तते । 'वंतेऽत्ति वान्तः-परित्यक्तः । 'सपक्खि sapaDidisiM'ti सपक्षं-समानदिक् यथा भवति सप्रतिदिक्-समानविदिक् च यथा भवतीत्येवं चन्द्रलेश्यामावृत्यावष्टभ्य तिष्ठतीत्येवं योगः । अत आवरणमात्रमेवेदं वैस्रसिकं चन्द्रस्य राहुणा ग्रसनं, न तु कार्मणम् |इति श्रीभगवतीद्वादशशतकषष्ठोद्देशके 80 प्रतौ 395 / 396 पत्रे ॥ 11 ॥ __ केचिद्वदन्ति स्वल्पपरिमाणभूगोलंपरित:अरघट्टघटीन्यायेन भ्राम्यन्तौ सूर्याचन्द्रमसौ महत्परिमाणौ यथाक्रमं चारं चरतः, ततश्च सूर्यकान्तयः स्फटिकमये चन्द्रे प्रतिबिम्बिता भवन्ति, ता एव च ज्योत्स्नाः, तथा च प्रतिपदि द्वितीयायां क्रमेण सन्मुखवृद्ध्याधिकमधिकं चन्द्रांशेषु सूर्यकान्तिप्रसारः, एवं च पौर्णमास्यां चारविशेषक्रमेणाधः सूर्य उपरिच चन्द्र एवं तिष्ठतः तेन च सकलोऽपि चन्द्रः सूर्यकान्तिव्याप्तो भवति एवं स्थितयोश्च तयोर्यावति प्रदेशे भूगोलस्तावति चन्द्रमध्यभागे सूर्यकान्तेरप्रसारोऽप्राप्तसूर्यकान्तित्वाच्च सश्यामतयोपलभ्यते, स एव च भूगोलच्छायाच्छादितचन्द्रमध्यभाग एव कलङ्कैति व्यपदिश्यते इति मिथ्यादृग्गणकसिद्धान्ते अनुचितं चैतत, चन्द्रे कालिमानमालोक्यैतावतो व्यतिकरस्य कल्पितत्वात् । सा कालिमा च चन्द्रविमानस्य मृगाङ्कत्वाङ्गीकारेण विना क्ल्प्नामुप्प्द्य्ते। तथैव सिद्धान्तः ___1से केणद्वेणं भंते ! एवं वुच्चै चंदे ससी ? गोयमा ! चंदस्स णं जोइसिंदस्स जोइसरन्नो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणा वि य णं चंदे जोतिसिंदे जोतिसाया सोमे कंते सुभए पियदंसणे सुरूवे से तेणेटेणं जाव ससी । से केणटेणं भंते ! एवं वुच्चै सूरे आइच्चे सूरे ? गोयमा ! सूआदियाणं समयाइ वा आवलियाइ जाव 1. bhaga./za.12/u.6/547-548 sU. / D:\ratan.pm5\5th proof
Page #148
--------------------------------------------------------------------------
________________ 88] [श्रीविचाररत्नाकरः Aicce"vRttiryathA-'से keNadveNa'mityAdi / 'मियंकेऽत्ति मृगचिह्नत्वान्मृगाङ्के विमानेऽधिकरणभूते ऽसोमेऽत्ति सौम्यो-औद्राकारो नरीगो वा 'कंतेऽत्ति कान्तियोगात्, 'सुभएऽत्ति सुभगः-सौभाग्ययुक्तत्वाद्वल्लभो जनस्य 'पियदंसणेऽत्ति प्रियकारिदर्शनः, कस्मादेवमत आह-'सुरूवे से teNaTeNa'mityAdi सुरूपोऽयं तेन कारणेनोच्यते-'sasI'tti सह श्रिया वर्त्तते इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्त त्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् । अथादित्यशब्दस्यान्वर्थाभिधानायाह-'से के NaTeNa'mityAdi 'sAiya'tti सूर आदिः प्रथमो येषां ते सादिकाः के ? ityAha'samayAi va'ti समया अहोरात्रादिकालभेदानां निविभागा अंशाः । तथा हिसूर्योदयमवधीकृत्याहोरात्रारम्भकः समयो गण्यते । आवलिका मुहूर्तादयश्चेति । 'से teNaTeNa'mityAdi अथ तेनार्थेनसूर-आदित्यैत्युच्यते । आदौ अहोरात्रसमयादीनां भव आदित्यः, इति व्युत्पत्तेर्त्यप्रत्ययश्चेहार्षत्वात् |इति भगवतीद्वादशशतकषष्ठद्देशके 806 प्रतौ 395 पत्रे ॥ 12 ॥ ये केचन स्वकल्पितमतस्थापनाय नवीनयुक्तिजालं कल्पयन्ति, तेऽर्हदाद्याशातनाकारिणो भवन्तीत्यभिप्रायो लिख्यते __1 मडैयादि समणे भगवं महावीरे महुयं समणोवासगं एवं वदासी-सुट्टणं मढुया ! तुमं ते अन्न्पत्थिए एवं वदासी साहू णं मढुया ! तुमं ते अन्रथिए एवं वदासी जे णं महुया ! अष्टुं वा हेउं वा पसिणं वा वागरणं वा अण्णायं अदिटुं असुयं अमतं अविण्णायं बहुजणस्स मज्झे आघवेइ पण्णवेइ जाव उवदंसेइ । से णं अरिहंताणं आसायणाए वट्टै । अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति । केवलीणं आसायणाए वति । केवलिपण्णत्तस्स धम्मस्स आसायणाए वति । तं सुट्ठ णं तुमं महुया ! ते अन्यथए एवं vadAsI'iti । वृत्तिर्यथा-'सुट्ठ णं मढुया तुम' ति सुष्ठु त्वं हेमदुका! येन त्वयाऽस्तिकाया न जानता न जानीम इत्युक्तम् । अन्यथाऽजानन्नपि यदि जानीम itybhnnissystdaa'rhdaadiinaamaashaatnaakaarko'bhvissystvm| इति भगवत्यष्टादशशतकसप्तमोद्देशके 806 प्रतौ 495 पत्रे ॥ 13 ॥ देवैर्निक्षिप्तं तृणाद्यपि प्रहरणीभवति, न चेदं लौकिकमेव । shaastre'pysyokttvaat| तथाहि 2"देवे णं भंते ! महिड्डिए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू 1. bhaga./za.18/u.7/744sU. / 2. bhaga./za.18/u.7/745sU. / D:\ratan.pm5\5th proof
Page #149
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [89 अन्नमन्नेणं सद्धि संगाम संगामित्तए ? हंता पभू, ताओ णं भंते ! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ? गोयमा ! एगजीवफुडाओ णो अणेगजीवफुडाओ, तेसि णं भंते ! बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा ? गोयमा ! एगजीवफुडा णो अणेगजीवफुडा । पुरिसे णं भंते ! अंतरे हत्थेण वा एवं जहा अट्ठमसए तैयौद्देसए जाव नो खलु तत्थ सत्थं कमै । अत्थि णं भंते ! देवासुराणं संगामे ? हंता अस्थि । देवासुरेसु णं भंते ! संगामेसु वट्टमाणेसु किं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति ? गोयमा ! जन्न देवा णं तणं वा कटुं वा पत्तं वा सक्करं वा पामुसंति तं तं तेसिं देवाणं पहरणरयणत्ताए परिणमति । जहेव देवाणं तहेव असुरकुमाराणं ? नो इणढे समढे, असुरकुमाराणं देवाणं णिच्चं बिव्वया paharaNA"iti । वृत्तिर्यथा-'देवे Na'mityAdi । 'तेसि बोंदीणं aMtara'tti तेषां विकुर्वितशरीराणामन्तराणि 'एव जहा अट्ठमसए' इत्यादि अनेन यत्सूचितं tadidam"pAeNa वा अंगुलियाए वा सिलागाए वा कटेण वा किलिंचेण वा आमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नरेण वा तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएण वा समोडहमाणे तेसिं जीवप्पएसाणं आबाहं वा वावाहं वा करेइ, छविच्छेयं वा उप्पाएइ, णो इणढे समढे''[ ]त्ति । व्याख्या चाऽस्य प्राग्वत् । 'जन्नं देवा णं तणं वा कटुं वेऽत्यादि । इह यद्देवानां तृणाद्यपि प्रहरणीभवति तदचिन्त्यपुण्यसंभारत्वात्सु भूमचक्रवर्तिनः स्थालमिव । असुआणां तु यन्नित्यविकुर्वितानि तानि भवन्ति, तद्देवापेक्षया तेषां मन्दरतरपुण्यत्वात्, तथाविधपुरुषाणामिवेत्यवगन्तव्यम् |इति भगवत्यष्टादशशतकसप्तमोद्देशके 806 प्रतौ 495 पत्रे ॥ 14 ॥ पुनरपि के वलिशराज्जीवविराधना जायमाना न विरुद्धा, इत्यक्षाणि लिख्यन्ते-न च वाच्यमिमानि छद्मस्थमाश्रित्यावसेयानि, सप्तमशते sNvRttoddeshke'tidisstttvaat| तत्र च उपशान्तमोह-क्षीणमोह-सयोगिकेवलिगुणस्थानकत्रयवर्त्तिवीतरागोऽपिसक्रियत्वात्सातवेद्यं कर्म बन्धाति, इत्यादिना स्पष्टमेव के वलिनो गृहीतत्वात् । तच्च सर्वमत्रापि ग्राह्यमेव अतिदिष्टत्वात्, गुणस्थानकविशेषाकथनेन ऐर्यापथिकक्रि यावतः के वलिनोऽप्यत्र सुखेनायातत्वाच्च, नचजानन्नपिकेवली कथं तानाक्रामतीत्यादिमुग्धजनप्रतारकवचोभिश्चातुरी विडम्बनीया अवश्यम्भाविभावस्यकेवलिभिरशक्यप्रतीकारत्वमीत्याद्युक्तत्वादेव, स्वयमपि केवलिनो नद्युत्तरणादेः स्वीकृत्त्वाच्च्। सृतमनेन कदाग्रहेण तान्यक्षराणि चेमानि D:\ratan.pm5\5th proof
Page #150
--------------------------------------------------------------------------
________________ 90] [श्रीविचाररत्नाकरः 1 रायगिहे जाव एवं वयासी-अणगारस्स णं भंते ! भावियप्पणो पुरतो दुहओ जुगमायाए पेहाएरी यं रीयमाणस्स पायस्स अहे कुक्कडपोए वा वट्टापोए वा कुलिंगच्छाए वा परियावज्जेज्जा तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ संपाइया किरिया कज्जइ ? गोयमा ! अणगारस्स णं भावियप्पणो जाव तस्स णं इरियावहिया किरिया कज्जइ नो संपाइया किरिया कज्जइ । से केणद्वेणं भंते ! एवं वुच्चै जहा सत्तमसते संवुडुद्देसए जाव अट्ठो निक्खित्तो । सेवं भंते सेवं भंते जाव विहाऽऽइति । वृत्तिर्यथा-सप्तमोद्देशकान्ते कर्मक्षपणोक्ता, अष्टमे तु तद्बन्धो निरूप्यते-इत्येवं संबन्धस्यास्येदमादिसूत्रम्-रायगिहे' इत्यादि 'पुरओऽत्ति अग्रतः । 'दुहओऽत्ति द्विधाऽन्ता, पार्श्वतः पृष्ठतश्चेत्यर्थः । 'जुगमायाएऽत्ति यूपमात्रया दृष्ट्या 'पेहाएऽत्ति प्रेक्ष्य 2 rIyaM'ti गतं-गमनं rIyamANassa'tti कुर्वत इत्यर्थः । 'कुक्कुडपोएऽत्ति कुक्कुटडिम्भः । 'वट्टापोएऽत्ति इह वर्त्तक:-पक्षिविशेषः 'कुलिंगच्छाए va'tti पिपीलिकादिसदृशः 'pariyAvajjejja'tti पर्यापद्येत-म्रियेत । 'एवं जहा सत्तमसए' इत्यादि अनेन च यत्सूचितं तस्यार्थलेश एवं-अथ केनार्थेन भदन्तैवमुच्यते-गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवतीत्यादि । 'जाव अट्ठो निक्खित्तोऽत्ति । 'से केणटेणं भंते !' इत्यादिवाक्यस्य निगमनं यावदित्यर्थः । तच्च-'से तेणटेणं गो यमा!' इत्यादि |इति भगवत्यष्टादशशतकाष्टमोद्देशके 806 प्रतौ 496 पत्रे ॥ 15 ॥ अन्यत्र तु आर्द्रामलकप्रमाणं पृथ्वीकायपिण्डश्चक्रिचन्दनपेषिकापिष्टोऽचित्तो न भवतीति श्रूयते । अत्र तु जतुगोलकप्रमाण इति भेदान्तरजिज्ञासया पृथिव्याक्रमणे तज्जीवानां कीदृशी वेदना भवतीत्यर्थजिज्ञासया च सूत्रद्वयं लिख्यते 2'पुढवीकाइयस्सणंभंते !के महालिया सीरोगाहणा पण्णत्ता? गोयमा! से जहा नामए रण्णा चाउरंतचक्कवट्टिस्सवन्नगपेसिया तरुणी बलवंजुगवंजुवाणी अप्पायंका वन्नओ जाव निउणसिप्पोवगया नवरंचम्मेठ्ठदुहणमुट्ठियसमाहयणिचियगत्तकाया न भन्नै सेसंतंचेव जावनिउणसिप्पोवगया तिक्खाए वडामई ए सण्हकरणीए तिक्खेणं वैरामएणवट्टावरएणं एगं महं पुढविकाइयंजतुगोलगसमाणंगहायपडिसाहरियपडिसाहरियपडिसंखिवियपडिसंखिविय जावइणामेव त्ति कट्टतिसत्तखुत्तो उप्पीसेज्जा, तत्थ णं गोयमा ! अत्थेगैया पुढवीकाइया 1. bhaga./za.18/u.8/749sU. / 2. bhaga./za.19/u.3/764sU. / D:\ratan.pm5\5th proof
Page #151
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः ] [ 91 आलिद्धा अत्थेगैया नो आलिद्धा, अत्थेगैया संघट्टिया अत्थेगैया नो संघट्टिया, अत्थेगैया परियाविया अत्थेगैया नो परियाविया, अत्थेगैया उद्दविया अत्थेगैया नो उद्दविया, अत्थेगैया पिट्ठा अत्थेगैया नो पिट्ठा, पुढविकाइयस्स णं गोयमा ! ए महाभिया सीरोगाहणा पण्णत्ता । पुढविकाइयस्स णं भंते! अक्कंते समाणे केरिसयं वेदणं पच्चणुब्भवमाणे विहरै ? गोयमा ! से जहानामए केई पुरिसे तरुणो बलवं जावन्णिसिप्पोवगए एगं पुरिसे जुण्णं जाजज्जरियदेहं जावदुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणेज्जा से णं गोयमा ! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसयं वेदणं पच्चणुब्भवमाणे विहरै? अणिट्टंसमणाउसो तस्स णं गोयमा ! पुरिसस्स वेदणाहिंतो पुढविकाइए अक्कंते समाणे तो अणितरियं चेव अकं ततरियं चेव जाव अमणामतरियं चेव वेदणं पच्चणुब्भवमाणे विहरै 'त्ति । वृत्तिर्यथा - 'पुढवी 'त्यादि ' ' vaNagapesiya'tti चन्दनपेषिका 'तरुणी 'त्ति प्रवर्द्धमानवया 'बलवं 'ति सामर्थ्यवती 'जुगवं 'ति सुषमदुष्षमादिविशिष्टकालवती 'जुवाणि' त्ति वयः प्राप्ता 'appAyaMka'tti नीरोगा 'वण्णओऽत्ति अनेनेदं sUcitam"thiraggahatthA दढपाणिपायपिट्टंतो रुपरिणया ' [ इत्यादि । इह वर्णके 'चम्मेट्ठदुहण' इत्याद्यप्यधीतं तदिह न वाच्यम्, एतस्य विशेषणस्य स्त्रिया असंभवात् । अत एवाह----चम्मेट्ठदुहणमुट्ठियसमाहयनिचितगत्तकाया न भण्णइ 'त्ति । तत्र चर्मेष्टकादीनि व्यायामक्रियायामुपकरणानि तैः समाहतानि व्यायामप्रवृत्तौ, अत एव निचितानि च घनीभूतानि गात्राणि - अङ्गानि यत्र सः, तथाविधः कायो यस्याः सा तथा इति । 'तिक्खाएऽत्ति परुषायां 'वामइए ऽत्ति वज्रमय्याम् सा च नीरन्घ्रा कठिना च भवति, 'सण्हकरणीएऽत्ति श्लक्ष्णानिचूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणीपेषणाशिला तस्यां, 'वट्टावरएणं' ति वर्त्तकवरेण-लोष्टकप्रधानेन 'puDhavikAiyaM'ti पृथिवीकायिकसमुदयं 'जतुगोलगसमाणं 'ति डिम्भरूपक्रीडनकजतुगोलकप्रमाणं नातिम्हान्त्मित्य्र्थ्ः|'प्द्दिसाहारे' इत्यादि । इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरं प्रतिसंक्षेपणं तु-शिलायाः पततः sNrkssnnm। 'atthegaiya'tti santyeke kecana 'Aliddha'tti आदिग्धाः शिलायां शिलापुत्रके च लग्ना: 'saMghaTTiya'tti संङ्घर्षिता: 'paritAviya'tti पीडिताः 'uddaviya'tti मारिताः कथं यतः 'piTTha'tti पिष्टाः । 'ए mahAliya'tti एवं महती इति महतीवातिसूक्ष्मेति भावः । यतो विशिष्टायामपि पेषणा ga D:\ratan.pm5\5th proof
Page #152
--------------------------------------------------------------------------
________________ 92] [श्रीविचाररत्नाकरः केचिन्न पिष्टा-नैवछुप्ता अपीति। अत्थेगैया संघट्टिय' त्ति प्रागुक्त्म्। संघट्टश्चाक्रमणभेदः अत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति, तत्प्ररूपणायाह-'puDhavI'tyAdi 'अकं ते समणेऽत्ति आक्रमणे सति 'jamalapANiNa'tti मुष्टिनेति भावः । 'अणिटुं समणाउसोऽत्तिगौ तम्वचनं 'एतोऽत्ति उक्तलक्षणायाः वेदनायाः सकाशात् इति भगवत्येकोनविंशतिशतकतृतीयोद्देशके 806 प्रतौ 503 पत्रे ॥ 16 ॥ ननु मध्ये कियन्ते कालं यावत् साधवो नाभूवन् साध्वाभासाश्च केचन स्वमतिकल्पितजिनालयजिनप्रतिमोपढौकितधान्याधुपजीविनोऽभूवन् ? वर्षसहस्रद्वयातिक्रमे च वयं जिनशासनोद्धाराय सुविहिताः साधवः समुद्भूताः, इत्यादि यज्जिनप्रतिमारिपवः प्रलपन्ति, तच्च तेषां भूत्ग्र्स्त्गालीप्र्दान्प्राय्म्'| यतः सिद्धान्ते एकविंशतिवर्षसहस्रं यावत्, श्री म्वर्द्धमास्वामिनस्तीर्थस्य साधु-साध्वी-श्रावक-श्राविकारूपस्याव्यवच्छिन्नत्वेनोक्तत्वात् । तथाहि 1'एएसि णं भंते ! छवीसाए तित्थगाणं कै जिणंतरा पण्णत्ता? गोयमा! तेवीसं जिणंतरा पण्णत्ता । एएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुअस्स वोच्छेदे पण्णते ? गोयमा ! एएसु णं तेवीसो जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थ णं कालिअसुअस्स अव्वोच्छेदे पण्णत्ते, मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुअस्स वोच्छेदे पण्णत्ते, सव्वत्थ वि णं वोच्छिन्ने दिट्ठिवादे । जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवैयं कालं पुव्वगए अणुसज्जिस्सइ ? गोयमा ! जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सइ । जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सइ, तहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवैयं कालं पुव्वगए अणुसज्जित्था? गोयमा ! अत्थेगैया णं संखेज्जं कालं अत्थेगैयाणं असंखेज्जं kaalN। जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं तित्थे अणुसज्जिसइ ? गोयमा ! जंबुद्दीवे दीवे भारहे वासे ममं इमीसे ओसप्पिणीए एक्कवीसं वाससहस्साई तित्थे अणुसज्जिस्सइ । जहा णं भंते ! 1. bhg./sh.20/u.8/795suu.| D:\ratan.pm5\5th proof
Page #153
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [93 जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साइं तित्थे अणुसज्जिस्सइ, तहा णं जंबुद्दीवे णं दीवे भारहे वासे आगमेस्साणं चरमतित्थगरस्स केवैयं कालं तित्थे अणुसज्जिस्सइ ? / गोयमा ! जावइएणं उसभस्स अहओ कोसलियस्स जिणपरियाए एवैयाइं संखेज्जाइं आगमेस्साणं चरमतित्थगरस्स तित्थे अणुसज्जिस्सैऽऽइति । वृत्तिर्य था-'कै ण' मित्यादि 'कस्स कहिं कालियसुअस्स वोच्छेए पण्णत्तेऽत्ति कस्य जिनस्य संबन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयोरन्तरे कालिकश्रुतस्यैकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि Na'mityAdi इह च कालिकस्य व्यवच्छेदे पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधान तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीति कृत्वा कृतमिति । 'मज्झिमएसु सत्तसु' त्ति अनेन 'कस्स कहिं' इत्यस्योत्तरं अवसेयम्, तथा हि-मध्यमेषु सप्तस्वित्युक्ते सुविधिजनतीर्थस्यसुविधि-शीतलजनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपि षड् जिनाः षट् च जिनानन्तराणि वाच्यानि । केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः । "चउभागो 1 चउभागो2, तिणि य चउभाग3 पलियमेगं च 4 / तिण्णेव य चउभागा5, चउत्थभागो6 य चउभागो7" ॥ 1 ॥ [ ]इति । 'एत्थ NaM'ti एतेषु प्रज्ञापकेनोपदर्श्यमानेषु जिनान्तरेषुकालिकश्रुत्यवच्छेदः प्रज्ञप्तः । दृष्टिवादोक्षया त्वाह-'सव्वत्थ वि णं वोच्छिण्णे दिट्ठिवाएऽत्ति सर्वेष्वपि जिनान्तरेषु न केवलं सप्तस्वेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नोदृष्टिवादैति । व्यवच्छेदाधिकारदेवेदमाह-जंबडीवे ण' मित्यादि । 'देवाणुप्पियाणं' ति युष्माकं संबन्धि 'अत्थेगैयाणं संखेज्जं कालं' ति पश्चानुपूर्व्यापार्श्वनाथदीनां संख्यातं कालम् । 'अत्थेगतियाणं असंखेज्जं कालं' तिऋषभदीनां 'आगमेस्साणं' ति आगमिष्यतांभविष्यतांमहापद्मदीनां जिनानां 'kosaliyassa'ttikozaldezajAtasya 'जिणपरियाएऽत्ति केवलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति |इति श्रीभगवतीविंशतितमशतकाष्टमोद्देशके 806 प्रतौ 514 पत्रे ॥ 17 ॥ प्रतिमारिपव: प्रसह्य जिनप्रतिमास्वीकारिता अपि ताः शाश्वत्य एव तथा कल्पतया च देवैरेव नमस्करणीया इति प्रलपन्ति, तच्चोभयमप्येतस्मिन् सूत्रे चारणर्षिभिर्नमस्कृतत्वेन 'इहं चेइयाइं वंदै' इत्यनेन च निरस्तं द्रष्टव्यम् । तथाहि D:\ratan.pm5\5th proof
Page #154
--------------------------------------------------------------------------
________________ 94] [श्रीविचाररत्नाकरः 1'कैविहाणं भंते ! चारणा पण्णत्ता? गोयमा ! दुविहा चारणा पण्णत्ता तं जहा-विज्जाचारणा य जंघाचारणा य । से के णटेणं भंते ! एवं वुच्चै विज्जाचारणा विज्जाचारणा? गोयमा तस्स णं छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं विज्जाए उत्तरगुणलद्धिं खममाणस्स विज्जाचारणलद्धी नामं लद्धी समुप्पज्जइ,से तेणटेणंजाव विज्जाचार्न्ना|विज्जाचार्न्न्स्स्न्न्ण् भंते ! कहंसीहा गई ? कहं सीहे गइविसए पण्णत्ते? गोयमा ! अयण्णं जंबुद्दीवे दीवे जाव किंचि विसेसाहिए परिक्खेवेणं देवेणं महिड्डीए जाव महेसक्खे जाव इणामेव त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छाणिवाएहिं तिक्खुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा,विज्जाचारणस्सणंतहा सीहागई तहा सीहे ग्तिविसेप्न्न्न्न्त्ते। विज्जाचारणस्सणं भंते ! तिरियं केवइए गतिवसिए पण्णत्ते? गोयमा !से णंइओ एगेणं उप्पाएण माणुसुत्तरे पव्वए समोसरणं करेइ, माणु02 तहिंचेइयाइं वंदै तहिं0 वंदित्ता बितिएणं नंदीसरवरदीवे समोसरणं करेइ, नंदी0 करित्ता तहिंचेइयाई वंदै तहिं0 वंदित्ता ततो प्द्दिनिय्त्ति|प्द्दिनिय्त्तित्ता इहमागछड् इहमागच्छित्ता इहं चेइयाइं वंदै, विज्जाचारणस्स णंगोयमा ! तिरियं एवइए गतिविसए प्न्न्न्न्त्ते। विज्जाचारणस्सणं भंते ! u8 केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेइ नंदणं0 करित्ता तहिंचेइयाइं वंदै तहिं0 वंदित्ता बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ पंडग0 करित्ता तहिंचेइयाई वंदै तहिं0 वंदित्ता तओ पडिनियत्तेइ, पडिनियत्तैत्ता इहमागच्छइ, इहमागच्छित्ता इहंचेइयाइं वंदै, विज्जाचारस्सणंगोयमा! उर्दू एवतिए गतिविसए पण्णत्ते |से णं तस्स ठाणस्साणालोइयपडिक्कंते कालं करेइ नत्थि तस्स राह्न्ना। से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अत्थि तस्स आराह्न्ना|सेकेन्न्त्तेन्न्ण् भंते ! एवं वुच्चै जंघाचारणा जं 2? गोयमा ! तस्स णं अट्ठमंअट्ठमेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारण-लद्धी नामं लद्धी समुप्पज्जइ,से तेणद्वेणं जंघाचारणा जं 2 / जंघाचारणस्स णं भंते ! कहं सीहा गती कहं सीहे गतिविसए पण्णत्ते ? अयण्णं जंबुद्दीवे दीवे एवं जहेव विज्जाचारणस्स नवरं तिसत्तक्खुत्तो अणुपरियट्टित्ताणंहव्वमागच्छेज्जा जंघाचारणस्स गोयमा!तहासीहा गती तहा सीहे गतिविसए पण्णत्ते, सेसंतं चेव्। जंघाचरणस्स णं भंते ! तिरियं केवइए गतिविसए पण्णत्ते? गोयमा ! से णं अओ एगेणं उप्पाएमं रुचगवरे दीवे 1. bhaga./za.20/u.9/801sU. / D:\ratan.pm5\5th proof
Page #155
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [95 समोसरणं करेइ रुयग0 करित्ता तहिंचेइयाइं वंदै तहिं0 वंदित्ता तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरेदीवे समोसरणं करेइ नंदी0 करित्ता तहिंचेइयाई वंदै तहिंचेइयाइं वंदित्ता इहमागच्छइ इहमागच्छित्ता इहं चेइयाइं वंदै, जंघाचारणस्सणंगोयमा ! तिरियं evaie givisepnnnntte|jNghaacrnnss णं भंते ! उड्ढे केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेइ करित्ता तहिंचेइयाइं वंदै तहिं0 वंदित्ता तओ पडिनियत्तेइ तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदणवणे समोसरणं करेइ नंदण करित्ता तहिं चेइआई वंदै तहिंचे वंदित्ता इहमागच्छइ इहमागच्छित्ता इहं चेइआई वंदै, जंघाचारणस्स णं गोयमा ! u8 एवइए गतिविसए पण्णत्ते । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ, नत्थि तस्स राह्न्ना|से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ, अत्थि तस्स राहणा । सेवं भंते ! 2 त्ति जाव विहरै' त्ति । वृत्तिर्यथा-अष्टमो द्देशकस्यान्ते देवा उक्ताः, ते चाकाशचारिणः, इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्ते । इत्येवं संबन्धस्यास्येदमादिसूत्रम्-'कैविहा nn'mityaadi। तत्र चरणं-गमनमतिशयवदाकाशे एषामस्तीति चार्न्ना। 'विज्जाचारणाऽत्ति विद्याश्रुतं तच्च पूर्वगतं तत्कृ तोपकाराश्चारणा-विद्याचारणाः । 'जंघाचारणाऽत्ति जवाव्यापारकृतोपकराश्चारणा:-जङ्घाचारणाः । इहार्थे गाथा: 1'ऐसयचरणसमत्था, जंघाविज्जाहिं चारणा मुन्नो। जंघाहिं जाइ पढमो, निस्सं काउं ravikare vi ॥1||[bhg./20-9-801v.] एगुप्पाएण इओ, रुयगवरंमि उ तओ प्द्दिनिय्त्तो॥ बीएणं नंदीसरमिहं, तओ एइ तइएणं ॥2॥[bhg./20-9-8017.] पढमेण पंडगवणं, विउप्पाएण णंदणं एइ। तैउप्पाएण तओ, इह जंघाचारणो ei ॥3॥[bhg./20-9-8017.] पढमेण माणुसुत्तरनगं, स नंदीस्सरं च बीएणं । एड तओ तइएणं कयचेइयवंदणो इहयं ॥4॥[bhg./20-9-8017.] पढमेणं नंदणवणं, बीउप्पाएण प्ण्द्द्ग्व्न्न्ण्मि॥ एइ इहं तइएणं, जो विज्जाचारणो hoi" ॥5॥[bhg./20-9-801v.] 'tassa णं' ति यो विद्याचारणो भविष्यति, तस्य षष्ठंषष्ठेन तपःकर्मणा विद्ययापूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धि' ति उत्तरगुणाः पिण्डविशुद्ध्यादयः 1. pra.sA./597ta: 601 gaa.| D:\ratan.pm5\5th proof
Page #156
--------------------------------------------------------------------------
________________ 96] [ श्रीविचाररत्नाकरः तेषु चेह प्रक्रमात्तपो गृह्यते ततश्चोत्तरगुणलब्धि- तपोलब्धि क्षममाणस्य- अधिसहमानस्य, तपः कुर्वत इत्यर्थ: / 'कहं सीहा गइ' त्ति कीदृशी शीघ्रा गतिः - गमनक्रिया ? 'कहं सीहे गतिविसएऽत्ति कीदृशः शीघ्रो गतिविषयः गतेः शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः । गतिविषयो-गतिगोचरः गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रमित्यर्थः । 'ayaNNa'mityAdi अयंजम्बद्वीप एवम्भूतो भवति । ततश्च 'देवे Na'mityAdi । 'हव्वमागच्छेज्जा' इत्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः । 'से णं तस्स ठाणस्सेऽत्यादि । अयमत्र भावार्थो - लब्ध्युपजीवनं किल प्रमादः । तत्र चासेविते अनालोचिते न भवति चारित्रस्यराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति । यच्चे होक्तं- 'विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेन । जङ्घाचारणस्य तु गमनमेकेन, आगमनं च द्वयेनेति, तल्लब्धिस्वभावात्' / अन्ये त्वाहुः 'विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं, गमने तु न तथेति द्वाभ्याम्। जङ्घाचारणस्य तुलब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीत्यागमनं द्वाभ्यां गमनं चैकेनैवेति'| / भगवतीविंशतितमशतके नवमोद्देशके 806 प्रतौ 515 पत्रे ॥ 180 ॥ आलोचनाग्राहकालोचनाचार्यस्वरूपदशविधसामाचारीस्वरूपदशविधप्रायश्चित्त स्वरूपजिज्ञासया सूत्राणि लिख्यन्ते 1' दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए तं जहाजातिसंपन्ने 1 कुलसंपन्ने 2 विणयसंपन्ने 3 णाणसंपन्ने 4 दंसणसंपन्ने 5 चरित्तसंपन्ने 6 खंते 7 दंते 8 अमाई 9 अपच्छाणुतावी 10 / अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पच्छित्तए तं जहा - आयारखं 1 आहारवं 2 ववहारखं 3 उव्वीलए 4 पकुव्वए 5 अपरिस्सावी 6 निज्जवए 7 अवायदंसी 8 / देसविहा सामायारी पण्णत्ता । तं जहा इच्छा 1 मिच्छा 2 तहक्कारे 3, आवसिया 4 य निसीहिया 5 / आपुच्छणा 6 य पडिपुच्छा 7, छंदणा 8 य निमंतणा 9 ॥ 1 ॥ उवसंपया 10 य काले सामायारी भवे दसहा । सविहे पायच्छित्ते पण्णत्ते । तं जहा - आलोयणारिहे 1 पडिक्कमणारिहे 2 तदुभयारिहे 3 विवेगारिहे 4 विउस्सग्गारिहे 5 तवारिहे 6 छेदारिहे 7 मूलारिहे 8 अणवट्टप्पारिहे9 पारंचियारिहे10 'त्ति । वृत्तिर्यथा - 'जाइसंपण्णे' इत्यादि नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इत्युच्यते -जातिसंपन्नःप्रायो ऽकृत्यं na 1. bhaga. / 25 -7-959 / 2. bhaga. / 25-7-960 / 3. bhaga. / 25 -7-961 / 4. bhaga. / 25 -7-961 / D:\ratan.pm5\5th proof
Page #157
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः] [97 करोति, अथ कृतं च सम्यगालोचयति 1कुलसंपन्नोङ्गीकृतप्रायश्चित्तस्य वोढा भवति 2 / विनयसंपन्नो वन्दनादिकाया आलोचनासमाचार्याः प्रयोक्ता भवति 3ज्ञानसंपन्नः कृत्याकृत्यविभागं जानाति 4 दर्शनसंपन्नप्रायश्चित्ताच्छुद्धिं श्रद्धत्ते 5 चारित्रसंपन्नः प्रायश्चित्तमङ्गीको ति 6क्षान्तोगुरुभिरुपालम्भितो न कुप्यति 7दान्तोदान्तेन्द्रियतया शुद्धि सम्यग् वहति 8|अमायीअगो पयन्नपाधमालोचयति 9 / अपश्चात्तापी आलोचितेऽपाधे पश्चात्तापमकुर्वन्नि भागी भवतीति 10 आयावमित्यादि । तत्राचारवान्-ज्ञानादिपञ्चप्रकाराचारयुक्तः1श आहारवंति आलोचितापाधानामवधारणावान् 2 / ववहारवंति आगमश्रुतादिपञ्चप्रकारव्यवहाणामन्यतरयुक्त : 3/उव्वील त्ता अपव्रीडक: लज्जयातिचारान् गोपायन्तं विचित्रवचनैर्विलज्जीकृत्य सम्यगालोचनाकारयितेत्यर्थः 4 / पकुव्वएत्ति आलोचितेष्वपाधेषु प्रायश्चित्तदानतो विशुद्धि कारयितुं समर्थ: 5 / अपरिस्सावित्ति आलोचके नालोचितानपराधानन्यस्मै न कथयतीत्यसावपरिश्रावी 6|निज्ज्व्त्ति निर्यापक असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहक: 7अवायदंसित्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील: 8 / इति । अनन्तरमालोचनाचार्य उक्तः, स च सामाचार्याः प्रवर्तको भवतीति तां प्रदर्शयन्नाह-'दसविहा saamaayaarii'tyaadi| प्रतीता चेय्म्। नवरम्-आपृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु-पूर्वनिषिद्धे कार्ये एव्। छन्दना-पूर्वगृहीतेन भ्क्तादिना। निमन्त्रणा त्वगृहीतेन । upsNpcc-jnyaanaadinimittmaacaaryaantraashrynnmiti| atha सामाचारीविशेषत्वात् प्रायश्चित्तस्य तदभिधातुमाह-'दसविहेऽत्यादि इह प्रायश्चित्तशब्दोऽपा धे तच्छुद्धौ च दृश्यते, तदिहापाधे दृश्यः, तत्र 'आलोअणारिहेऽत्ति आलोचनानिवेदना तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनार्हम्, एवमन्यान्यपि केवलं प्रतिक्रमणं मिथ्यादुष्कृतं, तदुभयं आलोचनामिथ्यादुष्कृते, विवेको-'शुद्धभक्तादित्यागो, व्युत्सर्गः कायोत्सर्गः, तपो निर्विकृतिकादि, च्छेदः-प्रव्रज्यापर्यायहस्वीकरणं, मूलं-महाव तारोपणम्, अनवस्थाप्यं-कृततपसो व्रतारोपणं, पारान्य्चिक्ण्-लिन्ग्गादिभेद्मिति। श्रीभगवतीपञ्चविंशतितमशतकसप्तमोद्देशके 806 प्रतौ560 पत्रे ॥ 19 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीभगवतीविचारनामा pnycmstrnggH॥5|| D:\ratan.pm515th proof
Page #158
--------------------------------------------------------------------------
________________ zrIvicAraratnAkare prAcyataTe // sssstthstrnggH|| iha sthitairapyavalokyate यत्प्रभावतो विष्वगियं त्रिलोकी। सदा प्रकाशं तदनन्तसारं, जैनेश्वरं वष्ठमयमानमामि ॥ 1 ॥ अथावसायाताः षष्ठाङ्गविचारा लिख्यन्ते केचिच्च मिथ्यात्विकृतं सर्वं वृथैव प्रत्युत कर्मबन्धकारणं न तु किमपि सत्फलनिदानं, तच्चाज्ञानविलसितम्, मिथ्यात्विकृतस्यापि मार्गानुसारिसदनुष्ठानस्य लाभहेतुत्वेन श्रूयमाणत्वात् । तथैव च मिथ्यात्विनाऽपिमेघाकु मासीवेन गजेन शशकानुकम्पया संसार: स्वल्पीकृतो मनुजायुश्च निबद्धमिति श्रूयते सिद्धान्ते । स चायं लिख्यते तिते णं तुम मेहा ! पाएणं गत्तं कंडुइस्सामि त्ति कट्ट पाए उविखत्ते तंसि च णं अंतरसि अन्नेहिं बलवंतेहिं सत्तेहिं पणोलिज्जमाणे पणोलिज्जमाणे ससए अणुपवितु । तते णं तुम मेहा ! गायं कंडुइत्ता पुणरवि पायं निक्खिविस्सामि त्ति क दृतं ससयं अणुपविटुं पासासि पासित्ता पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से पाए अंता चेव संधारिए नो चेव णं निक्खित्ते। तते णं तुमं मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकत्ते माणुस्सए निबद्धे । तते णं से वणदवे अड्डातिज्जातिरातिंदियाइं तं वणं झामेइ झामित्ता निट्ठिए उवरए उवसंते विज्झाए यावि होत्था ॥ तते णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायं पासंति पासित्ता अग्गिभयविप्पमुक्का तन्हाए छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता सव्वतो समंता विप्पसरित्था [ तते णं बहवे हत्थी जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता दिसोदिसिं विप्पसरित्था ] तए णं तुम मेहा! जुन्ने जराजज्जरियदेहे सिढिलवलित्तयापिणद्धगत्ते 1. ज्ञाता./1-1-37/38 सू. /
Page #159
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे षष्ठस्तरङ्गः] [99 दुब्बले किलंते जुजिए पिवासिते अत्थामे अबले अपरक्कमे वा ठाणुक्खंडे वेगेण विप्पसरिस्सामि त्ति कट्ट पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहिं सन्निवइए । तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवक्कंतिए यावि विह्र्सि। तते णं तमं मेहा ! तं उज्जलं जाव दहियासं तिन्नि रातिंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउयं पालित्ता इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे सेणियस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । तते णं तुम मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते ममं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तं जति ताव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अप्पडिलद्धसम्मत्तरयणलंभेणं से पाए पाणाणुकंपाए जाव अंतरा चेव संधारित्ते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणिं विपुलकुलसमुब्भवे णं निरुवहयसरीरदंतलद्धपंचिंदिए णं एवं उट्ठाणबलवीरियपुरिसक्कारपरक्कमसंजुत्ते णं ममं अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइए समाणो समणाणं निग्गंथाणंराओ पुव्वरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जावरयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसिअहियासेसि" इति । वृत्तिर्यथा-ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इति कृत्वा,-इति हेतोः पाद उत्क्षिप्तः-उत्पाटितः । 'तंसि च णं aMtaraMsi'tti तस्मिंश्चान्तरे, पादाक्रान्तपूर्वे-अन्तराले इत्यर्थः । 'पादं निक्खिविस्सामि त्ति कट्ट' इह भुवं निरूपयन्नितिशेषः । 'प्राणानुकम्पयेऽत्यादिपदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थम् । 'निट्ठिए' त्ति निष्ठां गतः-कृतस्वकार्यो जात इत्यर्थः । उपरतो-'नालिङ्गितेन्धनाद्व्यावृत्तः, उपशान्तो-ज्वालापगमात्, विध्यातो-अङ्गारमुमुद्यभावात्, चापीति-समुच्चये जीर्ण इत्यादि शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं-शरीरं यस्य स तथा, अस्थामाशरीरबलविकलत्वात्, अबल:-अवष्टम्भवर्जितत्वात्, अपाक्रमो-निष्पादितस्वफलाभिमानविशेषरहित्वात् अच्छक मणतो वा 'ठाणुक्खंडेऽत्ति उर्ध्वस्थानेन स्तम्भितगात्र इत्यर्थः, 'रययगिरिपब्भारेऽत्ति इह प्राग्भार-इषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव न वर्णतो रक्तत्वात् तस्य, वाचनान्तरे तु सित एवासाविति । 'अपडिलद्धसम्मत्तरयणलंभेणं' D:\ratan.pm5\5th proof
Page #160
--------------------------------------------------------------------------
________________ 10] [श्रीविचाररत्नाकरः त्ति अप्रतिलब्धो-'सञ्जातः "विपुलकुलसमुब्भवेणं' इत्यादौ णंकारा वाक्यालङ्कारे, निरुपहतं शरीरं यस्य स तथा, दान्तानि-उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपञ्चेन्द्रियश्चेति समास, एवमित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः सः तथा, तत्रोत्थानं-चेष्टाविशेषः, बलं-शारीरं, वीर्य-जीवप्रभवं, पुरुषकार:-अभिमानविशेषः, पराक्रमः-स एव साधितफल इति । नो सम्यक् सहसे भयाभावेन, क्षमसे क्रोधाभावेन, तितिक्षसे दैन्यानवलम्बनेन, अध्यासयसि अविचलितकायतया, एकाथिकानि चैतानि पदानि |इति ज्ञाताधर्मकथाङ्गे प्रथमश्रुतस्कन्धे प्रथमाध्ययने 98 प्रतौ 44 प्त्रे॥1॥ _ 'कार्यं वितारेन्दुबलेऽपि पुष्ये , दीक्षां विवाहं च विना विदध्यात् । / इत्यादि । पुष्यमाहात्म्यं न केवलं ज्योति:शास्त्रप्रसिद्धमेव, किं तु सिद्धान्तविदितमपि तथा हि 1 'गहिएसुरायवरसासणेसु महया उक्किट्ठसीहणाय जावरवेणं पक्खुभितमहासमुद्दरवभूतं पिव मेइणिं करेमाणा एगदिसिं जाव वाणियगा पोयणेसु दुरूढा, ततो पुस्समाणवो वक्कमुदाहु हं भो ! सव्वेसिमवि अत्थसिद्धी उवट्ठिताई कल्लाणाई पडिहयाइं सव्वपावाइं जुत्तो पूसो विजओ मुहुत्तो अयं देसकालोऽऽइति । वृत्तिर्यथागृहीते षुराजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते । 'तओ पुस्समाणवो वक्कमुदाहु' त्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्मेत्यर्थः, तदेवाह-सर्वेषामेव भो ! भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि-सर्वविघ्नाः 'जुत्तो' त्ति युक्तः पुष्यो नक्षत्रविशेषश्चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरम् । yadAha"api द्वादशमे चन्द्रे , पुष्यः सर्वार्थसाधकः" [ ]इति । मागधेन तदुपन्यस्तं, विजयो मुहूर्तस्त्रिंशतो मुहूर्तानां मध्यात् । अयं देशकाल:-एष प्रस्तावो गमनस्येति गम्यते |इति श्रीज्ञाताष्टमाध्ययने 98 प्रतौ 68 पत्रे ॥ 2 ॥ तीर्थङ्करजन्मानन्तरं तीर्थङ्करमाताऽपत्यं न प्रसूते, इति प्रसिद्धिः सा तु अशास्त्रीयैव संभाव्यते, यतोमलिजनस्यानुजो भ्राता श्रूयते । तथा हि 2'तते णं सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्ते ति । जेणेव मल्लदिन्ने कुमारे तेणेव जाव एयमाणत्तियं पच्चप्पिणंति । तए णं मल्लदिन्ने 1. ज्ञाता./1-8-86/सू. / 2. ज्ञाता./1-8-91/sU. / D:\ratan.pm5\5th proof
Page #161
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे षष्ठस्तरङ्गः] [101 चित्तगरसेणिंसक्कारेति सक्कारित्ता विपुलं जीवियारिहं पीइदाणं दलै दलित्ता पडिविसज्जेति । तए णं मल्लदिन्ने अन्नया न्हाए अंतेउरपरियालसंपरिउडे अम्मधाइए सद्धि जेणेव चित्तसभा तेणेव उवागच्छइ उवागच्छित्ता चित्तसभं अणुपविसइ अणुपविसित्ता हावभावविलासबिब्बोअकलियाई रूवाइं पासमाणे2 जेणेव मल्लीए विदेहरायवरकन्नाए तयाणुरूवं निव्वत्तियं पासइ पासित्ता इमेयारूवे अब्भत्थिए जाव समुपज्जित्था एस णं मल्ली विदेहायवरकन्न त्ति कट्ट लज्जिए वीडिए विड्डे सणियं सणियं पच्चोसक्कै । तते णं मल्लदिन्नं अम्मधाई सणियं सणियं पच्चोसक्तं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए विड्डे सणियं सणियं पच्चोसक्कै ? तते णं से मल्लदिन्ने अम्मधातिं एवं वदासी-जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगणिव्वत्तियं सभं अणुपविसित्तए ? तए णं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता ! एसा मल्ली, एस णं मल्लीए विदेहायवरकन्नाए चित्तगरएणं तयाणुरूवे णिव्वत्तिते । तते णं मल्लदिन्ने अम्मधाईए एयमढे सोच्चा आसुरुत्ते एवं वदासी-केस णं भो ! चित्तयरए अपत्थियपत्थिए जाव परिवज्जिए जेणं मम जेट्ठाण भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिए ति कट्ट तं चित्तगरं वज्झं ANavei'iti । vRttiryathA'aMteurapariyAla'tti अन्तःपुरं च परिवरश्च अन्तःपुरलक्षणो वा परिवरो यः स तथा ताभ्यां तेन वा संपरिवृतो लज्जितो वीडितो व्यर्द इति, एते त्रयोऽपि पर्यायशब्दाः लज्जाप्रकर्षाभिधानायोक्ताः । 'लज्जणिज्जाएऽत्ति लज्ज्यते यस्याः सा लज्जनीया |इति ज्ञाताऽष्टमाध्ययने 98 प्रतौ 72 पत्रे ॥ 3 ॥ ननु एतावत्यपि महति सिद्धान्ते केनापि श्रावकेण श्राविकया वा श्रीजिनप्रतिमा पूजिता इति न श्रूयते, ततो नास्त्येवायं विधिरित्यादिभिरन्यैश्च दाम्भिकयोग्यैर्वचोभिमुग्धजनान् प्रतारयन्ति प्रतिमाद्विषः । ततः सहृदयहृदयाववोधाय यथाद्रौपद्यासविस्तरं प्रतिमा पूजिता, तथा लिख्यते-न च वाच्यं नायं धर्मार्थविधिः विवाहावसरे कृतत्वात् सांसारिक एवायं विधिरिति पूजनानन्तरं 'तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं' [ श.स्त. ]इत्यादेरेव प्रार्थनात्, समीचीनवरदो भव पुत्रदो भव, इत्यादेरप्रार्थनाच्च धार्मिक एवायं विधिः सांसारिककार्यमध्ये धर्मकार्यानुष्ठानं च विदिततत्वानामविरुद्धम् । यदाहु: D:\ratan.pm5\5th proof
Page #162
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः "संसारकार्यव्यग्रेण धर्मः, कार्योऽन्तरान्ता । मेढीबद्धोऽपि हि भ्राम्यन्, घासग्रासं करोति गौः" ॥ 1 ॥ [ ] न च वाच्यं रायवरकन्ना' इत्यभिहितेयमिति, किमिदं दूषणं ?मल्लिपि विदेहायवरकन्ना' इत्यभिहिता, इत्यलमसंबद्धालापेन । सूत्रं श्रूयताम् 1'तते णं सा दोवई रायवरकन्ना कल्लं पाउब्भयाए जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरमणुपविसइ, अणुपविसित्ता न्हाया कयबलिकम्मा कयकौयमंगलपायच्छित्ता सुद्धप्पावेसाइ मंगल्लाइं वत्थाई पवरपरिहिया मज्जणघराउ पडिनिक्खमै पडिनिक्खमित्ता जेणेव जिणघरे तेणेव उवागच्छइ उवागच्छित्ता जिणघरं अणुपविसइ अणुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ करित्ता लोमहत्थयं परामुसइ परामुसित्ता जिणपडिमाओ पमज्जइ पमज्जित्ता सुरहिणा गंधोदएण न्हाएइ सुरभीए गंधकासाईए गत्ताइं लूहेइ लूहित्ता सरसेणं गोसीसचंदणेणं अंगाइं अणुलिंपइ अणुलिंपित्ता सरसेहिं गंधेहि य मल्लेहि य अच्चेइ एवं जहा रायपसेणिए सूरियाभे । जिणपडिमाओ अच्चेइ अच्चेइत्ता तहेव-जाणियव्वं जाव धूवं डहै डहित्ता वामं जाणुं अंचेइ अंचेइत्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेति निवेसित्ता तिक्खुत्तो मुद्धाणं इसिं पच्चुन्नमै पच्चुन्नमित्ता करयल जाव कट्ट एवं वयासी-नमो त्थु णं अरहंताणं भगवंताणं जाव संपताणं वंदै नमसइ नमंसित्ता जिणघराओ पडिनिक्खमै पडिनिक्खमित्ता जेणेव अंतौरे तेणेव uvAgacchai"iti । वृत्तिर्यथा-'जिणपडिमाणं अच्चणं karei'tti एकस्यां वाचनायामेतावदेव दृश्यते । वाचनान्तरे tu"nhAyA जाव सव्वालङ्कारविभूसिया मज्जणघराओ पडिनिक्खमै पडिनिक्खमित्ता जेणामेव जिणघरे तेणामेव उवागच्छइ उवागच्छित्ता जिणघरं अणुपविसइ अणुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ लोमहत्थयं परामुसइ परामुसित्ता, एवं जहा सूरियाभो जिणपडिमो अच्चेइ, तहेव भाणियव्वं जाव धूवं डहैऽऽत्ति इह यावत्करणादर्थत इदं दृश्यम्-लोमहस्तकेन जिनप्रतिमाः प्रमाष्टि, सुरभिणा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां ग्रथितानामित्यर्थः, गन्धानां चूर्णानां वस्त्राणां आभरणानां चारोपणं 1. ज्ञाता./1-16/171 sU. / D:\ratan.pm5\5th proof
Page #163
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे षष्ठस्तरङ्गः] [103 करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलकालेखनं च करोति, 'वामं जाणुं aMcei'tti उत्क्षिपतीत्यर्थः, 'दाहिणं जाणुं धरणितलंसि निहट्ट' निहत्य स्थापयित्वेत्यर्थः, 'तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ' निवेशयतीत्यर्थः । 'इसिं पच्चुन्नमै करतलपरिग्गहियं अंजलिं मत्थए कट्ट एवं वयासी-नमो त्थु णं अरिहंताणं जाव संपत्ताणं वंदति नमंसति नमंसित्ता जिणघराउ पडिनिक्खमै' त्ति तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात् प्रणिधानादियोगेनेति वृद्धाः न चद्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यम्, चरितानुवादरूपत्वादस्य, न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथासूर्याभदिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते तदपि विधेयं स्यात् । किञ्चाविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं संभाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितम्, jIvAbhigamavRtkRitA विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां त्थाभ्युप्ग्म्पुर्स्स्र्कायोत्स्र्गासिद्धेः। ततो वन्दते सामान्येन, नमस्यति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणेति |इति श्रीज्ञाताषोडशाध्ययने 98 प्रतौ 89 पत्रे ॥ 4 ॥ केचिच्च प्रतिमापूजकत्वेर्ण्ययैवद्रौपदमश्राविकां वदन्ति, सा च गेहे नदितैव । यतः साद्रौपदीपरमश्राविका प्रतीयते, येन नारदमसंयतमविरतमिति कृत्वाऽभ्युत्थानादि न कृतवती । तथा हि 1तते णं से पंडुराया कच्छुल्लणारयं एज्जमाणं पासति पासित्ता पंचहिं पंडवेहिं कुंतीए देवीए य सद्धिं आसणातो अब्भुढेति अब्भुट्टित्ता कच्छुल्लणारयं सत्तट्ठपयाई पच्चुग्गच्छइ पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति महारिहेणं आसणेणं उवणिमंतेति । तत्ते णं से कच्छुल्लणारए उदगपरिफासियाए दब्भुवरिपच्चुत्थुयाए निसियाए णिसीयति णिसीयित्ता पंडा य रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ । तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढायंति जाव पज्जुवासंति । तते णं सा दोवती देवी कच्छुल्लणारयं अस्संजयाविरयाप्पडियपच्चक्खायपावकम्मं ति कट्ट नो आढाति नो परियाणति नो अब्भुटेति नो pajjuvAsati''iti वृत्तिर्यथा-'अस्संजय-अविरय 1. ज्ञाता./1-16/174 suu.| D:\ratan.pm5\5th proof
Page #164
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः अप्पडियपच्चक्खायपावकम्मे त्ति कट्ट' असंयतः संयमरहितत्वात्, अविरतो विशेषतस्तपस्यरतत्वात्, न प्रतिहतानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः, न प्रत्याख्यातानि च भविष्यत्कालभावीनि, पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटाकोट्यन्तःप्रवेशनेन सम्यक्त्वलाभतः न च प्रत्याख्यातानि सागरोपमकोटाकोट्याः सह ख्यातसागरैन्यूनताकरणेन सर्वविरतिलाभतपापकर्माणिज्ञानावरणादीनि येन स तथा पदत्रयस्य कर्मधारयः,इति श्रीज्ञाताषोडशाध्ययने 172 प्रतौ 147 पत्रे ॥ 5 ॥ अपरं च यदिद्रौपदीश्राविका न स्यात्तदापद्मनाभो स्वभवने आहृता सती आचाम्लपरिगृहीतं षष्ठंषष्ठेन तपः कथं कृतवती ? तच्चोक्तम् 1"तते णं सा दोवती देवी पउमणाभं एवं वयासी-एवं खलु देवा0 जंबुद्दीवे दीवे भारहे वासे बारवतीए णयरीए कन्हे णामं वासुदेवे मम पियभाउए परिवसति, तं जति णं से छन्हं मासाणं मम कूवं नो हव्वमागच्छइ तते णं अहं देवा0 जं तुमं वदसी तस्स आणाओवयणणिद्देसे चिट्ठिस्सामि । तते णं से पउमे दोवतीए एयमटुं पडिसणेत्ता दोवतिं देविं कन्नतेउरे ठवेति । तते णं सा दोवती देवी छटुंछट्टेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरै'' इति वृत्तिस्तु सुगमत्वादस्य नास्ति |इति ज्ञाताषोडशाध्ययने 172 प्रतौ 148 प्त्र्॥6॥ केचिच्चोत्सूत्रभाषी यदि तस्मिन्नेव भवे आलोचयति तदा तत्प्रतिकार: स्यात्, अन्यथा तस्मिन् भवे आलोचनाभावे च नियमादनन्त एव संसार इति प्रलपन्ति, तच्चायुक्तमेव, यतःकालदिव्या यथाछन्दाया उत्सूत्रभाषिण्या अपि तद्भवेऽगृहीतालोचनाया अपि नानन्तसंसारित्वं श्रूयते, किं तु इतस्तृतीयभवे मुक्तिरुक्ता । ननु यदीयं यथाछन्दोक्ता तदोत्सूत्रभाषिणीति कथमुच्यते ? इति चेन्मैवम्, यथाच्छन्दोत्सूत्रभाषिणोरैक्येनैवोक्तत्वात् । तथा हि "उस्सुत्तमायरंतो, उस्सुत्तं चेव प्न्न्वेमान्नो। एसो त्ति अहाछंदो, इच्छाछंदो त्ति एगट्ठा" ॥1॥[प्र्सा./121] 1. ज्ञाता./1-16/175 sU. / D:\ratan.pm5\5th proof
Page #165
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे षष्ठस्तरङ्गः ] सूत्रं चेदम् 'तते णं सा काली अज्जा जाया ईरियासमिया जाव गुत्तबंभयारिणी । तते साकाली अज्जा पुप्फचूला अज्जाए अंतिए समाइयमाइयातिं एक्कारसांगाई अहिज्जइ बहूहिं कत्थ जाव विहरति । तते णं सा काली अज्जा अन्नया कयातिं स्त्रीरपाओसिया जाया यावि होत्था, अभिक्खणमभिक्खणं हत्थे धोवेति पाए धोवेति सीसं धोवेइ मुहं धोवेइ थणंतराई धोवेति कक्खंतराणि धोवेइ गुज्झतराई धोवेति जत्थ जत्थ वियणं ठाणं वा सेज्जं वा णिसीहियं वा चेतेइ तं पुव्वामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयति वा । तते णं सा पुप्फचूला अज्जा कालिं अज्जं एवं वयासी - नो खलु कप्पति देवा0 समणीणं निग्गंथीणं सरीरपाउसियाणं होत्तए तुमं च णं देवाणुप्पिया ! सरीरपाउसिया जाया अभिक्खणमभिक्खणं हत्थे धोवेसि जाव आसयाहि वा सयाहि वा, तं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि । तते णं सा काली अज्जा पुप्फचूलाए अज्जाए एयमट्टं नो आढाति जाव तुसिणीया संचिट्ठति । तते णं तातो पुप्फचूलाओ अज्जाओ कालिं अज्जं अभिक्खणमभिक्खणं हीलेंति णिदंति खिसंति गरिहंति अवमन्नंति अभिक्खणमभिक्खणं एयमट्टं निवारेंति । तते णं तीसे कालीए अज्जाए समणीहिं णिग्गंथीहिं अभिक्खमभिक्खणं हीलिज्जमाणी जाव वारिज्जमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था, जया णं अहं आगारवासमज्झे वसित्था तया णं अहं सयंवसा जप्पभिर्3अं च णं अहं मुंडे भवित्ता आगारातो अणगारियं पव्वतिता तप्पभिर्3अं च णं परवसा जाया, तं सेयं खलु ममं कल्लं पाउप्पभायाए रयणीए जाव जलंते पाडिक्कयंउवस्सयंउवसं पज्जित्ता गं विहरित्तए त्ति कट्टु एवं संपेहेति संपेहित्ता जाव जलंते पाडिक्कयं उवस्सयं गेण्हति, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमती अभिक्खणमभिक्खणं हत्थे धोवेति जाव आसयै वा सयै वा । तते णं सा काली अज्जा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहरी कुसीला कुसीलविहारी अहाछंदा अहाछंदाविहरी संसत्ता संसत्तविहारी बहूणि वासाणि सामन्नपरियागं पाउणति पाउणित्ता (अद्ध)मासियाए संलेहणाए अत्ताणं झूसेति झोसित्ता सट्ठि( तिसं ) भत्ताइं अणसणाए 1. ज्ञाता . 2-1-1 / 220 sU. / D:\ratan.pm5\5th proof [ 105
Page #166
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः छेदेति छेदित्ता तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालीवडिंसए भुवणेउववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए कालीदेवित्ताए उव्व्न्ना। तते णं सा काली देवी अहुणोववन्ना समाणी पंचविहाए पज्जत्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए । तते णं सा कालीदेवी चउन्हें सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालीवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरति । एवं खलु गोयमा ! कालीए देवीए सा दिव्वा देविड्डी लद्धा पत्ता अभिसमणागया कालीए णं भंते ! देवीए केवतियं कालं ठिती पन्नत्ता? गोयमा ! अड्डाइज्जाइं पलिओवमाइं ठिती पन्नत्ता । काली णं भंते! देवी ताओ देवलोगाओ अणंतरं उवट्टित्ता कहिंगच्छिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे प्न्न्त्ते"| वृत्तिस्तु सुगमत्वादस्य नास्ति |इति श्रीज्ञाताद्वितीयश्रुतस्कन्धप्रथमाध्ययनप्रान्ते 172 प्रतौ 170 पत्रे ॥ 7 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीज्ञाताधर्मकथाङ्गविचारनामा षष्ठस्तरङ्गः ॥ 6 ॥ D:\ratan.pm5\5th proof
Page #167
--------------------------------------------------------------------------
________________ zrIvicAraratnAkare prAcyataTe ||sptmstrnggH|| काष्ठोपमानि परमतहृदयान्यपि युक्तिसमीरलहरीभिः । सुरभयति य इह तस्मै, जैनागमचन्दनाय नमः ॥ 1 ॥ अथ परिपाट्यायाताः श्रेठपासकदशाङ्गवचारा लिख्यते ननु नास्त्येव प्रतिमावन्दनविधि: यदि स्यात्तदा भगवतः श्रबीस्ये यन्तः श्रावका अभूवन् तेषु केन प्रतिमा नमस्कृतेति सिद्धान्ते दर्शनीयं इति प्रतिमाद्विषो वदन्ति, तच्च जडजनानां हृदयङ्गमं न विदुषाम् । यतआनन्से सुश्रावके न सम्यक्त्वोच्चारसमये अन्यतीर्थिकपरिगृहीतार्हच्चैत्यवन्दननिषेधनद्वारेणान्यार्हच्चैत्यवन्दनस्य सुतरां स्वीकृत्त्वात्। ननु निषेधसूत्रेऽर्हच्चैत्यवन्दनं यथा प्रतिपादितं तथा विधिसूत्रे कुतो नोक्तम्? किं च यदि अन्यतीर्थिक परिगृहीतार्हच्चैत्यवन्दनं निषिद्धं तर्हि अन्यतीथिकापरिगृहीतार्हच्चैत्यवन्दनमनुक्तमपि कथमापतितम्? इति चेत्? अरे अदृष्टन्यायमार्ग! मैवं वादी J, तावत् विशेषविधिनिषेधौहिशेषनिषेधाभ्यनुज्ञाफलौ यथा-ब्राह्मणेभ्यो दधि देयं, तक्रं कौद्दिन्याय्। अत्र कौडिन्यगोत्राय ब्राह्मणाय तक्रं देयम्, अयं हिविशेषविधिः, तेन च शेषाणां ब्राह्मणानां तक्र निषेधः स्पष्टमेव प्रतीयते । तथा ब्राह्मणा भोजनीयाः कौण्डिन्याय च तक्रं न देयम्, इत्यत्र विशेषनिषेधे शेषाणां ब्राह्मणानां तर्क देयम्, इत्यभ्यनुज्ञा प्रतीयत एव्। तथा चात्रापि अन्यतीर्थिकपरिगृहीतार्हच्चैत्यवन्दननिषेधलक्षणेन विशेषनिषेधेन शेषार्हच्चैत्यवन्दनानुज्ञा सुप्र्तीतैव्। किञ्च मूलतो निषिद्धे देशतो निषेधोऽप्ययौक्तिक एव प्रान्नातिपातादिव्त्। अर्हच्चैत्यशब्देन यत्साधुवृक्षनगाद्यर्थान्तरकल्पनं तत्तु शाब्दिकैस्तार्किकैः सहृदयैः shrotumpyshkymitypkrnnniiym| तत्सूत्रञ्चेदम् समणं भगवं महावीरं वंदै नमसइ वंदित्ता नमंसित्ता एवं वयासी-नो खलु मे भंते ! कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा 1. उपा./a.1/10 sU. / D:\ratan.pm5\5th proof
Page #168
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः अन्नउत्थियपरिग्गहियाइं अरिहंतचेयाइं वा वंदित्तए वा नमंसित्तए वा पुट्वि अणालत्तेणं आलवित्तए वा संलवित्तए वा [ कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा] तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं, कप्पइ मे समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछएणं पीढफलगसिज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणस्स विहरित्तए त्तिकट्ट इमं एयारूवं अभिग्गहं अभिगिन्है अभिगिन्हित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई आदियति आदियत्ता समणं भगवं महावीरं तिक्खुत्तो वंदै" इति । वृत्तिर्यथा-'नो खल्' इत्यादि, नो खलु मम भदन्त ! भगवन् ! कल्पते-यज्यते अद्य प्रभति-इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य नितिचारसम्यक्त्वपरिपालनार्थं तद्यतनामाश्रित्य 'अन्नउत्थिए व' त्ति जैनयूथाद्यदन्यत् यूथं सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाश्चरकादिकुतीथिकाः तान्, अन्ययूथिकदैवतानि वा हरिहादीनि, अन्ययूथिकपरिगृहीतानि वार्हच्चैत्यानि-अर्हत्प्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा-अभिवादनं कर्तुं, नमस्कर्तु-प्रणामपूर्वकं प्रशस्तध्वनिभिगुणोत्कीर्तनं कत्तु, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्राय: तथा पूर्वं प्रथममनालप्तने सता अन्यतीथिकैस्तानेवालपितुं वा-सकृत् सम्भाषितुं संलपितुं वापुनः पुनः संलापं कर्तुं यतस्ते तप्ततायोगोलककल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात् । तथाऽऽलापादेः सकाशात् परिचयेन तस्यैव तस्य परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमलोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति । तता तेभ्योऽन्ययूथिकेभ्योऽशनादि दातुं वा सकृत, अनु प्रदातुं वा पुनः पुनरित्यर्थः अयञ्च निषेधो धर्मबुद्ध्यैव करुणया तु दद्यादपि, किं सर्वथा न कल्पते ? इत्याह-'नन्नत्थरायाभिओगेणं' ति न इति-न कल्पते योऽयं निषेधः सोऽन्यत्र राजाभियोगात् तृतीयायाः पञ्चम्यर्थत्वात्, राजाभियोगं वर्जयित्वेत्यर्थः । राजाभियोगस्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगः-पारवश्यता गणाभियोगस्तस्माद्, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगोदेवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं, गुरूणां वा-चैत्यसाधूनां निग्रह:-प्रत्यनीक D:\ratan.pm5\5th proof
Page #169
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे सप्तमस्तरङ्गः] [109 कृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थं अन्ययूथिकादिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति, 'वित्तिकंतारेणं' ति वृत्तिः-जीविका तस्याः कान्तारं-अरण्यं तदिव कान्तारं क्षेत्रं कालो वा वृत्तिकान्तारं निर्वाहाभाव इत्यर्थः तस्मादन्यत्र निषेधो दानप्रदानादेरिति प्रकृतमिति 'पडिग्गहंति पात्रम् । 'पीढं' ति पीठं-पट्टादिकम् । 'फलगं' ति अवष्टम्भादिकं फ्ल्क्म्। 'भेसज्जं' ति पथ्यम् । 'अट्ठाइंति उत्तरभूतानांनाददाति । इति उपासकप्रथमाध्ययनसावचूरिक 27 प्रतौ 7 पत्रे ॥ 1 ॥ श्रावकाणां प्रतिमा अनुष्ठेया इति जिज्ञापयिषया प्रतिमास्वरूपजिज्ञापयिषया च लिख्यते समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिउवसंपज्जित्ता णं विह्रित्ते|त्ण् सेयं खलु ममंकल्लंजावजलंते विउलं असणं पाणंखाइमं साइमंजहा पूरणो जावजेट्टपुत्तं कुडुंबे ठवेत्तातं मित्तजावजेट्टपुत्तं च आपुच्छित्ता कोल्लागे सन्निवेसे णायकुलंसिपोसहसालंपडिलेहित्तासमणस्स भगवओमहावीरस्सांतियं धम्मपण्णत्तिंउवसंपज्जित्ताणं विहरित्तए एवं संपेहेइ संपेहित्ता कल्लंविउलं तहेव जिमियभुत्तुत्तागएतं मित्तजावविउलेणंपुष्फ जावसक्कारेड्सम्माणेइसम्माणित्ता तस्सेव मित्त जावपुरओजेट्टपुत्तं सद्दावेइ सद्दावेत्ता एवंवयासी-एवंखलुपुत्ता !अहं वाणियग्गामे बहूणं राईसरजहा चिंतितं जाव्विह्रित्ते|त्ण् सेयं खलु मम इदाणिं तुमं सयस्स कुडुंबस्स आलंबणं ठवेत्ताजाव विह्रित्ते|तेन्न्ण् जेट्टपुत्ते आणंदस्स स्म्न्नोवास्ग्स्स्थ्त्तिएय्म्त्तुण्विन्नेन्न्ण्प्द्दिसुन्नेइ|तेन्न्ण्से आणंदेसमणोवासए तस्सेवमित्तजावपुरतोजेट्ठपुत्तंकुडुंबेठवेइठवेत्ता एवंवयासी-माणंदेवाणुप्पिया! तुम्हे अज्जप्पभिई केइ ममं बहूसु कज्जेसुजाव आपुच्छउवा पडिपुच्छउमम अट्ठाए असणं पाणं खाइमं साइमं वा उवक्खडेउवा उवकरेउवा |तेन्न्ण् से आणंदे समणोवासए जेट्टपुत्तं मित्तणाइंआपुच्छडापुच्छित्ता सयाओगेहाओ पडिनिक्खमै, पडिनिक्खमित्ता वाणियग्गामनगरंमज्झं मज्झेणं निग्गच्छइ निग्गच्छित्ताजेणेव कोल्लाए सन्निवेसेजेणेवनायकुलेजेणेवपोसहसालातेणेव उवागच्छइ उवागच्छित्ता पोसहसालं पमज्जइ पमज्जित्ता उच्चारपासवणभूमी पडिलेहै पडिले हित्ता दब्भसंथारयं संथरै, दब्भसंथारयं दुरूहै दुरूहित्ता पोसहसालाए पोसहिए 1. उपा./a.1/15 sU. / D:\ratan.pm5\5th proof
Page #170
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः दब्भसंथारोवगए समणस्स भगवतो महावीरस्सांतियंधम्मपन्नत्तिं उवसंपज्जित्ताणं विहरै । तए णं से आणंदे समणोवासए पढमउवासगपडिमं उवसंपज्जित्ताणं विह्रि। पढमउवासगपडिमं अहासुत्तं 4 सम्मकाएणं फासेइ जाव आराहेइ|ते णं से आणंदे समणोवासए दोच्चं उवासगपडिमं, एवं तच्चं, चउत्थं, पंचम, छटुं, सत्तमं,अट्ठमं,नवमं, दसमं, एकार्स्म्ण्जावाराहेइ|तेन्न्ण् से आणंदेसमणोवासए इमेणं एयारूवेणं ओलेणं किलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतएजाए इति । वृत्तिर्यथा महावीस्स अंतियं' ति अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः । तां 'धम्मपन्नत्ति' ति धर्मप्रज्ञप्तिमुपसंपद्य-अङ्गीकृत्यानुष्ठानद्वारत : 'जहा पूरणो' तिभगवत्यभा हि तो बालतपस्वी स यथा स्वस्थानेपुत्रादिस्थापनमा त , तथाऽयं कृतवानित्यर्थः । एवं चासौ kRtavAn'viulaM असणपाणखाइमसाइमंउवक्खडावित्ता,मित्तनाइनियगसंबंधिपरिजणंआमंतेत्ता,तं मित्तनाइनियगसंबंधिपरिजणं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण यसक्कारेत्तासंमाणेत्ता,तस्सेवमित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्ठपुत्तं कु डुंबे ठावेइ ठावित्ताऽऽनायकुलंसि' त्ति स्वजनगृहे 'uvakkhaDeu'tti उपस्को तु सध्यतु उवकरेउ' तिउपकोतु-सिद्धं सत् द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु 'पढम' ति एकादशानामाद्यामुपासकप्रतिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसंपद्य विहरति । तस्याश्चेदं स्वरूपम् "संकादिसल्लविरहिय-सम्मैंसणजुओ u। जो जंतू सेसगुणविप्पमुक्को, एसा खलु होइ प्द्ध्माओ''॥1॥[ उपा.सू./1-157.] सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन, द्वौ मासौ द्वितीयायाः पालनेन, एवं यावदेकादश मासानेकादश्याः पालनेन, पञ्चसार्द्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमार्थो दशाश्रुतस्कन्धदावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् । 'ahAsuttaM'ti सूत्रानतिक्रमेण, यथाकल्पं-प्रतिमाचारानतिक्रमेण, यथामार्ग-क्षायोपशमिकभावानतिक्रमेण, 'अहातच्चं' ति यथातत्त्वं दर्शनप्रतिमेति शब्दस्यान्वनिक्रमेण, 'फासेइ' त्ति स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तेः, 'पालेइ' D:\ratan.pm5\5th proof
Page #171
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे सप्तमस्तरङ्गः] [111 त्ति सततोपयोगप्रतिजागरणेन रक्षति, 'सोहै' त्ति शोभयति गुरुपूजापुरस्सरपारणककरणेन शोधयति वा निरतिचारतया, 'tIrei'tti पूर्णेऽपि कालावधावनुबन्धात्यागात्, कीर्त्तयति तत्समाप्ताविदञ्चेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्तनात्, आराधयति एभिरेव प्रकारैः संपूर्णौनिष्ठां नयतीति । 'doccaM'ti द्वितीयां व्रतप्रतिमाम्, इदञ्चास्याः स्वरूपम् "दंसणपडिमाजुत्तो, पालंतोणुव्वए निरड्यारे । अणुकंपाइगुणजुओ, जीवो इह होइ वयपडिमा" ॥2॥[उपा.सू./1-15v.] 'taccaM'ti तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम् "वरदसणवयजुत्तो, सामाइयं कुणै जो उ संझासु । उक्कोसेण तिमासं, एसा सामाइयप्पडिमा" ॥ 3 ॥ [ उपा.सू./1-15वृ.] 'चउत्थंति चतुर्थी पौषधप्रतिमामेवंस्वरूपम् "पुव्वोदियपडिमजुओ, जो कुणै पोसहं तु संपुन्नं । अट्ठमिचउद्दसाइसु, चौरो मासा चउत्थीं सा" ॥ 4 ॥ [ उपा.सू./1-15वृ.] 'पंचमं' ति पञ्चमी प्रतिमाप्रतिमां कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपञ्चास्याः "सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसु, पडिमं ठाएगराईयं । 5 / / [ उपा.सू./1-15व.] असिणाणवियडभोई, मौलिकडो दिवसबंभयारी y। राई परिमाणकडो, पडिमावज्जेसु दिय्हेसु"।6।[उपा.सू./1-15v.] 'असिणाणवियडभोई' अस्नानोऽरात्रिभोजी चेत्यर्थः । 'मौडिकडोऽत्ति मुत्कलकच्छ इत्यर्थः । "झायै पडिमाइ ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपच्चणीयं, अन्नं वा पंच जा मासा"।7॥[ उपा.सू./1-15वृ.] 'छटुं' ति षष्ठी अब्रह्मवर्जनप्रतिमाम्, एतत्स्वरूपञ्चैवम् "पुव्वोदियगुणजुत्तो, विसेसओ मोहणिज्जवज्जो य । वज्जइ अंबभमेगंतओ य राई पि थिरचित्तो । 8 / / [ उपा.सू./1-15वृ.] सिंगारकहाविरओ, इत्थीए समं रहम्मि नो त्थाइ। चयै य ऐप्पसंगं, तहा विभूसं च उक्कोसं । 9 / / [ उपा.sU./1-15vR.] D:\ratan.pm5\5th proof
Page #172
--------------------------------------------------------------------------
________________ 12] [श्रीविचाररत्नाकरः एवं जा छम्मासा, एसोऽहिगओ उ इयरहा दिटुं । जावज्जीवं पि इम, वज्जइ एयंमि लोगंमि" ॥10॥[उपा.सू./1-157.] 'सत्तमं ति सप्तमी सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयञ्चैवम् "सचित्तं आहारं, वज्जइ असणाइयं निरवसेसं । सेसवयसमाउत्तो, जा मासा सत्त विहिपुव्वं" ॥ 11 ॥ उपा.सू./1-15वृ.] 'अट्ठमिति अष्टमी स्वयमारम्भवर्जनप्रतिमाम्, तद्रूपमिदम् "वज्जइ सयमारंभ, सावज्जं कारवेति पेसेहिण्। वित्तिनिमित्तं पुव्वय-गुणजुत्तो अट्ठ जा मासा' ॥ 12 ॥ [ उपा.सू./1-15वृ.] 'navamaM'ti नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम्, सा चेयम् "पेसेहिं आरंभं, सावज्जं कारवेइ णो गुरुयं । पुव्वोइयगुणजुत्तो, णव मासा जाव विहिणाओ' ॥ 13 ॥ [ उपा.सू./1-15व.] 'दसमं' ति दशमी उद्दिष्टभक्तवर्जनप्रतिमाम्, सा चैवम् "उद्दिट्टकडं भत्तं पि, वज्जए किमय सेसमारंभं । सो होइ य खुरमुंडो, सिहलिं वा धारए कोइ ॥ 14 / / उपा.सू./1-157.] दव्वं पुट्ठो जाणं, जाणेइ वयै नो य नेवेति । पुव्वोदियगुणजुत्तो, दस मासा कालमाणेणं" ॥ 15 ॥ उपा.सू./1-15व.] 'एकारसमं' ति एकादशी श्रमणभूतप्रतिमाम्, तत्स्वरूपञ्चैतत् 'खुरमुंडो लोएण व, रयहरणं उग्गहं च घेत्तूणं । समणब्भूओ विहरै, धम्मं काएण फासंतो ॥ 16 ॥ [ उपा.सू./1-15वृ.] एवं उक्कोसेणं, एक्कारस मास जाव विहरति" [ उपा.सू./1-15वृ.] इति उपासकप्रथमाध्ययनसावचूरिक 27 प्रतौ 8 पत्रे ॥ 2 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीउपासगविचारनामा sptmstrnggH॥7॥ D:\ratan.pm5\5th proof
Page #173
--------------------------------------------------------------------------
________________ zrIvicAraratnAkare prAcyataTe // assttmstrnggH|| सर्वविद्वज्जगत्सर्वं, छ्द्म्स्थोऽप्य्व्लोक्ते। यत्प्रभावाद् भृशं भक्त्या, भजे तज्जिनभाषितम् ॥ 1 ॥ अथ क्रमायातादष्टमाङ्गात् किञ्चित् रत्नावलीतप:स्वरूपजिज्ञासया लिख्यते तेणं कालेणं तेणं समएणंचंपाणामंणयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कोणिएराया होत्था,वण्णओ,तत्थणंचंपाएणयरीए सेणियस्स रण्णो भज्जा कोणियस्सरण्णो चुल्लमाउया कालीं नामं देवी होत्था, वण्णओ जहा णंदाजावसामाइयमाइयाति एक्कारसांगाइं अहिज्जति, बहूहिचउत्थ जावाप्पाणं भावेमाणी विहरति । ततेणंसाकाली अज्जा अण्णयाकयाइजेणेव अज्जचंदणा अज्जा तेणेव उवागता 2 एवंवयासी-इच्छामिणं अज्जाओ!तुब्भेहिंअब्भणुणाता समाणारयणावलिं तवं उवसंपज्जित्ताणं विहरित्तए ! अहासुहं देवाणुप्पिया!मा पडिबंधं क्रेहि|त्ते णं सा काली अज्जा अज्जचंदणाए अब्भणुणाया समाणा रयणावलिं उवसंपज्जित्ता णं विहरति । तं जहा-चउत्थं करेइ चउत्थं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति छटुं करेत्ता सव्वकामगुणियंपारेति, पारेत्ताअट्ठमं करेति करेत्ता सव्वकामगुणियंपारेति, पारेत्ता अट्ठछट्ठाई करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ता छटुंकरेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ताअट्ठमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्तादुवालसमं करेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ताचोद्दसमं करेति करेत्ता सव्वकामगुणियंपारेइ,पारेत्ता सोलसमं करेति करेत्तासव्वकामगुणियंपारेइ, पारेत्ताअट्ठारसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता वीसैमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बावीसैमं करेति करेत्ता सव्वकामगुणियं पारेइ, 1. anta./8-1/48-49-50 sU. / D:\ratan.pm5\5th proof
Page #174
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः पारेत्ता चौवीसैमं करेइ करेत्तासव्वकामगुणियंपारेइ,पारेत्ता छवीसैमं करेइकरेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठावीसैमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता तीसैमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बत्तीसं करेइ करेत्ता सव्वकामगुणियंपारेइ,पारेत्ताचउत्तीसंकरेति करेत्तासव्वकामगुणियंपारेइ,पारेत्ता चउत्तीसं छट्ठाइं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्तीसं करेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ता बत्तीसंकरेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ता तीसं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठावीसं करेइ करेत्ता सव्वकामगुणियंपारेइ, पारेत्ता छवीसंकरेति करेत्तासव्वकामगुणियंपारेति,पारेत्ता चौवीसैमं करेति करेत्तासव्वकामगुणियंपारेइ, पारेत्ता बावीसैमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्तावीसंकरेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठारसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता सोलसमं करेति करेत्ता सव्वकामगुणियंपारेइ,पारेत्ताचोद्दसमं करेतिकरेत्तासव्वकामगुणियंपारेइ, पारेत्ता बारसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेइ करेत्ता सव्वकामगुणियंपारेइ,पारेत्ता अट्ठमं करेति करेत्ता सव्वकामगुणियंपारेति, पारेत्ता छटुंकरेइ करेत्ता सव्वकामगुणियंपारेइ,पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठछट्ठाइं करेति करेत्ता सव्वकामगुणियं पारेति, पारेत्ताअट्ठमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छटुं करेति करेत्ता सव्वकामगुणियंपारेइ, पारेत्ता चउत्थं करेति करेत्ता सव्वकाम-गुणियं पारेइ|एव्ण् खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिंमासेहिंबावीसाए याहोरत्तेहिं अहासत्तंजाव आराहिया भ्व्ति|त्यान्न्ण्त्र्ण्च्न्न्ण्दोच्चाएप्रिवाद्दीएचुत्थ्ण्क्रेति विगैवज्जं पारेति,पारेत्ता छटुंकरेडविगैवज्जं पारेड,एवं जहा पढमाए परिवाडीए तहा बीयाए, नवरं-सव्वत्थ पारणए विगैवज्जं पारेति जाव आराहिया भ्व्ति। तयाणंतरंचणंतच्चाए परिवाडीए चउत्थं करेति करेत्ताअलेवाडं पारेति सेसंतहेव णवरं-अलेवाडं पारेति |एव्ण् चउत्था विपरिवाडी णवरं-सव्वपारणए आयंबिलं पारेति, सेसं तं चेव्। पढमंमि सव्वकामं, पारणयं बितियए विगतिवज्जं । तैयंमि अलेवाडं, आयंबिलमो चउत्थंमि ॥ 1 ॥ D:\ratan.pm5\5th proof
Page #175
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे अष्टमस्तरङ्गः] [115 तते णं सा काली अज्जा रयणावलितवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छति उवागच्छित्ता अज्जचंदणं अज्जं वंदंति नमसंति बहूहिं कत्थं जाव अप्पाणं भावेमाणी विहरै [a.da./8/1/48-49-50]इति । वृत्तिर्यथा-'रयणावलि' त्ति रत्नावली-आभरणविशेषः । रत्नावलीव रत्नावली, यथाहि-रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता भवति पुनर्मध्यदेशे स्थूलविशिष्टमण्यल्ड कृता च भवति, एवं यत्तपः पट्टादावुपदर्शमानमिममाकारं धारयति तद्रत्नावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि चत्वारि कृत्वा शक्तिद्वयेन स्थाप्यन्ते, अथवा क्ति त्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठे शून्यं विधाय शेषेष्वष्टास अष्ट षष्ठानि रचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः, ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत् षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात्, एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवा अष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्टकान् विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानि, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, पुनरप्यष्ट षष्ठानि, स्थापना त्वेषां पूर्ववत्, पुनरप्यष्टमषष्ठचतुर्थानीति । प्रथमायां परिपाट्यां सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा-अभिलषणीया रसादिगुणाः सञ्जाता यस्मिस्तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते पारणकरङ ग्रहगाथा "पढमंमि सव्वकामं, पारणयं बितियए विगैवज्जं । तैयंमि अलेवाडं, आयंबिलमो चउत्थंमि" ॥ 1 ॥ पारणक इति गम्यते, vAcanAntare"paDhamaMmi सव्वगुणिए pAraNakaM''iti दृश्यते । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि श्रीअन्तगडविचारनामा assttmstrnggH।8|| D:\ratan.pm5\5th proof
Page #176
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥ नवमस्तरङ्गः ॥ अतीतानागता भावा, वर्तमान इव स्फुटम् । यत्प्रभावात् प्रतीयन्ते, तां जिनेशगिरं स्तुमः ॥ 1 ॥ अथानुत्तरोपपातिकाङ्गे चतुर्दशसहस्रप्रमितेषु साधुषु महादुष्करकारितया महानिर्जरतया भगवता श्रीवीरेण स्वयं व्यावर्णितस्यात एव चमत्कारिचरित्रस्य धन्यकस्य स्वरूपं किञ्चिल्लिख्यते 1"तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलए चेतिए सेणिए राया, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा णिग्गया, सेणिए णिग्गते,धम्मकहा सोच्चा परिसा पडिगता । तते णं से सेणिए राया समणस्स0 अंतिए धम्मं सोच्चा णिसम्म समणं भगवं महावीरं वंदति णमंसति 2 एवं वदासी-इमासि णं भंते ! इंद्दभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं कतरे अणगारे महादुक्करकारए चेव महानिज्जरतराए चेव ? एवं खलु सेणिया ! इमासिं इंदभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव । से केणटेणं भंते ! एवं वुच्चति इमासिं जाव साहस्सीणं धण्णे अणगारे महादुक्करकारए महाणिज्जरतराए ? एवं खलु सेणिया ! तेणं कालेणं तेण समएणं काकंदीणामं णयरी होत्था उप्पि पासायवडिसए विहरति । तते णं अहं अण्णदाकदाइ पुव्वाणुपुव्वीए चरमाणे गामाणुगामं दूइज्जमाणे जेणेव काकंदी नगरी जेणेव सहसंबवणे उज्जाणे तेणेव उवागए अहापडिरूवं उग्गहं उग्गहित्ता संजमेणं जाव विहरामि, परिसा णिग्गता तहेव जाव पव्वैते जाव बिलमिव जाव आहारेति, धण्णस्स अणगारस्स पादाणं सरीरवण्णाओ सव्वो जाव उवसोभेमाणे 2 चिट्ठति, से तेणटेणं सेणिया! एवं वुच्चति-इमासिं चोद्दसन्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए महाणिज्जरतराए चेव । तते णं से सेणिए राया समणस्स भगवओ 1. अनुत्तरो./वर्ग:3/a.1/11-12 सू. /
Page #177
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे नवमस्तरङ्गः] [117 महावीरस्स अंतिए एयमटुं सोच्चा णिसम्म हट्टतुट्ठ0 समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति करित्ता वंदति नमंसति नमंसित्ता जेणेव धण्णे अणगारे तेणेव उवागच्छति उवागच्छित्ता धण्णं अणगारंतिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति नमंसित्ता जेणेव धण्णे अणगारेतेणेव उवागच्छति उवागच्छित्ता धण्णं अणगारंतिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति नमंसित्ता एवं वयासी-धण्णेऽसि णं तुमं देवाणु0 सुपुण्णेऽसि0 सुकयत्थे सुकयलक्खणे सुलद्धेणं देवाणुप्पिया ! तव माणुस्सए जम्मजीवितफले त्ति कट्ट वंदति णमंसति णमंसित्ता जेणेव समणे भगवं0 तेणेव उवागच्छति उवागच्छित्ता समणं भगवं0 तिक्खुत्तो वंदति णमंसति णमंसित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगते । तते णं तस्स धण्णस्स अणगारस्स अण्णया कयाति पुव्वरत्तावरत्तकाले धम्मजागरियं0 इमे एतारूवे अज्झथिए एवं खलु अहं इमेणं ओरालेणं जहा खंदओ तहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दूरुहति मासियाए संलेहणाए णवमासपरियातो जाव कालमासे कालं किच्चा उट्ठेचंदिम जाव णव य गेविज्जविमाणपत्थडे उड्ढे दूरं वीतिवैत्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उववण्णे, थेरा तहेव उत्तरं ति जाव इमे से आयारभंडए, भंते त्ति भगवं गोतमे तहेव पुच्छति जहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिद्धे विमाणे uvavanne |dhnnnnss णं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता ? गोयमा ! तेत्तीसं सागरोवमाइं ठिती प्न्न्न्न्त्ता|से णं भंते ! ततो देवलोगातो कहिंगमिहिति? कहिं उवज्जिहिति ? गोयमा! महाविदेहे वासे सिज्झिहिति"| इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । एतेन च धन्यकेन नवमासपर्यायेण किं योगोद्वहनं कृतं? एकादशाङ्गी स च श्रूयते एव, तस्मादनागमिकं योगोद्वहनमिति यत् केचित् प्रलपन्ति तच्चाकर्णयितुमनर्हम् , यत आगमव्यवहारिव्यवहारस्यान्यैरनुगन्तमशक्यत्वात् । सङ्क्षपेण तदुद्वहनस्य सम्भाव्यमानत्वादन्यत्र सिद्धान्ते विस्तरतो योगोद्वहनविधेऽभिहितत्वाच्चेति । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि श्रीअनुत्तरोपपातिकविचारनामा नवमस्तरङ्गः ॥ 9 ॥ D:\ratan.pm5\5th proof
Page #178
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥ दशमस्तरङ्गः ॥ रागद्वेषविनिर्मुक्तैर्जिनैर्जनहिताय यः । उपदिष्टः स इष्टानि, वितनोतु जिनागमः ॥ 1 ॥ अथ प्रश्नव्याकरणविचारा लिख्यन्ते ननु आत्मनि प्रमाणाभावः, प्रत्यक्षादिप्रमाणचतुष्टयाविषयत्वात् । न च घटमहं जानामीत्याद्यहंप्रत्ययनिर्णितोऽयमिति अस्याऽतात्त्विकत्वात् इतरथा गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययस्य तात्त्विकत्वापत्त्यात्मनि स्थूलत्वाद्यापत्तेः हसनजल्पनादिचेष्टाश्चेमाः कायाकारपरिणतभूतपञ्चकोत्था खदिरताम्बूलचूर्णक्रमुकसंयोगोत्पन्नरागवदित्यादिनास्तिकमतनिराचिकीर्षया परमिथ्यात्विमतनिराचिकीर्षया चागमो लिख्यते ऽअवरे णत्थिकवादिणो वामलोकवादी भांति - सुण्णं ति णत्थि जीवो, ण जाइ इह परे वा लोए, न य किंचि वि फुसइ पुण्णपावं, नत्थि फलं सुकयदुक्कयाणं, पंचमहाभूतियं सरीरं भासंति, हे वातजोगजूत्तं, पंच य खंधे भांति केई, मणं च मणजीविया वदंति, वाउ जीवो त्ति एवमाहंसु, सरीरं सादीयं सणिधणं इह भवे एगे भवे तस्स विप्पणासंमि सव्वणासो त्ति एवं जंपंति मुसावादी, तम्हा दाणवयपोसहाणं तवसंजमबंभचेरकल्लाणमादियाणं णत्थि फलं, ण वि य पाणिवहं अलिअवयणं, न चेव चोरिक्ककरणं परदारसेवणं वा, सपरिग्गहपावकम्मकरणं पि णत्थि किंचि, ण णेरइयतिरियमणुयाण जोणी, ण देवलोको वा अत्थि, ण यथ सिद्धिगमणं, अमापियरो वि णत्थि, ण वि अत्थि पुरिसकारो, पच्चक्खाणमवि णत्थि, ण वि अत्थि कालमच्चू, अरहंता वा चक्कवट्टी बलदेवा वासुदेवा नत्थि, व त्थि के वि रिसओ धम्माधम्मफलं वा णेव अत्थि किंचि बहूअं व थोवकं वा, तम्हा एवं विजाणिऊण जहा सुबहुइंदियाणुकूलेसु सव्वविसएस वट्टह, णत्थि का वि किरिआ वा अकिरिआ वा एवं भणंति, णत्थिकवादिणो वामलोगवादी । इमं पि 1. प्रश्न . / 1-2 / 11 सू. / ,
Page #179
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः ] [ 119 बितियं कुदंसणं असब्भाववादिणो पणवेंति मूढा - संभूओ अंडकाओ लोको, सयंभूणा सयं च निम्मिओ, एवं एतं अलियं पयावइणा इसरेण य कयंति केई, एवं विण्हुमयं कसिणमेव य जगति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्कयस्स करणाणि कारणाणि य सव्वहा सव्वहिं च णिच्चो य णिक्कियो निग्गुणो य, अणुवलेवओ (अन्नो य लेवओ) त्ति वि य एवमाहंसु असब्भावं । जं पि इहं किंचि जीवलोगे दीसइ सुकयं वा दुक्कयं वा । एयं जइच्छाए वा सभावेण वावि दैवतप्पभावओ वावि भवति । णत्थि त्थ किंचि कयकं तत्तं लक्खणविधाणं णियतीयकारिका, एवं केइ जंपंति इड्डिरससातगारवपरा । वृत्तिर्यथा--तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो - लोकायतिकाः वामं प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति - प्ररूपयन्ति, किं ? शून्यमिति जगदिति गम्येत कथं ? आत्माद्यभावात्, तदेवाह - नास्ति जीव: तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्यो ऽतीन्द्रियत्वेन तस्याभ्युपगत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्यप्रवृत्तेः आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति न गच्छति 'इहे ऽति मनुष्यापेक्षया मनुष्यलोके, परे वा परस्मिन् तदेपक्षयैव देवादिलोके, न च किञ्चिदपि स्पृशति बध्नाति पुण्यपापं - शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां जीवासत्वेन तयोरप्यसत्वात्, तथा पञ्चमहाभौतिकं शरीरं भाषन्ते 'हे' इति निपातो वाक्यालङ्कारे वातयोगयुक्तं-प्राणवायुना सर्वक्रियासु प्रवर्त्तितमित्यर्थः । तत्र पञ्चमहाभौतिकमिति महान्ति च तानि लोकव्यापकत्वाद्भूतानि च सद्भूतवस्तूनि महाभूतानि तानि चामूनि-- पृथिवी कठिनरूपा, आपो द्रव्यलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं नापरः शरीरवर्त्ती तन्निष्पादकोऽस्ति जीवः इति विवक्षा । तथाहि--भूतान्येव सन्ति प्रत्यक्षेण तेषामेव प्रतीयमानत्वात् तदितरस्य तु सर्वथाऽप्रतीयमानत्वात्, यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुद्बुदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः सत्त्वात् सत्त्वं च प्रमाणोपपत्तेः प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शास्त्रान्तरप्रसिद्धमिति । न च भूतधर्मश्चैतन्यं D:\ratan.pm5\5th proof "
Page #180
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः तद्भावेऽपि तस्याभावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां चैतन्यसद्भावाच्चेति । 'पंच य खंधे भणंति केई' त्ति पञ्च च स्कन्धान् रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भणन्ति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनःसुखा दुःखा सुखदुःखेति त्रिविधवेदनास्वभावः, विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः, संज्ञास्कन्धश्च-संज्ञानिमित्तोद्ग्राहणात्मकः प्रत्ययः, संस्कारस्कन्धः पुनः-पुण्यापुण्यादि धर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यपदार्थोऽध्यक्षादिभिरवसीयते इति । तथा 'मणं च मणजीविया vadaMti'tti न केवलं पञ्चैव स्कन्धान् मनश्च-मनस्कारो रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मते ते मनोजीवाः त एव मनोजीविकाः, अलीकवादिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे कल्पिते परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसत्त्वान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादात् अकृताभ्यागमादिदोषप्रसङ्गात् , कथञ्चिदनुगामिनि तु मनसि जीवात्वाभ्युपगमः सम्यक् एवेति । तथा-'वाउजीवो त्ति evamAhaMsu'tti वातः-उच्छासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात् , तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भवेऽत्ति इह भव एव प्रत्यक्षजन्मैव एको भव:-एकं जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् , तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत्-एवमुक्तप्रकारं 'जंपंति' जल्पन्ति, के ? मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः । तथा किमन्यद्वदन्ति ? इत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दान व्रतपौषधानां-वितरणनियमपर्वोपवासानां, तथा तपो-अनशनादि, संयमः-पृथिव्यादिरक्षा, ब्रह्मचर्यं प्रतीतं, एतान्येव कल्याणं कल्याणहेतुत्वात् तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकम् , नापि चास्ति प्राणिवधालीकवचनमशुभफलसाधनतयेति गम्यम् , न चैव-नैव चौर्यकरणं परदारसेवनं वाऽस्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत् सपरिग्रहं तच्च तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित् क्रोधमानाद्यासेवनरूपम् , नरकादिका च जगतो विचित्रता स्वभावादेव न कर्मजनिता, taduktam D:\ratan.pm5\5th proof
Page #181
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः] [121 "कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि" ॥ 1 ॥ [ ] इति । मृषावादिता चैवमेतेषाम्-स्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कर्मैवासौ, अथानान्तरभूतस्ततो जीव एवासौ, तदव्यतिरेकात्तत्स्वरूपवत् , ततो निर्हेतुका नारकादिविचित्रता स्यात् , न च निर्हेतुकं किमपि भवति अतिप्रसङ्गादिति । तथा न नैरयिकतिर्यग्मनुजानां योनिः-उत्पत्तिस्थानं, पुण्यपापकर्मफलभूताऽस्तीति प्रकृतम् , न देवलोको वाऽस्तीति पुण्यकर्मफलभूतः नैवाऽस्ति सिद्धिगमनं सिद्धः सिद्धस्य चाभावात् , अम्बापितरावपि न स्तः उत्पत्तिमात्रनिबन्धनत्वात् मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धनस्य मातापितृतया विशेषो युक्तः, यतः कुतोऽपि किञ्चिदुत्पद्यते एव, यथा-सचेतनात् सचेतनं यूकामत्कुणादि अचेतनं च मूत्रपुरीषादि, अचेतनाच्च सचेतनं यथा काष्ठाद् घुणकीटकादि अचेतनं च चूर्णादि, तस्माज्जन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापितृपुत्रादिविशेष इति, तदभावात्तद्भोगविनाशापमाननादिषु न दोष इति भावः, मृषावादिता चैषां वस्त्वन्तरस्य पित्रोश्च जनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्त्वात् , हितत्वं च तयोः प्रतीतमेव, आह च-"दुःप्रतिकारौ" [प्र.र./71] इत्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः, उच्यते ca"prAptavyo नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः" ॥ 1 ॥ [लो.नि./104] मृषावादिता चैषां सकललोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताभ्युपगमादिति । तथा प्रत्याख्यानमपि नास्ति धर्मसाधनतया धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रामाण्येनास्तित्वात्तद्वादिनामसत्यता । तथा नैवास्ति कालमृत्युः तत्र कालो नास्ति अनुपलम्भात् , यच्च वनस्पतिकुसुमादिकाललक्षणमाचक्षते तत्तेषां स्वरूपमिति मन्तव्यम, असत्यता चैषामपि स्वरूपस्य वस्तनोऽनतिरेकात कसमादिकरणमकारणं तरूणां स्यात् । तथा मृत्यु:-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात् , अथवा कालक्रमेणविवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः कालमृत्युः, तदभावश्चायुष एवाभावात् , तथा अर्हदादयो 'नत्थि' त्ति न सन्ति प्रमाणाविषयत्वात् । 'नेव त्थि के वि रिसओ' त्ति नैव सन्ति केचिदपि ऋषयो D:\ratan.pm5\5th proof
Page #182
--------------------------------------------------------------------------
________________ 12] [श्रीविचाररत्नाकरः गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्यासत्त्वात् , सतोऽपि वा निष्फलत्वादिति । अत्र शिष्यादिप्रवाहानुमेयत्वादहदादिसत्त्वस्यानन्तरोक्तत्वात् वादिनामसत्यता । ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्याज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद् बहुकं वा स्तोकं वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् । "नत्थि फलं सुकय" [ ] इत्यादि, यदुक्तं प्राक् तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्म' इत्यादि तदृश्यापेक्षयेति न पुनरुक्ततेति । 'तम्ह' त्ति यस्मादेवं तस्मादेवं-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकूलेसु' त्ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला ये ते तथा तेषु सर्वेषु विषयेषु वर्तितव्यम् , नास्ति काचित् क्रिया वा-अनिन्द्यक्रिया अक्रिया वा-पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापरमाथिकत्वात , भणन्ति च "पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते । न हि भिरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्" ॥ 1 ॥ [ष.स./161] एवमित्यादि निगमनम् । तथा इदमपि द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढाः-व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणत्वात्तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद्भावनीया, किम्भूतं दर्शनं ? इत्याहसम्भूतो-जातोऽण्डकात्-जन्तुयोनिविशेषात् लोक:-क्षितिजलानलानिलवननरनरकनाकितिर्यग्रूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च-आत्मना निर्मितो-विहितः तत्राण्डकप्रसूतभुवनवादिनां मतमित्थमाचक्षते "पुव्वं आसि जगमिणं, पंचमहब्भ्यवज्जियगभीरं । एगणवं जलेणं, महप्पमाणं तहिं अंडं ॥ 1 ॥ [ ] वीईपरेण घोलंत, अच्छिउं सुइरकालओ फुढें । फुट्ट दुभागजायं, अब्भं भूमी य संवुत्तं ॥ 2 ॥ [ ] तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पण्णं भणियमिणं, बंभंडपुराणसत्थंमि" ॥ 3 ॥ [ ] तथा स्वयम्भूनिर्मितजगद्वादिनो भणन्ति "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अवितर्कामविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ 1 ॥ [ lo.ni./65 ] D:\ratan.pm515th proof
Page #183
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः] [123 तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥ 2 ॥ [लो.नि./54] केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ 3 ॥ [ लो.नि./55 ] तत्र तस्य शयानस्य, नाभे: पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ 4 ॥ [लो.नि./56 ] तस्मिन् पद्मे भगवान् , दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ 5 ॥ [ लो.नि./57] अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां, माता विश्वप्रकाराणाम् ॥ 6 ॥ [लो.नि./58 ] कद्रुः सरीसृपाणां, सुलसा माता च नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम्" ॥ 7 ॥ [ लो.नि./59] इति । एवमुक्तक्रमेणैतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानिभिः प्ररूपितत्वात् , तथा प्रजापतिना-लोकप्रभुणा ईश्वरेण च-महेश्वरेण च कृतं-विहितमिति केचिद्वादिनो भणन्तीति प्रकृतं, भणन्ति चेश्वरवादिन:-बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वात् घटादिवदिति, कुदर्शनता चास्य वल्मीकबुबुदादिभिर्हेतोरनैकान्तिकत्वात् , कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथा ईश्वरकृतं तथा विष्णुमयं-विष्ण्वात्मकं कृत्स्नमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणन्ति च एतन्मतावलम्बिनः "जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः, सर्वं विष्णुमयं जगत्" ॥ 1 ॥ [ लो.नि./51] तथा-"अहं च पृथिवी पार्थ ! वाय्वग्निजलमप्यहम् । ___ वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम्" ॥ 2 ॥ [ ] तथा-"सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगंमि । वीतीपरंपरेणं घोलंतो उदयमझंमि" ॥ 3 ॥ [ ] स किल मार्कण्डर्षिः "पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महाभूयविवज्जियं गुहिरं ॥ 4 ॥ [ ] D:\ratan.pm5\5th proof
Page #184
--------------------------------------------------------------------------
________________ 124] [श्रीविचाररत्नाकरः एवंविहे जगंमी, पेच्छइ निग्गोहपायवं सहसा । मंदरगिरिं व तुंगं महासमुद्द व विच्छिन्नं ॥ 5 ॥ [ ] खंधमि तस्य सयणं, अच्छइ तहिं बालओ मणभिरामो' / संविद्धो सुद्धहियओ मिउकोमलकुंचियसुकेसो ॥ 6 ॥ [ ] हत्थो पसारिओ से, महरिसिणा एहि तत्थ भणिओ य । खंधे ममं विलग्गसु , मा मरिहिसि उदगवुड्डीए ॥ 7 ॥ [ ] तेण य घेत्तुं हत्थे, उ मीलिओ सो रिसि तओ तस्स । पिच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं" ॥ 8 ॥ [ ] ति । पुनः सृष्टिकाले विष्णुना सृष्टम् , कुदर्शनता चास्य प्रतीतिबाधितत्वात् , तथा एवं वक्ष्यमाणेन न्यायेन एके-केचनात्माऽद्वैतवाद्यादयो वदन्ति मृषा-अलीकं यदुत एक आत्मा । तदुक्तम् "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्" ॥ 1 ॥ [ ] तथा "पुरुष एवेदं ग्नि सर्व यद्भूतं यच्च भाव्यम्' [ ] इत्यादि । कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात् , तथा अकारकः-सुखदुःखहेतूनां पुण्यपापकर्मणामकर्त्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन परिणामित्त्वेन च कर्तृत्वोपपत्तेः, अकर्तृत्वे च अकृताभ्यागमप्रसङ्गात् , तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च 'pratibimbodaya'nyAyena भोक्ता, अमूर्त्तत्वे हि कदाचिदपि वेदकता न युक्ताऽऽकाशस्येवेति कुदर्शनताऽस्य तथा सुकृतदुष्कृतस्य च कर्मणः करणानि-इन्द्रियाणि कारणानिहेतवः सर्वथा-सर्वप्रकारैः सर्वत्र देशे काले च न वस्त्वन्तरं कारणमिति भावः, करणान्येकादशः, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाणि एकादशं च मनः इति, एषां चाचेतनावस्थायामकारकत्त्वात्पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ । यदाह "नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति (नैनं वहति) मारुतः ॥ 1 ॥ [लो.नि./83] 1. विष्णुरित्यर्थः । D:\ratan.pm5\5th proof
Page #185
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः] [125 "अच्छेद्योऽयमभेद्योऽयममूर्तोऽयं सनातनः" [ ] इति । असच्चैतदेकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाद्यभावप्रसङ्गात् , तथा निष्क्रियः सर्वव्यापित्वेनावकाशाभावाद्गमनागमनादि क्रियावर्जितः, असच्चैतद्देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात् , तथा निर्गुणश्च सत्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, yadAha"akartA निर्गुणो भोक्ता, आत्मा कपिलदर्शने' / [ ] इति । असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूपं' इति अभ्युपगमात् , तथा 'अणुवलेवउत्ति अनुपलेपकः कर्मबन्धनरहितः । आह च "यस्मान्न बध्यते नापि, मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च, नानाश्रया प्रकृतिः" ॥ [ ] इति, असच्चैतन्मुक्तामुक्तयोरेवमविशेषप्रसङ्गात् , पाठान्तरम्-'अन्नो य लेवौऽत्ति तत्रान्यश्चापरो लेपतः कर्मबन्धनादिति, एतदप्यसत् कथञ्चिदिति शब्दानुपादानात् , इत्यपि च, इतिउपदर्शने अपि च-अलीकवादान्तरसमुच्चयार्थः, तथा एवं वक्ष्यमाणप्रकारेण 'आहंसु' त्ति ब्रुवते स्म असद्भावं-असन्तमर्थं यदुत यदपि-यदेव सामान्यतः सर्वमित्यर्थः, इहास्मिन् किञ्चिद्-अविवक्षितविशेषं जीवलोके-मर्त्यलोके दृश्यते, सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः, दुष्कृतं वा दुष्कृतफलं दु:खमित्यर्थः, एतत् 'जइच्छाए व' त्ति यदृच्छया वा स्वभावेन चापि दैवतप्रभावतो वाऽपि-विधिसामर्थ्यतो वाऽपि भवति, न पुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकार्थप्राप्तिर्यदृच्छा । पठ्यते च "अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः" ॥ 1 ॥ [ ] तथा-"सत्यं पिशाचा: स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः । यदृच्छया सिध्यतिलोकयात्रा,भेरी पिशाचा: प्रिताद्द्य्न्ति"॥2॥[लो.नि./106] इति । स्वभावः पुनर्वस्तुतः स्वत एव तथापरिणतिभावः, उक्तं च "कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं,न कामचारोऽस्ति कुतः प्र्य्त्न्ः?"॥3॥[ लो.नि./96 ] इति । दैव-विधिरिति लौकिकी भाषा, तत्रोक्तम् "प्राप्तव्यमर्थं लभते मनुष्यः, किं कारणं दैवमलङ्घनीयम् । तस्मान्न शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ 4 ॥ [ ] D:\ratan.pm5\5th proof
Page #186
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति, विधिरभिमतसभिमुखीभूतः" ॥ 5 ॥ [ ] इति । असद्भूतता चात्र प्रत्येकमेषां, जिनमतप्रतिकुष्टत्वात् , तथाहि "कालो सहाव नियई, पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव u, समासओ होंति सम्मत्तं" ॥ 1 ॥ [u.pa./164] इति । तथा नास्ति-न विद्यतेऽत्र लोके किञ्चिच्छुभमशुभं वा कृतकं-पुरुषकारनिष्पन्नं, कृतं-च कार्य प्रयोजनमित्यर्थः, पाठान्तरेण-'नत्थि किंचि कयकं तत्तं' तत्र तत्त्वं वस्तुस्वरूपमिति. तथा लक्षणानि-वस्तरूपाणि विधाश्च-भेदा लक्षणविधाः तासां लक्षणविधानाम नियतिश्च-स्वभावविशेषश्च कारिका-की, सा च पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजयित्री भवितव्यतेत्यर्थः । अन्ये त्वाहः-यद मुद्गादीनां राद्धिस्वभावत्वमितरद्धा स स्वभावः यच्च राद्धावपि नियतरसत्वं न शाल्यादिरसता सा नियतिरिति, तत्र चोक्तम् "न हि भवति यन्न भाव्यं, भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति" ॥ 1 ॥ [ ] असत्यता चास्य पूर्ववद्वाच्या, एवमित्युक्तप्रकारेण केचिन्नास्तिकादयो जल्पन्तिऋद्धिरससातगौरवपरा ऋद्धयादिषु गौरवं-आदरस्तत्प्रधाना इत्यर्थः । इति श्रीप्रश्नव्याकरणद्वितीयाश्रवद्वारवृत्तौ 86 प्रतौ 16-17-18-19 / पत्रे ॥ 1 ॥ ___ननु सांसारिककार्यनिमित्तं द्रौपद्यादिभिः पूजितत्वात् संसारनिमित्तमेव प्रतिमा दृश्यन्ते, न तु मुक्तिनिमित्तम् , यदि च मुक्तिनिमित्तं स्यात्तदा मुनीनामपि कुत्रापि निरवद्यं प्रतिमावन्दनमप्युक्तं स्यात् , अत्रोच्यते-अरे कुमतग्रस्त ! मुनीनामपि अत्यन्तबालादीनां चैत्यान्तानां यथोचितं वैयावृत्त्यं कर्त्तव्यमुक्तम् , तत्र चैत्यस्य तु अन्नादिसंपादनादिकं शरीरविश्रामणादिकं चायौक्तिकमिति वन्दनस्तवनादिकमेव तद्वैयावृत्त्यं, ततो मुनीनामपि चैत्यवन्दनस्तवनमुक्तमेव द्रष्टव्यम् । वैयावृत्त्यसूत्रं चेदम् 1अह केरिसए पण्णाडं आराहड वयमिणं? जे से उवहिभत्तपाणसंगहणादाणकुसले अच्चंतबाल 1 दुब्बल 2 गिलाण 3 वुड्ड 4 खवगे 5 पवत्ति 6 आयरिय 7 उवज्झाए 8 सेहे 9 साहम्मिए 10 तवस्सी 11 कुल 12 गण 13 संघ 14 चेइयढे 15 निज्जरट्ठी वेयावच्चं अणिस्सियं दसविहं बहुविहं karei ॥ iti । 1. prazna.zru.2/a.3/38sU. / D:\ratan.pm5\5th proof
Page #187
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः] [127 वृत्तिर्यथा-अथ-परिप्रश्नार्थे कीदृशः पुनः 'आई' ति अलङ्कारे, आराधयति व्रतमिदम् ? इह प्रश्ने उत्तरमाह-'जे से' इत्यादि, योऽसावुपधिभक्तपानानां दानं सङ्ग्रहणं च तयोः कुशलो-विधिज्ञो यः सः तथा, तथा बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्बालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात्प्रवृत्त्यादिषु , तत्र प्रवृत्तिलक्षणं tvidam"tavasaMjamajogesuM , जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो पवित्तीओ" ॥ 1 ॥ [प्र.व्या./2-3-38वृ.] इतरौ प्रतीतौ तथा 'सेहेऽत्ति शैक्षे-अभिनवप्रव्रजिते साधर्मिके-समानधर्मिके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि, तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं, गणः-कुलसमुदायरूपः कोटिकादिकः सङ्घः-तत्समुदायरूपः, चैत्यानि-जिनप्रतिमाः एतासां योऽर्थः-प्रयोजनं स तथा, तत्र निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं-व्यावृत्तकर्मरूपमुपष्टम्भमित्यर्थः, अनिश्रितं-कीर्त्यादिनिरपेक्षं दशविधं-दशप्रकारम् , आह ca"veyAvaccaM वावडभावो, इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥ 1 ॥ [प्र.व्या./2-3-387.] आयरिय 1 उवज्झाए 2 थेर 3 तव्वस्सी 4 गिलाण 5 सेहाणं 6 / साहम्मिय 7 कुल 8 गण 9 संघ 10 संगयं तमिह कायव्वं" ॥2॥[प्र्.व्या./2-3-38वृ.] बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोति । इति प्रश्नव्याकरणद्वितीयश्रुतस्कन्धतृतीयाध्ययने 86 प्रतौ 64 पत्रे ॥ 2 ॥ एतेन चतुर्दशोपकरणातिरिक्तमुपकरणं वस्त्रादिकं मुनिभिर्न रक्षणीयमित्याद्येकान्तेन यदभिधानं तदयौक्तिकं, उपध्यादिसङ्ग्रहं विना तद्दानस्यानुपपत्तेः, तथा एतेनैव च यद् गीतार्थैरपि भुक्तसंसार एव दीक्षणीयो नाष्टादिवार्षिक:, इत्याद्येकान्तेन यदभिधानं तदप्ययौक्तिकमेव, अन्यथाऽत्यन्तबालासम्भवे तद्वैयावृत्त्यस्याप्यसम्भवादिति । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि श्रीप्रश्नव्याकरणविचारनामा दशमस्तरङ्गः ॥ 10 ॥ D:\ratan.pm5\5th proof
Page #188
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे ॥ एकादशस्तरङ्गः ॥ कर्कशकुतर्कसङ्करदुर्धरतिमिरौघदिनकराकारम् । विश्वाधारं जिनमतमभिमतदं नौमि गुरुभक्त्या ॥ 1 ॥ अथ विपाकाङ्गविचारा लिख्यन्ते केचिन्मिथ्यात्विकृतं सर्व व्यर्थमेव मन्वते, तच्चायौक्तिकम् , मिथ्यात्विनाऽपि सुबाहुकुमारेण प्राग्भवे मुनिदानप्रभावात् संसार: परिध्वस्तो मनुजायुश्च निबद्धमिति श्रूयते । तथा हि तते णं से सुमुहे गाहावती सुदत्तं अणगारंएज्जमाणं पासति पासित्ता हट्ठतुढे आसणातो अब्भुढेति अब्भुट्टित्ता पायपीठातो पच्चोरुहति पच्चोरुहित्ता पाउयाओ अ ओमुयै ओमुइत्ता एगसाडियं उत्तरासंगं करेइ करित्ता सुदत्तं अणगारं सत्तट्ठपयाई अणुगच्छति अणुगच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करित्ता वंदति णमंसति णमंसित्ता जेणेव भत्तघरेतणेव उवागच्छति उवगच्छित्ता सयहत्थेणं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामि त्ति कट्ट हट्टतुटे । तते णं तस्स सुमुहस्स गाहावैस्स तेणं दव्वसुद्धेणं 3 तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिते समाणे संसारे परित्तीकते मणुस्साउए निबद्धे ॥ इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीविपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने 46 प्रतौ 44 पत्रे ॥ 1 ॥ केचिच्च पौर्णमासीममावास्यां (च) विहाय त्रयोदशीचतुर्दश्योः पौषधं कुर्वन्ति, अपरे च पर्वतिथावेव पौषधोऽनुष्ठेयो, नान्यदेति वदन्ति । ते चोभयेऽपि मिथ्यावादिनो द्रष्टव्याः । "चाउद्दसट्ठमुद्दिट्टपुण्णिमासिणीसु"[ ] इत्यत्र चतुर्दशीपौर्णमास्योः, चतुर्दश्यमावास्ययोरेव(वा)आराध्यत्वेनोक्तत्वात् , सुबाहुकुमारेण पौषधत्रयस्य कृतत्वाच्च । तत्सूत्रं चेदम् 1. विपाक.श्रु.2/a.1/37सू. /
Page #189
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे प्राच्यतटे एकादशस्तरङ्गः] [129 __1"तते णं से सुबाहुकुमारे समणोवासए जाए, अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरै । तते णं से सुबाहुकुमारे अण्णदा कदाइ चाउद्दसट्ठमुद्दिट्ठपुण्णिमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, उवागच्छित्ता पोसहसालं पमज्जति पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ पडिलेहित्ता दब्भसंथारं संथरेइ संथरित्ता दब्भसंथारं दुरूहै दुरूहित्ता अट्ठमभत्तं पगिन्हति, पगिन्हेत्ता पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरति" / इति विपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने 46 पत्रौ 44 पत्रे ॥ 2 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे पूर्वतटे विशेषसमुच्चयापरनाम्नि श्रीविपाकविचारनामा एकादशस्तरङ्गः ॥ 11 ॥ अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राच्यं तटं प्राप्तमिदं समाप्तिम् ॥ 1 ॥ समाप्तं चेदं श्रीविचाररत्नाकरे प्राच्यं तटम् ॥ 1. विपाक.zru.2/a.1/37sU. / D:\ratan.pm5\5th proof
Page #190
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ प्रथमस्तरङ्गः ॥ पदैस्त्रिभिर्येन समस्तमेतत् त्रैलोक्यमाक्रान्तमहो म्हीय्ः। सनातनं तं नरकान्तकं च, सिद्धान्तगोविन्दमहं श्रयामि ॥ 1 ॥ अथानुक्रमायाता उपाङ्गविचाराः प्रस्तूयन्ते । तत्र प्रथममौपपातिकविचारा यथा केचिच्चाविदितसूत्रतात्पर्याः 'जीवे णं भंते ! असंजय' इत्यादिसूत्रं दर्शयन्तोऽकामनिर्जरालब्धदेवभवा जन्मान्तराराधका न भवन्त्येवेति निश्चयं वदन्ति तच्चासङ्गतं, टीकायां भाज्या, इति व्याख्यातत्वात् । सटीकं सूत्रं चेदम् ___ 1"जीवे णं भंते ! असंजए अविरए अपडिहयपच्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया ? गोयमा ! अत्थेगतिया देवे सिया अत्थेगतिया णो देवे सिया । से केणटेणं भंते ! एवं वुच्चति-अत्थेगतिया देवे सिया अत्थेगतिया णो देवे सिया ? गोयमा ! जे इमे जीवा गामागरनगरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु अकामतन्हाए अकामच्छुहाए अकामबंभचेरवासेणं अकामान्हाणकसीयातवदंसमसगसेयजल्लमल्लपंकपरितावेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेस्संति अप्पतरो भुज्जतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवतियं कालं ठिती पण्णत्ता? गोयमा ! दसवाससहस्साई ठिती पण्णत्ता । अस्थि णं भंते ! तेसिं देवाणं इड्डी इ वा जुती इ वा जसे ति वा बले ति वा वीरिए ति वा पुरिसक्कारपरक्कमे ति वा? हंता अत्थि । ते णं भंते ! देवा परलोगस्साराहगा?णो इणद्वे 1. औपपातिक./44सू. /
Page #191
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे प्रथमस्तरङ्गः] [131 समढे" इति । वृत्तिर्यथा-'जे इमे जीवा' इति ये इमे प्रत्यक्षासन्ना जीवा:पञ्चेन्द्रियतियङ्मनुष्यलक्षणाः, ग्रामाकरादयः प्राग्वत् , 'अकाम-तन्हाएऽत्ति अकामानांनिर्जराधनभिलाषिणां सतां तृष्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम् , 'अकामान्हाणगसीयातवदंसमसगसेयजल्लमल्लपंकपरितावेणं' इह स्वेदः-प्रस्वेदो, याति-लगति चेति 'जल्लो' रजोमात्रं, मल:-कठिनीभूतः, पङ्कः स एव स्वेदेनाद्रीभूतः, अस्नानकादयस्तु प्रतीताः, अस्नानकादिभिर्यः परितापः स तथा तेन 'अप्पतरो वा भुज्जतरो वा kAlaM'ti प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'annataresu'tti बहुनां मध्ये एकतरेषु 'vANamaMtaresu'tti व्यन्तरेषु देवलोकेषुदेवजनेषु मध्ये, 'तहिं तेसिं गैऽत्ति तस्मिन् वानमन्तरे देवलोके तेषामसंयतादिविशेषणजीवानां गतिः-गमनं, 'Thii'tti अवस्थानं, 'उववाओऽत्ति देवतया भवनं, 'इड्डी इ व' त्ति ऋद्धिः परिवारादिसंपत् । 'जुती इ व' त्ति द्युतिः-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोगौपदर्शनार्थः । 'जसे इ व' त्ति यश:ख्यातिः । वा शब्दो विकल्पार्थः, क्वचित् पठ्यते-'उट्ठाणे इ वा कम्मे इ व 'त्ति । तत्रोत्थानं-उर्वीभवनं, कर्मउत्क्षेपणादिका क्रिया, 'बले इव' त्ति बलं-शारीरः प्राणः, 'वीरिए इ va'tti वीर्यजीवप्रभवः प्राण एव, 'पुरिसक्कारपरक्कमे इ व' त्ति पुरुषकारः पुरुषत्वाभिमानः स एव निष्पादितफलः पराक्रमः, हन्ते ति' एवमेवार्थः, 'तेणं देवा परलोगस्स ArAhaga'tti ते अकामनिर्जरालब्धदेवभवा व्यन्तराः परलोकस्य-जन्मान्तरस्य निर्वाणसाधनानुकूलस्याराधका:-निष्पादकाः इति प्रश्नः, नो इणट्रेत्ति नायमर्थः 'समटेऽत्ति समर्थ:-सङ्गतः इत्युत्तरम् , अयमभिप्राय:-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युः त एव अवश्यंतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः । इत्यौपपातिकसूत्रवृत्तौ 70 प्रतौ 62 पत्रे ॥ 1 ॥ पुनरपि जिनप्रतिमारिपुप्रतिबोधाय अम्बडेन यथा अन्यतीर्थिकदेवान्यतीर्थिकपरिगृहीतार्हत्प्रतिमानिषेधपूर्वकमर्हत्प्रतिमावन्दनाद्यङ्गीकृतं, तथा लिख्यते 1"अम्मडस्स णो कप्पइ अन्नउत्थिया वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा णन्नत्थ अरिहंते वा अरिहंतचेइयाणि वा" इति । वृत्तिर्यथा 1. auppaatik./50suu.| D:\ratan.pm5\5th proof
Page #192
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः 'अन्नउत्थिए va'tti अन्ययूथिका-आर्हतसङ्घापेक्षयाऽन्ये शाक्यादयः 'ceiyAiM'tti अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः । 'णन्नत्थ अरिहंतेहिं वत्ति न कल्पते इह योऽयं नेति निषेधः सोऽन्यत्रार्हद्भ्यः अर्हतो वर्जयित्वेत्यर्थः । इत्यौपपातिकसूत्रवृत्तौ 83 प्रतौ 67 पत्रे ॥ 2 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीऔपपातिकविचारनामा प्रथमस्तरङ्गः ॥ 1 ॥ D:\ratan.pm5\5th proof
Page #193
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ द्वितीयस्तरङ्गः ॥ यस्मात्प्रादुर्भवद्रत्नैरयत्नै ष्यते सताम् । कण्ठपीठं नमस्तस्मै, श्रुतरोहणभूभृते ॥ 1 ॥ अथ राजप्रश्नीयविचारा यथा श्रोत्रस्य द्वादशयोजनपरिमिते विषये सत्यपि दिव्यानुभावतोऽधिकविषयताऽपि श्रूयते । तथा हि तए णं से पाइत्ताणियाहिवई देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठ जाव हियए एवं देवो तह त्ति आणाए विणएणं वयणं पडिसुणेति पडिसुणेत्ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति उवागच्छिता तं मेघोघरसियं गंभीरमहुरसदं जोयणपरिमंडलं सुस्सरं घंटं तिक्खुत्तो उल्लालेइ । तते णं तीसे मेघोघरसियगंभीरमहुरसदाए जोयणपरिमंडलाए सुस्सराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणा निक्खुडावडियसद्दघंटापडिसुयसयसहस्ससंकुला जाया यावि होत्थ त्ति । वृत्तिर्यथा-'तए णं से' इत्यादि, 'जाव पडिसुणेत्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट [एवं देवो तह त्ति आणाए विणएणं वयणं पडिसुणेति] इति द्रष्टव्यम् । 'तिक्खुत्तो ullAlei'tti त्रिःकृत्व:-त्रीन् वारान् उल्लालयति-ताडयति । ततो 'Na'miti वाक्यालङ्कारे तस्यां-मेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिःकृत्वस्ताडितायां सत्यां यत्सूर्याभविमानं तत्प्रसादनिष्कुटेषु च ये आपतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतशतसहस्राणि घण्टाप्रतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत् । किमुक्तं भवति ? 1. राजप्रश्नीय./12sU. / D:\ratan.pm5\5th proof
Page #194
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशत: सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायत इति यच्चोच्यते तदपाकृतमवसेयम् , सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासंभवात् । इति श्री राजप्रश्नीयोपाङ्गवृत्ति 86 प्रतौ 22 पत्रे ॥ 3 ॥ अथ जिनप्रतिमासत्ताक्षराणि लिख्यन्ते 1तीसे णं मणिपेढियाए उवरिं इत्थ णं महेगे देवच्छंदए पण्णत्ते सोलसजोयणाई आयामविक्खंभेणं साइरेगाइं सोलसजोयणाइं उठें उच्चत्तेणं सव्वरयणामए जाव पडिरूवे एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सन्निक्खित्तं संचिट्ठइ' इति । वृत्तिर्यथा-'तीसे णं' इत्यादि तस्याश्च मणिपीठिकाया उपरि, अत्र महानेको देवच्छन्दक: प्रज्ञप्तः । स च षोडशयोजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडशयोजनानि ऊर्ध्वमुच्चस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत् , तत्र च देवच्छन्दके अष्टशतं-अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः । इति श्रीराजप्रश्नीयोपाङ्गवृत्ति 110 प्रतौ 64 पत्रे ॥ 2 ॥ ___ ननु भवन्तु ताः शाश्वत्यो जिनप्रतिमा विमानाभरणादिवत् , किमेतावता ? अत्रोच्यते-अरे वावदूक ! शाश्वतान्यपि विमानानि अवस्थानाय, आभरणानि परिधानाय भवन्ति तथा प्रतिमाः कस्मै कत्याय भवन्ति ? वन्दनायैवेति चेदागतं वन्द्यत्वं तथा चागमः तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरियाभस्स देवस्स इमेयारूवमज्झत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेंति वद्धावित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं अट्ठसयं सन्निक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे 1. राजप्रश्नीय./39सू. / 2. राजप्रश्नीय./41sU. / D:\ratan.pm5\5th proof
Page #195
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वितीयस्तरङ्गः] [135 वतिरामएसु गोलवट्टसमुग्गएसु बहूउ जिणसकहाउ सन्निक्खित्ताओ चिटुंति, ताओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुट्वि करणिज्जं, तं एयं णं देवाणुप्पियाणं पच्छाकरणिज्जं, तं एयं णं देवाणुप्पियाणं पुव्वि सेयं, तं एयं णं देवाणुप्पियाणं पच्चा सेयं, तं एयं णं देवाणुप्पियाणं पुबि पि पच्छा वि हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ" / इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीराजप्रश्नीयोपाङ्गसूत्रवृत्तौ 110 प्रतौ 66 पत्रे ॥ 3 ॥ एतेन यत्कैश्चिदुच्यते स्थितिरेवेयं देवानां न तु धार्मिकोऽयं विधिरिति, तदपि परास्तं द्रष्टव्यम् । 'हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ' इत्यादिना परम्परानुबन्धिपुण्यहेतुत्वेनोक्तत्वात् अधुना यैः कारणैर्जीवा जिनधर्मं लभन्ते, यैश्च न लभन्ते, तानि लिख्यन्ते तए णं केसीकुमारसमणे चित्तं सारहिं एवं वयासी-एवं खलु चौहि ठाणेहिं चित्ता ! जीवा केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए तं आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा नो अभिगच्छति नो वंदति नो नमंसति नो सक्कारेति नो सम्माणेति नो कल्लाणं मंगलं देवयं चेइयं पज्जुवासति नो अट्ठातिं हेउइं पसिणाई वागरणाइं पुच्छति, एएणं ठाणेणं चित्ता ! केवलिपन्नत्तं धम्मं नो लभति सवणताए 1, उवस्सयगयं समणं वा तं चेव जाव एतेण वि ठाणेण चित्ता ! जीवा केवलिपन्नत्तं धम्मं नो लभति सवणताए 2, गोअरगयं समणं वा माहणं वा जाव नो पज्जुवासइ नो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ णो अट्ठाइं जाव पुच्छइ एएणं ठाणेणं चित्ता ! केवलिपन्नत्तं धम्मं नो लभति सवणताए 3 जत्थ वि य णं समणेणं माहणेणं वा सद्धि अभिसमागच्छइ तत्थ वि य णं हत्थेण वा वत्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ नो अट्ठाई पुच्छइ एएणं ठाणेणं केवलिपन्नत्तं धम्मं नो लभति सवणयाए 4 / इति । वृत्तिर्यथा-'चौहि ठाणेहिं' इति आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथमं करणम् 1, उपाश्रयगतं नाभिगच्छतीत्यादिद्वितीयम् 2, (प्रातिहारिकैः पीठफलकादिकं (कै:) न निमन्त्रयतीत्यादि 1. 'प्रातिहारिकैः' इत्यादितः 'भावनीयानि' इत्यन्तपाठस्थाने ऽगोचरगतं नाशनादिना प्रतिलाभ D:\ratan.pm5\5th proof
Page #196
--------------------------------------------------------------------------
________________ 1] [श्रीविचाररत्नाकरः तृतीयम् 3, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादिचतुर्थम् 4, एभिरेव चतुभिः स्थानकै: केवलिप्रज्ञप्तं धर्मं लभते श्रवणतया श्रवणेनेति भावः । 'जत्थ वि य णं' इत्यादि यत्रापि श्रमणः-साधुर्माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण चात्मानमावृत्त्य तिष्ठति इदं प्रथमं कारणम् , एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि) इति राजप्रश्नीयोपाङ्गवृत्तौ 86 प्रतौ 82 पत्रे ॥ 4 ॥ तथा ये परेषामनुकम्पादानमपि निषेधयन्ति, तन्निरासाय लिख्यते 2तते णं के सीकुमारसमणे पएसिं रायं एवं वयासी-मा णं तुमं देवाणुप्पिया ! पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवेज्जासि जहा से वणसंडेइ वा णट्टसालाइ वा इक्खुवाडेइ वा खलवाडेइ वा, कहण्णं भंते ! वणसंडे पुचि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवति ? पएसी ! जया णं वणसंडे पत्तिए पुष्फिए फलिए हरियगरे रिज्जमाणसिरीए अतीव उवसोभेमाणे 2 चिट्ठइ तया णं वणसंडे रमणिज्जे भवति, जया णं वणसंडे जुन्ने परिजुन्नडोडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया णं णो रमणिज्जे भवति । जया णं णट्टसालाइ गिज्जइ वाइज्जइ नच्चिज्जइ भणिज्जइ हसिज्जइ रमिज्जइ तया णं णट्टसाला रमणिज्जा भवै, जया णं णट्टसालाइ णो गिज्जइ जाव णो रमिज्जइ तया णं णट्टसाला अरमणिज्जा भवै । जया णं इक्खुवाडे छिज्जइ भिज्जइ खज्जइ पिज्जई दिज्जइ तया णं इक्खुवाडे रमणिज्जे भवै, जया णं इक्खुवाडे णो छिज्जड जाव तया णं इक्खवाडे अरमणिज्जे भवति. जया णं खलवाडे उच्छुभै उडइज्जइ मंडलइज्जइ पुणिज्जइ खज्जइ दिज्जइ विज्जइ तया णं खलवाडे रमणिज्जे भवै, जया णं खलवाडे नो उच्छुभै तया णं अरमणिज्जे भवै । से तेणटेणं पएसी ! एवं वुच्चै मा णं तुमं पएसी पुचि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि, जहा वणसंडेड वा जाव खलवाडेइ वा । तते णं पएसीराया केसि कुमारसमणं एवं वदासी-णो खलु भंते ! अहं पुदिव रमणिज्जे यतीति तृतीयम् 3, यत्नापि श्रमणादिकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य तिष्ठतीति चतुर्थम् 4, एभिरेव चतुर्भिः स्थानकैः वीपरीततया केवलिप्रज्ञप्तं धर्मं लभते श्रवणतया, यथाआरामादिगतं श्रमणादिकमभिगच्छतीति प्रथमम् 1, एवं शेषाण्यपि कारणानि भावनीयानि' इति पाठः स्यात्तदा सम्यक् । 1. राजप्रश्नीय./61सू. / 2. राजप्रश्नीय./78sU. / D:\ratan.pm5\5th proof
Page #197
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वितीयस्तरङ्गः] [137 भवित्ता पच्छा अरमणिज्जे भविस्सामि । अहण्णं सेयवियानयरीपामोक्खाई सत्तगामसहस्साइं चत्तारिभागे करिस्सामि । एगं भागं बलवाहणस्स दलैस्सामि । एगं भागं कुट्ठारे वुज्झिस्सामि एगं भागं अंतेउरे दलैस्सामि एगेणं भागेणं महतिमहालियमहाणसियं कूडागारसालं करिस्सामि, तत्थ णं बहुहिं पुरिसेहिं दिण्णभैभत्तवेयणेहिं विउलेहिं असणपाणखाइमसाइमेहिं उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पहियाणं परिभाएत्ता बहूहिं सीलव्वयपच्चक्खाणपोसहोववासस्स जाव विहरिस्सामि त्ति कट्ट , जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । तए णं से पएसी राया कल्लं जाव जलंते सेयंबियापामोक्खाइं सत्तगामसहस्साइं चत्तारिभाए करेइ एगं भागं बलवाहणस्स दलै जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडेत्ता बहूणं समणं जाव परिभाएमाणे विहरै इति राजप्रश्नीयोपाङ्गवृत्तौ 86 प्रतौ 84 पत्रे ॥ 5 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीराजप्रश्नीयविचारनामा द्वितीयस्तरङ्गः ॥ 2 ॥ . . D:\ratan.pm5\5th proof
Page #198
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ तृतीयस्तरङ्गः ॥ सुमनःसन्ततिसेव्या, रसरुचिरा प्रोच्चगोत्रसंभूता । विमलीकृतजननिवहा, जिनवाणी जयति गङ्गेव ॥ 1 ॥ अथ क्रमायाताः श्रीजीवाभिगमविचारा यथादेवभवाच्च्युत्वा पुनरपि यावता कालेन देवः स्यात्ताल्लिख्यते ऽदेवपुरिसस्स णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सैकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहणणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । आणतदेवपुरिसस्स णं भंते ! केवतिअं कालं अंतरं होइ ? गोयमा ! जहन्नेणं वासपुहत्तं उक्कोसेणं वणस्सतिकालो, एवं जाव गेवेज्जदेवपुरिसस्स वि, अणुत्तरोववातियदेवपुरिसस्स जहन्नेणं वासपुहुत्तं उक्कोसेणं संखेज्जाइं सागरोवमाइं साइरेगाइं इति । वृत्तिर्यथा-'देवपुरिसस्स णं भंते !' इत्यादि, देवपुरुषस्य भदन्त ! कालतः कियच्चिरं अन्तरं भवति ? भगवानाहगौतम ! जघन्येनान्तर्मुहूर्तं देवभवाच्च्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसंभवात् , उत्कर्षतो वनस्पतिकालः । एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्त्रारकल्पदेवपुरुषस्यान्तरम् , आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथक्त्वं कस्मादेतावदिहान्तरमिति चेदुच्यते-इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतो ये देवास्तेषूत्पद्यते, नानतादिषु तस्य तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्ध्यभावात् , ततो य आनतादिभिश्च्युतः सन् भूयोऽप्यानतादिघुत्पत्स्यते सनियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्वं, उत्कर्षतो वनस्पतिकालः । एवं प्राणतारणाच्युतकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येक 1. जीवा./2प्र./63सू. /
Page #199
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः] [139 मन्तरं जघन्यत उत्कर्षतश्च वक्तव्यम् । अनुत्तरोपपातिक-कल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्त्वम् , उत्कर्षत: सङ्ख्येयानि सागरोपमाणि सातिरेकाणि, तत्र सङ्ख्येयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्ख्येयवारोत्पत्त्या सातिरेकाणि मनुष्यभवैः । तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यम् , सर्वार्थसिद्धेः सकृदेवोत्पादतस्तत्रान्तरासम्भवात् । अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तर्मुहूर्त्तम् । सनत्कुमारादारभ्यासहस्रारान्नवदिनानि । आनतकल्पादारभ्याच्युतकल्पं यावन्नवमासाः । नवसु ग्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नववर्षाणि । ग्रैवेयकान् यावत् सर्वत्रापि उत्कर्षतो वनस्पतिकालः । विजयादिषु चतुर्यु महाविमानेषु द्वे सागरोपमे । उक्तं च "आईसाणादमरस्स, अंतरं हीणयं मुहुत्तंतो । आसहसारे अच्चुय-णुत्तरदिणमासवासनव" ॥ 1 ॥ [ जी. 2/63वृ.] "थावरकालुक्कोसो, सव्वढे बीयओ न उववाओ । दोअयरा विजयाइसु" [जी. 2/63व.] इति श्रीजीवाभिगमसूत्रवृत्तौ द्वितीयप्रतिपत्तौ 264 प्रतौ 43 पत्रे ॥ 1 ॥ ___ अथ यैः कारणैर्नारकाणां सातोदयो भवति तानि लिख्यन्ते उववाएण व सायं, नेइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥ 1 ॥ इति । वृत्तिर्यथा-'उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात-सातवेदनीयकर्मोदयं कश्चिद्वेदयते यः प्राग्भवे दाघच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसंक्लिष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धं आधिरूपं दुःखं नापि क्षेत्रस्वभावजं नापि परमाधार्मिककृतं, नापि परस्परोदीरितम् , तत एवंविधदुःखाभावादसौ सातं वेदयते, इत्युच्यते ॥ 1 ॥ 'देवकम्मणा वावि' इति देवकर्मणा पूर्वसाङ्गतिकदेवप्रयुक्तया क्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थं यथा बलदेवः कृष्णवासुदेवस्य, स च वेदनोपशमो देवकृतो मनाक्कालमात्र एव भवति तत उर्ध्वं नियमात् क्षेत्रस्वभावजा अन्या वा वेदनाः प्रवर्त्तन्ते, तथास्वाभाव्यात् ॥ 2 ॥ 'ajjhavasANanimita'miti अध्यवसायनिमित्तं सम्यक्त्वोत्पादकाले, तत उर्ध्वं कदाचित्तथाविधविशिष्टशुभाध्यवसायप्रत्ययं कश्चिन्नैरयिको बाह्यक्षेत्र 1. जीवा./3pra./na.-u.3/123sU. / D:\ratan.pm5\5th proof
Page #200
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः स्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तः सातोदयो विजृम्भमाणो न विरुध्यते 3 / ' अहवा कम्माणुभावेणं' इति, अथवा कर्मानुभावेन बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसम्भूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन विपाकोदयेन कश्चित् सातं वेदयते, न चैतद्व्याख्यानमनार्षं यत उक्तं वसुदेवचरिते । इति श्रीजीवाभिगमसूत्रवृत्तौ तृतीयप्रतिपत्तिनारकाधिकारतृतीयोदेशके ॥ 2 ॥ इह जीवयोनिलक्षणां चतुरशीतिर्या प्रसिद्धा श्रूयते सा उपलक्षणं, ततोऽधिकानामपि श्रूयमाणत्वात् । तथा हि 1तेसि णं भंते ! जीवाणं कति जातिकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता ? गोयमा ! बारसजातिकुलकोडीजोणीपमुहसयसहस्सा । भुयगपरिसप्पथलयरपंचिदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पण्णत्ते ? गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तं जहा - अंडया पोयया संमुच्छिमा, एवं जहा खहयराणं तहेव, णाणत्तं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, उवट्टित्ता दोच्चं पुढविं गच्छितं । णवजातिकुलकोडीजोणीपमुहसतसहस्सा भवतीति अक्खायं सेसं तहेव । उरगपरिसप्पथलयरपंचिदियतिरिक्खजोणियाणं भंते ! पुच्छा जव भुयगपरिसप्पाणं तहेव णवरं-ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी, उव्वट्ठित्ता जाव पंचमिं पुढवीं गच्छंति, दसजातिकुलकोडी 0 / चउप्पदथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! दुविहे पण्णत्ते तं जहा - पोयया य सम्मुच्छिमाय, (से किं तं ) पोयया ? पोयया तिविहा पण्णत्ता, तं जहा - इत्थी पुरिसा णपुंसगा, तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसगा, तेसि णं भंते ! जीवाणं कति लेसाओ पण्णत्ताओ ? सेसं जहा पक्खीणं णाणत्तं ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई, उव्वट्टित्ता चउत्थि पुढविं गच्छंति, दस जातिकुलकोडी । जलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा जधा भुयगपरिसप्पाणं, नवरं उव्वट्टित्ता जाव अहे सत्तमिं पुढविं अद्धतेरसजातिकुलकोडीजोणीपमुह0 जाव 1. जीवा. / 3pra./ti. - u. 1 / 131sU. / D:\ratan.pm5\5th proof 14]
Page #201
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः] [141 pa0 / चौरिदियाणं भंते ! कति जातिकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता ? गोयमा ! नवजाइकुलकोडीजोणीपमुहसतसहस्सा जाव समक्खाया । तेइंदियाणं पुच्छा गोयमा ! अट्ठजातिकुल0 जाव समक्खाया । बेइंदियाणं भंते ! कै जाइ पुच्छा गोयमा ! सत्तजाइकुलकोडीजोणीपमुह0 / कै णं भंते ! गंधा पण्णत्ता ? कै णं भंते ! गंधसया पण्णत्ता ? गोयमा ! सत्त गंधा सत्त गंधसया पण्णत्ता । कै णं भंते ! पुष्फजाइकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता ? गोयमा ! सोलसपुप्फजातिकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता, तं जहा-चत्तारि जलजाणं, चत्तारि थलयाणं, चत्तारि महारुक्खियाणं, चत्तारि महागुम्मियाणं । कति णं भंते ! वल्लीओ कति वल्लीसता पण्णत्ता ? गोयमा ! चत्तारि वल्लीओ चत्तारि वल्लीसया पण्णत्ता । कति णं भंते ! लताओ कति लतासया पण्णत्ता गोयमा! अट्र लयाओ अट्ठ लयासया पण्णत्ता । कति णं भंते ! हरियकाया हरियकायसया पण्णत्ता ? गोयमा ! तओ हरियकाया हरियकायसता पण्णत्ता । फलसहस्सं च बिंटबद्धाणं, फुलसहस्सं च णालबद्धाणं, एते सव्वे वि हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा2 एवं समणुगाहिज्जमाणा2 एवं समणुपेहिज्जमाणार एवं समणुचिंतिज्जमाणा2 एएसु चेव दोसु काएसु समोयरंति । तं जहा-तसकाए चेव, थावरकाए चेव, एवामेव सपुव्वावरेणं आजीवियदिटुंतेणं चौरासीतिजातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति अक्खाया ॥ इति वृत्तिर्यथा-'तेसि णं' इत्यादि, तेषां भदन्त ! जीवानां कति किं प्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि योनिप्रमुखशतसहस्राणि जातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्ति ? भगवानाह-द्वादशजातिकुलकोटियोनिप्रमशतसहस्राणि प्रज्ञप्तानि, तत्र जातिलकुयोनिनामिदं परिस्थूरमुदाहरणं पूर्वोचार्यैरुपदर्शितम्-जातिरिति किल तिर्यग्जाति: तस्याः कुलानि-कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथा हिएकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथा हि-छगणयोनौ कृमिकुलं, कीटकुलं, वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदं, जातिकुलयोन्योश्च परस्परं विशेषः एकस्यामेव योनावनेकजातिकुलसम्भवात् , तद्यथा-एकस्यामेव छगणयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमित्यादि, एवमेकस्यामेव योनाववान्तरजातिभेद D:\ratan.pm5\5th proof
Page #202
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः भावादनेकानि योनिप्रवाहाणि जातिकुलानि सम्भवन्तीति उत्पद्यन्ते खचरपञ्चेन्द्रितिर्यग्योनिजानां द्वादशजातिकुलकोटिशतसहस्राणि, अत्र सङ्ग्रहणीगाथा "जोणीसंगहलेस्सा, दिट्ठी नाणे य जोग उवोगे। उववाय ठिई समुग्घाय चवण जाई कुलविहिओ" ॥ [सं.गा.] अस्या अक्षरगमनिका-प्रथमं योनिसङ्ग्रहद्वारं, ततो लेश्याद्वारं, ततो दृष्टिद्वारमित्यादि । 'भुयगाणं भंते !' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः? इत्यादि पक्षिवत् सर्वं-निरवशेषं वक्तव्यम् , नवरं स्थितिच्यवनकुलकोटिषु नानात्वं, तद्यथास्थितिर्जघन्येनान्तर्मुहूर्त, उत्कर्षतः पूर्वकोटी, च्यवनं-उद्वर्त्तना, तत्र नरकगतिचिन्तायामधो यावद्वितीया पृथिवी, उपरि यावत्सहस्रारकल्पस्तावदुत्पद्यते, नव तेषां जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवमुर:परिसर्पाणामपि वक्तव्यम् , नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यम् , कुलकोटिचिन्तायां दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । 'चउप्पयाणं' इत्यादि, चतुष्पदानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ? भगवानाह-गौतम ! द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-पोतजाः सम्मूच्छिमाश्च, इह ये अण्डजव्यतिरिक्ता गर्भव्युत्क्रान्ताः, ते सर्वे जरायुजाः अजरायुजा वा पोतजा इति विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रहः उक्तः, अन्यथा गवादीनां जरायुजत्वात्तृतीयोऽपि जरायुजलक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र ये पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, तत्र ये ते सम्मूर्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलाप: पूर्ववत् , नवरं स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पथिवी. ऊदर्ध्वं यावत्सहस्रार:. जातिकलकोटियोनिप्रमखशतसहस्राणि अत्रापि दश । 'जलचराणां' इत्यादि, जलचराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ? भगवानाह-गौतम ! त्रिविधो योनिसङ्ग्रह: प्रज्ञप्तः, तद्यथा-अण्डजाः पोतजाः सम्मूच्छिमाश्च, अण्डजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, पोतजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, तत्र ये ते सम्मूच्छिमास्ते सर्वे नपुंसकाः । शेषद्वारकलापचिन्ता प्राग्वत् , नवरं स्थितिच्यवनजातिकुलकोटिषु नानात्वम् , स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदशसार्द्धानि द्वादशेत्यर्थः । D:\ratan.pm5\5th proof
Page #203
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः] [143 'चौरिंदियाणं' इत्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ? भगवानाह-गौतम ! नवजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां सप्तजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीत्यत्वात् प्ररूपयति-'कै णं' इत्यादि, कति भदन्त ! गन्धाङ्गानि क्वचिद् गन्धा इति पाठः तत्र 'पदैकदेशे पदसमुदायोपचारात्' गन्धा इति गन्धाङ्गानीति द्रष्टव्यानि प्रज्ञप्तानि ? तथा गन्धाङ्गशतानि प्रज्ञप्तानि? भगवानाह-गौतम ! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि, इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तद्यथा-मूलं 1 त्वक् 2 काष्ठं 3 निर्यासः 4 पत्रं 5 पुष्पं 6 फलं 7 च । तत्र मूलं मुस्ताबालकोशीरादि 1, त्वक् सुवर्णच्छल्लीत्वचाप्रभृति 2, काष्ठं चन्दनागुरुप्रभृति 3, निर्यासः कर्पूरादि 4, पत्रं जातिपत्रतमालादि 5, पुष्पं प्रियङ्गनागरपुष्पादि 6, फलं जातिफलकर्कोलकैलालवङ्गप्रभृति 7, एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात् पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत् , गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशज्जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवतीति न्यायात् , तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जातं पञ्चसप्ततिशतम् , स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपाः, ततः पञ्चसप्ततिशतं स्पर्शचतुष्टयेन गुण्यते, जातानि सप्तशतानि । उक्तं च "मूलतयकट्ठनिज्जास-पत्तपुष्फलफलमेयं ग्ण्ध्ण्गा। वण्णादुत्तरभेया, गंधंगसया मुणेयव्वा" ॥ 1 ॥ [जीवा./3-1/131वृ.] अस्या व्याख्यानरूपं गाथाद्वयम् "मुत्था1 सुवण्णच्छल्ली2, अगुरू3 बाला4 तमालपत्तं5 च । तह य पियंगू6 जाईफलं7 च जाईए गंधंगा ॥ 1 ॥ [जीवा./3-1/131व.] गुणणाए सत्तसया, पंचहि वण्णेहिं सुरभिगंधेणं । रसपणगेणं तह फासेहि य चौहि पसत्थेहि" ॥ 2 ॥ [ जीवा./3-1/131वृ.] अत्र 'जाईए गंधंगा' इति जात्या-जातिभेदेनामूनि गन्धाङ्गानि, शेषं भावितम् । 'kai Na' D:\ratan.pm5\5th proof
Page #204
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः इत्यादि, कति भदन्त ! पुष्पजातिकुलकोटिशतसहस्राणि प्रज्ञप्तानि ?, भगवानाहगौतम ! षोडशपुष्पजातिकुलकोटिशतसहस्राणि प्रज्ञप्तानि, तद्यथा-चत्वारि जलजानां पद्मानां जातिभेदेन, चत्वारि स्थलजानां कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनां जात्यादीनाम् , चत्वारि महावृक्षाणां मधूकादीनामिति । 'कै णं' इत्यादि, कति भदन्त ! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! चतस्रो वल्लयः स्रग्पुष्पादिमूलभेदेन, ताश्च मूलटीकाकृता वैविक्त्येन न व्याख्याता इति सम्प्रदायादवसेयाः, चत्वारि वल्लिशतान्येवान्तरजातिभेदेन । 'कै णं' इत्यादि, कति भदन्त ! लताः कति लताशतानि प्रज्ञप्तानि?, भगवानाह-गौतम ! अष्टौ लता नागलताद्या या मूलभेदेन ता अपि सम्प्रदायादवगन्तव्याः मूलटीकाकारेणाव्याख्यानात् , अष्टौ लताशतानि प्रज्ञप्तानि अवान्तरजातिभेदेन । 'कै णं' इत्यादि. कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! त्रयो हरितकायाः प्रज्ञप्ताः जलजा स्थलजाः उभयजाः, एकैकस्मिन् शतमवान्तरभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्सं च' इत्यादि, फलसहस्रं च वृन्तबद्धानां वृन्ताकप्रभृतीनां, फुलसहस्रं च नालबद्धानाम् , 'ते वि सव्वे' इत्यादि, तेऽपि सर्वे भेदाः, अपिशब्दादन्येऽपि तथाविधा हरितकायमेव समवतरन्ति, हरितकायेऽन्तर्भवन्ति, हरितकायोऽपि वनस्पती, वनस्पतिरपि स्थावरेषु , स्थावरा अपि जीवेषु । तत एवं समनुगम्यमानाः समनुगम्यमानाः तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमानाः समनुग्राह्यमानाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणाः अनुप्रेक्षया-अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानाः तथा तथा तन्त्रयुक्तिभिरेतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-त्रसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, एवमेव उक्तेनैव प्रकारेण 'सपुव्वावरेणं' ति, पूर्वं चापरं च पूर्वापरं सह पूर्वापरं येन स सपूर्वापर उक्तप्रकारस्तेन उक्तविषयपूर्वापरपर्यालोचनयेति भावार्थः । 'आजीवगदिटुंतेणं' ति, A-सकलजगदभिव्याप्त्या जीवानां यो दृष्टान्तः-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवनिदर्शनेनेत्यर्थः, आह च मूलटीकाकार:-आजीवकदृष्टान्तेन सकलजीवनिदर्शनेनेऽति चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मया अन्यैश्च ऋषभादिभिरिति । अत्र चतुरशीतिसङ्ख्योपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथा हि-पक्षिणां द्वादशजातिकुलकोटियोनि D:\ratan.pm5\5th proof
Page #205
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः] [145 प्रमुखशतसहस्राणि, भुजगपरिसर्पाणां नव, उरगपरिसर्पाणां दश, चतुष्पदानां दश, जलचराणामर्द्धत्रयोदशानि, चतुरिन्द्रियाणां नव, त्रीन्द्रियाणामष्टौ, द्वीन्द्रियाणां सप्त, पुष्पजातीनां षोडश । एतेषां चैकत्र मीलने त्रिनवतिर्जातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसङ्ख्योपादानमुपलक्षणमवसेयं, न चैतव्याख्यानं स्वमनीषिकाविजृम्भितम् , यत उक्तं चूर्णी-'AjIvagadiTuMteNa'ti, अशेषजीवनिदर्शनेन चौरासीजातिकुलकोटियोनिप्रमुखशतसहस्रा एतत्प्रमुखा अन्येऽपि विद्यन्ते । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तौ तिर्यगधिकारे प्रथमोद्देशके 264 प्रतौ 80 पत्रे ॥ 3 ॥ केचिच्च मिथ्यात्विकृतानि सर्वसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपाणि मार्गानुसारिधर्मकर्तव्यान्यपि निष्फलान्येव इत्याहुः तच्चाज्ञानविलसितं वेदितव्यम् , यतो व्यन्तरदेवाः प्राग्जन्मकृतानां सुचीर्णानां सुचरितानां शुभफलानां सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिकर्मणां फलमनुभवन्तीति सिद्धान्तेऽभिहितम् , ते च प्राग्जन्मनि मिथ्यादृश एव, सम्यग्दृशां विमानवर्जायुर्बन्धाभावात् , सिद्धान्तश्चायम् तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिटुंति णिसीदन्ति तुयटृति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिक्वंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं फलवित्तिविसेसं पच्चणुब्भव-माणा विहरंति ॥ इति । वृत्तिर्यथा-'तत्थ' इति तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापटकेषु 'णं' इति पूर्ववत् बहवो वानमन्तरा देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राऽभावात् , तिष्ठन्ति-ऊर्ध्वस्थानेन वर्त्तन्ते, निषीदन्ति-उपविशन्ति, 'तुयटुंति' इति त्वग्वर्त्तनं कुर्वन्ति-वामपार्श्वतः परावृत्य dakSiNapAi~na तिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपाअनावतिष्ठन्ते, रमन्ते-रतिमाबध्नन्ति, ललन्ति-मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति, मोहन्ति-मैथुनसेवां कुर्वन्ति इत्येवम् , 'पुरा पोराणाणं' इत्यादि, पुरा-पूर्वं प्राग्भवे इति भावः । कृतानां कर्मणामिति योगः । अत एव पौराणानां सुचीर्णानां-सुचरितानामिह 1. jiivaa./3pr.| D:\ratan.pm5\5th proof
Page #206
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः सुचरितजनितं कर्मापि 'कार्ये कारणोपचारात्' सुचरितमिति विवक्षितम् , ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिषु सुचरितानामिति, तथा सुपराक्रान्तानामत्रापि 'कारणे कार्योपचारात्' सुपराक्रान्तजनितानि कर्माण्येव सुपराक्रान्तानि इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किञ्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां-तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनां, अथवा कल्याणानांअनर्थोपशमकारिणां कल्याणरूपं फलविपाकं 'पच्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते । इति श्रीजीवाभिगमसूत्रवृत्तौ तृतीयप्रतिपत्तिमन्दरोद्देशके ॥ 4 ॥ प्रतिमार्चनव्यामोहनिराकरणाय हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतायै भविष्यतीति कृत्वा यथा विजयदेवेन सविस्तरं प्रतिमापूजिता तथा लिख्यते तते णं से विजए देवे चौहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहूहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धि संपरिवुडे सव्विड्डीए सव्वज्जुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति उवागच्छित्ता सिद्धाययणं अणुप्पयाहिणीकरेमाणे 2 पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव देवच्छंदए तेणेव उवागच्छति उवागच्छित्ता आलोए जिणपडिमाणं पणामं करेति करित्ता लोमहत्थगं गेण्हति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थएणं पमज्जति पमज्जित्ता सुरभिणा गंधोदएणं न्हाणेति, सुरभिगंधोदएणं न्हाणेत्ता दिव्वाए सुरभीए गंधकासाईए गाताई लूहेति, गाताई लूहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपइ अणुलिंपेत्ता जिणपडिमाणं अहयाइं सेताइं दिव्वाइं देवदूसजुयलाई णियंसेति नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अच्चेति अच्चत्ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं आभरणारुहणं करेति करेत्ता आसत्तो सत्तविउलवट्टवग्घधारितमल्लदामकलावं करेति करेत्ता अच्छेहिं सण्हेहिं सेएहिं रययामएहिं अच्छरसातन्दुलेहि जिणपडिमाणं पुरओ अट्ठट्ठमंगलए आलिहति सोत्थियसिरिवच्छ जाव दप्पणे अट्ठमंगले आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलितं करेति करेत्ता चंदप्पभवैर 1. jiivaa./3pr./diiv./79suu.| D:\ratan.pm5\5th proof
Page #207
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः] [147 वेरुलियविमलदंडं कंचनमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं धूमवट्टि विणिमुयंतं वेरुलियामयं कडुच्छयं पग्गाहित्तु पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणै संथुणित्ता सत्तट्ठपयाइं ओसरति सत्तट्ठपयाई ओसरित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि निवाडेइ तिक्खुत्तो मुद्धाणं धरणितलंसि णमेइ नमित्ता ईसिं पच्चुन्नमै पच्चुन्नमित्ता कडयतुडियथंभियाओ भुयाओ पडिसाहरति पडिसाहरित्ता करतलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-नमो त्थु णं । इति । वृत्तिर्यथा-ततः स विजयो देवश्चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवाराभिरग्रमहिषीभिः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडभिरात्मरक्षकदेवसहस्रैः अन्यैश्च बहुभिर्विजयराजधानीवास्तवैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वद्धा, 'जाव nigghosanAditaraveNaM'ti यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-"सव्वजुईए, सव्वबलेणं सव्वसमुदएणं सव्वविभूईए सव्वसंभमेणं, सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दनिन्नाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवाइयरवेणं स्ण्ख्प्न्न्व्प्द्ध्भेरिझ्ल्ल्रिख्र्मुहिहुद्दुक्क्दुन्दुभिनिग्घोस्नादित्र्वेन्न्ण्"| अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति प्रविश्यालोके जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रैवोपागच्छति उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्जय दिव्ययोदकधारया स्नपयति स्नपयित्वा सरसेनाट्टैण गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य अहतानि अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'नियंसेइ' इति परिधापयति, परिधाप्याग्रैरभुक्तैवरैः प्रधानैर्गन्धैर्माल्यैश्चार्चयति । एतदेव सविस्तरमुपदर्शयति-पुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणं अभारणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छइ:-स्वच्छैः श्लक्ष्णैः-मसृणै रजतमयैः, अच्छो रसो येषां ते अच्छरसाः प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते तन्दुलाश्च अच्छरसतन्दुलाः पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् । यथा 'वैरामया नेमा' इत्यादौ, देवाः तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलकान्यालिखति, आलिख्य 'कयग्गाहग्गहीयं' इत्यादि, मैथुनप्रथमसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः D:\ratan.pm5\5th proof
Page #208
--------------------------------------------------------------------------
________________ 14] [श्रीविचाररत्नाकरः केशेषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तम् , प्राकृतत्वात् पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन कुसुमसमूहने पुष्पपुञ्जोपचारकलितं, पुष्पपुञ्ज एव उपचार: पुष्पपुञ्जोपचार: तेन कलितं-युक्तं करोति कृत्वा च 'चंदप्पभवैरवेरुलियविमलदंडं' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य सः तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपेन गन्धोत्तमोनुविद्धा कालागुरुप्रवरकुन्दरुकतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात् पदव्यत्ययः, तां धूपवति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपघटीतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकतत्वात , सप्ताष्टानि पदानि पश्चादपसत्य दशाङ्गलिमञ्जलिं मस्तके कत्वा प्रयत: 'अट्ठसयविसुद्धगंथजुत्तेहिं' ति । विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः, यो ग्रन्थ:शब्दसन्दर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैरर्थसारैरपुनरुक्तैर्महावृत्तैस्तथाविधदेवलब्धेः प्रभावः एषः, संस्तौति संस्तुत्य वाम जानुमञ्चति-उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेइ' इति निपातयति लगयतीत्यर्थः, त्रिकृत्व:-त्रीन् वारा मूर्धानं धरणितले नमयति नमयित्वा च ईषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कनकत्रुटितस्तम्भितौ भुजौ 'संहरति' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वैवमवादीत्-'नमो त्थु णं' इत्यादि । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तिद्वीपोद्देशके 313 प्रतौ 172 पत्रे ॥ 5 ॥ केचिच्चाज्ञानिनो विद्याचारणादिलब्धिमतः श्रमणान् लब्ध्युपजीविनः प्रमादिनो न किञ्चिदेते इत्यादिभिर्वचनैः प्रतिमावन्दनवैरेण निन्दन्ति, तच्च तेषामनन्तसंसारकारणम् , यतस्ते हि महानुभागाः सुतरां नमस्याः यदेतेषां प्रभावेण लवणसमुद्रो जम्बूद्वीपं नावपीडयति । तथा च सिद्धान्तः कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेइ ? नो उप्पीलेइ ? नो चेव णं एक्कोदगं करेइ ? गोयमा ! जंबुद्दीवे णं दीवे भरहेरवएसु वासेसु अरिहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विज्जाहरा समणा समणीओ सावया सावियाओ मणुया पगइभद्दया पगइविणीया पगइउवसंता पगैपयणुकोहमाणमायालोभा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीया, तेसिणं पणिहाते लवणसमुद्दे जंबुद्दीवं दीवं नो उव्वीलेइ नो चेव णं एक्कोदगं करेइ इति । वृत्तिर्यथा-'कम्हा णं' इत्यादि, कस्माद् भदन्त ! लवणसमुद्दे जम्बुद्वीपं द्वीपं नावपीडयति-जलेन न प्लावयति? 1. जीवा./3प्र./दीव.223sU. / D:\ratan.pm5\5th proof
Page #209
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः] [149 नोत्पीडयति-प्राबल्येन न बाधते ?, 'णं' इति वाक्यालङ्कृतौ, एकोदकं-सर्वात्मना उदक प्लावितं न करोति ?, भगवानाह-गौतम ! जंबूद्वीपे-भरतैरावतयोः क्षेत्रयोरर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवा: चारण-जङ्घाचारणमुनयो विद्याधराः श्रमणाःसाधवः श्रमण्यः-संयत्यः श्रावकाः श्राविकाः एतत्सुषमदुष्षमाधारकत्रयवत्तिनमपेक्ष्योक्तं वेदितव्यम् , तत्रैवार्हदादीनां यथायोगं सम्भवात् सुषमसुषमादिकमधिकृत्याह-मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमार्दवसम्पन्नाः आलीना भद्रका विनीताः, एतेषां व्याख्यानं प्राग्वत् , तेषां प्रणिधया प्रणिधानं प्रणिधा 'उपसर्गादात्' इत्यङ्प्रत्यय: तान् प्रणिधाय-अपेक्ष्य तेषां प्रभावत इत्यर्थः । लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्षमदुष्षमादावपि नावपीडयति, भरतैरावतवैताढ्याधिपतिदेवता प्रभावात् , तथा क्षुल्लहिमवच्छिखरिणोर्वर्षधरपर्वतयोर्देवता महर्टिका, यावत्करणान्महाद्युतिका इत्यादिपरिग्रह: परिवसन्ति तेषां प्रणिधया-प्रभावेन लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि तथा हैमवतैरण्यवतोवर्षयोर्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् , तथा महाहिमवद्रुक्मिवर्षधरपर्वतयोर्देवता महद्धिका इत्यादि तथैव, तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्वं हैमवतवत् , तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यौ वृत्तवैताढ्यपर्वतौ तयोर्देवौ महद्धिकावित्यादि पूर्ववत् , तता पूर्वविदेहापरविदेहवर्षयोरर्हन्तश्चक्रवर्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् , तथा देवकुरूत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् , तथा उत्तरकुरुषु जम्ब्वां सुदर्शनायामनाहतो नामदेवो जम्बूद्वीपाधिपतिः परिवसति तस्य प्रणिधया-प्रभावेनेत्यादि । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिद्वीपोद्देशके 264 प्रतौ 185 पत्रे ॥ 6 ॥ चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि सुतरां मान्यानीत्यभिप्रायो लिख्यते सेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वण्णणा णायव्वा । तत्थ णं बहवे भवणवैवाणमंतरजोइसियवमाणिया देवा चाउम्मासियपडिवएसु संवच्छरेसु य अण्णेसु बहूसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिव्वाणमादिएसु य देवकज्जेसु य देवसमुदएसु य देवसमितीसु य देवसमवाएसु य देवपओयणेसु य एगंतओ सहिया समुवागया समाणा पमुइयपक्कीलिया अट्ठाहियारूवाओ 1. जीवा./3प्र./दीव.294sU. madhye । D:\ratan.pm5\5th proof
Page #210
--------------------------------------------------------------------------
________________ 10] [ श्रीविचाररत्नाकरः महामहिमाओ करेमाणा पालेमाणे सुहंसुहेणं विहरन्ति ॥ इति वृत्तिर्यथा - ' तत्थ णं' इत्यादि, तत्र तेषु सिद्धायतनेषु 'णं' इति पूर्ववत्, बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिषु, एतदेव पर्यायद्वयेन व्याचष्टे - देवसमवायेषु - देवसमुदायेषु आगताः प्रमुदितप्रकीडिता अष्टाह्निकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन विहरन्ति - आसते । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिद्वीपोद्देशके 264 प्रतौ 207 पत्रे ॥ 7 ॥ अत्र मनुष्यलोके मनुष्याणां यथा गृहाद्बहिर्गमनाय समीचीनः सालङ्कारो वेषो भवति गृहे तु सामान्य एव, तथा देवानामपि यानि केनचित् प्रयोजनेन विकुर्वितानि शरीराणि तानि सालङ्काराणि साभरणानि यानि तु भवधारणीयानि [तानि ] तु विभूषया प्रकृतिस्थानानीत्यभिप्रायो लिख्यते सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा - 'वेडव्वियसरीरा य अवेडव्वियसरीरा य, तत्थ णं जे ते वेडव्वियसरीरा ते हारविराइयवच्छा जाव दसदिसाओ उज्जोवेमाणा पभासेमाणा जाव पडिरूवा, तत्थ णं जे ते अवेडव्वियसरीरा ते आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता ॥ इति वृत्तिर्यथा-'सोहम्मीसाणा' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूषयता प्रज्ञप्तानि ? भगवानाह - गौतम ! द्विविधानि शरीरकाणि प्रज्ञप्तानि, तद्यथा--भवधारणीयानि उत्तरवैक्रियाणि च तत्र यानि तानि भवधारणीयानि शरीराणि तानि आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः । तत्र यानि तानि उत्तरवैक्रियाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि, पूर्वोक्तं तावद्वक्तव्यं यावत् 'दसदिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा विभूसाए पण्णत्ता' अस्य व्याख्या प्राग्वत् । इति श्रीजीवाभिगमतृतीयप्रतिपत्तौ वैमानिकोद्देशके ॥ 7 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीजीवाभिगमविचारनामा तृतीयस्तरङ्गः ॥ 3 ॥ 1. जीवा. / 3pra. / vai. - u.2 / 338sU. madhye / D:\ratan.pm5\5th proof
Page #211
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ चतुर्थस्तरङ्गः ॥ अनन्यसामान्यसुवर्णपूर्णं, सतां मनःकामितदं च तूर्णम् । भूयिष्ठरत्नं किल सप्रयत्नं, श्रीजैनसिद्धान्तनिधिं श्रयध्वम् ॥ 1 ॥ अथ प्रज्ञापनाविचारा लिख्यन्ते - तत्र निम्बाम्रादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्राणिप्रतिबद्धानि तथा लिख्यन्ते णिबंबजंबुकोसंब-सालांकोल्ल पीलु सेलू य । सल्लैमोयैमालुय, बौल पलासे करंजे य ॥ 1 ॥ [ प्रज्ञा./1-39 ] puttaMjIvaya'riTThe, बिहेलए हरिडए य भिल्लाए । बेभरिया खीरिण, बोधव्वे धायै पियाले ॥ 2 ॥ [ प्रज्ञा./1-40 ] पूइयनिंबकरंजे, सण्हा तह सीसवा य असणे य । पुन्नागनागरुक्खे, सीवन्नि तहा असोए य ॥ 3 ॥ [ प्रज्ञा./1-41 ] 'जे यावन्ने तहप्पगारा, एएसिं णं मूला वि असंखेज्जजीविया कंदा वि खंदा वि तया वि साला वि पवाला वि पत्ता पत्तेयजीविया पुप्फा अणेगजीविया फला एगट्टिया से तं एगट्ठिया ॥ इति । वृत्तिर्यथा - 'निंब' इत्यादिगाथात्रयम् । तत्र निम्बाम्रजम्बूकोशाम्बा:प्रतीताः, शालः-सर्जः, 'अंकोल्ल' ति अङ्कोठः, प्राकृतत्वाच्च सूत्रे ठकारस्य लादेशः, 'अंकोठे ल्लः' (8-1-200) इति वचनात्, पीलुः - प्रतीतः, शेलुः- श्लेष्मातकः, सल्लकीगजप्रिया, मोचकीमालुकौ च देशविशेषप्रतीतौ, बकुल:- केसरः, पलासः - किंशुकः, करञ्जो-नक्तमालः ॥ 1 ॥ पुत्रजीवको - गोपगिरौ प्रसिद्धः, अरिष्टः- पिचुमन्दः, बिभीतकःअक्षः, हरीतकः-कोङ्कणदेशप्रसिद्धः कषायबहुलः, भल्लातको भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि, उम्बेभरिकाक्षीरणीधातकीप्रियालपूति(निम्ब) करञ्जश्लक्ष्णाशिशपाशनपुन्नागनागश्रीपर्ण्यशोका लोकप्रतीताः । 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये 1. प्रज्ञा./ 1 - 42 sU. / D:\ratan.pm5\5th proof
Page #212
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः तथा-प्रकारा:-एवम्प्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽपि एकास्थिका वेदितव्याः, एतेषां-एकास्थिकानां मूलान्यप्यसङ्ख्येयजीवकानि-असङ्ख्येयप्रत्येकशरीरजीवात्मकानि एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकमसङ्ख्येयप्रत्येकशरीरजीवकाः, तत्र मूलानि यानि कन्दस्याऽधस्तद्भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दाः ते च लोकप्रतीताः, स्कन्धाः - स्थुडाः, त्वचः - छल्ल्यः, शाला:-शाखा:, प्रवाला:-पल्लवाङ्कुराः, 'पत्ता पत्तेयजीविय' त्ति पत्राणि प्रत्येकजीवकानि - एकैकं पत्रमेकैकेन जीवेनाधिष्ठितमिति भावः, 'पुप्फा aNegajIviya'tti पुष्पाण्यनेकजीवानि प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि । उपसंहारमाह-' से तं एगट्ठिया' सुगमम् । इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ 400 प्रतौ 27 पत्रे ॥ 1 ॥ केच्चिच्च जातिप्रभृतिपुष्पाणां सङ्ख्यातजीवत्वेऽपि प्रतिमापूजनभयोत्पादनाय सामान्यतः पुष्पाणामनन्तजीवत्वं वदन्तो जनान् विप्रतारयन्ति ते तु दुर्लभबोधिनो वेदितव्याः, पुष्पेषु सङ्ख्यासङ्ख्यानन्तजन्तुकृतो विवेकश्चायं सिद्धान्तोक्तः- पुफा जलयाथलया य, बिटबद्धा य णालबद्धा य । संखिज्जमसंखिज्जा, बोधव्वाणंतजीवा य ॥ 82 ॥ [ प्रज्ञा. / 1 - 122] जे केइ णालियाबद्धा, पुप्फा संखेज्जजीविया भणिया । णिहूया अनंतजीवा, जे यावन्ने तहाविहा ॥ 83 ॥ [ प्रज्ञा./1-123 ] वृत्तिर्यथा--'पुप्फा जलया' इत्यादि, पुष्पाणि चतुर्विधानि तद्यथा - जलजानिसहस्रपत्रादीनि स्थलजानि - कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथाकानिचिद् वृन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि अत्र एतेषां मध्ये कानिचित् पत्रादिगतजीवापेक्षया सङ्ख्येयजीवानि कानिचिदसङ्ख्येयजीवानि कानिचिदनन्तजीवानि, यथागमं बोद्धव्यानि ॥ 82 ॥ अत्रैव कञ्चिद्विशेषमाह - ' जे केइ णालियबद्धा' इत्यादि, यानि कानिचिन्नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्येयजीवकानि भणितानि तीर्थङ्करगणधरैः, स्निहूपुष्पं पुनरनन्तजीवम्, यान्यपि चान्यानि स्निहूपुष्पकल्पानि तान्यपि तथाविधानि - अनन्तजीवात्मकानि ज्ञातव्यानि ॥ 83 ॥ इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ 400 प्रतौ 28 पत्रे ॥ 2 ॥ अथ पुष्पफलकालिङ्गफलादीनां वृन्तादीनि यावज्जीवात्मकानि भवन्ति तल्लिख्यतेपुप्फफलं कालिंगं, तुंबं तौसेलवालुवालुकं । घोसाडयं पडोलं, तिंडूयं चेव तेंडूसं ॥ 90 ॥ [ प्रज्ञा./1-130] 12] D:\ratan.pm5\5th proof
Page #213
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [153 बिंटं मंसकडाहं, एयाइं हुंति एगजीवस्स । पत्तेयं पत्ताई, सकेसरमकेसरं मिंजा ॥ 91 ॥ [ प्रज्ञा./1-131] वृत्तिर्यथा-पुष्पफलमेवं कालिङ्गं तुम्बं त्रपुषं 'एलवालु' त्ति चिर्भटविशेषरूपं वालुकंचिर्भटम् । तथा घोषातकं पटोलं तेन्दुकं तिन्दूसं च यत्फलम् , एतेषु प्रत्येकं 'बिण्टं' वृन्तं 'मंसकडाहं' इति मासं-गिरं तथा कटाहं, एतानि त्रीणि एकस्य जीवस्य भवन्ति एकजीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । तथा एतेषामेव पुष्पफलादीनां तिन्दु(स)पर्यन्तानां पत्राणि पृथक् 'प्रत्येकं' इति प्रत्येकशरीराधिष्ठितानि-एकैकजीवाधिष्ठितानीत्यर्थः । तथा सकेसरा अकेसरा वा मिञ्जा-बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि ॥ 90-91 / / इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ 400 प्रतौ 29 पत्रे ॥ 3 ॥ अथ निगोदजीवा यथाऽऽहारान्नपानादिकं गृह्णन्ति, यथा चैकस्मिन् शरीरेऽनन्तास्तिष्ठन्तो मृदुधियां प्रतीतिपथमवतरन्ति, यथा च तेषामानन्त्यं सुखेन प्रतीयते तथा लिख्यते समयं वक्वंताणं, समयं तेसिं स्रीर्निव्व्त्ती। समयं आणुग्गहणं, समयं ऊसासणीसासो ॥ 1 ॥ [ प्रज्ञा./1-135 ] एक्कस्स उ जं गहणं, बहूण साहारणाण तं चेव । जं बहुयाणं गहणं, समासओ तं पि एगस्स ॥ 2 ॥ [ प्रज्ञा./1-136 ] साहारणमाहारो, साहारणआणुपाणगहणं च । साहारणजीवाणं, साहारणलक्खणं एयं ॥ 3 ॥ [ प्रज्ञा./1-137] जह अयगोलो धंतो, जाओ तत्ततवणिज्जसंकासो । सव्वो अगणिपरिणओ णिगोयजीवे तहा जाण ॥4॥[प्र्ज्ञ्या./1-138 ] एक्कस्स दोन्ह तिन्ह व, संखिज्जाण व ण पासिउं सक्का । दीसंति सरीराइं, णिगोयजीवाणणंताणं ॥5॥[प्र्ज्ञ्या./1-139] लोगागासपएसे, णिगोयजीवं ठवेहि इक्किक्कं । एवं मविज्जमाणा, हवंति लोगा अणंता u॥6॥ [ प्रज्ञा./1-140] एतवृत्तिर्यथा-'समयं' इत्यादि, 'समय' युगपद्व्युत्क्रान्तानां-उत्पन्नानां सतां तेषांसाधारणजीवानां 'समयं'-एककालं शरीरनिवृत्तिर्भवति, समकं च प्राणापानग्रहणं D:\ratan.pm5\5th proof
Page #214
--------------------------------------------------------------------------
________________ 14] [श्रीविचाररत्नाकरः प्राणापानयोग्यपुद्गलोपादानम् , ततः समकम्-एककालं तदुत्तरकालभाविनावुच्छ्वानिश्वासौ ॥ 1 ॥ तथा एकस्य यदाहारादिपुद्गलानां ग्रहणं तदेव बहूनामपि साधारणजीवानामवसेयम् , किमुक्तं भवति ? यदाहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद् बहूनां ग्रहणं तत्सङ्क्षपादेकत्र शरीरे समावेशादेकस्यापि ग्रहणम् ॥ 2 ॥ सम्प्रत्युक्तार्थोपसंहारमाह-'साहारण' इत्यादि, सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत्साधारणं-साधारणः, सूत्रे नपुंसकतानिर्देश: आर्षत्वात् , आहार:-आहारयोग्यपुद्गलोपादानम् , यच्च साधारणं प्राणापानयोग्यपुद्गलोपादानमुपलक्षणमेतत् यौ साधारणावुच्छ्वासनिःश्वासौ या च साधारणा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् ॥ 3 / / सम्प्रति यथैकस्मिन्निगोदशरीरेऽनन्ता जीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह-'जह अयगोलो' इत्यादि, यथा अयोगोलो ध्मातः सन् तप्ततपनीयसङ्काशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतयाऽनन्तान् जीवान् परिणतान् जानीहि ॥ 4 ॥ एवं च सति-'एगस्स' इत्यादि, एकस्य द्वयोस्त्रयाणां यावत्सङ्ख्येयानां, वा शब्दादसङ्ख्येयानां वा निगोदजीवानां शरीराणि द्रष्टुं न शक्यानि, कुतः इति चेत् ? उच्यते-अभावात् , न ह्येकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम. कथं तमुपलभ्यानि ? इत्यत आह-'दीसंति' इत्यादि, दृश्यन्ते शरीराणि निगोदजीवानां-बादरनिगोदजीवानामनन्तानां न तु सूक्ष्मनिगोदजीवानाम् , तेषां शरीराणामनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात् , तथा सूक्ष्मपरिणामपरिणतत्वात् , अथ कथमेतदवसीयते निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवतीति ? उच्यते-जिनवचनात् । तच्चेदम् "गोला य असंखिज्जा, असंखनिगोअओ हवै गोलो । एक्कक्कंमि निगोए, अणंतजीवा मुणेयव्वा" ॥ 1 ॥ [ नि.ष./12] / / 5 / / सम्प्रत्येतेषामेव निगोदजीवानां प्रमाणमभिधीत्सुराह-'लोगागास' इत्यादि, एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमाना अनन्तालोका-अनन्तलोकाकाशप्रदेशप्रमाणा निगोदजीवा भवन्ति ॥ 6 ॥ इति प्रज्ञापनाप्रथमपदवृत्तौ 400 pratau 31 patre // 4 // D:\ratan.pm5\5th proof
Page #215
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [155 अत्र सूत्ररुचिबीजरुच्यधिगमरुचीनां स्वरूपं लिख्यते मणुस्सा णं भंते ! केवैया ओरालियसरीरगा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता तंजहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं सिय संखेज्जा सिय असंखेज्जा, जहन्नपदे संखेज्जा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चौजमलपयस्स हिट्ठा, अहव णं छट्ठो वग्गो पंचमवग्गपडुप्पणो, अहव णं छन्नौइच्छेयणगदाई रासी । उक्कोसपए असंखेज्जा, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरति, तीसे सेढीए आगासखेत्तेहिं अवहारो मग्गिज्जइ असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं कालतो. खेत्ततो अंगलपढमवग्गमूलं तैयवग्गमूलपडुप्पणं ॥ इति । वृत्तिर्यथा-मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित्सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ? उच्यते-इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मूच्छिमाश्च, तत्र गर्भव्युतक्रान्तिकाः सदाऽवस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकमनुष्यविरहितो भवति, सम्मूच्छिमाश्च कदाचिद्विद्यन्ते कदाचित् सर्वथा तेषामभावो भवति, तेषामुत्कर्षतोऽन्तर्मुहूर्तायुष्कत्वात् , उत्पत्त्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात् , ततो यदा सर्वथा सम्मूच्छिमा मनुष्या न विद्यन्ते किन्तु केवला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात्सङ्ख्येयाः, सङ्ख्येयानामेव गर्भव्युत्क्रान्तिकानां भावात् , महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्त्तित्वात् , यदा तु सम्मूच्छिमास्तदाऽसङ्ख्येयाः सम्मूच्छिमानामुत्कर्षतः श्रेण्यसङ्ख्येयभागवर्तिनभ:प्रदेशराशिप्रमाणत्वात् , तथा चाह-'जहन्नपदे संखेज्जा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोका मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूछिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? उच्यते-गर्भव्युत्क्रान्तिकानां तेषामेव सदाऽवस्थायितया सम्मूच्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् , उत्कृष्टपदे तूभयेषामपि ग्रहणम् , यदाह मूलटीकाकार:-"सेतराणां ग्रहणमुत्कृष्टपदे जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहणम्" [ ] इति । अस्मिन् जघन्यपदे सङ्ख्येया मनुष्याः, तत्र सङ्ख्येयकं सङ्ख्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते ? इति विशेष निर्धारयति सङ्ख्येयाः कोटीकोट्यः, अथवा इदमन्यत् विशेषतरं परिमाणं 'तिजमल 1. प्रज्ञा./12-440 suu.| D:\ratan.pm5\5th proof
Page #216
--------------------------------------------------------------------------
________________ 16] [श्रीविचाररत्नाकरः पयस्सुवरिं चौजमलपयस्स हेट्ठा' इति, इह मनुष्यसङ्ख्याप्रतिपादकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां यमलपदमिति सञ्ज्ञा, चतुर्विशत्या चाङ्कस्थानैस्त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथवा यमलपदमष्टभिरङ्कस्थानैस्ततश्चतुर्थं यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि पञ्चभिरङ्कस्थानैर्वर्द्धमानत्वात् , चतुर्थस्य च यमलपदस्याधस्तात्रिभिरङ्कस्थानीनत्वात् । अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलपदम् , चत्वारो वर्गाः समुदिताः द्वे यमलपदे, षट् वर्गाः समुदितास्त्रीणि यमलपदानि, अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तं-त्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-तृतीयानां यमलपदानां समाहारस्त्रियमलपदं तस्य तथा चतर्णा यमलपदानां समाहारश्चतर्यमलपदं तस्य । सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति-'अहव णं छट्ठो वग्गो पंचमवग्गपडुप्पणो' इति, अथवेति-प्रकारान्तरे 'Na'miti वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नोगुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्रैकस्य वर्ग एक एव स च वृद्धि न गत इति वर्गो न गण्यते, द्वयोर्वर्गश्चत्वार एष प्रथमो वर्गः 4, चतुर्णां वर्ग: षोडश एष द्वितीयो वर्ग: 16, षोडशानां वर्गे द्वे शते षट्पञ्चाशदधिके एष तृतीयो वर्ग: 256, द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्चशतानि षट्त्रिशदधिकानि एष चतुर्थो वर्गः 65536, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिंशत्कोटयः एकोनपञ्चाशल्लक्षाः सप्तषष्टिः सहस्राणि द्वे शते षणवत्यधिके एष पञ्चमो वर्गः 429967296, उक्तं च "चत्तारि य कोडिसया, औणत्तीसं च होंति कोद्दीओ। औणावणं लक्खा , सत्तट्टी चेव य सहस्सा ॥ 1 ॥ [प्रज्ञा./12-440वृ.] दो य सया छण्णौया, पंचवग्गो समासओ होइ। एयस्स कतो वग्गो, छटो जो होइ तं वोच्छं" ॥ 2 ॥ [ प्रज्ञा./12-4403.] एतस्य पञ्चमस्य वर्गस्य यो वर्गः स षष्ठो वर्गस्तस्य परिमाणम्-एक कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्ठ्यधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलक्षणानि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवतिर्लक्षाः एकपञ्चाशत्सहस्राणि षट्शतानि षोडशोत्तराणि 18446744073709551616, एष षष्ठो वर्गः । उक्तं ca D:\ratan.pm5\5th proof
Page #217
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [157 "लक्खं कोडाकोडी, चौरासीई भवे सहस्साइं । चत्तारि य सत्ता, होंति सया कोडिकोडीणं ॥ 1 ॥ [ प्रज्ञा./12-440वृ.] चोयालं लक्खाई, कोडीणं सत्त चेव य सहस्सा । तिणिसया सत्तयरी, कोडीणं होंति नायव्वा ॥ 2 ॥ [प्रज्ञा./12-440वृ.] पंचाणउई लक्खा, एक्कावणं भवे सहस्साडं । छस्सोलसुत्तरसया, एसो cha8o हवै वग्गो ॥ 3 ॥ [ प्रज्ञा./12-440वृ.] इति । एष षष्ठो वर्ग: / पञ्चमवर्गेण गुण्यते गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः , ते चैतावन्तो भवन्ति-79228162514264337593543950336, etaanyekontriNshdngksthaanaani| एतानि च कोटाकोट्यादिद्वारेण कथमप्यभिधातुं न शक्यन्ते ततः पर्यन्तवत्तिनोऽस्थानादारभ्याङ्कस्थानसङ्ग्रहमानं पर्वपरुषप्रणीतेन गाथाद्वयेनाभिधीयते छ तिण्णि तिण्णि सुण्णं, पंचेव य नव य तिण्णि चत्तारि । पंचेव तिण्णि नव पंच सत्त तिण्णेव तिण्णेव ॥ 1 ॥ [ प्रज्ञा./12-4403.] चौ छ दो चौ एक्को, पण दो छक्किक्कगो य अद्वैव । दो दो णव सत्तेव य, ठाणाई उवरि हंताई" ॥ 2 ॥ [प्रज्ञा./12-440वृ.] अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्ग्रहः "छ त्ति ति सु पंण ति च पं, ति ण पं स ति ति च छ दो च e। पंदो छ ए अदो दुण स, पढमक्खरसन्नियट्ठाणा" ॥1॥[प्र्ज्ञ्या./12-4403.] एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गः परिसङ्ख्यानां कृतं तदुपदर्श्यते-तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग, चतुरशीतिर्लक्षाश्चतुरशीतिलक्षैर्गण्यन्ते ततः पूर्वं भवति, तस्य परिमाणम्-सप्ततिः कोटिलक्षाणि षट्पञ्चाशत्कोटिसहस्राणि 70560000000000, एतेन भागो ह्रियते तत इदमागतम्-एकादशपूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटिशतानि, एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्ध्वं पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं तत्रेदमागतम्-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्ट्यधिकानि पूर्वाङ्गशतानि, तत ऊर्ध्वं चेदमन्यदुद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चाशत्सहस्राणि त्रीणि शतानि षविशदधिकानि मनुष्याणामिति 1122841188195356 / 2170659 / 8350336 / तथा च पूर्वाचार्यप्रणीता अत्र गाथा: D:\ratan.pm5\5th proof
Page #218
--------------------------------------------------------------------------
________________ 18] [श्रीविचाररत्नाकरः "मणुयाण जहण्णपदे, एक्कार्स्पुव्व्कोद्दिकोद्दीओ। बावीसकोडिलक्खा, कोडिसहस्साइ चुलसीई ॥ 1 ॥ [ प्रज्ञा./12-440वृ.] अद्वैव य कोडिसया, पुव्वाए दसुत्तरा तओ होति । एक्कासीई लक्खा, पंचाणई सहस्साई ॥ 2 ॥ [ प्रज्ञा./12-4407.] छप्पन्ना तिन्निसया, पुव्वाणं पुव्ववणिया अण्णे । एत्तो पुव्वंगाई, इमाइ अहियाइ अण्णाइं ॥ 3 ॥ [ प्रज्ञा./12-440.] लक्खाइ एगवीसं, पुव्वंगाण सयरी सहस्साई । छच्चेवेगूणट्ठा, पुव्वंगाणं सया होंति ॥ 4 ॥ [ प्रज्ञा./12-440वृ.] तेसीइ सयसहस्सा, पण्णासं खलु भवे सहस्साई । तिन्नि सया छत्तीसा, एवैया अविगला मणुया ॥ 5 ॥ [ प्रज्ञा./12-4403.] इति इमामेव सङ्ख्यां विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-'अहव णं छन्नौइ च्छेयणगदाई रासी' इति, 'अहव NaM'ti प्राग्वत् षणवतिच्छेदनकानि यो राशिर्ददाति स षणवतिच्छेदनकदायी राशिः, किमुक्तं भवति? यो राशिरर्द्धनार्द्धन छिद्यमानः षण्णवति वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसित भवति स षण्णवतिच्छेदनकदायी राशिरिति, कः पुनरेवंविध इति चेत् ? उच्यते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत् ? उच्यते-इह प्रथमवर्गश्छिद्यमाने द्वे छेदनके ददाति, तद्यथाप्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि च्छेदनकानि, तत्र प्रथममष्टौ, द्वितीयं चत्वारः तृतीयं द्वौ चतुर्थमेक इति । एवं तृतीयो वर्गोऽष्टौ छेदनकानि प्रयच्छति, चतुर्थः षोडश, पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्ठिं, स चैवं पञ्चमवर्गेण गुणितः षण्णवतिः, कथमेतदवसेयमिति चेत् ? उच्यते-इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तयोर्द्वयोरपि छेदनकानि प्राप्यन्ते, यथा-प्रथमवर्गेण गुणिते द्वितीयवर्गे षट् , तथाहिद्वितीयो वर्गः षोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत् , द्वितीयं षोडश, तृतीयमष्टौ, चतुर्थं चत्वारः, पञ्चमं द्वौ, षष्ठमेक इति, एवमन्यत्रापि भावनीयम् । तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि, षष्ठे चतुःषष्टिः, ततः पञ्चमवर्गेण षष्ठे वर्गे गुणिते षण्णवति छेदनकानि प्राप्यन्ते । अथवा एकं रूपं स्थापयित्वा ततः षण्णवतिवारान् द्विगुणद्विगुणीक्रियते कृतं च सद्यदि तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यमेष षण्णवतिच्छेदनकदायी राशिरिति । तदेवं जघन्यपदमभिहितं, इदानीमुत्कृष्टपदमाह-'उक्कोसपए असंखेज्जा' इत्यादि, उत्कृष्टपदे ये मनुष्या bhavanti D:\ratan.pm5\5th proof
Page #219
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [159 तेऽसङ्ख्येयाः, तत्रापि कालतः परिमाणचिन्तायां प्रति समयमेकैकमनुष्यापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रेणिः परिपूर्णाऽपह्रियते, किमुक्तं भवति ? उत्कृष्टपदे ये मनुष्यास्तेषु मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्येयाभिरुत्सर्पिणण्यवसर्पिणीभिः क्षेत्रतोऽङ्गलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नम् , किमुक्तं भवति ? अङ्गलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकषोडशलक्षणं ततस्तृतीयवर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति असत्कल्पनया द्वात्रिंशदेतावत्प्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावन्मनुष्या अपि निष्ठामुपयान्ति, आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणाया असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति ? उच्यते-क्षेत्रस्यातिसूक्ष्मत्वात् , उक्तं च सूत्रेऽपि "सुहुमो य होइ कालो, तत्तो सुहुमयरं हवै खेत्तं । अंगुलसेढीमेत्ते, उसप्पिणिओ असंखिज्जा" ॥ 1 ॥ [ प्रज्ञा./12-4403.] इति प्रज्ञापनाद्वादशपदसूत्रवृत्तौ 440 प्रतौ 215 पत्रे ॥ 6 ॥ अथादर्शादौ स्वच्छे वस्तुनि यत्प्रतिबिम्बं दृश्यते तत्किआत्मकं ? इति निर्णयो लिख्यते अद्दायं पेहमाणे मणसे किं अदायं पेहति अत्ताणं पेहै पलिभागं पेहै ? गोयमा ! अद्दायं पेहति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेणं असिं मणिं दुद्धं पाणिं तेल्लं फाणियं वसं ॥ इति ॥ वृत्तिर्यथा-'अदायं पेहमाणे' इत्यादि, 'अद्दायं' इति आदर्श 'पेहमाणे' इति प्रेक्ष्यमाणो मनुष्यः किमादर्श प्रेक्ष्यते आहोस्विदात्मानम् ? अत्रात्मशब्देन शरीरमभिगृह्यते, उत 'पलिभागं' इति प्रतिभागंप्रतिबिम्बम् ? भगवानाह-आदर्श तावत्प्रेक्षत एव, तस्य स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात् , आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात् , स्वशरीरं हि स्वात्मनि व्यवस्थितं नादर्श, ततः कथमात्मशरीरं च तत्र पश्येदिति ? प्रतिभागंस्वशरीरस्य प्रतिबिम्बं पश्यति । अथ किमात्मकं प्रतिबिम्बम् ? उच्यतेछायापुद्गलात्मकम् , तथा हि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्च, 1. प्रज्ञा./15-427 sU. / D:\ratan.pm5\5th proof
Page #220
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः रश्मय इति छायापुद्गला व्यवह्रियन्ते, ते च छायापुद्गला प्रत्यक्षत एव सिद्धा:, सर्वस्यापि स्थूलवस्तुनश्छाया अध्यक्षतः प्रतिप्राणिप्रतीतेः । अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति, ततो न तत्र तत् दृश्यते तस्मादवसीयते सन्ति छायाः पुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्रपरिणमनस्वभावाः, तथा हि-ते च छायापुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमाबिभ्राणाः श्यामरूपतया परिणमन्ते निशि तु कृष्णाभाः, एतच्च प्रसरति दिवसे सूर्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्ष एव सिद्धम् । त एव छायापरमाणव आदर्शादिभास्वरद्रव्यप्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमादधाना यादृग्वर्णः स्वसम्बन्धिनि द्रव्ये कृष्णो नीलः सितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्धम्, ततोऽधिकृतसूत्रेऽपि ये मनुष्यस्य छायापरमाणव आदर्शमुपसङ्क्रम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते, तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिबिम्बशब्दवाच्याः, अत उक्तं - " न शरीरं पश्यति किं तु प्रतिभागं " [ ] इति । न चैतत्स्वमनीषिकाविजृम्भितम्, यत उक्तमागमे-- "सामा उ दिया छाया, अभासुरगता निसिं तु कालाभा । सा चेव भासुरगया, सदेहवण्णा मुणेयव्वा ॥ 1 ॥ [ नि.भा./4319] जे आदरिसस्संतो, ,देहावयवा हवंति संकंता । 16] तेसिं तत्थुवलद्धी, पगासजोगा न इयरेसिं" ॥ 2 ॥ [ नि.भा./4323 ] मूलटीकाकारोऽप्याह-" यस्मात्सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मकं रश्मिवच्च भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यतेऽवगाढरश्मिनः न चानवगाढरश्मिनः, ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति न चान्तरितं दृश्यते किञ्चित् अतिदूरस्थं वा, अतः 'पलिभागं' प्रतिभागं 'पेहति' पश्यति । [ ] एवमसिमण्यादिविषयाण्यपि षट् (सप्त) - सूत्राणि भावनीयानि । सूत्रपाठोऽप्येवम्-" असिं पेहमाणे मणूसे किं असिं पेहै अत्ताणं पेहै पलिभागं पेहै ? गोयमा ! नो असिं पेहै नो अप्पाणं पेहै पलिभागं पेहै" / इत्यादि । इति श्रीप्रज्ञापनापञ्चदशपदसूत्रवृत्तौ प्रथमोद्देशके 400 प्रतौ ॥ 7 ॥ अथ यस्माद्दण्डकात् समागतस्तीर्थकरादित्वं लभते तल्लिख्यते रेयणप्पभापुढवीनेरइए णं भंते ! रयणप्पभापुढवीनेरइएहिंतो अणंतरं उवट्टित्ता 1. नयनादी नि. भाष्ये । 2. प्रज्ञा. / 20-5/ 505sU. / D:\ratan.pm5\5th proof
Page #221
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [161 तित्थगरत्तं लभेज्जा ? गोयमा ! अत्थेगइए लभेज्जा अत्थेगइए नो लभेज्जा, से केणटेणं भंते ! एवं वुच्चति अत्थेगइए लभेज्जा अत्थेगइए णो लभेज्जा ? गोयमा ! जस्स णं रयणप्पभापुढवीनेइयस्स तित्थगरनामगोयाई कम्माइं बद्धाइं पुट्ठाइं निधत्ताई कडाइं पट्टवियाई निविट्ठाइं अभिनिविट्ठाइं अभिसमण्णागयाइं उदिण्णाइंणो उवसंताई भवंति, से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीनेइएहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेज्जा, जस्स णं रयणप्पभापुढवीनेझ्यस्स तित्थगरणामगोयाइं णो बद्धाइं जाव णो उदिण्णाई उवसंताई भवंति से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीनेरइएहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं णो लभेज्जा, से तेणटेणं गोयमा ! एवं वुच्चै अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा । एवं सक्करप्पभा जाव वालुयप्पभापुढवीनेरइएहितो तित्थगरत्तं लभेज्जा । पंकप्पभापुढवीनेइए णं भंते ! पंकप्पभापुढवीहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेज्जा ? गोयमा ! णो इणटेसमटे, अंतकिरियं पुण करेज्जा |धूम्प्प्भापुद्ध्वीनेरिए णं पुच्छा, गोयमा ! णो इणढे समढे सव्वविरतिं पुण लभेज्जा । तमप्पभापुढवी पुच्छा, गोयमा ! णो इणढे समढे विरयाविरई पुण लभेज्जा । अहे सत्तमाए पुच्छा, गोयमा ! णो इणढे समढे सम्मत्तं पुण लभेज्जा । असुरकुमारस्स पुच्छा, गोयमा ! इणढे समढे अंतकिरियं पुण करेज्जा । एवं निरंतरं जाव आउकाइए । तेउक्काइए णं भंते ! तेउक्काइएहितो अणंतरं उव्वट्टित्ता उवज्जेज्जा ? गोयमा ! णो तिणढे समढे केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, एवं वाउकाइए वि|व्न्न्स्स्तिकाइए णं पुच्छा, गोयमा ! णो तिणटेसमटे अंतकिरियं पुण करेज्जा, बेइंदियतेइंदियचौरिदिए णं पुच्चा, गोयमा ! णो तिणद्वे समटे मणपज्जवणाणं पुण उप्पाडेज्जा, पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजोइसिए णं पुच्छा, गोयमा ! णो तिणढे समढे अंतकिरियं पुण करेज्जा, सोहम्मगदेवेणं भंते ! अणंतरंचयं चैत्ता तित्थगरत्तं लभेज्जा ? गोयमा ! अत्थेगइए लभेज्जा अत्थेगइए णो लभेज्जा, एवं जहा रयणप्पभापुढवीनेरइए एवं जाव सव्वट्ठसिद्धदेवे ॥ इति । वृत्तिर्यथा-'रयणप्पभापुढवीनेरइए णं भंते !' इत्यादि सुगमम् । नवरं बद्धानिसूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि तदनन्तरं अग्नि-संपर्कानन्तरं सकृत् घनकुट्टितसूचीकलापवत् स्पृष्टानि, निधत्तानि-उद्वर्तनापवर्त्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीति भावार्थः, कृतानि-निकाचितानि सकलकरणायोग्यत्वेन व्यवस्था D:\ratan.pm5\5th proof
Page #222
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः पितानीत्यर्थः, प्रस्थापितानि-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्त्तिनामसहोदयत्वेन व्ववस्थापितानीति भावः, निविष्टानि-तीव्रानुभावजनकतया स्थितानि, अभिनिविष्टानि-विशिष्टविशिष्टतराध्यवसायभावतोऽतितीव्रतमानुभावजनकतया व्यवस्थितानि, अभिसमन्वागतानि-उदयाभिमुखीभूतानि, उदीर्णानिविपाकोदयमागतानि, नोपशान्तानि-न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कण्ठ्यम् । एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीनैरयिकः ततोऽनन्तरमुद्धृतः तीर्थकरत्वं न लभते अन्तक्रियां पुनः कुर्यात् , धूमप्रभापृथिवीनैरयिकोऽन्तक्रियामपि न करोति सर्वविरतिं पुनर्लभते । तमःप्रभापृथिवीनैरयिकः सर्वविरतिमपि न लभते विरताविरतिंदेशविरतिं पुनर्लभते । अधःसप्तमपृथिवीनैरयिकस्तामपि देशविरतिं न लभते यदि परं सम्यक्त्वमानं लभते । असुरादयो यावद्वनस्पतिकाया अननन्तरमुद्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, स वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसर्पिण्यां चतविंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुद्धता अन्तक्रियामपि न कुर्वन्ति मनुष्येषु तेषामानन्तर्येणोत्पादाभावात् , अपि च ते तिर्यसूत्पन्नाः केवलिप्रज्ञप्तं धर्मं श्रवणतया लभेरन् , न तु बोधत इत्युक्तं प्राक् । वनस्पतिकायिका अनन्तरमुद्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । द्वित्रिचतुरिन्द्रिया अनन्तरमुद्धृतास्तामपि न कुर्वन्ति, मन:पर्यवज्ञानं पुनरुत्पादयेयुः तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्का अनन्तरमुद्धृतास्तीर्थकरत्वं न लभन्ते अन्तक्रियां पुनः कुर्युः । सौधर्मादयः सर्वार्थसिद्धपर्यवसाना (रत्नप्रभा)नैरयिकवद्वक्तव्याः । इति प्रज्ञापनायां विंशतितमपदसूत्रवृत्तौ 532 प्रतौ 380 पत्रे ॥ 8 ॥ अथानतदेवस्य तैजसशरीरावगाहना यथाऽङ्गलासङ्ख्येयभागप्रमाणमात्रा भवति, तथा लिख्यते आणयदेवस्स णं भंते ! मारणंतियसमुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव अहोलोइयगामा तिरियं जाव मणुस्सखेत्ते उड्डूं जाव अच्चुओ कप्पो । एवं आरणदेवस्स accudevassa 1. prjnyaa./21/521suu.| D:\ratan.pm5\5th proof
Page #223
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [163 वि एवं चेव, णवरं उढे जाव सयाई विमाणाइं ॥ इति । वृत्तिर्यथा-आनतदेवस्यापि जघन्यतोऽङ्गलासङ्ख्येयभागप्रमाणा तैजसशरीरावगाहना, नन्वानतादयो देवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गुलासङ्ख्येयभागप्रमाणा ? उच्यते-इह पूर्व(भव)सम्बन्धिनीं मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतभावत्वात् सत्त्वचरितवैचित्र्यात् कर्मगतेरचिन्त्यत्वात् कामवृत्तेर्मलिनत्वाच्च । उक्तं च "सत्त्वानां चरितं चित्रं, विचित्रा कर्मणां गतिः । मलिनत्वं च कामानां, वृत्तिः पर्यन्तदारुणा" ॥ 1 ॥ [ ] इति गाढानुरागादिहागत्य नकुलोपगूढां तां परिष्वज्य तदवाच्यप्रदेशे स्वावाच्यप्रदेशं प्रक्षिप्यातीव मूर्छितः स्वायु:क्षयात् कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजं मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च जघन्यतोऽन्तर्मुहूर्तं उत्कृष्टतो द्वादश मुहूर्तान् यावदवतिष्ठते, उक्तं ca"maNussa बीए णं भंते ! कालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस मुहुत्ता' [ ] इति । ततो द्वादशमुहूर्ताभ्यन्तरे उपभुक्तां परिष्वज्य मृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वे द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका ग्रामाः, तिर्यग् यावन्मनुष्यक्षेत्रं, उर्ध्वं यावदच्युतकल्पस्तावदवसेया, कथं इति चेत् ? उच्यते-इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पं गतो भवति, स च तत्र गतः सन् कालं कृत्वाऽधोलौकिकग्रामेषु यदि वा मनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते । इति श्रीप्रज्ञापनैकविंशतितमपदसूत्रवृत्तौ 532 प्रतौ 401 पत्रे ॥ 9 ॥ अथ य: केवलिशरीराज्जीवविराधनामवश्यम्भाविनीमपि सर्वथा न स्वीकुरुते तं प्रत्युच्यते-अरे भद्रक ! त्वया तावदुच्यते केवलि हि श्वासोच्छासनिमेषोन्मेषादिकमपि तत्रैव कुरुते यत्राचित्ता वायुकायादयः स्युः, यद्ययमेवं नियमः स्यात्तदा मार्गेऽपि निर्जीवे एव गच्छत्ययमपि नियम: स्यात् तथा च न दृश्यते, यतः केवली मार्गे गच्छंस्त्रसाकुलां भूमिमवलोक्य जन्तुरक्षानिमित्तमुल्लङ्घनप्रलङ्घनादिकमपि करोतीति शास्त्रेऽभिहितम् , ततोऽवसीयतेऽचित्तवायुकायादावेव श्वासोच्छासादिकं कुर्यादयमपि नियमो नास्ति, निर्जीवे एव अचित्तजल एव मार्गे गच्छत्ययमपि नियमोऽनैकान्तिक एवासैद्धान्तिकश्च, केवलं काययोगव्यापारपाल्यजीवरक्षायै उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं करोति । अशक्यरक्षांस्तु तान् जानन्नपि चलोपकरणतया किं करोतु ? किञ्च-त्रसाकुलां D:\ratan.pm5\5th proof
Page #224
--------------------------------------------------------------------------
________________ 4] [श्रीविचाररत्नाकरः भूमिमवलोक्य उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं कुर्यादित्यत्रैवं त्रसरक्षैव कृता भवति, न तु जलाद्याकुले मार्गे स्थावराणामिति त्रसग्रहणमित्यलं प्रसङ्गेन वृद्धवाक्यमेव प्रमाणम् । केवलिनामुल्लङ्घनप्रलङ्घनादिव्यापारविषये सूत्रवृत्तिर्यथा से णं भंते ! तहा समुग्घायगए सिज्झति बुज्झइ मुच्चति परिनिव्वाति सव्वदुक्खाणमंतं करोति ? गोयमा ! नो इणढे समढे, से णं ततो पडिनियत्तति पडिनियतित्ता ततो पच्छा मणजोगं पि जुंजति वयजोगं पि जुंजति कायजोगं पि ga~jati ॥ इति । वृत्तिर्यथा-'से णं भंते !' इत्यादि, स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिद्धयतिनिष्ठितार्थो भवति, स च 'वर्तमानसामीप्ये वर्तमानवद्वा' (3-3-121 पाणिनौ) इति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते । तत आह-बुद्धयते-अवगच्छति केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्मांशापगमतः तत आह-मुच्यतेऽशेषकर्मांशैः इति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति, तत आह-परिनिर्वाति-सामस्त्येन शीतीभवति । समस्तमेतदेकेन पर्यायेण स्पष्टयति सर्वदुःखानामन्तं करोतीति, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्थः सङ्गतो यत्समुद्धातं गतः सन् सर्वदुःखानामन्तं-करोतीति, योगनिरोधस्याद्याप्यकृत्वात् , सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोति? अत आह-'से णं' इत्यादि, सोऽधिकृतसमुद्धातगतः णमिति वाक्यालङ्कारे, ततः समुद्धातात् प्रतिनिवर्त्तते, प्रतिनिवर्त्य च ततः प्रतिनिवर्त्तनात् पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति, यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेषु अचिन्त्यमाहात्म्यसमुद्धातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वपि अन्तर्मुहूर्तभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छ्यते तहि प्रश्नव्याकरणाय मनःपुद्गालान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यं असत्यामृषारूपं वा, मनुष्यादिना च पृष्टोऽपृष्टो वा कार्यवशतो वाग्पुद्गलान् गृहीत्वा वाग्योगं युनक्ति, तमपि सत्यं असत्यामृषा वा न शेषान् वाङ्मनसोर्योगान् , क्षीणरागादित्वात् । आगमनादौ चौदारिककाययोगम् , तथा हि-भगवान् कार्यवशतः कुतश्चित् स्थानाद्विवक्षिते स्थाने आगच्छेत् यदि वा क्वापि गच्छेत् अथवा तिष्ठेत् ऊर्ध्वस्थानेन वाऽवतिष्ठेत् निषीदेत् वा तताविधश्रमापनयनाय त्वग्वर्त्तनं वा कुर्यात् , अथवा विवक्षिते स्थाने तथाविध 1. prjnyaa./36/320suu.| D:\ratan.pm5\5th proof
Page #225
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः] [165 सम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घनं प्रलङ्घनं वा कुर्यात् , तत्र सहजात् पादविक्षेपान्मनागधिकतर: पादविक्षेपः उल्लङ्घनं, स एवाधिकतर: प्रलङ्घनं, यदि वा प्रातिहारिकपीठफलकशय्यासंस्तारकं प्रत्यर्पयेत्-यस्मादानीतं तस्मै समर्पयेत् । इह भगवताऽऽर्यश्यामेन प्रातिहारिकपीठफलकादीनां प्रत्यर्पणमेवोक्तं tata'vasIyate नियमादन्तर्मुहूर्तावशेषायुष्क एवावर्जीकरणादिकमारभते न प्रभूतविशेषायुष्कः, अन्यथा ग्रहणस्यापि सम्भवात्तदप्युपादीयेत एतेन, यदाहुरेके - जघन्यतोऽन्तर्मुहूर्तावशेषे समुद्धातमारभते उत्कर्षतः षट्सु मासेषु शेषेषु' [ ] इति तदपास्तं द्रष्टव्यम् , षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात्तन्निमित्तं पीठफलकादीनामादानमप्युपपद्येत न च तत्सूत्रसम्मतमिति तत्प्ररूपणमुत्सूत्रमवसेयम् । इति प्रज्ञापनाषट्त्रिंशत्तमपदसूत्रवृत्तौ 400 प्रतौ 393 पत्रे ॥ 10 ॥ अपरं च यदि सयोगिकेवलिनः केवलयोगप्रत्ययं विराधनामात्रमपि न स्यात्तर्हि तत्र निश्चयतः सर्वसंवररूपं सर्वोत्तमं चारित्रं न भवतीति को हेतुः ? तच्च शैलेश्यवस्थायां योगनिरोधे सत्येव सर्वसंवररूपं सर्वोत्तमं चारित्रमुक्तम् । तथा हि ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमैयं अंतोमुहुत्तियं सेलेसि पडिवज्जइ ॥ इति ॥ वृत्तिर्यथा-'ईसिं' ति स्तोककालं शैलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-हस्वपञ्चाक्षरोच्चारणाद्धया, किमुक्तं भवति ? नातिद्रुतं नातिविलम्बितं किं तु मध्यमेन प्रकारेण यावता कालेन डबणनम इत्येवंरूपाणि पञ्चाक्षराण्युच्चार्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किं समयप्रमाणः ? इति निरूपणार्थमाह-असङ्ख्येयसामयिकां-असङ्ख्येयसमयप्रमाणां, यच्चासङ्ख्येयसमयप्रमाणं तच्च जघन्यतोऽप्यन्तर्मुहूर्तप्रमाणं तत एषाऽप्यन्तर्मुहूर्तप्रमाणेति ख्यापनायाह-आन्तौहूर्तिकी शैलेशीमिति, शीलं-चारित्रं तच्चेह निश्चयतः सर्वसंवसररूपं तद् ग्राह्यं तस्यैव सर्वोत्तमत्वात् , तस्येश: शीलेशः, तस्य याऽवस्था सा शैलेशी, तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तं च "सीलं व समाहाणं, निच्छयओ सव्वसंवरो सो य । तस्सेसो सीलेसो, सेलेसी होइ तदवत्था ॥ 1 ॥ [वि.भा./3067] 1. prjnyaa./36/621suu.| D:\ratan.pm5\5th proof
Page #226
--------------------------------------------------------------------------
________________ का [श्रीविचाररत्नाकरः हस्सक्खराई मज्झेण, जेण कालेण पंच भण्णंति । अच्छड सेलेसिगओ, तत्तियमित्तं तओ कालं ॥ 2 ॥ [वि.भा./3068] तणुरोहारंभाओ, झायै सुहुमकिरियानियट्टि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि" ॥ 3 ॥ [वि.भा./3069] इति श्री प्रज्ञापनाषट्त्रिंशत्तमपदसूत्रवृत्तौ 532 प्रतौ 530 पत्रे ॥ 11 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीप्रज्ञापनाविचारनामा चतुर्थस्तरङ्गः ॥ D:\ratan.pm5\5th proof
Page #227
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ पञ्चमस्तरङ्गः ॥ यस्यानुभावेन जगत् समस्तं, शस्तप्रशस्तं वरिवर्ति नित्यम् । तं जैनधर्मं सततं श्रयामो, व्यामोहवल्लीगजराजशावम् ॥ 1 ॥ अथ क्रमायाताः श्रीजम्बूद्वीपप्रज्ञप्तिविचारा लिख्यन्ते-तत्र यावद्वर्षपर्यायस्य साधोर्यदाचारादिश्रुतमध्याप्यं तल्लिख्यते योगो-अवसरस्ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसर: ? इति, उच्यते-उपाङ्गस्याङ्गार्थानुवादकतयाऽङ्गसामीप्येन वर्तमानाद्य एवैतदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिका इमा गाथा: 1"तिवरिसपरियायस्स u, आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगं ति ॥ 1 ॥ [ जम्बू./1-13.] दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि य, अंगेते अट्ठवासस्स ॥ 2 ॥ [ जम्बू./1-1वृ.] दसवासस्स विवाहो, एगारसवासगस्स य इमे u। खुड्डिअविमाणमाई, अज्झयणा पंच नायव्वा ॥ 3 ॥ [जम्बू./1-13.] बारसवासस्स तहा, अरुणोवायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुआइया चौरो ॥ 4 ॥ [ जम्बू./1-17.] चौदसवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ॥ 5 ॥ [ जम्बू./1-1वृ.] सोलसवासाइसु य, एगुत्तरवुड्डिएसु जहसंखं । चारणभावणमहसुविण-भावणा तेअगिणिसग्गा ॥ 6 ॥ [ जम्बू./1-1वृ.] एगूणवीसगस्स u, दिट्ठिवाओ दुवालसं अंगं । संपुण्णवीसवरिसो, अणुवाई सव्वसुत्तस्स" ॥ 7 ॥ [ जम्बू./1-17.] इति । 1. पञ्चवस्तुकसूत्रे 582तः 588 इमा गाथाः । D:\ratan.pm5\5th proof
Page #228
--------------------------------------------------------------------------
________________ 8] [श्रीविचाररत्नाकरः अत्र पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोभगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्गतया ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशादर्वागपि, ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसरः इति सम्भाव्यते । योगविधानसामाचार्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वात् । इति जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तौ 387 प्रतौ प्रथमवक्षस्कारके 3 पत्रे ॥ 1 ॥ केचिच्च क्वचिन्मतान्तरादि दृष्ट्वा अहो इयं स्वकपोलकल्पना, अन्यथा सर्वज्ञप्रणीतेऽर्थे कुतो मतान्तरता ? इत्याद्यसद्वाक्यैर्विप्रतारयन्ति लोकान् परं तदपकर्णनीयं कारणविशेषवशात् सिद्धान्तेऽपि मतान्तरदर्शनात् । स सिद्धान्तः कारणविशेषश्च लिख्यते कहि णं भंते ! जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसभकूडे नामं पव्वए पन्नत्ते ? गोयमा ! गंगाकुंडस्स पच्चत्थिमेणं सिंधुकुंडस्स पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसभकूडे णामं पव्वए पन्नत्ते, अट्ट जोयणाइं उर्दू उच्चत्तेणं, दो जोयणाइं उव्वेहेणं, मूले अट्ठ जोअणाइं विक्खंभेणं, मज्झे छ जोअणाई विक्खंभेणं, उवरिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाइं पणवीसं जोयणाइं परिक्खेवेणं, मज्झे साइरेगाइं अट्ठारस जोयणाइं परिक्खेवेणं, उवरिं साइरेगाई दुवालस जोयणाई परिक्खेवेणं । पाठान्तरं-मूले बारस जोअणाइं विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उवरिं साइरेगाई दुवालस जोयणाई परिक्खेवेणं । पाठान्तरं-मूले बारस जोअणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उप्पिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाइं सत्ततीसं जोयणाई परिक्खेवेणं, मज्झे साइरेगाई पणवीसं जोयणाइं परिक्खेवेणं, उप्पिं साइरेगाइं बारस जोयणाइं परिक्खेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए, सव्वजंबूणयमए अच्छे सण्हे जाव पडिरूवे ॥ इति । वृत्तिर्यथा 'कहि णं' इत्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः ? भगवानाह-गौतम ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद् गङ्गाकुण्डं, तस्य पश्चिमायाम् , यत्र तु सिन्धुनिपतति तत् सिन्धुकुण्डं तस्य पूर्वस्यां, क्षुल्लहिमवतो वर्षधरस्य दाक्षिण्यात्ये नितम्बे, सामीप्यकसप्तम्या नितम्बासन्ने इत्यर्थः, अत्र प्रदेशे जम्बूद्वीपे द्वीपे 1. जम्बू./वक्ष.1/20 sU. / D:\ratan.pm5\5th proof
Page #229
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे पञ्चमस्तरङ्गः] [169 उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टौ योजनान्यूर्वोच्चत्वेन, द्वे योजने उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थांशस्य भूम्यवगाढत्वात् , अष्टानां च चतुर्थांशे द्वयोरेव लाभात् , मूलमध्यान्तेषु क्रमादष्टषट्चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पञ्चविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य पाठान्तरं वाचनाभेदस्तद्गतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टयोजनानि विष्कम्भेन, उपरि चत्वारि योजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधम् । अत्राह पर:एकस्य वस्तुनो विष्कम्भादि परिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः ? यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशयोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिर्कोतिष्करण्डकवृत्तौ-"इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे, सुभिक्षप्रवृत्तौ, द्वयोः सङ्घमेलापकोऽभवत् , तद्यथा-एको वल्लभ्यामेको मथुरायाम् , तत्र सूत्रार्थसङ्घट्टने परस्परं वाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा सङ्घट्टने भवत्यवश्यं वाचनाभेदः" [ ] इत्यादि । ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः, द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरुषैरिति: न काचिदनुपपत्ति । इति जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तौ प्रथमवक्षस्कारे 387 प्रतौ 66 पत्रे ॥ 2 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीजम्बूद्वीपप्रज्ञप्तिविचारनामा पञ्चमस्तरङ्गः ॥ 5 ॥ D:\ratan.pm5\5th proof
Page #230
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ षष्ठस्तरङ्गः ॥ सर्वज्ञभाषितार्थाय, समर्थाय तमोव्यये । अव्ययाय नमो नित्यं, सिद्धान्ताय जिनेशितुः ॥ 1 ॥ अथ परिपाट्यायाताः श्रीचन्द्रप्रज्ञप्तिविचारा यथा-तत्र चन्द्रविमानसंस्थानादिजिज्ञासया लिख्यते तो चंदविमाणेणं किं संठिए पण्णत्ते ? ता अद्धकविठ्ठगसंठाणसंठिए सव्वफलियामए अब्भुग्गयमूसियपहसिए । विविहमणिरयणभत्तिचित्ते वाऊद्धयविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंजरुम्मिलिय व्व मणिकणगथूभियागे वियसियसयवत्तपुंडरीयतिलगरयणड्ढचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाइए दरसणिज्जे अभिरूवे पडिरूवे ॥ इति । वृत्तिर्यथा-'ता चंदविमाणे णं' इत्यादि, संस्थानविषयं प्रश्नसूत्रं सुगमम् , भगवानाह-'ता अद्धकविट्ठ' इत्यादि, उत्तानीकृतमर्द्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितं अर्द्धकपित्थसंस्थानसंस्थितम् , आहयदि चन्द्रविमानमुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकालेऽस्तमनकाले वा यदि वा तिर्यग्परिभ्रमत्पौर्णमास्यां कस्मात्तदर्धकपित्थफलाकारं नोपलभ्यते कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते?अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वादुच्यते इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं किं तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य ज्योतिश्चक्रराजस्य प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकरो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकायां विजृम्भितं, यतः एतदेव श्रीजिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम् 1. चन्द्र./18/122 सू.|
Page #231
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे षष्ठस्तरङ्गः] [171 "अद्धकविट्ठागारा, उदयत्थमणमि कह न दीसंति । ससिसूराण विमाणा, तिरियक्खेत्तट्ठियाणं च ॥ 1 ॥ [वि.व./108] आउत्ताणद्धकविठ्ठागारं पीठं तदुवरिं च पासाओ । वट्टालेखेण तओ, समवढें दूरभावाओ" ॥ 2 ॥ [वि.व./109] तथा सर्वं निरवशेषं स्फटिकमयं-स्फटिकविशेषमणिमयम् , तथा अभ्युद्गता आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिः तया सितं-शुक्लं अभ्युद्गतोत्सितप्रभासितम् , तथा विविधा-अनेकप्रकारा मणयः चन्द्रकान्तादयो रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपवत् आश्चर्यवद्वा विविधमणिरत्नचित्रम् , वातोद्भुता-वातकम्पिता विजयो-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका:-ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च-उपर्युपरि स्थितातपत्राणि तैः कलितं ततो वातोद्भुतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलितं तुझं-उच्चमत एव 'गगणतलमुलिहंतसिहरेऽत्ति गगनतलंअम्बरतलमनुलिखत्-अभिलङ्घयच्छिखरं यस्य तद् गगनतलानुलिखच्छिखरम् , तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तज्जालान्तररत्नम् , सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः. तथा पञ्जरादुन्मीलितमिव बहिष्कृतामिव पञ्जरोन्मीलितम् , यथा हि किल किमपि वस्तु पञ्जरात्वंशादिमयप्रच्छादनविशेषाबहिष्कृतमत्यन्तमविनष्टच्छायात्वाच्छो भते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं यस्य तन्मणिकनकस्तूपिकाकम् , तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृत्वेन स्थितानि तिलकाश्च भित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रम् , तथाऽन्तर्बहिश्च श्लक्ष्णं-मसृणमित्यर्थः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तट:-प्रतरो यत्र तत्तपनीयवालुकाप्रस्तटम् , तथा सुखस्पर्श शुभस्पर्शं शुभस्पर्शं वा, तथा सश्रीकाणि-सशोभानि रूपाणिनरयुग्मादीनि यत्र तत्सश्रीकरूपम् , तथा प्रासादीयं-मनःप्रसादहेतुः, अत एव दर्शनीयंद्रष्टुं योग्यम् , तद्दर्शनेन तृप्तेरसम्भवात् , तथा प्रतिविशिष्टं-असाधारणरूपं यस्य तत्तथा । इतिश्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ 48 patre ॥ 1 ॥ D:\ratan.pm5\5th proof
Page #232
--------------------------------------------------------------------------
________________ 17] [ श्रीविचाररत्नाकरः केचिदज्ञानिन एवं प्रलपन्ति-यत्तीर्थङ्करा हि भगवन्तोऽर्हन्तोऽनुत्तरज्ञानदर्शनचारित्राधारत्वात् पूज्याः, तत्प्रतिमास्तु ज्ञानादिशून्यास्तत्किमर्थमर्चनीयाः, न हि नृपमूर्तिरन्यायिदण्डसुजनपालनादिनृपव्यापारसमर्था भवति चैतन्यशून्यत्वादिति, परं तत्तेषामनन्तसंसारकारणम् , यतो ज्ञानादिशून्यानामपि भगवत्सकथां सुरैर्भगवद्वदनुमतत्वात् , भगवतस्सम्बन्धित्वादिति चेत्तुल्यं प्रतिमायामपि । तच्चेदम् पभू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडिसए विमाणे सभाए सुहम्माए चंदंसि सिंहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुजमाणे विहरित्तए ? गोयमा ! नो इणढे समटे, ता कहं ते नो पभू चंदे जोइसिंदे जाव विहरित्तए ? गोयमा ! ता चंदस्स णं जोइसिंदस्स जोइसरन्नो चंदवडिसए विमाणे सभाए सुहम्माए माणवए चेइयखंभे वैरामएसु गोलवट्टसमुग्गएसु बहुओ जिणसकहाओ सन्निखित्ताओ चिटुंति ताओ णं चंदस्स जाव रन्नो अन्नेसिं च बहूणं जोइसियाणं देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ एवं खलु नो पभू चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे सभाए सुहम्माए तुडिएण सद्धि दिव्वाइं भोगभोगाइ भुंजमाणे विहरित्तए ॥ इति । वृत्तिर्यथा-'पभू णं भंते ! चंदे' इत्यादि, प्रश्नसूत्रं सुगमम् , भगवानाह-'नो इणढे समढे' इत्यादि नायमर्थः समर्थः-उपपन्नो न युक्तोऽयमर्थ इत्यर्थः, यथा चन्द्रावतंसकविमाने या सुधर्मा सभा तस्यामन्तःपुरेण सार्की, दिव्यान् भोगभोगान् भुञ्जानो विहरतीति, 'ता कहं ते नो पभू' इत्यादि प्रश्नसूत्रं सुगमम् , भगवानाह 'ता चंदस्स णं' इत्यादि, चन्द्रावतंसके विमाने सुधर्मायां सभायां माणवको नाम चैत्यस्तम्भोऽस्ति, तस्मिंश्च माणवके स्तम्भे वज्रमयेषु सिक्ककेषु वज्रमया गोलाकारा वृत्ताः समुद्गकास्तेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओ णं' इत्यादि तानि जिनसक्थीनि, इह सूत्रे स्त्रीत्वनिर्देश: प्राकृतत्वात् , चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्चनीयानि-पुष्पादिभिः, वन्दनीयानि, स्तोतव्यानिविशिष्टैः स्तोत्रैः, पूजनीयानि-वस्त्रादिभिः, सत्कारणीयानि-आदरप्रतिपत्या, सन्माननीयानि-जिनोचितप्रतिपत्या, 1. candra./18/126 suu.| D:\ratan.pm5\5th proof
Page #233
--------------------------------------------------------------------------
________________ [ 173 श्रीविचाररत्नाकरे मध्यभागे षष्ठस्तरङ्गः ] कल्याणं-कल्याणहेतुः, मङ्गलं - दुरितोपशमहेतुः दैवतं - परमदेवता, चैत्यं - इष्टदेवताप्रतिमेत्येवं पर्युपासनीयानि तत एवं अनेन प्रकारेण खलु निश्चितं न प्रभुरित्यादि सुगमम् । इति श्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ 44 पत्रे ॥ 2 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीचन्द्रप्रज्ञप्तिविचारनामा षष्ठस्तरङ्गः ॥ 6 ॥ D:\ratan.pm5\5th proof
Page #234
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ सप्तमस्तरङ्गः ॥ गुणगणभूषितमभितः, सितपटधृतममितवस्तुविस्तारम् । वहनमिव श्रीजिनपतिवचनं नयतीहितं स्थानम् ॥ 1 ॥ अथ क्रमाच्छ्रीसूर्यप्रज्ञप्तिविचारा लिख्यन्ते-तत्र नक्षत्रसंस्थानजिज्ञासया लिख्यते 1ता कहं ते नक्खत्तसंठिती आहितेति वदेज्जा ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते किं संठिए पण्णत्ते ? गोयमा ! गोसीसावलिसंठिए पण्णत्ते 1, सवणे णक्खत्ते किं संठिते पन्नत्ते ? काहारसंठिते पण्णत्ते 2, धणिट्ठाणक्खत्ते किं संठिते पन्नत्ते ? सौणिपंजरसंठिते पण्णत्ते 3, सयभिसयाणक्खत्ते किं संठिते पण्णत्ते ? पुष्फोवयारसंठिते पण्णत्ते 4, पुव्वभद्दवयाणक्खत्ते किं संठिते पण्णत्ते ? अवड्ढवावीसंठाणसंठिते पण्णत्ते 5, एवमुत्तरा वि 6, रेवतीनक्खत्ते किं संठिते पण्णत्ते ? नावासंठाणसंठिते पण्णत्ते 7, अस्सिणीणक्खत्ते किं संठिते पण्णत्ते ? आसखंधसंठाणसंठिते पण्णत्ते 8, भरणीणक्खत्ते किं संठिते पण्णत्ते ? भगसंठाणसंते पण्णत्ते 9, कत्तियाणक्खत्ते किं संठिते पण्णत्ते ? छुरघरगसंठिते पण्णत्ते 10, रोहिणीणक्खत्ते किं संठिते पण्णत्ते सगडुद्धिसंठाणसंठिते पन्नत्ते 11, मिगसिरणक्खत्ते किं संठिए पन्नत्ते, मिगसिरावलिसंठाणसंठिते पन्नत्ते 12, अद्दाणक्खत्ते किं संठिते पन्नत्ते ? रुधिरबिंदुसंठाणसंठिते पन्नत्ते 13, पुणव्वसुणक्खत्ते किं संठिते पन्नत्ते ? तुलासंठाणसंठिते पन्नत्ते 14, पुस्सणक्खत्ते किं संठिते पन्नत्ते ? सुपैट्टवद्धमाणसंठाणसंठिते पन्नत्ते 15, अस्सेसाणक्खत्ते किं संठिते पन्नत्ते ? पडागासंठाणसंठिते पन्नत्ते 16, मघाणक्खत्ते किं संठिते पन्नत्ते ? पागारसंठाणसंठिते पन्नत्ते 17, पुव्वफग्गुणी 1. सूर्य./प्रा.10-प्रा.प्रा.8/51 सू. /
Page #235
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे सप्तमस्तरङ्गः] [175 णक्खत्ते किं संठिते पन्नत्ते ? अद्धपलियंकसंठाणसंठिते पन्नत्ते 18, उत्तरफग्गुणीणक्खत्ते किं संठिते पन्नत्ते ? अद्धपलियंकसंठाणसंठिते पन्नत्ते 19, हत्थणक्खत्ते किं संठिते पणत्ते ? हत्थसंठाणसंठिते पन्नत्ते 20, चित्ताणक्खत्ते किं संठिते पन्नत्ते ? मुहमंडणसुवन्नपुप्फसंठाणसंठिते पन्नत्ते 21, साइनक्खत्ते किं संठिते पन्नत्ते ? कीलगसंठाणसंठिते पन्नत्ते 22, विसाहाणक्खत्ते किं संठिते पन्नत्ते ? दामणिसंठाणसंठिते पन्नत्ते 23, अणुराहाणक्खत्ते किं संठिए पन्नत्ते ? एगावलिसंठाणसंठिते पन्नत्ते 24, जेट्टानक्खत्ते किं संठिते पन्नत्ते ? गजदंतसंठाणसंठिते पन्नत्ते 25, मूलनक्खत्ते किं संठिए पन्नत्ते ? विच्छुसंठाणसंठिते पन्नत्ते 26, पुव्वासाढाणक्खत्ते किं संठिते पन्नत्ते ? गयसंठाणसंठितेपन्नत्ते 27, उत्तरासाढाणक्खत्ते किं संठिते पन्नत्ते ? सीहनिसीयणसंठाणसंठिते पन्नत्ते 28 ॥ वृत्तिर्यथा-'ता कहं ते' इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण भगवन् ! नक्षत्राणां संस्थिति:-संस्थानमाख्याता इति वदेत् ? एवमुक्त्वा भूयः प्रत्येकं प्रश्नं विदधाति-'ता' इत्यादि, ता इति पूर्ववत् । एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यदभिजिन्नक्षत्रं तत् 'किं संठितं' ति कस्येव संस्थितं-संस्थानं यस्य तत्कि संस्थितं प्रज्ञप्तम् ? भगवानाह-'ता एएसि णं' इत्यादि, ता इति पूर्ववत् , एतेषामन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोर्शीर्षावलिसंस्थितं प्रज्ञप्तम् , गोः शीर्षं गोशीर्ष तस्यावलिस्तत्पुद्गलानां दीर्घरूपा श्रेणिस्तत्सम संस्थानं प्रज्ञप्तम् , एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं दामनी-पशुबन्धनम् , शेषं प्रायः सुगमम् । संस्थानसङ्ग्राहिका गाथाश्चेमा jambUdvIpaprajJaptisatkAstisraH"gosIsAvali1 काहार2, सौणि3 पुष्फोवयार4 वावी ya5-6 / णावा7 य आसखंधग8, भगए छुरघरए ya10 सगडुद्धी11 ॥ 1 ॥ [ जं.प्र./316] मिगसीसावलि12 रुहिरबिंदु13 तुल14 वद्धमाणग15 पडागा16 / पागारे17 पलिअंके18-19, हत्थे20 मुहफुल्लए21 चेव ॥ 2 ॥ [ जं.प्र./317] खीलग22 दामणि23 एगावली24 य गयदंत25 विच्छुयाले26 / गयविक्कमे27 य तत्तो, सीहनिसाई ya28 संठाणा" ॥ 3 ॥ [जं.प्र./318] इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिदशमप्राभृताष्टमप्राभृतप्राभृतसूत्रवृत्तौ 209 pratau 119 patre // 1 // D:\ratan.pm5\5th proof
Page #236
--------------------------------------------------------------------------
________________ 1] [ श्रीविचाररत्नाकरः अथ नक्षत्राणां तारासङ्ख्याजिज्ञासया लिख्यते श्ता कहं ते तारग्गे आहितेति वदेज्जा-ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पन्नत्ते ? तितारे पण्णत्ते 1, सवणे णक्खत्ते कतितारे पण्णत्ते ? तितारे पन्नते 2, धनिट्ठानक्खत्ते कतितारे पण्णत्ते ? पण्णतारे पन्नत्ते 3, सयभिसयाणक्खत्ते कैतारे पन्नत्ते ? सततारे पन्नत्ते 4, पुव्वभद्दवया नक्खत्ते कतितारे पन्नत्ते ? दुतारे पण्णत्ते 5, एवं उत्तरा वि 6, रेवतीणक्खत्ते कतितारे पण्णत्ते ? दुतीसतारे पण्णत्ते 7, अस्सिणीणक्खत्ते कतितारे पन्नत्ते ? तितारे पन्नत्ते 8, भरणीणक्खत्ते कैतारे पन्नत्ते ? तितारे पन्नत्ते 9, कत्तियाणक्खत्ते कैतारे पन्नत्ते ? छतारे पन्नत्ते 1, रोहिणीणक्खत्ते कतितारे पन्नत्ते ? पंचतारे पन्नत्ते 11, मिगसिरनक्खत्ते कैतारे पन्नत्ते ? तितारे पन्नत्ते 12, अद्दानक्खत्ते कैतारे पण्णत्ते ? एगतारे पण्णत्ते 13, पुणव्वसुनक्खत्ते कैतारे पण्णत्ते ? पंचतारे पण्णत्ते 14, पुस्सणक्खत्ते कैतारे पण्णत्ते ? तितारे पण्णत्ते 15, आस्सेसानक्खत्ते कैतारे पण्णत्ते ? छतारे पण्णत्ते 16, महानक्खत्ते कैतारे पन्नत्ते ? सत्ततारे पन्नत्ते 17, पुव्वफग्गुणीणक्खत्ते कैतारे पन्नत्ते ? दुतारे पन्नत्ते 18, उत्तरफग्गुणीनक्खत्ते कैतारे पन्नत्ते ? दुतारे पन्नत्ते 19, हत्थनक्खत्ते कतितारे पन्नत्ते ? पंचतारे पन्नत्ते 20, चित्ताणक्खत्ते कैतारे पन्नत्ते ? एगतारे पन्नत्ते 21, सातिणक्खत्ते कैतारे पण्णत्ते ? एगतारे पन्नत्ते 22, विसाहानक्खत्ते कैतारे पन्नत्ते ? पंचतारे पन्नत्ते 23, अणुराहाणक्खत्ते कैतारे पन्नत्ते ? चउतारे पन्नत्ते 24, जेट्ठानक्खत्ते कैतारे पन्नत्ते ? तितारे पन्नत्ते 25, मूलनक्खत्ते कैतारे पण्णत्ते? एगादसतारे पन्नत्ते 26. पव्वासाढानक्खत्ते कैतारे पन्नत्ते ? चउतारे पन्नत्ते 27, उत्तरासाढाणक्खत्ते कैतारे पन्नत्ते ? चउतारे पण्णत्ते 28 ॥ इति वृत्तिर्यथा-तदेवमुक्तं दशमस्यस्य प्राभृतस्याष्टमं प्राभृतप्रभातृम् , सम्प्रति नवममारभ्यते, तस्य चायमर्थाधिकार:-प्रतिनक्षत्रं ताराप्रमाणं वक्तव्यमिति । ततस्तद्विषयं प्रश्नसूत्रमाहता कहं तं' इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण ते-त्वया भगवन् ! नक्षत्राणां ताराग्रं ताराप्रमाणमाख्यातं इति वदेत् ? एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति-ता एएसि णं' इत्यादि, ता इति पूर्ववत् , एतेषामष्टाविंशतेर्नक्षत्राणाम 1. सूर्य./प्रा.10-प्रा.प्रा.9/52 sU. / D:\ratan.pm5\5th proof
Page #237
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे सप्तमस्तरङ्गः] [177 भिजिन्नक्षत्रं कतितारं प्रज्ञप्तम् ? भगवानाह-अभिजिन्नक्षत्रं त्रितारं प्रज्ञप्तम् , एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्रमाणसङ्ग्राहिके चेमे जम्बूद्वीपप्रज्ञप्तीसत्के gAthA"tiga1 तिगर पंचग3 सय4 दुग5, दुग6 बत्तीस7 तिगं8 तिगं9 चेव । cha10 प्पंचग11 तिग12 इक्कग13 पंचग14 तिगं15 छक्कगं16 चेव ॥ 1 ॥ [ जं.प्र./308] सत्तग17 दुग18 दुग19 पंचग20, इक्कि21 क्वग22 पंच23 cau24 तिगं25 चेव । इक्कारसग26 चउक्कं27 चउक्कगं28 चेव तारग्गं" ॥ 2 ॥ [जं.प्र./309] इति श्रीसूर्यप्रज्ञप्तिदशमप्राभृतनवमप्राभृतप्राभृतवृत्तौ मलयगिरिविरचितायां 279 प्रतौ 120 पत्रे ॥ 2 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीसूर्यप्रज्ञप्तिविचारनामा सप्तमस्तरङ्गः ॥ 7 ॥ D:\ratan.pm5\5th proof
Page #238
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ अष्टमस्तरङ्गः ॥ कल्याणकरणकुशलां, दुरधिगमां भूरिभाग्यसंप्राप्याम् । रसकूपिकामिव मुदा, जिनवाणीमवहितः सेवे ॥ 1 ॥ अथ क्रमायाताः श्रीनिरयावलिया1 कप्पवडिंसियार पुफिया3 पुप्फचूलिया4 वह्निदशा5त्मकोपाङ्गविचारा लिख्यन्ते - तत्र यथा चतुरशीतिसहस्राधिकैकलक्षमनुष्यक्षयकारी चेटकमहाराजकूणिकराज्ञोः सङ्ग्रामः सञ्जातस्तथा लिख्यते-- 'पढमस्स णं भंते ! अज्झयणस्स निरयावलियाणं समणेणं जाव संपतेणं के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे बारहे वासे चंपानामं नगरी होत्था, dvi0 पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणिए नामं राया होत्था । महया0 तस्स कूणियस्सरणो पउमावई नामं देवी होत्था, सोमाल । जाव विहरै । तथ चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रण्णो चुल्लमाउया काली नामं देवी होत्था, सोमाला जाव पडिरूवा । तीसे णं कालीणं देवीए पुत्त काले नामं कुमारे होत्था, सोमाले जाव सुरूवे । तत णं से काले कुमारे अन्नया कयाइ तिहिं दंतीसहस्सेहिं, तिहिं रहसहस्सेहिं, तिहिं आससहस्सेहिं, तिहिं मणुयकोडीहिं, गरुलवूहे एक्कारसमेणं खंडएणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए । त तीसे काली देवीए अन्नया कया वि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुपजित्था - एवं खलु ममं पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव ओया से मन्ने किं जतिस्सति नो जतिस्सति ? जीविस्सइ नो जीविस्सइ ? पराजिणिस्सइ णो पराजिणिस्सइ ? ॥ इति वृत्तिर्यथा - ' एवं खलु जम्बू ! तेणं कालेणं' 1. निरया./a. 1/5-6-7 सू. /
Page #239
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे अष्टमस्तरङ्गः] [179 इत्यादि 'इहेव' इति इहैव देशतः प्रत्यासन्ने न पुनरसङ्ख्येयत्वाज्जम्बूद्वीपानामन्त्योति भावः, भारते वर्षे-क्षेत्रे चम्पैषा नगरी अभूत् । रिद्धेत्यनेन 'रिद्धत्थमियसमिद्धेऽत्यादि दृश्यम् , व्याख्या तु प्राग्वत् , तत्रोत्तरदिग्भागे पूर्णभद्रनामकं चैत्यं व्यन्तरायतनं, 'कूणिए नामं राय' त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्थ' त्ति अभवत्' तद्वर्णको ऽमहयाहिमवंतमहंतमलयमंदरमहिंदसारेऽत्यादि, पसंतडिंबडमरं रज्जं पसाहेमाणे विहरै' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः-पर्वतविशेषो मन्दरो-मेरुः महेन्द्रः-शक्रादिदेवराजः तद्वत् सार:-प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि-विघ्नाः डमराणि-राजकुमारादिकृतविड्वरा यस्मिन् तत्तथा, (राज्य) प्रसाधयन्पालयन् विहरति-आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-'सुमाल । जाव विहरति' यावत्करणादेवं दृश्यम्-'सुकुमालपाणिपाया अहीणपंचिंदियसरीरा' अहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिस्तत्तथाविधं शरीरं यस्याः सा तथा, 'लक्खणवंजणगुणोववेया' लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानिमषीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता शब्दत्रयस्थाने शकन्ध्वादिदर्शनादुपेतेति स्यात्, 'माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसंदरंगा' तत्र मानं-जलस्य द्रोणप्रमाणता कथं? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानंअर्द्धभारप्रमाणता कथं ? तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु-स्वाङ्गलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानिअन्यूनानि सुजातानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिंसतत्तथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा, 'ससिसोमाकारकंतपियदंसणा' शशिवत् सौम्याकारं कान्तं च-कमनीयं अत एव प्रियं द्रष्टृणां दर्शनं-रूपं यस्या सा तथा, अत एव सुरूपा स्वरूपतः सा पद्मावती देवी 'कूणिएणं सद्धिं उरालाइं भोगभोगाइं भुंजमाणी विहरै' भोगभोगानतिशयवद्भोगान् , 'तत्थ णं' इत्यादि, पूर्ववद्वाच्यम् , अन्यच्च 'कोमुइरयणियरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं प्रतिपूर्णं सौम्यं वदनं यस्या सा तथा, 'कुंडलुल्लेहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखा:कपोलविरचितमृगमदादिरेखा यस्याः सा तथा, "सिंगारागारचारुवेसा' शृङ्गारस्य D:\ratan.pm5\5th proof
Page #240
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः रसविशेषस्यागारमिवागारं तथा, चारुवेषो-नेपथ्यं यस्या सा तथा ततः कर्मधारयः, 'काली नामं देवी' श्रेणिकस्य भार्या सा कूणिकस्य राज्ञश्चुल्लजननी-लघुमाताऽभवत् , सा य कालीदेवी सेणियस्स रन्नो इट्ठा वल्लभा कान्ता काम्यत्वात् प्रिया-सदा प्रेमविषयत्वात् 'मणुन्ना' सुन्दरत्वात्-'नामधिज्जा' प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् 'सम्मया' तत्कृतकार्यस्य संमतत्वात् 'बहुमया' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चान्मता अनुमता 'भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् , सुसंरक्षितत्वाच्च । तेल्लकेला इव सुसंगोविया' तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः स च भङ्गभयाल्लोठनभयाच्च सुष्ठ सङ्गोप्यते, एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिग्गहीया' वस्त्रमञ्जुषेवत्यर्थः, 'सा काली देवी सेणिएणं सद्धि विउलाई भोगभोगाइं भुंजमाणी विहरै' कालनामा तत्पुत्रः, 'सोमालपाणिपाए' इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः यावत् 'पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' इति पर्यन्तः । 'सेणियस्स रज्जे दुवे रयणा अट्ठारसवंको हारो सेअणगहत्थी, तत्थ किर सेणियस्स रन्नो जावैयं रज्जस्स मुल्लं तावैयं देवदिन्नस्स हारस्स सेयणगस्स य गंधहत्थिस्स य, तत्थ हारस्स उप्पत्ति पत्थावे कहिजिस्सइ, कूणियस्स एत्थेव उप्पत्ती वित्थरेण भणिस्सइ, तत्कार्येण कालादीनां मरणसम्भवादारम्भसङ्ग्रामतो नरकयोग्यकर्मोपचयविधानात् , नवरं कूणिकस्तदा कालादिदशकुमारान्वितश्चम्पायां राज्यं चकार, सर्वेऽपि च ते दोगुन्दगदेवा इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः फुट्टमाणेहिं मुइंगमत्थएहि वरतरुणिसप्पणिएहिं बत्तीसैपत्तनिबद्धेहिं नाडएहिं उवगिज्जमाणा भोगभोगाइं भुंजमाणा विहरंति, हल्लविहल्लनामाणो कणियस्स चेल्लणादेविअंगजा दो भायरा अन्ने वि अस्थि । अहणा हारस्स उप्पत्ती भन्नै-एत्थ सक्को सेणियस्स भगवंतं पइ निच्चलभत्तिस्स पसंसं करेइ, तओ सेडुयस्स जीवो देवो तब्भत्तिरंजिओ सेणियस्स तुट्ठो संतो अट्ठारसवंकं हारं देइ, दोन्नि य वट्टगोलए देइ, सेणिएणं सो हारो चेल्लणाए दिण्णो पिय त्ति काउं, वट्टदुगं सुनंदाए अभयमंतिजणणीए, ताए रुट्ठाए किं अहं चेडरूवं ति काऊण अच्छोडिया भग्गा, तत्थ एगंमि कुंडलजुअलं एगंमि वत्थजुअलं तुट्ठाए गहियाणि, अन्नया अभओ सामि pucchai ko D:\ratan.pm5\5th proof
Page #241
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे अष्टमस्तरङ्गः] [181 अपच्छिमो रायरिसि त्ति ? सामिणा उद्दायिणो वागरिओ अओ परं बद्धमुडा न पव्वयंति, ताए अभएणं रज्जं दिज्जमाणं न इच्छियं ति । सेणिओ चिंतेइ 'कोणियस्स dijjihi'ti हल्लस्स हत्थी दिन्नो सेयणगो विहल्लस्स देवदिन्नो हारो अभएण वि पव्वयंतेणं सुनंदाए खोमजुअलं कुंडलजुअलं च हल्लविहल्लाणं दिन्नाणि । महया विहवेणं अभओ नियजणणीसमेओ पव्वइओ । सेणियस्स चेल्लणादेवीअंगसमुब्भूया तिन्निपुत्ता कूणिओ हल्ल-विहल्ला य, कूणियस्स उप्पत्ती एत्थेव भणिस्सइ, काली-महाकालीपमुहदेवीणं अन्नासिं तणया सेणियस्स बहवे पुत्ता कालपमुहा संति । अभयंमि गहियव्वए अन्नया कोणिओ कालाइहिं दसहिं कुमारेहिं समं मंतेइ-सेणियं सेच्छाविग्घकारयं बंधित्ता एक्कारसभाए रज्जं करेमो त्ति । तेहिं पडिसुयं, सेणिओ बद्धो पुव्वह्ने अवरते य कससयं दवावेइ, सेणियस्स कणिओ पव्वभववेरियत्तणेण चेल्लणाए कयाइ ढोयं न देइ भत्तं वारियं, पाणियं न देइ ताहे चेल्लणा कह वि कुम्मासे वालेहिं बंधिता सयारवसुरं च पवेसेइ सा किर धोव्वै सयवारे सुरापाणियं सव्वं होइ तीए पहावेण से वेयणं न वेएइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अत्थि । मायाए सो भणिओ ति-दुरात्मन् ! तव अंगुली किमिए वमंती पिया मुहे काऊण अत्थियाओ इयरहा तुमं रोवंतो चेव चिढेसु ताहे चित्तं मणागुवसंतं जायं, मए पिया एवं वसणं पाविओ तस्स अधिई जाया भुंजंतओ चेव उट्ठाय परसुहत्थो गओ अन्ने भणंति लोहदंडं गहाय 'नियलाणि bhaMjAmi'tti पहाविओ रक्खवालगो नेहेण भणइ-एसो सो पावो लोहदंडं परसुं वा गहाय एइ त्ति सेणिएणं चिंतिअं-न नज्जइ केण कुमरणेण मारेही, तओ तालपुडगं विसं खइयं जाव एइ ताव मओ सुट्टयरं अधिई जाया, ताहे मयकिच्चं काऊण घरमागओ रज्जधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ एवं कालेण विसोगो जाओ, पुणरवि सयणआसणाईए पीसंतिए दट्ठए अधिई होइ, तओ रायगिहाओ निग्गंतुं चंपं रायहाणिं करेइ, एवं चंपाए कूणिओ राया रज्जं करेइ नियभायपमुहसयणसंजोगओ इह निरयावलियासुयक्खंधे कूणिकवक्तव्यतादावुत्क्षिप्ता, तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसम्पादनान्नरकगामितया 'निरयाउ' त्ति प्रथमाध्ययनस्य कालादिकुमारवक्तव्यता प्रतिबद्धस्यैतन्नाम । अथ रथमुशलसङ्ग्रामस्योत्पत्तौ किं निबन्धनं ? D:\ratan.pm5\5th proof
Page #242
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः अत्रोच्यते-एवं किलायं सङ्ग्रामः सञ्जातः, चम्पायां कूणिको राजा राज्यं चकार । तस्यानुजौ हल्ल-विहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यहारदिव्यवसनविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कुणिकराजं प्रेरितवती-"कर्णविषलग्नकृतेऽयमेव कुमारो राजा तत्त्वतो न त्वं यस्येशा विलासाः" प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरितकूणिकराजेन तौ याचितौ, तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणेन तौ याचितौ, न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात् ततः कूणिकेन भणितम्-यदि न प्रेषयसि तदा युद्धसज्जो भव, तेनापि भणितम्-'एष सज्जोऽस्मि, ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामायायाताः । तत्रैकेस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं रथानामश्वानां मनुष्याणां च प्रत्येकं तिस्रः तिस्रः कोट्य: कूणिकस्याप्येवमेव तत एकादशभागीकृतराज्यस्य कूणिकस्य कालादिभिः सह, निजेन एकादशांशेन सङ्ग्रामे काल उपागतः एतमर्थं वक्तुमाह-'तए णं से काले' इत्यादिना एनं च व्यतिकरं ज्ञात्वा चेटकेनाऽप्यष्टादश गणराजानो मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्तादिबलपरिमाणम् , ततो युद्धं सम्प्रलग्नम् , चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चत्यमोघबाणश्च सः, तत्र कूणिकसैन्ये गरुडव्यूहः, चेटकसैन्ये सागव्यूहो विरचितः । ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेन शरनिपातेनासौ निपातितो भग्नं च कूणिकबलम् , गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युद्ध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येकशरेण निपातितः । एवं तृतीयेऽह्नि महाकालः सोऽप्येवम् । चतुर्थेऽह्नि कृष्णकुमारः, सोऽप्येवमेव । पञ्चमे सुकृष्णः । षष्ठे महाकृष्णः । सप्तमे वीरकृष्णः । अष्टमे रामकृष्णः । नवमे पितृसेनकृष्णः । दशमे पितृमहासेनकृष्णः । चेटकेन एकैकशरेण निपातिताः । एवं दशसु दिनेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतौ, ततः शक्रो बभाषे D:\ratan.pm5\5th proof
Page #243
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे अष्टमस्तरङ्गः] [183 चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान् , महाशिलाकण्टकः स्थमुशलं चेति, तत्र महाशिलेव कण्टकजीवभेदकत्वान्महाशिलाकण्टकः, ततश्च यत्र तृणशूलादिनाऽप्यभिहतस्याश्वहस्त्यार्महाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स सङ्ग्रामे महाशिलाकण्टक एवोच्यते । 'रथमुशले' इति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः । 'ओपाए' इति उपपातः संप्राप्तः 'किं जैस्सै' इति जयश्लाघां प्राप्स्यति पराजेष्यते अभिभविष्यति परसैन्यं परानभिभविष्यति उत नेत्यादि । श्रीनिरयावलिसूत्रवृत्तौ । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीनिरयावलिविचारनामाऽष्टमस्तरङ्गः ॥ 8 ॥ D:\ratan.pm5\5th proof
Page #244
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ नवमस्तरङ्गः ॥ यस्मादयं समग्रो, व्यवहारो जृम्भते जगन्मध्ये । तदहं धृतबहुमानं, विधिना सेवे श्रुतज्ञानम् ॥ 1 ॥ अथ नन्दीसूत्रविचारा लिख्यन्ते-तत्र पूर्वं श्रीजिनप्रासादसद्भावाक्षराणि likhynte1sNvrvrjlpgliy-ujjhrpviraaymaannhaarss| सावगजणपौररवंत-मोरनच्चंतकुहरस्स ॥ 15 ॥ व्याख्या-'संवर' इत्यादि, संवर:-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानरूपः तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढ उज्झर:-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा तस्य, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायाद्याराधनमुखरतया प्रचुरा रवन्तो मयूरास्तैर्नृत्यन्तीव कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा तस्य । इति नन्दीवृत्तौ 192 प्रतौ 42 पत्रे ॥ 1 ॥ __ अथ केचनाऽज्ञानिनः स्त्रीणां मुक्तिं न मन्यन्ते, तद्युक्तियुक्तसिद्धान्तेन निराकर्तुं लिख्यते से किं तं अणंतरसिद्धकेवलनाणं? अणंतरसिद्धकेवलनाणं पन्नरसविहं पन्नत्तं तंजहा-तित्थसिद्धा 1 अतित्थसिद्धा 2 तित्थयरसिद्धा 3 अतित्थयरसिद्धा 4 सयंबुद्धसिद्धा 5 पत्तेयबुद्धसिद्धा 6 बुद्धबोहियसिद्धा 7 इथिलिंगसिद्धा 8 पुरिसलिंगसिद्धा 9 नपुंसगलिंगसिद्धा 10 सलिंगसिद्धा 11 अन्नलिंगसिद्धा 12 गिहिलिंगसिद्धा 13 एगसिद्धा 14 अणेगसिद्धा 15 से तं अणंतरसिद्धकेवलनाणं ॥ इति । वृत्तिर्यथा-'से किं तं' इत्यादि, अथ किं तदनन्तरसिद्धकेवलज्ञानम् ? सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तम् , पञ्चदशविधता चास्यानन्तर 1. नन्दी./15सू. / 2. नन्दी./87सू. /
Page #245
--------------------------------------------------------------------------
________________ [185 श्रीविचाररत्नाकरे मध्यभागे नवमस्तरङ्गः] पाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात् , ततोऽनन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-तद्यथेत्युपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेनेति तीर्थं-यथावस्थितसकलजीवाजीवादिपदार्थप्ररूपकं परमगुरुप्रणितप्रवचनम् , तच्च निराधारं न भवतीति कृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यम् , उक्तं च-"तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोयमा ! अरहा ताव तित्थंकरे तित्थं पुण चाउव्वणो समणसंघो पढमगणहरो वा" / [ ] तस्मिन् उत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः 1, तथा तीर्थस्याऽभावोऽतीर्थः तीर्थस्याभावश्च-अनुत्पादः अपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् , तथा तीर्थव्यवच्छेदश्चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदे सिद्धाः 2, तथा तीर्थङ्कराः सन्तो ये सिद्धास्ते तीर्थङ्करसिद्धाः 3, अतीर्थकरसिद्धा-अन्ये सामान्यकेवलिनः 4, तथा स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः 5, तथा प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः 6, अथ स्वम्बुद्ध-प्रत्येकबुद्धानां कः प्रतिविशेषः ? उच्यते बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथा हि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुद्ध्यन्ते स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धाः इति व्युत्पत्तेः, ते च द्विधा तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिकृत् "ते दुविहा तित्थयरा तित्थयरवतिरित्ता वा इह वत्तिरित्तेहिं अहिगारो"|[ ] इति । प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुद्ध्यन्ते प्रत्येकंबाह्यं वृषभादिकं कारणामभिसमीक्ष्य बुद्धाः-प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयतेबाह्यवृषभादिककारणसापेक्ष्य करकण्ड्वादीनां बोधिः, बहिः प्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिता, आह च cUrNikRt"patteyaM बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः, बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते प्त्तेय्बुद्धा"|[ ] इति । तथा स्वयम्बुद्धानामुपधि दशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यतः उत्कर्षतश्च, तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधप्रावरणवर्जः, आह च चूर्णिकृत्-"पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पावरणवज्जो भ्वि"|[ ] तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा यदि भवति ततो लिङ्गं देवताः प्रयच्छन्ति गुरुसन्निधौ वा गत्वा D:\ratan.pm5\5th proof
Page #246
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः लिङ्गं प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद् गुरुसन्निधे गत्वा लिङ्गं प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, उक्तं च cUrNikRtA"puvvAdhIyaM से सुयं हवै वा न वा जै से नत्थि तो लिंगं नियमा गुरुसन्निहे पडिवज्जइ गच्छे य विहरै त्ति, पुव्वाधीयसुअसंभवो अत्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ जै एगविहारविहरणजोग्गो इच्छा वा से तो एक्को वि विहरर्3a अन्नहा गच्छे चेव विहरड्" [ ] इति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि तथा लिङ्गं तस्मै देवताः प्रयच्छन्ति लिङ्गरहितो वा कदाचिद्भवति, तथाऽऽह चूर्णिकृत्-"पत्तेयबुद्धाणं पुव्वाधीअं सुअं नियमा हवै जहन्नौ इक्कारसांगाई उक्कोसेणं भिन्नदसपुव्वाइं लिंगं च से देवया पयच्छर्3a लिंगवज्जिओ वा भवै जतो भणियं कप्पं पत्तेयबुद्धा" [ ] इति । तथा बुद्धाआचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः 7, एते च केचित् स्त्रीलिङ्गसिद्धाः, स्त्रियो लिङ्ग स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा तद्यथावेदः शरीरनिर्वृत्तिर्नेपथ्यं च, तत्रेह शरीरनिर्वृत्त्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे सति सिद्धत्वाभावात् नेपथ्यस्य चाप्रमाणत्वात् , आह च चूर्णिकृत्-"इत्थीए लिंगं इत्थीलिंगं इत्थीए उवलक्खणं वुत्तंति भवति तं च तिविहं वेओ सरीरनिव्वत्ती नेवत्थं च, इह शरीरनिव्वत्तीए अहिगारो न वेद निवत्थेहिं" ति । तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः 8, एतेन यदाहुराशाम्बरा न स्त्रीणां निर्वाणमिति तदपास्तं द्रष्टव्यम् , स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्तत्प्रतिषेधस्य च युक्त्यनुपपन्नत्वात् । तथा हि-मुक्तिपथो ज्ञानदर्शन-चारित्राणि "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [तत्त्वा. a.1|1] इति वचनात् सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथा हि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतम् , परिपालयन्ति च सप्तदशविधमकलङ्कं संयमम् , धारयन्ति च देवासुराणामपि दुर्द्धरं ब्रह्मचर्यम् , तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव तासां न मोक्षसम्भवः ? स्यादेतदस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं संयमाभावात् , तथा हि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यमन्यथाऽविवृताङ्ग्यस्तास्तिर्यग्स्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते ततोऽवश्यं D:\ratan.pm5\5th proof
Page #247
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे नवमस्तरङ्गः] [187 ताभिर्वस्त्रं परिभोक्तव्यम् , वस्त्रपरिभोगे च सपरिग्रहता सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं सम्यग्सिद्धान्तापरिज्ञानात् , परिग्रहो हि परमार्थतो मूर्छाभिधीयते "मुच्छा परिग्गहो वुत्तो" [ d.vai.6|21 ] इति वचनप्रमाण्यात् , तथा हि मूरिहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते अन्यथा केवलोत्पादासम्भवात् , अपि च यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत्ततो जिनकल्पप्रतिपन्नस्य कस्यचित् साधोस्तुषारकणानुषिक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्यशीतमीति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रज्ञिप्ते तस्य सपरिग्रहता भवेत् , न चैतदिष्टं, तस्मान्न संसर्गमात्रं परिग्रहः किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते धर्मोपकरणमात्रतया तस्योपादानात् , न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते नापि शीतकालादिष्वग्दिशायां स्वाध्यायादि कर्तुम् । ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुञ्जाना न ताः परिग्रहवत्यः । अथोच्येत सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत्सम्भवमात्रेण मुक्तिपदप्रापकं भवति किन्त प्रकर्षप्राप्तम , अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी ततो न निर्वाणमिति तदप्युक्तम् , स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात् , न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षं अनुमानं वा प्रमाणं विजृम्भते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रमाणवृत्तौ चाऽनुमानस्याप्यसम्भवात् , नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते प्रत्युत सम्भवप्रतिपादक: स्थाने स्थानेऽस्ति, यथा-इदमेव प्रस्तुतं सूत्रं ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथ मन्येथाः स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमीयते तदयुक्तं युक्तिविरोधात् , तथा हि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः स चायोग्यवस्थाचरमसमये स चास्माकमप्रत्यक्षः, ततः कथं विरोधगतिः ? न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते मा प्राप्त पुरुषेष्वतिप्रसङ्गः । ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम् , सर्वोत्कृष्टे च द्वे पदे सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टं दुःखस्थानं सप्तमनरकपृथ्वी अतः परमदुःखस्थानस्याभावात् सर्वोत्कृष्टं सुखस्थानं तु निःश्रेयसं ततः परमन्यस्य सुखस्थानस्यासम्भवात् , ततः स्त्रीणां सप्तमनरकपृथ्वीगमनमागमे निषिद्धं निषेधस्य च कारणं D:\ratan.pm5\5th proof
Page #248
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथ्वीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाणहेतोस्तथारूपसर्वोत्कृष्टमनोवीर्यपरिणत्यसम्भवात् , तथा चात्र प्रयोगः-असम्भवनिर्वाणं स्त्रियः सप्तमपृथ्वीगमनत्वाभावात् सम्मूच्छिमादिवत्तदेतदयुक्तम् , यतो यदि नाम स्त्रीणां सप्तमनरकपृथ्वीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः तत एतावता कथमवसीयते निःश्रेयसं प्रत्यपि तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो ? न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात् , अथ सम्मूच्छिमादिषूभयं प्रत्यपि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ? न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति किं त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथ्वीगमनं निर्वाणगमनस्य कारणम् , नाप्येवमेवाविनाभावप्रतिबन्धेन सप्तमपृथ्वीगमनाविनाभाविनिर्वाणगमनम् , सप्तमपृथ्वीगमनमन्तरेणैव चरमशरीरिणां निर्वाणगमनभावात् , न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्याभावः, मा प्रापद्यस्य कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवं तहि कथं सम्मूच्छिमादिषु निर्वाणगमनाभावः? इति उच्यतेतथाभवस्वाभावात् , तथा हि-ते सम्मूच्छिमादयो भवस्वभावत एव सम्यग्दर्शनादिकं तथावत् प्रतिपत्तुं न शक्नुवन्ति ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत् सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः ततस्तासां न निर्वाणाभावः, अपि च भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद् गच्छन्ति न परतः, परपृथ्वीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात् , तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद् च्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतेवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम् , तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन । तथा पुल्लिङ्गे शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुल्लिङ्गसिद्धाः 9, एवं नपुंसकलिङ्गसिद्धाः 10, तथा स्वलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः 11, तथा अन्यलिङ्गे परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः 12, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः 13, तथा एकस्मिन्नेकस्मिन् समये एकैक: सन्तो ये सिद्धास्ते एकसिद्धाः 14, अनेकसिद्धा D:\ratan.pm5\5th proof
Page #249
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे नवमस्तरङः] [189 इति एकस्मिन् समये अनेके सिद्धाः अनेकसिद्धाः 15, अनेके चैकस्मिन् समये सिध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः । आह-ननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषा भेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानम् ? उच्यते-सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति, 'विशेषपरिज्ञानार्थं च विशेषशास्त्रप्रयासः' / इति नन्दीसूत्रवृत्तौ 192 प्रतौ 104 / 105 पत्रे ॥ 2 ॥ निगोदादिजीवानामपि मतिश्रुतज्ञानानन्तांशोऽप्रावृतस्तिष्ठतीत्यभिप्रायो लिख्यते सव्वजीवाणं पिणं अक्खरस्स अणंतभागो निच्चुग्घाडिओ चिट्ठइ, जै पुण सो वि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा, सुट्ठ वि मेहसमुदए होइ पभा चंदसराणं' इति । वत्तिर्यथा-'सव्वजीवाणं पि' इत्यादि. सर्वजीवानामपि णमिति वाक्यालङ्कारे, अक्षरस्य-श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि, ततो मतिज्ञानस्यापि अनन्तमो भागो नित्योद्घाटितः सर्वदैवाप्रावृत्तस्तिष्ठिति, सोऽपि चानन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमानं तत् पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानद्धिनिद्रोदयभावेऽपि नावियते तथा जीवस्वाभाव्यात् । तथा चाह-'जै पुण' इत्यादि, यदि पुनः सोऽपि अनन्तो भाग आवियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात् , जीवो हि नाम चैतन्यलक्षणः, ततो यदि प्रबलश्रुतावरणस्त्यानद्धिनिद्रोदयभावे चैतन्यमात्रमप्याव्रियते तहि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपद्यते न चैतद् दृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्कारात् । अत्रैव dRSTAntamAha'suTTha वि' इत्यादि सुष्ठ्वपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निबिडनिबिडतरमेघपटलैराच्छादितयोरपि सूर्यचन्द्रमसो.कान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुमशक्यत्वात् , एवमनन्तानन्तैरपि ज्ञानावरणपरमाणुभिरेकैकस्यात्मप्रदेशस्यावेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति । यतो यत् सर्वजघन्यं तन्मतिश्रतात्मकं. अत: सिद्धोऽक्षरस्यानन्तमो भागो नित्योदघाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो न विरुध्यते, इति स्थितिम् । इति नन्दीसूत्रवृत्तौ 192 प्रतौ 161 पत्रे ॥ 3 ॥ ननु महावीरस्येयन्तः श्रावका अभूवंस्तेषु मध्ये केन जिनप्रतिमा कारिता कस्य वा जिनप्रतिमाऽभूत् इत्यादिभिः, तथा इयत्सु श्रावकेषु केनोपधानानि व्यूढानि कुत्र वा शास्त्रे उपधानान्युक्तानि इत्यादिभिश्च, स्वकपोलकल्पितदुर्विकल्पैरनल्पयन्ति संसारं 1. नन्दी./136sU. mdhye। D:\ratan.pm5\5th proof
Page #250
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः जल्पाकाः, ततस्तन्मतद्वयनिराकरणाय जिनप्रतिमाक्षराणि उपधानाक्षराणि चेकैनैव सूत्रेण लिख्यन्ते से किं तं उवासगदसाओ? उवासगदसासु णं समणोवासगाणं नगराई उज्जाणाइं चेइआई वणसंडाइं समोसरणाइं रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइअपरलोइया इड्डिविसेसा भोगपरिच्चाया पव्वज्जाओ परियागा सुअपरिग्गहा तवोवहाणाई सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासपडिवज्जणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाईओ पुण बोहिलाभा अंतकिरिआओ अ आघविज्जंति । उवासगदसाणं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ संगहणीओ संखिज्जाओ पडिवत्तीओ, से णं अंगठ्ठयाए सत्तमे अंगे एगो सुअक्खंधो दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं संखिज्जा अक्खरा अणंतागमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ से तं उवासगदसाओ ॥ इति । वृत्तिर्यथा-'से किं तं' इत्यादि, अथ कास्ता उपासकदशा उपासका:-श्रावकास्तद्गताणुव्रतादि क्रियाकलापप्रतिबद्धदशाः दश अध्ययनानि उपासकदशाः, तथा चाह सूरि:-'उवासगदसासु णं' इत्यादि पाठसिद्धं यावन्निगमनम् , नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेणेति एकादशलक्षाः द्विपञ्चाशच्च सहस्राणि इत्यर्थः, द्वितीयं तु व्याख्यानं प्रागिव भावनीयम् । इति नन्दीसूत्रवृत्तौ 192 प्रतौ 183 पत्रे ॥ 4 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीनन्दीसूत्रविचारनामा नवमस्तरङ्गः ॥ 9 ॥ 1. nndii./145suu.| D:\ratan.pm5\5th proof
Page #251
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ दशमस्तरङ्गः ॥ यदि भूरिभवाभोगभ्रान्तिश्रान्तं भवन्मनः । भगवद्भारतीभक्तिभाजो भवत तद्धृशम् ॥ 1 ॥ अथ श्रीअनुयोगद्वारसूत्रवृत्तिविचारा लिख्यन्ते तत्र च स्थापनाऽक्षराणि लिख्यन्ते से किं तं ठवणावस्सयं ? ठवणावस्सयं जन्नं कठुकम्मे वा 1 चित्तकम्मे वा 2 पोत्थकम्मे वा 3 लेप्पकम्मे वा 4 गंथिमे वा 5 वेढिमे वा 6 पूरिमे वा 7 संघाइमे वा 8 अक्खे वा 9 वराडए वा 10 एगो वा अणेगो वा सब्भावट्ठवणाए वा असब्भावट्ठवणाए वा आवस्सए त्ति ट्ठवणा ठविज्जइ से तं ठवणावस्सयं । नामट्टवणाणं को पइविसेसो ? नामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा ॥ इति । वृत्तिर्यथा-इदानीं स्थापनावश्यकनिरूपणार्थमाह-'से किं तं' इत्यादि । अथ किं तत्स्थापनावश्यकं ? इति प्रश्ने सत्याह-'ठवणावस्सयं जण्णं' इत्यादि, तत्र स्थाप्यते-अमुकोऽयमभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना-काष्ठकर्मादिगतावश्यकवत् साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकं, स्थापनालक्षणं च सामान्यत इदम्-"यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च" ॥ 1 ॥ [ ] इति । विनेयानुग्रहार्थमत्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचक: स चासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणः तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण क्रियतेस्थाप्यते तत्स्थापनेति सम्बन्धः । किंविशिष्टं यदित्याह-यच्च तत्करणि तेन भावेन्द्रादिना सह करणिः-सादृश्यं यस्य तत्तत्करणि-तत्सदृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादिवस्तु गृह्यते, अतत्सदृशमित्यर्थः, किं पुनस्तदेवम्भूतं वस्तु इत्याह-लेप्यादिकर्मेति-लेप्यादिपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि वस्तु गृह्यते, अक्षादि वानाकारं, कियन्तं 1. anu./11-12 suu.| D:\ratan.pm5\5th proof
Page #252
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः कालं तत्क्रियते इत्याह-अल्पः कालो यस्य तदल्पकालं-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत्स्थापना, इति तात्पर्यमित्यार्यार्थः ॥ 1 ॥ इदानीं प्रकृतमुच्यते-'जण्णं' इति, णमिति वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्मणि वा यावद्वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा 'आवस्सएऽत्ति आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथम्भूताः ? अत उच्यते आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठवणा ThavijjaI'tti स्थापनारूपं स्थाप्यतेक्रियते तत्स्थापनावश्यकमित्यादिपदेन सम्बन्धः, इति समुदायार्थः, काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति तात्पर्यम् । अधुनाऽवयवार्थ उच्यते-तत्र क्रियत इति कर्म, काष्ठे कर्म काष्ठकर्म काष्ठनिकुट्टितं रूपकमित्यर्थः, चित्रकर्म-चित्रलिखितं रूपकम् , 'पोत्थकम्मे va'tti पोत्थं-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकं तच्चेह सम्पुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वतिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तच्छेदननिष्पन्नं रूपकम् , लेप्यकर्मलेप्यरूपकम् , ग्रन्थिमं-कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितरूपकम् , वेष्टिमंपुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम , अथवा एकं व्यादीनि वा वस्त्राणि वेष्टयन् कश्चिद्रूपकमुत्थापयति तद्वेष्टिमम् , पूरिमं-भरिमं पित्तलादिमयप्रतिमावत् , सङ्घातिमं-बहुवस्त्रादिखण्डसङ्घातनिष्पन्नं कञ्चुकवत् , अक्ष:-चन्दनको, वराटक:कपर्दकः, अत्र वाचनान्तरेऽन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि एतेषु काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनयाऽसद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम् , तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना साध्वाकारस्य तत्र सद्भावात् , अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह-'से तं' इत्यादि, तदेतत्स्थापनावश्यमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यन्निदमाह-'नामट्ठवणाणं को पइविसेसो' त्ति, नामस्थापनयोः कः प्रतिविशेषो ? न कश्चिदित्यभिप्रायः, तथाह्यावस्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमाने यथावश्यकादि नाम क्रियते, ततस्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियते, अतो भावशून्ये D:\ratan.pm5\5th proof
Page #253
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे दशमस्तरङ्गः] [193 द्रव्यमात्रे क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-'नामं आवकहियं' इत्यादि, नाम यावत्कथिकं-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराप्युपरमते, स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्यात् यावत्कथिका वा, स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते, काचित्तु तत्सत्तां यावदवतिष्ठते इति भावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावत्स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठते इति तद्यावत्कथिकम् , स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा यावत्कथिका, तस्याश्चार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना इति व्युत्पत्तेः स्थापनात्वमवसेयम् , न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह-ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात् सत्यं, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु क्वचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः, उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनं, अपरस्यापि बहुप्रकारभेदस्य सम्भवात् , तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद्भावः समुल्लसति नैवमिन्द्रादिनामश्रवणात् , यथा तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादाविति, एवमन्यदपि वाच्यम् । इत्यनुयोगद्वारसूत्रहैमवृत्तौ 148 प्रतौ 11 / 12 पत्रे ॥ 1 ॥ केचिच्च श्रावक श्राविकाणां मुखवस्त्रिकां निषेधयन्ति, अपरे च रजोहरणं भूमिप्रमार्जनमिति कृत्वा मुखाग्रे न स्थापनीयं किन्तु भूम्यामेव स्थापनीयम् , इत्यादि स्वस्वान्तःकल्पनाकवलितशुद्धधिषणाः स्वात्मनां परेषां मुग्धबुद्धीनां चानन्तभवभ्रान्तिहेतवो भवन्ति, ततस्तदुपकाराय रजोहरणमुखवस्त्रिकादीनां सत्तासूचकाक्षराणि तेषां यथोचितव्यापारणाक्षराणि च लिख्यन्ते 1से किं तं लउत्तरियं भावावस्सयं जण्णं समणो वा समणी वा सावओ vA 1. anu./28 suu.| D:\ratan.pm5\5th proof
Page #254
--------------------------------------------------------------------------
________________ 14] [ श्रीविचाररत्नाकरः साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाए तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मणं अकुव्वमाणे [ उव्वत्ते जिणवयणधम्माणुरागरत्तमणे ] उभओ कालं आवस्सयं करेइ से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमओ भावावस्सयं ॥ इति । वृत्तिर्यथा - 'से किं तं लउत्तरियं' इत्यादि, अत्र निर्वचनम् - 'लउत्तरियं भावावस्सयं जण्णं' इत्यादि, 'जण्णं' ति णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमण:- साधुः, श्रमणी - साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावकः - श्रमणोपासकः, श्राविकाश्रमणोपासिका, वाशब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं - सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनो - विशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या - शुभपरिणामरूपा यस्येति स तल्लेश्यः, तथा तदध्यवसितः - इहाध्यवसायोऽध्यवसितम्, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवावश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसायः - तस्मिन्नेवावश्यके तीव्रं प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य सः तथा, तथा तदर्थोपयुक्तस्तस्यआवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः प्रशस्ततरसंवेगविशुद्ध्यमानस्तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, तथा तदर्पितकरणः, करणानि - तत्साधकतमानि देहरजोहरणुखवस्त्रिकादीनि तस्मिन् - आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन स तथा, सम्यक् यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितस्तस्यआवश्यकस्य भावना-अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भव अङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रापि मनोऽकुर्वन्नुपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणी - श्राविकयोरपि योज्यानि, तस्मात्तच्चित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम्, अत्राप्यवश्यं करणादावश्यकत्वम्, , तदुपयोगपरिणामस्य च सद्भावाद्भावत्वम्, मुखवस्त्रिका - प्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वान्नोआगमत्वं भावनीयम् । 'से तं' D:\ratan.pm5\5th proof
Page #255
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे दशमस्तरङ्गः] [195 इत्यादि निगमनम् । तदेवं स्वरूपत उक्तं भावावश्यकम् । इत्यनुयोगद्वारसूत्रहैमवृत्तौ 148 प्रतौ 24 पत्रे ॥ 2 ॥ अथ प्रमाणङ्गुलस्वरूपं जिज्ञासया लिख्यते से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निए कागिणिरयणे छत्तले दुवालसंसिए अट्ठकन्निए अहिगरणसंठाणसंठिए तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं तं सहस्सगुणियं पमाणंगुलं भवै एएणं अंगुलप्पमाणेणं ॥इति । वृत्तिर्यथाउक्तमुत्सेधाङ्गुलम् , अथ प्रमाणाङ्गुलं विवक्षुराह-'से किं तं पमाणंगुले' इत्यादि, सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गलम् , अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गलम् , नातः परं बृहत्तररमङ्गुलमस्तीति भावः, यदि वा समस्तलोकव्यवहारराज्यादिस्थितिप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्याङ्गलं प्रमाणङ्गलम् , एतच्च काकिणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यंस्तद्वारेण निरूपयितुमाह-'एगमेगस्स रण्णो' इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकिणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम् , तस्यैकैका कोटिरुत्सेधाङ्गुलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलं, तत्सहस्रगुणं प्रमाणाङ्गलं भवतीति समुदायार्थः । तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकिणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् , निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम् , दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्तांश्चतुरोऽपि चक्रेण वर्त्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश श्वेतसर्षपाः एकं धान्यमाषफलम् , द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जाः एकः कर्ममाषकः, षोडश कर्ममाषकाः एकः सुवर्णः, एतैरष्टभिः काकिणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात् , तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट्तलानि यत्र तत्षट्तलम् , अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्त्रयः-कोट्यो यत्र तद्वादशास्रिकम् , कर्मिका:-कोणास्तेषां चाध upari ca 1. anu./270 . / D:\ratan.pm5\5th proof
Page #256
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः प्रत्येकं चतुर्णां सद्भावादष्टकणिकम् , अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तं-प्ररूपितम् , तस्य-काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गप्रमाणाविष्कम्भा द्वादशाप्यस्रय एकैकस्य उत्सेधाङ्गलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येक-मुत्सेधाङ्गप्रमाण इत्युक्तं भवति, यैव च कोटिरूर्वीकृता आयामः प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम् , तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्र-त्वात्तस्येति, तदेवं सर्वत उत्सेधाङ्गलप्रमाणमिदं सिद्धम् । यच्चान्यत्र 'चौरंगुलप्पमाणा सुवण्णवरकागिणी ने येऽति श्रूयते तन्मतान्तरं सम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्या ङ्गुलम् , कथमिदम् ? उच्यते-श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ठ्याधिकशताङ्गुलमानो भगवानुत्सेधाङ्गलेन सिद्धो भवति, स एव चात्माङ्गलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गलं श्रीमन्महावीरात्माङ्गलापेक्षयाऽर्द्धाङ्गलमेव भवति, येषां तु मतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गले एकमुत्सेधाङ्गलं तस्य पञ्च नवभागा भवन्ति 16 अष्टषष्ठ्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात् , यन्मतेन तु भगवान् विंशत्यधिकमङ्गुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः 13 अष्टषष्ठ्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाद्यमतमपेक्ष्यैकमुत्सेधाङ्गलं भगवतदात्माङ्गलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथमिदमवसीयते ? उच्यते-भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् , उत्सेधाङ्गुलेन तु पञ्चधनु:शतमानत्वात् , प्रतिधनुश्च षण्णवत्यङ्गलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गलानां सम्पद्यते, अतः सामर्थ्यादेकस्मिन् प्रमाणाङ्गले चत्वारि शतान्युत्सेधाङ्गलानां भवन्ति, विंशत्यधिकशतेनाष्टचत्वारिंशत्सहस्राणां च भागापहारे एतावतो लाभात् । यद्येवमुत्सेधाङ्गलात् प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तम् ? सत्यं, किन्तु प्रमाणाङ्गुल D:\ratan.pm5\5th proof
Page #257
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे दशमस्तरङ्गः] [197 स्यार्द्धतृतीयोत्सेधाङ्गलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गलाच्चतुःशतगुणमेव भवति, यदा त्वर्द्धतृतीयोत्सेधाङ्गललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदाङ्गलविष्कम्भा सहस्राङ्गलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति-अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्वर्द्धाङ्गुलम् , ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः सम्पद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामपि एतासामुपर्युपरि व्यवस्थापने उत्सेधालतोऽङ्गलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाङ्गलात्तत्सहस्रगुणमुक्तं वस्तुतस्तु चतु:शतगुणमेव, अत एव पृथ्वीपर्वतविमानान्यनेनैवचतुःशतगुणेनार्द्धतृतीयाङ्गललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्येति, शेषं भावितार्थम् । इत्यानुयोगद्वारसूत्रवृत्तौ 148 प्रतौ 98 पत्रे ॥ 3 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीअनुयोगद्वारविचारनामा दशमस्तरङ्गः ॥ 10 ॥ D:\ratan.pm5\5th proof
Page #258
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ ekaadshstrnggH|| कल्याणवल्लीजलदच्छटायै, प्रध्वस्तनिःशेषतमोघटायै । सुरासुरश्रेणिनिषेवितायै, नमोऽस्तु नित्यं श्रुतदेवतायै ॥ 1 ॥ अथानेकशास्त्रान्तर्वर्तीनि मतान्तराणि लिख्यन्ते "मल्लिस्स णं अरहओ सत्तावन्नं मणपज्जवनाणीसते होत्था" / इति समवायाङ्गे । ज्ञाताधर्मकथाङ्गे तु-"अट्ठसया मणनाणीणं" ॥ 1 ॥ "सोलसदेवीसहस्सा वरनयणहिययदैया" इति प्रश्नव्याकरणे 4 आश्रवे । कृष्णस्य षोडश सहस्राः स्त्रीणाम् । ज्ञाताधर्मे तु-"रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं" ॥ 2 ॥ तथा श्रीजम्बूद्वीपप्रज्ञप्तिचतुर्दशे पत्रे-"पंचदस कुलगरा पण्णत्ता-सुमती 1 पडिसुमती 2 सीमंकरे 3 सीमंधरे 4 खेमंकरे 5 खेमंधरे 6 विमलवाहणे 7 चक्खुमं 8 जसमं 9 अभिचंदे 10 चंदाभे 11 पसेणई 12 मरुदेवे 13 नाभी 14 उसभे 15" इति । स्थानाङ्गे च सावचूरिकपत्तौ 181 पत्रे-समवायाङ्गसूत्रे च 46 पत्रे "पढमित्थविमलवाहण 1, चक्खुम 2 जसमं 3 चउत्थमभिचंदे 4 / तत्तो पसेणईए 5, मरुदेवे चेव नाभी य" ॥ 1 ॥ इति सप्तैवेति ॥ 3 ॥ तथा "विजयवेजयंतजयंतापराजियाणं भंते ! देवाणं केवैयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं बत्तीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं साग्रोव्माइण्"| इति समवायाले 32 समवाये । प्रज्ञापनायां तु चतुर्थे पदे 75 patre"vijayavejayaMtajayaMtaaparAjiesu णं भंते ! देवाणं केवैयं कालं ठिती पण्णत्ता? गोयमा ! जहन्नेणं एक्कतीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाइं" इति ॥ 4 ॥
Page #259
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः] [199 समवायाङ्गसूत्रे 46 पत्रे कृष्णजीवोऽममस्त्रयोदशस्तीर्थङ्करो भावीत्युक्तम् , अन्तकृत्सूत्रे तु-"इहेव जंबुद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए पुप्फेसु जणवएसु सतदुवारे णगरे बारसमो अममो णाम अरहा भविस्सइ" इति ॥ 5 / / तथा ज्ञातानुसारेण द्रौपदी पञ्चमकल्पं गता । तथैव च श्रीहैमनेमिचरित्रे द्वादशे sarge"AkarNya तद्गुरुशुचो विमलाद्रिमीयुः, पाण्डोः सुता विदधिरेऽनशनं च तत्र । उत्केवला: शिवमगुर्दुपदात्मजा तु, सा ब्रह्मलोकमगमत् परमद्धिधाम" ॥ 1 ॥ एवमेव च श्रीशत्रुञ्जयमाहात्म्येऽपि "पाण्डवानामनुप्रापुर्मुनिपञ्चशतानि c। सहस्रे द्वे शिवागारं, प्राप्तानन्तचतुष्टयम् ॥ 1 ॥ द्रौपदी पञ्चमं क्ल्प्म्वाप्यान्ल्प्पुन्न्य्भृत्। अन्ये तु मुनयः केचिच्छिवं स्वर्गं च केचन" ॥2॥इति । उत्तराध्ययनद्वितीयाध्ययनचतुर्दशसहस्त्रयां tu"dovaI वि रायमईसगासे पव्वज्जं काऊण अच्चुयकप्पं गया" / इति ॥ 6 ॥ "पव्वइओ जो माया-सम्मत्तिउ वीर्पाय्मूल्ण्मि। सो अभयकुमारमुणी, पत्तो विजयं वरविमाणं" ॥ 1 ॥ इति श्रीऋषिमण्डलसूत्रे । हैमवीरचरित्रे तु द्वादशे sarge"vividhAbhigrahapUrvaM, पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः" ॥ 1 ॥ इति । / 7 / / "श्रुत्वा तां देशनां भर्तुः, सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्मं त्वभयकुमाराद्याः प्रपेदिरे" ॥ 76 ॥ इति श्रीहैमवीरचरित्रे 6 स्र्गे। इत्यत्र श्रीवीराच्छ्रेणिकेन सम्यक्त्वं प्राप्तमित्युक्तम् । विंशोत्तराध्ययन 58 गाथावचूर्णी तु "एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए । सओरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा" ॥ 58 ॥ विमलेन विगतमिथ्यात्वमलेन चेतसोपलक्षितः, इति । अत्र तु अनाथानगारादिति । / 8 / / "ओहिनाणसुए बुद्धे, सीस्स्ण्घ्स्माउले|गामान्नुगाम्ण् रीयंते, सावत्थि ngrimaage"॥ D:\ratan.pm5\5th proof
Page #260
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः इत्यत्र त्रयोविंशोत्तराध्ययनतृतीयगाथायां keshiignndhrstrijnyaanii| राजप्रश्न्यां तु "जेणेव सावत्थी णगरी कोट्ठए चेइए केशीकुमारसमणे पंचहिं अणगारसएहिं संपरिवुडे चुनान्नी"| इत्यादि । अत्र तु चतुर्ज्ञानी ॥ 9 ॥ "चेडयकोणियजुज्झे, चुलसीछन्नवैलक्खमणुयाणं । रहमुसलंमि य नेया, महासिलाकंटए चेव ॥ 1 ॥ वरुणो सोहम्मंमि य, तम्मित्तो अ मणूसगईए । नवलक्खमच्छउअरे, सेसा पुण तिरियनरएसु" ॥ 2 ॥ तथा श्राद्धप्रतिक्रमणवृत्तावपि-नवलक्षा मत्स्यगर्भे उत्पन्नाः । भगवतीसप्तमशतकनवमोद्देशके तु "तत्थ णं दससहस्सा उ एगाए मच्छियाए कुच्छिसि उववण्णा " इति ॥ 10 ॥ 'सत्तसु खित्तजवियणा, अन्नुन्नकया वि पहरणेहि विणा । पहरणकया वि पंचसु, तिसु परमाहम्मियकया वि" ॥ 1 ॥ इति सङ्घयणिसूत्रे । हैमत्रिषष्टिशलाकापुरुषचरिते सप्तमपर्वणि तु "सिंहादिरूपैविकृतैस्तत्र शम्बूक-रावणौ । लक्ष्मणेन समं क्रुद्धौ, युध्यमानौ ददर्श सः ॥ 46 ॥ नैवं वो युध्यमानानां, दुःखं भावीति वादिनः । परमाधार्मिकाः क्रुद्धा, अग्निकुण्डेषु तान्न्यधुः ॥ 47 ॥ दह्यमानास्त्रयोऽप्युच्चैः, रटन्तो गलिताङ्गकाः । ततः कृष्ट्वा तप्ततैलकुम्भ्यां निदधिरे बलात्" ॥ 48 ॥ अत्र चतुर्थ्यामपि परमाधार्मिककृता पीडोक्तेति ॥ 11 ॥ तथा-"सहसारंतियदेवा, नारयनेहेण जंति tiybhviN। nijjati accuyaMtA, accuyadeveNa iyarasurA" // 1 // iti pnycsnggrhe| हैमवीरचरित्रदशमसर्गे tu"evamAkarNya सीतेन्द्रो, रामचन्द्रं प्रणम्य च । ययौ प्राक् स्नेहवशतो, दुःखभाग् यत्र लक्ष्मणः" ॥ 1 ॥ ॥ 12 // D:\ratan.pm5\5th proof
Page #261
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः] [201 "सोलसरोगायंका, सहिय स(a)ह चक्किणा चउत्थेण । वाससहस्सा सत्तौ, साम्न्न्धुर्णुव्गेन्न्ण्"॥109॥इति म्र्न्न्स्माधिप्र्कीर्न्न्के। ऋषिमण्डलसूत्रे तु "कंडू 1 अभत्तसद्धा 2, तिव्वा वियणा उ अच्छि 3 कुच्छीसु 4 / कासं 5 सासं च 6 जरं 7 अहियासइ सत्त वाससए" ॥ 1 ॥ ॥ 13 // भगवतीप्रान्ते-"चुलसीति सयसहस्सा, पदाणं पवरणाणदंसीहिं । भावाभावमणंता, पण्णत्ता एत्थ पंचमंगंमि" / नन्दीसूत्रे तु-"विवाहपन्नत्तीए दोलक्खा अट्ठासीइ पयसहस्साइं पयग्गेण संखेज्जा अक्खरा" / समवायाने तु "विवाहपन्नत्तीए चौरासीपयसहस्सा पयग्गेणं पण्णत्ता" इति ॥ 14 ॥ "नवमो आणयइंदो, दसमो उण पाणयत्थदेविंदो । आरण इक्कारसमो, बारसमो अच्चुए इंदो ॥ 63 ॥ एए बारस इंदा, कप्पवई कप्सामिया भ्न्निया। आणाईसरियत्तं, तेण परंणत्थि देवाणं" ॥ 64 ॥ इति देवेन्द्रस्तवे द्वादशेन्द्राः प्रोक्ताः ॥ 15 ॥ "इच्चेइयाइं भंते ! चत्तारि भासज्जायाइं आउत्तं भासमाणे किं आराहए विराहए ? गोयमा ! इच्चेइयाइं चत्तारि भासज्जायाइं आउत्तं भासमाणे आराहए णो विराहे"| प्रज्ञापना 12 पदे सावचूरौ 267 पत्रे । श्रीदशवैकालिके 7 अध्ययने तु "चउन्हं खलु भासाणं, परिसंखाय पन्नवं । दोण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो" ॥ 1 ॥ इति ॥ 16 / / तह उस्सगोज्जाया, बारस वीसा smNglcttaa। संबुद्धखामणं तिअ, पण सत्त साहूण जहसंखं" ॥ 33 ॥ इति प्रतिक्रमणविधिसामाचार्याम् । हारिभद्यावश्यकवृत्तौ तु वन्दनकनियुक्तिगत 'चत्तारि पडिक्कमणे' इति गाथाव्याख्यायां सम्बुद्धक्षामणाविषये "जहण्णेण वि तिन्नि देवसिए पक्खिए पंच अवस्सं । चाउम्मासिए संवच्छरिए वि सत्त अवस्सं" / पाक्षिकसूत्रवृत्तौ प्रवचनसारोद्धारवृत्त्युक्तवृद्धसामाचार्यामप्येवमेवोक्तमिति ॥ 17 / / D:\ratan.pm5\5th proof
Page #262
--------------------------------------------------------------------------
________________ 22] [श्रीविचाररत्नाकरः "समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति वंदंति नमसंति नमंसित्ता एवं वयासी-एस णं देवाणुप्पिया मेहे कुमारे अम्हं एगे पुत्ते इढे kNte"| iti वृत्तिर्यथा-'एगे पुत्ते' इति धारिण्यपेक्षया, श्रेणिकस्य बहुपुत्रत्वात् । इति ज्ञाता प्रथमाध्ययने सावचूरौ । 45 पत्रे । अनुत्तरोपपातिकसूत्रे तु-"ता एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववातियदसाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पण्णत्ते एवं सेसाण वि अट्ठण्हं भाणियव्वं । नवरं छ धारिणी सुता vehallo vehaayso"| iti // 18 // "असोगतरुपायवस्स अहे पासस्स केवलनाणं uppnnnnN"| उत्तराध्ययन 23 अध्ययने चतुर्दशसहस्रीवृत्तौ 288 पत्रे । कल्पसूत्र-पार्श्वचरित्रयोस्तु "धायै पायवस्स अहे उप्पणं केवलं णाणं" ॥ 19 ॥ ज्ञातायां मल्लिनाथस्य विंशतिशतानि अवधिज्ञानिनां समवायाङ्गे तु एकोनषष्टिशतानि अवधिज्ञानिनामिति ॥ 20 ॥ तथा ज्ञातायां अष्टशतानि मनःपर्यवज्ञानिनां समवायाने तु सप्तपञ्चाशच्छतानि ॥ 21 ॥ तथा कल्पसूत्रे वीरस्यायु...सप्ततिवर्षाणि । समवायाङ्गे तु वीरस्यायु-सप्ततिवर्षाणि साधिकानीति ॥ 22 ॥ तथा-"सम्बोध्यैवं ददौ प्रज्ञप्तिप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्त्री पाठसिद्धिदाम् ॥ 170 ॥ इति श्रीहैमऋषभचरित्रे तृतीयसर्गे । आवश्यकनियुक्तिहारिभद्रीवृत्तावपि "नमिविनमीणं जायण, नागिंदो विज्जदाण वेयड्ढे उत्तरदाहिणसेढी" | अक्षरगमनिकानमिविनमिनोर्याचना नागेन्द्रो भगवद्वन्दनायायातस्तेन विद्यादानमनुष्ठितं वैताढ्यपर्वते उत्तरश्रेणिदक्षिणश्रेण्योर्यथायोगं षष्टिपञ्चाशन्नगराणि निविष्टानीति गाथाऽक्षरार्थः । भावार्थ:-कथानकादवसेयः । तच्चेदम्-"अण्णया धरणो णागराया भगवंतं वंदिउमागओ, इमेहि य विण्णवियं तओ सो ते तहा जायमाणे भणति भगवं चत्तसंगो ण एयस्स अस्थि किंचि दायव्वं, मा एयं जाएह, अहं तुब्भं भगवओ भत्तीए देमि, सामिसेवा अफला मा भवौ त्ति काउं पढियसिद्धाणं गंधव्वपण्णगाणं अडयालीसं विज्जासहस्साइं गिन्हह, ताण D:\ratan.pm5\5th proof
Page #263
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः] [203 इमाओ चत्तारि महाविज्जाओ तंजहा-गोरी 1 गंधारी 2 रोहिणी 3 प्न्न्न्न्त्ती"| आवश्यकचूर्णावपि-"अडयालीसं विज्जासहस्साइं देमि" / अष्टचत्वारिंशद्विद्यासहस्राणि तयोरदात् । उपदेशमालाकर्णिकायामपि "प्रज्ञप्तिमुख्याः प्रीतेन, फणीन्द्रेण तयोर्ददे । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्त्र्यथ" ॥ 1 ॥ उपदेशसित्तरीवृत्तौ तु त्रयोदशोपदेशे "अवादीद्धरणो नाहं, पथिकः किं तु नागराट् । राज्यादिदाता याचेथां, तावां यद्विलोक्यते ॥ 20 ॥ त्रैलोक्यं यच्छसि त्वं चेन्न कार्यं तदपि त्व्या। यदि दास्यति तद्दाता, स्वाम्येव खलु नापरः ॥ 21 ॥ भक्तिस्थैर्यामिति ज्ञात्वाऽवातरत् स्वामिनो मुखे। तुष्टो भवद्भ्यामेषोऽहं, साम्राज्यं गृह्यतामिदम् ॥ 22 ॥ इति प्रोच्य स वैताढ्याधिपत्यं प्रददे त्योः॥ अष्टनषट्सहस्राणि, प्रौढविद्याश्च विश्रुताः" ॥ 23 ॥ वृद्धशत्रुञ्जयमाहात्म्यतृतीयसर्गे तु "सेवावहे न भरतं, प्रतिज्ञायेति तौ ततः । असेवितां विभुं पार्श्वद्वये कृष्टासिधारिणौ ॥ 580 ॥ पातालविभुरन्येधुर्धरणेन्द्रः परीक्षणात् । अत्यन्तं तातपादेषु, तावज्ञासीत् सुभक्तिकौ ॥ 581 ॥ विद्याः ssoddshshstraannydaadvaitaaddhyprvte| दक्षिणोत्तरश्रेण्याश्च, राज्यं ताभ्यां मुदा सह" ॥ 582 ॥ अत्र केचिद्विद्यानामष्टत्वारिंशत्सहस्राणि, केचित् षोडश सहस्राणि, केचिद्धरणेन्द्रेण स्वयं विद्याः प्रदत्ताः, केचिच्च भगवन्मुखेऽवतीर्येति मतद्वयमवसेयम् ॥ 23 ॥ 24 ॥ हरिभद्रसूरिकृतदशवकालिकवृत्तौ हैमचरित्रे नवपदप्रकरणवृत्तौ च चक्रिण: सप्तम्यामेव गच्छन्तीत्युक्तम् । भगवतीद्वादशशतकनवमोद्देशकाभिप्रायेण तु सप्तस्वपि नरकेषु गच्छन्तीति । / 25 / / D:\ratan.pm5\5th proof
Page #264
--------------------------------------------------------------------------
________________ 204] [श्रीविचाररत्नाकरः तथा पद्मचरित्रे सीता जनकराजपुत्री गीयते । वसुदेवहिंडि प्रथमखण्डे तु मन्दोदरीरावणयोः ॥ 26 ॥ हेमाचार्यकृतनेमिचरित्रशत्रुञ्जयमाहात्म्यशीलतरङ्गिण्यादिग्रन्थेषु द्रौपद्याः सुकुमालिकाभवे अष्टमासिकी संलेखना सौधर्मदेवलोकगमनं च । ज्ञातायां तु अर्द्धमासिकी संलेखना ईशानदेवलोकगमनं च ॥ 27 / / कल्पे वीरस्य दीक्षापर्यायः 42 वर्षाणि । समवायाने तु साधिकानि ॥ 28 ॥ तथा-"तावदावसथद्वारे, राजसूनोरुपायने । केनचिच्चाक्रिरे कुम्भाः, नवेक्षुरससम्भृताः ॥ 261 ॥ श्रेयांसो जातिस्मरणाद्भिक्षादोषोज्झितं रसम् । मत्वा कल्प्यममुं स्वामिन् !, गृहाणेत्यभ्यधात् प्रभुम् ॥ 262 ॥ प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रे पुरोधृते । स रसं कलशश्रेण्याश्चिक्षेपेक्षुसमुद्भवम्" ॥ 263 ॥ इत्यमरकविकृतपद्मानन्दकाव्ये त्रयोदशे स्र्गे। haimaRSabhacaritre'pi"atrAntare कुमारस्य, प्राभृते केन्चिन्मुदा। नवेक्षुरससम्पूर्णाः, ढौकयाञ्चाक्रिरे घटाः ॥ 10 ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु । गृह्यतां कल्पनीयाऽयं, रस इत्यवदद्विभुम् ॥ 11 ॥ प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रमधारयन् । / उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरसकुम्भानलोठयत्" ॥ 12 ॥ आवश्यकचूर्णी तु-"सयं चेव खोयरसघडगं गहाय दव्वसुद्धेणं दायगसुद्धेणं पडिग्गाहसुद्धेणं तिविहेणं तिगरणसुद्धेणं दाणेणं पडिलाभेस्सामि" त्ति ॥ 29 ॥ चत्तारि पंच जोयणसयाइं गन्धो य मणुअलोअस्स । u8 वच्चै जेणं, न हु देवा तेण आवंति" / इति सङ्ग्रहण्याम् । उपदेशमालाकर्णिकावृत्तौ tu"urdhvagatyA शतान्यष्टौ, सहस्रमपि कर्हिचित् । मानां याति दुर्गन्धस्तेनेहायान्ति नामराः" ॥ 41 ॥ ॥ 30 // D:\ratan.pm5\5th proof
Page #265
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः] [205 अनन्तनाथस्येह चतुःपञ्चाशद्गणा गणधराश्चोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति समवायाङ्गवृत्तौ । विमलस्येह षट्पञ्चाशद्गणा गणधराश्चोक्ताः । आवश्यके तु सप्तपञ्चाशत्तदिदं मतान्तरमित्यपि समवायाङ्गवृत्तौ ॥ 31 ॥ "अणत्तरोववातियदेवा णं भंते ! केवतियं खेत्तं ओहिणा जाणंति ? पासंति ? गोयमा ! संभिण्णलोगनालिं ओहिणा जाणंति पासंति" इति । वृत्तिर्यथाऽसंभिणलोगनालिं' इति परिपूर्णचतुर्दशरज्ज्वात्मिकां लोकनाडीम् । इति प्रज्ञापना 33 पदे सावचूरौ 484 पत्रे ॥ सङ्ग्रहण्यां तु "छढेइ छग्गेविज्जा, सत्तमियरे अन्नुत्त्र्सुराओ। किंचूणलोगनालिं, पासंति अणुत्तरा देवा" ॥ 1 ॥ ॥ 32 // तथा "छव्वरिसो पव्वइओ, निग्गंथो रोइऊण जिणवयणं । सिद्धं विहूअरयमलं, ऐमुत्तरिसिं नमसामि" / इति श्रीऋषिमण्डले ॥ अस्यावचूर्णौ तु श्रीवीरान्तिके प्रव्रज्याष्टवार्षिकोऽतिमुक्तकर्षिः शिवं प्राप्तः । लघुवृत्तौ तु चतुर्वर्षवया अपि प्रवया इव व्रतस्वीकारादिति ॥ 33 ॥ आवश्यकलघुवृत्तौ तिलकाचार्येण चतुर्विंशतिजिनप्रतिमा भरतः स्वयं प्रतिष्ठितवान् , इति प्रतिपादितमस्ति तत्स्वमतिकल्पितमेव, आवश्यकचूर्णी आवश्यकबृहद्वत्तौ च तथाऽदर्शनात् । प्रत्युत शत्रुञ्जयमाहात्म्ये षष्ठे सर्गे भरतेन यतिभिः प्रतिष्ठा कारितेति वर्त्तते । यथा "एवं सिंहनिषद्याख्यं, प्रासादं विधिवन्नृपः । काराप्याथ यतिव्रातैः, प्रत्यतिष्ठपदुत्सवात् ॥ 1 ॥ ततः शुचिः श्वेतवासाः, प्रासादन्तर्विवेश स्ः। कृत्वा नैषेधिकी चक्री, त्रिः प्रदक्षिणयच्च तम्" ॥ 2 ॥ इत्यादि । तथा पञ्चमसर्गेऽपि "ततोऽर्हद्भक्तिभरितो, भरतो गणधारिभिः । तत्रोपहारैर्विविधैः, प्रतिष्ठामप्यचीकरत्" ॥ 1 ॥ तथैव च श्रीहैमऋषभचरित्रेऽपि "इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः" ॥ 1 ॥ ॥ 34 / / D:\ratan.pm5\5th proof
Page #266
--------------------------------------------------------------------------
________________ 26] [श्रीविचाररत्नाकरः ___ "अरिडुनेमिस्स अंते धम्मं सोऊण पव्वइओ, गओ य भगवया सद्धि, धिज्जाइयस्स अपत्तियं जायं, कालेण पुण भगवया सद्धिं बारवैमागओ, मसाणे य पडिमं ठिओ, दिट्ठो य धिज्जाइएण, ततो कुविएण कुडयंगे, मत्थए दाऊण अंगाराण से भरिओ तस्स य सम्म अहियासेमाणस्स केवलं समुप्पण्णं" / इति आवश्यकबृहद्वृत्तौ 107 पत्रे । / ऋषिमण्डलपञ्चत्रिंशत्तमगाथायां tu"vaMdAmi नेमिसीसं, वयदिणगहिएगराइवरपडिमं । सोमिलकयौवसग्गं, गयसुकुमालं सिवं पत्तं" ॥ 35 ॥ "तद्भावमतिविशुद्धं, ज्ञात्वा shriidhrmghosssuuriindraaH| सम्प्राप्तास्तस्य पटा-वासे चरणाचरणचतुराः ॥ 9 ॥ स च तेषां घृतममितं, निःशेषैर्दूषणैः परित्यक्तम् । प्रतिलाभयति प्रमदो-त्पन्नसमग्राङ्गोमाञ्चः" ॥ 10 ॥ इति । श्रीऋषिमण्डलाष्टादशसहस्त्यां वृत्तौ प्रथमगाथायाम् । हैमऋषभचरित्रे tu"asyAnupadamevAtha, साधुद्वितयमागमत् । तदर्ह चान्नपानादि, दैवादैक्षन्न किञ्चन ॥ 33 ॥ इतस्ततोऽन्वेषयंश्च, सार्थवाहः स्वयं ततः । ईक्षाञ्चक्रे घृतं स्त्यानं, निजाशयमिवालम्" ॥ 34 ॥ इति ॥ 36 ॥ तथा वसुदेवहिण्डौ पुष्पमालावृत्तौ च वसुदेवपूर्वभवे चारित्रपर्याय: 55000 वर्षाणि । हैमनेमिचरित्रे तु 12000 वर्षाणि ॥ 37 ॥ तथा वसुदेवहिण्डौ वसुदेवपूर्वभवमातुलस्य कन्यात्रयम् । हैमनेमिचरित्रे तु कन्यासप्तकमिति ॥ 38 ॥ नेमिचरित्रे वन्दारुवृत्तौ च द्वारिकायां नेमिनाथे सति चतुर्मासके वन्दनाय नागतः कृष्णः । भवभावनावृत्तौ तु "धम्मत्थं मोत्तूण'' इत्याद्यक्षरैर्धर्मार्थं विना नियमो गृहीतोऽस्तीति ॥ 39 ॥ तथा यदा किल नेमिः प्रव्रजितस्तदा रथनेमिज्येष्ठभ्राता राजीमतीमुपचरति, sA D:\ratan.pm5\5th proof
Page #267
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः] [207 मामिच्छेदिति, सा भगवती निविण्णकामभोगा अन्यदा तदभिप्रायं ज्ञात्वा मधुघृतसंयुता पेया पीता, तस्मिन्नागते तया मदनफलाघ्राणेन वान्ता । उक्तं च-"धिगत्थु ते जसोकामी" [द.वै.217] इत्यादि । इति गच्छाचारप्रकीर्णकवृत्तौ । तथैव च tilkaacaarykRtdshvaikaalikvRttaavpi|| "गृही चतुर्वर्षशतीं, छद्मस्थो वत्सरं स्थितः । पञ्चवर्षशतीमासीद्रथनेमिस्तु केवली ॥ 185 ॥ राजीमत्या अपि तथा, कौमारं छद्मवासितम् । केवलित्वं च सर्वोऽपि, पर्यायो रथनेमिवत् ॥ 186 ॥ नेमेवर्षशतेनाग्रे, ययौ राजीमती शिवम् । यद्रक्तो माममुचन्नेमिः, सिद्धिं तां किल वीक्षितुम् ॥ 187 ॥ माहेन्द्रेऽगाच्छिवादेवी, समुद्रविजयोऽपि च । दशार्दा अपरेऽप्यष्टौ, स्वर्गलक्ष्मीभुजोऽभवत्" ॥ 188 ॥ नेमेस्तु त्रीणि शतानि गृहस्थपर्याय इत्यत्रापि नेमितो रथनेमिज्येष्ठभ्रातैव । नेमिचरित्रे तु "इतश्च नेमिरनुजो, रथनेमिः स्मरातुरः । जज्ञे राजीमती पश्यन्निद्रियाणां वशंवदः" ॥ 258 ॥ ॥ 40 / / तथा "असुरादयो यावद्वनस्पतिकायिका अनन्तरमुद्धृतास्तीर्थं न लभन्ते, अन्तःक्रियां पुनः कुर्युः" / इति प्रज्ञापना 20 पदवृत्तौ । वसुदेवचरिते तु "नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमैरवतक्षेत्रेऽस्यामवसर्पिण्यां चतुर्विंशतितमस्तीर्थकर उपदर्शितः" / तदत्र तत्त्वं केवलिनो विदन्तीति ॥ 41 ॥ ___ एवं भूयांसि अन्यान्यपि मतान्तराणि शास्त्रे दृश्यन्ते, तेन धर्मार्थिना कुत्रापि कदाग्रहो न कार्यः । पुरातनैर्महापुरुषैर्बहुश्रुतैर्यदि किमपि नाहत्यनिर्णीतं तर्हि आधुनिकैर्मन्दप्रज्ञैः किमिव निर्णेतुं शक्यम् ?, ततो यदा यो ग्रन्थो वाच्यते तदा तद्ग्रन्थस्थमुच्यते, इति जगद्गुरुश्रीहीरविजयसूरीणामनुशिष्टिरिति ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे मतान्तरसमुच्चयनामा एकादश आवर्त्तः smaaptH॥11॥ D:\ratan.pm5\5th proof
Page #268
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ द्वादशस्तरङ्गः ॥ मिथ्यात्वविषविसंस्थूलनरनिकरविकारसदगदङ्कारम् । विधिना श्रीजिनवचनं ध्येयं धीमद्भिरुरुचनम् ॥ 1 ॥ अथ श्रीमूलसूत्रविचारा लिख्यन्त-तत्र तावदावश्यकविचाराः, तत्र च प्रथम युक्तिरसिकहृदयप्रमोदाय युक्तिशाली इन्द्रियविषयविचारो लिख्यते पुढे सुणेइ सदं, रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥ 6 ॥ वृत्तिर्यथा-ननु व्यञ्जनावग्रहप्ररूपणद्वारेणैव तथा श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्राक् प्रतिपादिता, ततः किमर्थमेष पुनः प्रयासः इति ? उच्यते-तत्र प्रक्रमे गाथाव्याख्यानद्वारेण प्रतिपादिता, सम्प्रति तु सूत्रतः प्रतिपाद्यत इत्यदोषः, श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं, शृणोति-गृह्णाति परिच्छिन्नतीति भावः, स्पृष्टं तरौ वायुवदालिङ्गितमात्रम् , किमुक्तं भवति? शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माण्यत एव द्रव्येन्द्रियस्यान्तरपि मनाक् प्रविशन्ति, तदन्यद्रव्यवासस्वभावानि च, श्रोत्रेन्द्रियं शेषेन्द्रियगणापेक्षया प्रायः पटुतरं ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृह्णाति, एतेन यदाहुः सुगतमतानुसारिणः श्रोत्रमप्यप्राप्तकारि, तथा च तद्ग्रन्थ:-"चक्षुःश्रोत्रमनोऽप्राप्यकारी"[ ] इति । ते प्रतिक्षिप्ता द्रष्टव्याः, तथा हि-अप्राप्यकारि तत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावः, यथा चक्षुर्मनसी, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्यो जातबालस्य समीपे महाप्रयत्नताडितझल्लरीझात्कारश्रवणतः, यद्वा विद्युत्प्रपाते तत्प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो बधिरीभावदर्शनात् । शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य 'jalataraGga'nyAyena प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियमागच्छन्ति, ततः सम्भवत्युपघातः । ननु यदि श्रोत्रेन्द्रियं प्राप्तमेव शब्दं गृह्णाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरासन्नादितया भेदप्रतीतिः, एवं शब्देऽपि न स्यात् , प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं दूरासन्नादि 1. आव.नि./5 गा.|
Page #269
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [209 भेदप्रतीतिर्भवतुमर्हति ? / अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तार: श्रूयते कस्यापि दूरे शब्द इति । अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते, इति श्रोत्रस्य चाण्डालस्पर्शदोषः, तन्न श्रेयसी श्रोत्रस्य प्राप्तकारिता, तदेतन्महामोहमलीमसमानसभाषितम् । यतो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथाऽपि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वान्यवैचित्र्यसम्भवाद्दूरासन्नादिभेदप्रतीतिरुल्लसिष्यति, तथा हि-दूरादागतः शब्दः क्षीणशक्तिकत्वात् खिन्न इव लक्ष्यते अस्पष्टरूपो वा, ततो लोके व्यवहारो दूरे शब्दः श्रूयते इति, अस्य वाक्यस्यायं भावार्थ:-दूरादागतः शब्दः श्रूयते, स्यादेतदेवमतिप्रसङ्गः प्राप्नोति, तथा हि-एतदपि वक्तुं शक्यते दूरे रूपमुपलभ्यते, किमुक्तं भवति ? दूरादागतं रूपमुलभ्यते, ततश्चक्षुरपि प्राप्यकारीति प्राप्नोति न चैतदिष्यते, तस्मान्न तत्समीचीनमिति तदयुक्तं, यत इह चक्षुषो रूपकृतानुग्रहोपघातौ नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृतोपघात उपलम्भगोचरोऽस्ति, यथोक्तं प्राक्, ततो नातिप्रसङ्गोपादानं युक्तिमत् । अन्यच्च प्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवर्त्मनि पुनरवतिष्ठमानो दूरदेशस्थितोऽपि शृणोति, तथा च लोको वक्तारो न वयं प्रत्यासन्ना अपि त्वदीयं शब्दं शृणुमः पवनस्य प्रतिकूलमवस्थानात् , यदि पुनरप्राप्तमेव शब्दं रूपमिव जना प्रमिणयुस्तहि पवनस्य प्रतिकलमप्यवतिष्ठमाना रूपमिव शब्दं यथावस्थितं परिच्छिन्द्युः न च परिच्छिन्दन्ति, तस्मात् प्राप्ता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यम् , अन्यथा क्रमग्रहणानुपपत्तेः । तथा हियद्यप्राप्ता एव शब्दा गृह्यन्ते तर्हि तेषां योग्यदेशावस्थितानां समीपस्थैर्दूरस्थैश्च ग्रहणमेककालं भवेत् यथा चक्षुषा योग्यदेशावस्थितानां घटपटादीनां क्रमेण च ग्रहणमनुभूयते पूर्वं समीपस्थैरिति । यदपि चोक्तं-चाण्डालस्पर्शदोष इति तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनम् , स्पर्शास्पर्शव्यवस्था हि लोककाल्पनिकी, न पारमार्थिकी । तथा हि यामेव भुवमग्रे चाण्डालः स्पृशन् याति तामेव पृष्ठतः श्रोत्रियोऽपि तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालं स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि न भवतीति न कश्चिद्दोषः । अन्यच्च यदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निबद्ध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथीमागत्य D:\ratan.pm5\5th proof
Page #270
--------------------------------------------------------------------------
________________ 20] [श्रीविचाररत्नाकरः चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यम् , न चैतद्भवतोऽप्यागमे प्रतिपाद्यते ततो बालिशजल्पितमिति कृतं प्रसङ्गेन । केचित् पुनः श्रोत्रेन्द्रियस्य प्राप्यकारिताभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपन्नाः तदश्लीलमाकाशगुणतायां शब्दस्यामूर्त्तत्वप्रसक्तेः, यो हि तद्गुणः स तत्समानधर्मा यथा ज्ञानमात्मनः, तथा हि-अमूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्तर्हि आकाशस्यामूर्त्तत्च्छब्दस्यापि तद्गुणत्वेनामूर्त्तता भवेत् , न चासौ युक्तिसङ्गता तल्लक्षणायोगात् , मूर्तिविरहो ह्यमूर्त्तता, न च शब्दानां मूर्तिविरहः स्पर्शवत्त्वात् । तथा हि-स्पर्शवन्तः शब्दास्तत्सम्पर्के उपघातदर्शनाल्लोष्टवत् , न चायमसिद्धो हेतः, यतो दृश्यते सद्यो जातबालकानां कर्णदेशाभ्यर्णगाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटः, न चेत्थमुपघातकृत्त्वमस्पर्शवत्वे सम्भवति यथा हि विहायसः, ततो विपक्षे गमनासम्भवान्नैकान्तिकोऽपि अतश्च स्पर्शवन्तः शब्दाः तैरभिघाते गिरिगह्वरभित्यादिषु शब्दोत्थानाल्लोष्टवत् , अयमपि हेतुरुभयोरपि सिद्धः । तथा हि-श्रूयन्ते तीव्रप्रयत्नोच्चारितशब्दाभिघाते गिरिगह्वरादिषु प्रतिशब्दोः प्रतिदिक्, ततः स्पर्शवत्वान्मूर्ती एव शब्दाः, "रूपस्पर्शादिसन्निवेशो मूर्तिः" [ ] इति वचनात् , ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् । अपि च तदाकाशमेकनमेकं वा, यद्येकं तर्हि योजनलक्षादपि श्रूयेत् आकाशस्यैकत्वेन शब्दस्य तद्गुणतया दूरासन्नादिभेदाभावात् , अथानेकमेवं सति वदनदेशे एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रूयते, वदनदेशाकाशगुणतया तस्य श्रोत्रेन्द्रियाकाशसम्बन्धाभावात् । अथ च श्रोत्रेन्द्रियाकाशसम्बद्धतया तच्छ्रवणमभ्युपगम्यते तन्न श्रेयानाकाशगुणत्वाभ्युपगमः । नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः शब्दस्य त्वाकाशमिति तदयुक्तम् , एवं सति पृथिव्यादीनामप्याकाशाश्रित्वेनाकाशगुणत्वप्रसक्तेः । अथ नाश्रयणमानं तद्गुणत्वनिबन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति । ननु कोऽयं समवायो नाम एकलोलीभावेनावस्थानम् , यथा पृथिव्यादे रूपादिभिरिति चेत् ? न तहि शब्दस्याकाशगुणत्वं आकाशेन सहास्यैकलोलीभावेनाप्रतिपत्तेः । अथाकाशे उपलभ्यमानत्वात्तद्गुणता शब्दस्य तर्हि तूलकादेरप्याकाशे उपलभ्यामानत्वात्तद्गुणता प्राप्नोति, atha D:\ratan.pm5\5th proof
Page #271
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [211 तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात् , यद्येवं तहि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि, यत्पुनराकाशेऽवस्थानं तद्वायुना सञ्चार्यमाणत्वात् । तथा हि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलं शब्दस्याश्रवणात् । उक्तं च प्रज्ञाकरगुप्तेन-"यथा वा प्रेर्यते तूलमाकाशे मातारिश्वना तथा शब्दोऽपि किं वायोः, प्रतीपः कोऽपि शब्दवित्" ॥ [ ] तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति । तथा रूप्यत इति रूपम् तत् रूपं पुनः पश्यतिगृह्णात्युपलम्भत इति यावत् । अस्पृष्टं-अनालिङ्गितं गन्धादिवन्न सम्बद्धमित्यर्थः । तुशब्द एवकारार्थः स चावधारणे, रूपं पुनः पश्यन्नस्पृष्टमेव, चक्षुषोऽप्राप्यकारित्वात् , एतच्च प्रागेव भावितम् । पुनःशब्दो विशेषणार्थः, स चैतद्विशिनष्टि अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितममरलोकादि । गन्ध्यते आघ्रायत इति गन्धस्तम् , 'रस' आस्वादने, रस्यतेऽनेनेति रसस्तञ्च, स्पृश्यत इति स्पर्शस्तञ्च, चशब्दौ पूरणार्थौ । बद्धस्पृष्टमिति बद्धं-आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासो 'बद्धपुटुं' इति । परमार्थतस्तु स्पृष्टं च तद्वद्धं च स्पृष्टबद्धमिति द्रष्टव्यम् । आह-यद्बद्धं गन्धादि तत्स्पृष्टं भवत्येव, अस्पृष्टस्य सम्बन्धायोगात् , तत्र स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थमिति नैष दोषः, शास्त्रारम्भस्य सर्वश्रोतृसाधारणत्वात् । त्रिविधा हि श्रोतार:-केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः तथाऽन्ये प्रपञ्चितज्ञाः, तत्र प्रपञ्चितानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति । प्रकृतभावार्थस्त्वयम्-गन्धद्रव्याणि स्वल्पानि स्थूलानि तदन्यवासनकानि घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षया अपटूनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिङ्गितानन्तरमात्मप्रदेशैरात्मीकृतं गृह्णाति नान्यथेति, एवं व्यागृणीयात् प्रतिपादयेत् प्रज्ञापकः स्वशिष्येभ्यः । एतदेव व्याख्यानं भाष्यकारोऽप्याह "पुढे रेणुं व तणुंमि, बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हेइ, सद्ददव्वाइ जं ताई ॥1॥[वि.भा./337] बहुसुहुमभावुगाई, जं पडुयरं च सोयविन्नाणं । गंधादियदव्वाइं, विवरीयाइं जतो ताई ॥2॥[वि.भा./338 ] फरिसाणंतरमत्तप्पएसमीसीकयाइ धिप्पंति । पडुयरविण्णाणाइं, जं च न घाणाइ करणाइं" ॥3॥[vi.bhaa./339 ] D:\ratan.pm5\5th proof
Page #272
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः नन्विदमुक्तं योग्यदेशावस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितम्, तत्र कियान् चक्षुषो (श्रोत्रादीनां ) विषयः ?, कियतो देशादागतं श्रोत्रादि शब्दादिकं गृह्णाति ? उच्यते--श्रोत्रं तावत् शब्दं जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रदेशात् उत्कर्षतस्तु द्वादशभ्यो योजनेभ्यः, चक्षुरिन्द्रियमपि जघन्यतोऽङ्गुलसङ्ख्येयभागावस्थितं पश्यति उत्कर्षतस्तु सातिरेकयोजनशतसहस्रव्यवस्थितम्, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासङ्ख्येयभागमात्राद्देशादागतं गन्धादि गृह्णन्ति उत्कर्षतस्तु नवभ्यो योजनेभ्यः । 2] नन्वङ्गुलं त्रिधा भवति तद्यथा-- आत्माङ्गुलं उच्छ्रयाङ्गुलं प्रमाणाङ्गुलं च तत्र1" जेणं जया मणूसा, तेसिं जं होइ माणरूवं तु । तं भणियमिहायंगुलमणिययमाणं पुण इमं तु ॥ 1 ॥ इत्येवं रूपमात्माङ्गुलम् परमाणू तसरेणू, रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो, अट्ठगुणविवड्ढिया कमसो ॥ 2 ॥ इत्यादिरूपसमुच्छ्रयाङ्गुलम् । उस्सेहंगुलमेगं, हवै पमाणंगुलं सहस्सगुणं । तं चेव दुगुणियं, खलु वीरस्सायंगुलं भणियं" ॥ 3 ॥ इत्येवं लक्षणं प्रमाणाङ्गुलम् । तत्रात्माङ्गुलेन प्रमीयते तत्तत्काले वापीकूपादिकं वस्तु, उच्छ्रयाङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि, प्रमाणाङ्गुलेन नगपृथिवीविमानानि । उक्तं ca2" आयंगुलेण वत्थं, उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाइं, मिणसु पमाणंगुलेणं तु ॥ 1 ॥ [ प्र.सा./1397] तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेन प्रतिपत्तव्यमाहोस्विदुच्छ्रयाङ्गुलेन ? उच्यते-- आत्माङ्गुलेन । तथा चाह--चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत्-- अप्पत्तकारि नयणं, मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं, ऐरित्तं जोअणाणं तु ॥ 1 ॥ [वि.भा./340] ननु देहप्रमाणमुच्छ्रयाङ्गुलेन देहाश्रितानि चेन्द्रियाणि, ततस्तेषां विषयपरिमाणमप्युच्छ्रयाङ्गुलेन वक्तुमुचितम् कथमुच्यते आत्माङ्गुलेन ? नैष दोष:, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथाऽपि तेषां विषयपरिमाणमात्माङ्गुलेन देहान्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदाह नणु भमियमुस्सयंगुलपमाणतो जीवदेहमाणाइं । देहपमाणं तं चिय, न उ इंदियिसयपरिमाणं ॥ 1 ॥ [ वि.भा./341 ] 1. वि. भा. / 340 वृ. मध्ये । 2. वि. भा. / 340vR. madhye / D:\ratan.pm5\5th proof
Page #273
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [213 ___ अत्र 'देहपमाणं तं चिय' इति यत्तत् उच्छ्याङ्गुलमेयत्वेनोक्तं तद्देहप्रमाणमात्रमेव, न त्विन्द्रियविषयपरिमाणम् , तस्यात्माङ्गलप्रमेयत्वात् । अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्याङ्गुलेन स्यात्ततः को दोष आपद्येत ? उच्यते-पञ्चधनु:शतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः । तथा हि-यद्भरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलम् , तच्च प्रमाणाङ्गुलमुच्छ्रयाङ्गुलसहस्रेण भवति । "उस्सेहंगुलमेगं,हवै पमाणंगुलंसहस्सगुणं'[ ]इति वचनात् , ततो भरत-सगरादिचक्रवतिनां या अयोध्यादयो नगर्यो ये च स्कन्धावारा आत्माङ्गलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्याङ्गलप्रमित्या अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्येत 'बारसहिजोअणेहिं, सोयं अहिगिण्हए सई''[ ] इति वचनात् , अथ च समस्तनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते, तत एवमागमे प्रसिद्धः पञ्चधनुःशतादि(प्रमाणानां) मनुष्याणां विषयव्यवहारो व्यवच्छेदं मा प्रापदित्यात्माङ्गलेनेन्द्रियविषयपरिमाणमवसातव्यम् , नोच्छ्याङ्गलेन । तथा चाह भाष्यकृत् जं तेण पंचधणुसयनरादिविसयववहारे वोच्छेओ॥ पावै सहस्सगुणियं, जेण पमाणंगुलं तत्तो ॥1॥[वि.भा./342 ] अत्र तस्मादात्माङ्गलेनैवेन्द्रियाणां विषयपरिमाणं नोच्छ्याङ्गलेनेति, यदप्युक्तं प्राक् देहाश्रितानीन्द्रियाणि इति तेषां विषयपरिमाणमुच्छ्याङ्गलेनेति तदप्ययुक्तं, इन्द्रियाणामपि केषाञ्चित् पृथुत्वस्यात्माङ्गलेन मीयमानत्वाभ्युपगमात् , अन्यथा त्रिगव्यूतादिमनुष्याणां रसाद्यभ्यवहारव्यवच्छेद प्रसक्तेः तथा हि-त्रिगव्यूतादीनां मनुष्याणां षडगव्यतादीनां हस्त्यादीनां (च) स्वशरीरानसारितया अतिविशालानि मुखानि जिह्वाश्च, ततो यद्युच्छ्रयाङ्गलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिवृत्त्यात्मकस्य जिह्वेन्द्रियस्याङ्गलपृथक्त्वलक्षणो विस्तारः परिगृह्यते तदाऽत्यल्पतया न तत्सर्वां जिह्वां व्याप्नुयात् , सर्वव्यापित्वाभावे च योऽसौ बाहुल्येन सर्वात्मनाऽपि जिह्वया रसावेदनलक्षणः प्रतिप्राणिप्रसिद्धो व्यवहारः स व्यवच्छेदं यायात् । एवं घ्राणादिविषयोऽपि यथायोगं गन्धादिव्यवहारव्यवच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसातव्यम् , नोच्छ्याङ्गुलेन । आह च भाष्यकृत् इंदियमाणे वि तयं भणयिज्जं जं तिगाउयाईणं । जिब्भिदियाइमाणं, संववहारे विरुज्झेज्जा ॥1॥[vi.bhaa./343] D:\ratan.pm5\5th proof
Page #274
--------------------------------------------------------------------------
________________ 224] [श्रीविचाररत्नाकरः अस्याक्षरगमनिका-तदुच्छ्याङ्गलमिन्द्रियमानेऽप्यास्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपि शब्दार्थः भजनीयं-विकल्पनीयं, क्वापि गृह्यते क्वापि न गृह्यते इत्यर्थः । किमुक्तं भवति ? स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिमाणचिन्तायां तु न ग्राह्यम् , तेषामात्माङ्गलेन परिमाणकरणादिति । कथमेतदवसेयमिति चेत् ? तत आह-यत् यस्मात् सर्वेषामपीन्द्रियाणामुच्छ्रयाङ्गलेन परिमाणकरणे त्रिगव्यूतानामादिशब्दाद्विगव्यूतादि परिग्रहः, जिह्वेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत । यथा च विरुध्येत तथाऽनन्तरमेव भावितं, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्माङ्गलेनैवेति स्थितम् । ननु भवत्वात्माङ्गलेन विषयपरिमाणं तथाऽप्युक्तस्वरूपं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् । तथा हिपुष्करवरार्द्ध मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसङ्क्रान्तौ प्रमाणाङ्गलनिष्पन्नैः सातिरेकैकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे । तथा च तद्ग्रन्थ: 1"इगवीसं खलु लक्खा , चउवीसं चेव तह सहस्साई । तह पंचसया भणिया, सत्तत्तीसा य ऐरित्ता ॥ 1 ॥ [ ] ई नयणविसयमाणं, पुक्खरदीवड्डवासिमणुयाणं । पुव्वेण य अवरेण य, पिहिं पिहिं होइ मणुयाणं" ॥ 2 ॥ [ ] ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गलेनापि घटते प्रमाणाङ्गलेनापि व्यभिचारात् । उक्तं च "लक्खेहि एक्कवीसाइ, साइरेगेहि पुक्खरखंमि । उदए पेच्छंति नरा, सूरं उक्कोसए दिवसे ॥ 1 ॥ [वि.भा./345] नयणिदियस्स तम्हा, विसयपमाणं जहा सुए भणियं । आ उस्सेहपमाणं-गुलेण इक्केण वि न जुत्तं" ॥ 2 ॥ [वि.भा./346 ] सत्यमेतत् , केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं न तु प्रकाशकविषयम् । ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्विरोधः । कथमेतदवसीयते ? इति चेत् उच्यते-पूर्वसूरिकृतव्याख्यानात् , सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियः, न यथाऽक्षरसन्निवेशमात्रम् । पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकश्रुतस्य क्वचित् सङ्क्षिप्तस्याप्यर्थस्य महता 1. वि.भा./गा.345/346 वृत्तौ । D:\ratan.pm5\5th proof
Page #275
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [215 विस्तरेण, क्वचिद्विस्तरवतोऽप्यतिसङ्केपेणाभिधाने अक्तिनैः स्वल्पमतिभिर्यथावस्थितार्थतया ज्ञातुमशक्यत्वात् । अत एवोक्तमिदमन्यत्र "जं जह भणियं सुत्ते, तहेव जै तं वियालणा नत्थि । किं कालिकाणुयोगो, दिट्ठो दिटिप्पहाणेहिं" ॥ 1 ॥ [ बृ.भा./3315 ] तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृतग्रन्थविरोधः । आह च भाष्यकृत् सुत्ताभिप्पाओऽयं, पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो, न हि संदेहादिलक्खणया ॥1॥[वि.भा./347] अथोक्तप्रमाणविषयमुल्लङ्घ्य कस्माच्छोत्रादि शब्दादिकं न गृह्णाति ? उच्यतेसामर्थ्याभावात् , उत्कर्षतोऽपि श्रोत्रादीनामेतावत्येव शक्तिः । यद्वादशादिभ्य एव योजनेभ्य आगतान् शब्दादीन् गृह्णाति, न परतः । चक्षुरपि सातिरेकयोजनलक्षात्तद्व्यवस्थितं, न परतोऽपीति । तथा द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, परतो हि समागताः शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रादिज्ञानं नोत्पादयितमीशाः । आह च भाष्यकृत् बारसहिंतो सोत्तं, सेसाणि उ नवहि जोअन्नेहितो। गेहंति पत्तमत्थं, एत्तो परतो न गेण्हंति ॥1॥[वि.भा./348] इत्यावश्यकमलयगिरिवृत्तौ 435 प्रतौ 23 / 24 / 25 पत्रे ॥ 1 ॥ अथोद्धृतानुद्धृतेषु तिर्यगनरामरेषु कियन्ति सामायिकानि भवन्तीति विचारो लिख्यते ऽतिरिएसु अणुवट्टे, तिगं चउक्कं सिया य उवट्टे । मणुएसु अणुव्वट्टे, चौरो तिदुगं तु उव्वट्टे ॥ 44 ॥ व्याख्या-तिर्यक्षु गर्भव्युत्क्रान्तिकेषु संज्ञिष्वनुद्धृतः सन् त्रिकमाद्यं त्रिसामायिकमधिकृत्य प्रतिपत्ता प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया य उव्वट्टे' उद्धृतस्तु मनुष्येष्यायातः स्याच्चतुष्कं स्यात्रिकं स्याद्विकमधिकृत्योभयथाऽपि भवतीति । 'मणुएसु अणुव्वट्टे चौरो तिदुगं तु उव्वट्टे' मनुष्येष्वनुद्धृतः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवतीति, त्रीणि द्विकं तुशब्दो विशेषणे उद्धृतस्तिर्यग्नरामरेष्वायातस्त्रीणि द्विकं चाधिकृत्योभयथाऽपि भवतीति गाथार्थः । 1. वि.भाष्ये/2747 गा. / 2. चौरो बितियं सिउव्वट्टे । वि.भा. D:\ratan.pm5\5th proof
Page #276
--------------------------------------------------------------------------
________________ रक्षा [श्रीविचाररत्नाकरः _ 'देवसु अणुव्वटे, 2दुगं चौक्नं सिया य उव्त्त्त्ते। उव्वट्टमाणओ पुण, सव्वो वि न किंचि पडिवज्जे ॥ 45 ॥ व्याख्या-देवेष्वनुद्धृतः सन् द्विकमाद्यसामायिकद्वयमाश्रित्योभयथा भवतीति क्रिया । 'चउक्कं सिया य उव्वट्टे' इति पूर्ववत् , उद्वर्त्तमानक: पुनरपान्तरालगतौ सर्वोऽप्यमरादि न किञ्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः । इत्यावश्यकमलयगिरिवृत्तौ 435 प्रतौ 336 पत्रे ॥ 2 ॥ अथ सम्यक्त्वादिसामायिकचतुष्कविचारो लिख्यते-प्रथमं सामायिकचतुष्कलाभद्वारमाह अब्भुट्ठाणे विणये, परक्कमे साहुसेवणाए य । सम्मैंसणलंभो, विरयाविरईअ विरईए ॥ 1 ॥ अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, तथा विनये-अञ्जलिप्रग्रहादिरूपे, तथा पराक्रमे कषायजये तथा साधुसाध्वीसेवायाम् , तथा विरताविरते:-देशविरतेविरते:सर्वविरतेर्लाभः ॥ 1 ॥ ___ तच्चतुष्कमित्थं लब्धं सत् कियन्तं कालं जघन्यत उत्कर्षतश्च भवति ? इति स्थितिद्वारं प्रतिपादयन्नाह 3सम्मत्तस्स सुअस्स य, छावट्ठीसागरोवमाइ त्थीइ। सेसाण पुव्वकोडी, देसूणा होइ उक्कोसा ॥ 2 ॥ सम्यक्त्वस्य श्रुतस्य च लब्धिमङ्गीकृत्य सम्यक्त्वसामायिक श्रुतसामायिकयोरुत्कृष्टा स्थितिः षट्षष्टिः सागरोपमाणि किञ्चिदधिकानि ॥ 2 ॥ कथं इति चेत् ? उच्यते दो वारे विजयाइसु, गयस्स तिणिच्चुए य छावट्ठी । नरजम्मपुव्वकोडी, पुहुत्तमुक्कोसतो अहिअं ॥ 3 ॥ देशविरति-सर्वविरतिसामायिकयोरुत्कृष्टा स्थितिर्देशोना पूर्वकोटी सप्तमासाधिकवर्षाष्टकोना पूर्वकोटीति यावत् । जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तर्मुहूर्तम् , सर्वविरतिसामायिकस्यैकः समयः, चारित्रपरिणामारम्भसमयानन्तरमेव कस्याप्या 1. वि.भाष्ये/2748 गा. / 2. दुग तिग चुरो.....| वि.भा. 3. वि.भाष्ये/2761 गा.| 4. वि.भाष्ये/2762 / D:\ratan.pm5\5th proof
Page #277
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [217 युष्कक्षयसम्भवात् , देशविरतिपरिणामस्त्वन्तर्मोहूर्तिकः, एवं द्विविधत्रिविधादिभङ्गबहुलप्राणातिपातादिनिवृत्तिरूपत्वात् , सर्वजीवापेक्षया तु सर्वाणि सर्वदा इति ॥ 3 ॥ अथैकस्मिन् समये सामायिकचतुष्कस्य प्रतिपद्यमानकान् प्रतिपादयन्नाह1सम्मत्तदेसविरया, पलिअस्स अस्ण्ख्भाग्मेत्ताओ। सेढीअसंखभागो, सुए सहस्सग्गसो विरई ॥ 4 ॥ उत्कर्षत एकस्मिन् विवक्षितसमये सम्यक्त्वं देशविरतिं च प्रतिपद्यमानाः प्राणिनः क्षेत्रपल्योपमासङ्ख्येयभागमात्राः प्राप्यन्ते, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्येयगुणाः प्रतिपत्तव्याः, तथोत्कर्षत एकस्मिन् समये श्रुते सामान्यश्रुते अक्षरात्मके प्रतिपत्तारोऽसङ्ख्येयाः घनीकृतलोकैकश्रेण्यसङ्ख्येयभागमात्रा लभ्यन्ते । तथा सर्वविरतिप्रतिपत्तार उत्कर्षत एकस्मिन् समये सहस्राग्रशो ज्ञेयाः । तथा जघन्यतश्चतुर्णामपि सामायिकानां प्रतिपत्तार एको द्वौ वेति गाथार्थः ॥ 4 / / सम्प्रति प्राक्प्रतिपन्नान् प्रतिपतितांश्च प्रतिपादयन्नाह2सम्मत्तदेसविरया पडिवन्ना संपई अस्ण्खिज्जा। संखिज्जा य चरित्ते, तीसु वि पडिया अणंतगुणा ॥ 5 ॥ सम्यग्दृष्टयो देशविरताश्च प्राक् प्रतिपन्नाः सम्प्रति-विवक्षिते वर्तमानसमये उत्कर्षतो जघन्यतश्चासङ्ख्येयाः प्राप्यन्ते इति शेषः । किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रत्येकं प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणाः । 'संखिज्जा य चरित्ते' त्ति चारित्रे प्राक्प्रतिपन्ना सङ्ख्येयाः एतेऽपि स्वस्थाने प्रतिपद्यमानकेभ्यो पूर्वप्रतिपन्नेभ्यश्च चरणपतिता अनन्तगुणाः, तेभ्यो देशविरतिपतिता असङ्ख्येयगुणाः तेभ्योऽपि सम्यक्त्वप्रतिपतिता असङ्ख्येयगुणाः । तदेवमत्र श्रुतवर्जसामायिकत्रयपूर्वप्रतिपन्नाः, प्रतिपतिताश्चोक्ताः ॥ 5 ॥ अथ श्रुतस्य तानाह3सुअपडिवन्ना संपइ, पयरस्स अस्ण्ख्भाग्मेत्ताओ। सेसा संसारत्था, सुअपरिवडिया हु ते सव्वे ॥ 6 ॥ सम्यग्मिथ्यारूपस्य सामान्येनाक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सम्प्रति-वर्तमानसमये प्रतरस्यासङ्ख्येयभागमात्राः प्राप्यन्ते । तथा श्रुतप्रतिपन्नमानकेभ्यस्तु ये शेषाः 1. वि.भा./2764 / 2. वि.भा./2765 / 3. वि.भा./2766 / D:\ratan.pm5\5th proof
Page #278
--------------------------------------------------------------------------
________________ 24] [श्रीविचाररत्नाकरः संसारस्था जीवा भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि व्यावहारिकराश्यनुगता भाषालब्धि प्राप्य प्रतिपतितत्वात् श्रुतप्रतिपतिता मन्तव्याः, ते च सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः ॥ 6 ॥ अधुनान्तरद्वारमाह-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियत्कालेनावाप्यते तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यतोऽन्तर्मुहूर्तम् , उत्कृष्टं त्वाह 1कालमणंतं च सुए, अद्धापरियट्टओ य देसूणो । आसायणबहुलाणं, उक्कोसं अंतरं होइ ॥ 7 ॥ एकजीवं प्रति कालोऽनन्त एवान्तरं श्रुतेऽक्षरात्मके उत्कर्षतो भवतीति योगः । केषां ? आशातनाबहुलानां इति ॥ 7 ॥ साम्प्रतमविरहितद्वारमाह-अथ कियन्तं कालं अविरहेण एको द्वयादयो वा सामायिकं प्रतिपद्यन्ते ? इत्याह 2सम्मसुअमगारीणं, आव्लिआस्ण्ख्भाग्मेत्ताओ। अट्ठसमया चरित्ते, सव्वे वि जहन्न दो समया ॥ 8 ॥ सम्यक्त्वश्रुतदेशविरतिसामायिकानां नैरन्तर्येण प्रतिपत्तिकाल आवलिकासङ्ख्येयभामात्राः समयाः, तथा अष्टौ समयाश्चारित्रे निरन्तरं प्रतिपत्तिकालः, सर्वेषां जघन्योऽविरहितप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः । / 8 / / अथ विरहकालद्वारं प्रदर्श्यते3सुअसम्म सत्तयं खलु, विरयाविरईअ होइ बारसगं । विरईए पन्नरसगं, विरहिअकालो अहोरत्ता ॥ 9 ॥ श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः सप्तकं-अहोरात्रसप्तकम् , ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यते, जघन्यतस्त्वेक समय इति । देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकाल अहोरात्रद्वादशकम् , जघन्यतस्तु त्रयः समया इति । सर्वविरतेरहोरात्रपञ्चदशकम् , जघन्यतस्तु समयत्रयमेवेति गाथार्थः ॥ 9 ॥ साम्प्रतं भवद्वारमाह-कियतो भवानेकजीवः सामायिकचतुष्टयं प्रतिपद्यते? इति दर्शयन्नाह 1. वि.भा./2775 / 2. वि.भा./2777 / 3. वि.भा./2778 / D:\ratan.pm5\5th proof
Page #279
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङः] [219 1सम्मत्तदेसविरया, प्लिअस्सास्ण्ख्भाग्मेत्ताओ। अट्ठभवा य चरित्ते, अणंतकालं च सुअसमए ॥ 10 ॥ सम्यक्त्ववन्तो देशविरतिमन्तश्च स्वं स्वं सामायिक क्षेत्रपल्योपमासङ्ख्येयभागमात्रान् भवान् यावल्लभन्ते, इदमत्र हृदयम्-एकजीव उत्कर्षतः सम्यक्त्वं देशविरतिं चासङ्ख्येयान् भवान् यावल्लभत इत्यर्थः, जघन्यतस्त्वेको भवः । तथोत्कर्षत एकजीवः सर्वविरतिं अष्टौ भवान् यावत् प्राप्नोति, ततः सिद्ध्यतीति । जघन्यतस्त्वेक एव तथोत्कर्षत एक जीवः सामान्यश्रुतसामायिकमनन्तान् भवान् यावल्लभते, जघन्यतस्त्वेक भवमेव मरुदेवीवच्चेति ॥ 10 ॥ साम्प्रतमाकर्षद्वारमाह-आकर्षणमाकर्षः प्रथमतया ग्रहणं, मुक्तस्य वा ग्रहणमित्यर्थः । 2तिण्ह सहस्सपुहुत्तं, सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवैया हुंति नायव्वा ॥ 11 ॥ आद्यसामायिकत्रयाणामुत्कर्षत एकभवे सहस्रपृथक्त्वमाकर्षानेकजीवः करोति । सर्वविरतेः शतपृथक्त्वमाकर्षानेकभवे करोति । जघन्यतस्त्वेकमेवेति गाथार्थः ॥ 11 ॥ नानाभवाकर्षनाह 3तिण्ह सहस्समसंखा, सहसपुहुत्तं च होइ विरीए। नाणाभवआगरिसा, एवैया होंति नायव्वा ॥ 12 ॥ आद्यत्रयाणां सहस्राण्यसङ्ख्येयानि, सर्वविरतेः सहस्रपृथक्त्वं च, एतावन्तो नानाभवेष्वाकर्षाः । इयं भावना-त्रयाणां ओकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम् , भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं, तैर्गुणितं सहस्राण्यसङ्ख्येयानीति । सर्वविरतेरेकभवे शतपृथक्त्वमाकर्षाणामुक्तम् , भवाश्चाष्टौ शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः ॥ 12 ॥ अधुना क्षेत्रस्पर्शनाद्वारमाह5सम्मत्तचरणसहिआ, सव्वं लोअं फुसइ निरवसेसं । सत्त य चौदसभाए, पंच य सुअदेसविरईए ॥ 13 ॥ 1. वि.भा./2779 / 2. वि.भा./2780 / 3. वि.भा./2781 / 4. दोण्हपुहुत्तमसंखा वि.भा./2781 गा. / 5. वि.भा./2782 gA. / D:\ratan.pm5\5th proof
Page #280
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वं लोकं स्पृशन्ति, एते च केवलिसमुद्धातावस्थायामिति । जघन्यतस्त्वसङ्ख्येयभागमिति । तथा श्रुतसामायिकसहिताः सप्तचतुर्दशभागान् स्पृशन्ति अच्युते उत्पद्यमानाः चशब्दाद्वयादींश्च । अन्यत्रेति अधस्तु ते न गच्छन्त्येव तं परिणामापरित्यज्येत्यर्थः ॥ 13 ॥ साम्प्रतं भावस्पर्शनोच्यते-श्रुतादिसामायिकं कियद्भवैः स्पृष्टम् ? इत्याह1सव्वजीवेहिं सुअं, सम्मचरित्ताइ सव्वसिद्धेहिं । भागेहि असंखिज्जेहि, फासिया देसविरई u॥14॥ सर्वजीवैः सांव्यवहारराश्यन्तर्गतैः सामान्यश्रुतं स्पृष्टम् । तथा सर्वसिद्धैः सम्यक्त्वचारित्रे स्पृष्टे तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, तथा सिद्धभागैरसङ्ख्येयैः स्पृष्टा देशविरतिः । इदमत्र हृदयम्-सर्वसिद्धानां बुद्ध्या असङ्ख्येयभागीकृता असङ्ख्येयभागैरेकभागेनैर्देशविरतिः स्पृष्टा, असङ्ख्येयभागेन तु न स्पृष्टा, यथा मरुदेवीस्वामिन्येति गाथार्थः ॥ 14 / / इत्यावश्यकमलयगिरिवृत्तो 435 प्रतौ 342 / 343 पत्रे ॥ 3 ॥ अथ श्रीदशवैकालिकविचारा यथा अज्ञातपरम्पराः केचन धर्मलाभं न वदन्ति तदज्ञानम् , अवग्रहयाचनेऽर्थाद्धर्मलाभस्यायातत्वात् । तथाहि साणीपावारपिहियं, अप्पणा नाव्पुण्ग्रे। कवाडं नो पणुल्लिज्जा, उग्गहं से अजाइया ॥ 18 ॥ [ द./a.5-u.1 ] वृत्तिर्यथा-शाणी-अतसी-वल्कलजा पटी, प्रावार:-प्रतीतः कम्बलाद्युपलक्षणमेतत् , एवमादिभिः विहितं-स्थगितं गृहमिति वाक्यशेषः । आत्मना स्वयं नापवृणुयात्नोद्घाटयेत् । अलौकिकत्वेन तदनन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं-द्वारस्थगनं न प्रेरयेत्-नोद्घाटयेत् , पूर्वोक्तदोषप्रसङ्गात् , किमविशेषेण ? न इत्याह-अवग्रहमयाचित्वा, आगाढप्रयोजनेऽननुज्ञाप्यावग्रह-विधिना धर्मलाभमकृत्वा ॥ 18 ॥ इति श्रीदशवैकालिकपिण्डैषणाध्ययनप्रथमोद्देशके 114 पत्रे ॥ 4 ॥ __ गृहस्था हि मुधादायिनः प्रशस्याः साधवश्च मुधाजीविनः प्रशस्याः । उक्तोऽर्थश्च दृष्टान्तद्वारा सुखाधिगम्यो भवतीति सदृष्टान्तं मुधादायि-मुधाजीविस्वरूपं लिख्यते 1. वि.भा./2783 / D:\ratan.pm5\5th proof
Page #281
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [221 दुल्लहा उ मुहादाई, मुहाजीवी वि दुल्ल्हा। मुहादाई-मुहाजीवी, दोऽवि गच्छंति सुग्गइं ॥ 100 ॥ [ द./a.5-u.1] इति । वृत्तिर्यथा-दुर्लभा एव मुधादातारः, तथाविधभागवतवत् , मुधाजीविनोऽपि दुर्लभाः, तथाविधक्षुल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येतौ गच्छतः सुगति-सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुष्यत्वप्रत्यागमनपरम्परया, ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम्-कश्चित् परिव्राजक: कञ्चनापि भक्तिमन्तं भागवतमवादीत्-यदि मदीयोदन्तमुद्वहसि ततोऽहं तव गृहे वर्षासमयं निर्वाहयामि, तेनोक्तम्-यदि मदीयां तप्ति न करोषि, तेनोक्तम्-एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः । न क्षुण्णं चकार भोजनादिस्तस्य गृहाधिपतिः अतिक्रान्ते कियत्यपि काले एकदा प्राप्तच्छिद्रैश्चोरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपहृतः । प्रभातं वर्त्तते, इति न शक्तास्ते तमश्वं निर्वोढुम् , ततोऽतिगहने तं (मुक्त्वा ) तेऽन्यत्रोपाययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागमुपाजगाम, दृष्टश्च तेन सर:समीपवर्त्तिन्यां जाल्यमसौ तुरगः प्रत्यभिज्ञातश्च । अये ! सोऽयमश्वो योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः । तेन गत्वा स्वमावासमग्रे गृहपतिपुरुषाणामुक्तं यथा-मम स्नातुं सरसीं गतस्य जाल्यां धौतवासो विस्मृतं ततश्चाकथि । ततस्तैः पुमान् प्रहितः, तेन च तत्र गतेन दृष्टोऽसौ वाजी समानीतश्च कथितो गृहपतये । ततस्तेन समचिन्ति-अये ! व्याजेन व्रतिना ममोपकारः कृतः, तत्थकथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्ति विदधामीति सम्प्रधार्य गदितोऽसौ परिव्राजक:-भद्र ! व्रज त्वमिदानीम् , न कृतोपकारिणो भवते तप्ति विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलमुपजायते, इत्येष मुधादायीति । मुधाजीविन्युदाहरणमुच्यते-कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्रपौत्रादीनामुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे । "को वा अणिविटुं भुंजइ" ततस्तं परीक्षयामीति सम्प्रधार्य पुरुषानादिदेश-यथा राजा मोदकान् प्रयच्छति समागत्य गृह्यताम् । इति समाकर्योद्घोषणामुपाजग्मुः कार्पटिकप्रभृतयोऽर्थिजनाः । पृष्टाश्च ते भूभुजा-केन भवन्तो जीवथ ? तत्रैकेनोक्तम्-अहं तावन्मुखेन, अपरेण गदितम्-अहं पादाभ्याम् , अपरेणोक्तम्-अहं हस्ताभ्याम् , अन्येन निवेदितम्-अहं लोकानुग्रहेण, क्षुल्लकसाधुनोक्तम्-अहं मुधिकयेति । ततस्तान्नरपतिः पुनर्जगाद-कथमिव ? इति ततः प्रथमो जगाद-अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि, tena mukhena D:\ratan.pm5\5th proof
Page #282
--------------------------------------------------------------------------
________________ स्र] [ श्रीविचाररत्नाकरः जीवामीति । द्वितीयः प्राह - अहं लेखवाहको घटिकामध्ये योजनं लङ्घयामि, तेन पादाभ्यां जीवामीति । तृतीयः प्राह - अहं हि लेखकोऽतो हस्ताभ्यां जीवामि । भिक्षुणोक्तम्- अहं प्रव्रजितः, अतो लोकानामनुग्रहेण । क्षुल्लकसाधुनोक्तम् - प्रव्रजितो जन्मजरामरणरोगशोकाद्युपद्रवशतोपद्रुतं, दारिद्रयदौर्भाग्यकलङ्कव्रातकलुषितं, इष्टवियोगानिष्टसंयोगदुःखजनितव्यसनशतनिलयं, क्षुधापिपासाशीतोष्णक्लेशसहस्रसङ्कुलं, दैन्यचिन्ताजरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य ततो निर्विण्णः प्रतिपद्यामुं शरीरमानसानेकदुःखजलधिविलङ्घनसेतुं, सौभाग्यसौजन्योदार्योपकारकारणप्रतिनिष्ठं, ज्ञानविज्ञानजनकं, विजितसमस्तराजन्यचक्रराज्यसम्पादकं, स्वर्गावाससम्पादितसुखाशयसन्दोहं, मोक्षफलदायकं जैनं धर्मम् । ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति निशम्य तद्भाषितं, अहो ! एष धर्मः सर्वदुःखप्रमोक्षप्रसाधक इति निश्चित्य विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजीवी । इति दशवैकालिकपञ्चमाध्ययने प्रथमोद्देशके ॥ 5 ॥ I ननु प्रस्तरघटितायां प्रतिमायां किं वन्दनपूजनादिविधिना, किं वा दर्शनेन ? मैवं अरे भद्रमुख ! भगवतोऽयमाकारः, एतद्दर्शनाच्च भगवत्स्मरणम्, ततश्च पुण्योत्पत्तिर्युक्तैव यथा-चित्रलिखितकान्तकान्तावलोकनात् कामाध्यवसायोत्पत्तेस्तन्निषिद्धं तथेदं पुण्यहेतुत्वादादृतमपि । चित्रवशावलोकननिषेधश्चायम्-- चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दट्ठूणं, दिट्ठि पडिसमाहरे ॥ 55 ॥ [ द./a.8 ] इति । वृत्तिर्यथा - चित्रभित्तिं- चित्रगतां स्त्रियं न निध्यायेत्-नालोकयेत्, नारीं वा सचेतनां स्वलङ्कृतां, उपलक्षणादनलङ्कृतां न निरीक्षेत् । कथञ्चिद्दर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टं प्रतिसमाहरेत् -- द्राग् निवर्त्तयेत् । इति श्रीदशवैकालिकाष्टमाचारप्रणिधानाध्ययने 157 पत्रे ॥ 6 ॥ पुनरपि दण्डकाक्षराणि लिख्यन्ते सेभिक्खू वा भिक्खूणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथुं वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि vA 1. daza. a. 4/15 sU. D:\ratan.pm5\5th proof
Page #283
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [223 सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुछणंसि वा रयहरणंसि वा गोच्छगंसि वा उडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणेज्जा नो णं संघायमावज्जेज्जा इति । वृत्तिर्यथा-'से भिक्खू वा' इत्यादि, यावज्जागरमाणे वा इति पूर्ववदेव । 'से कीडं वा' इत्यादि तद्यथा-कीटं वा पतङ्ग वा कुन्थु वा पिपीलिकां वा, किम् ? इत्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एवं सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येनैव सम्यक्, किम् ? इत्याह-एकान्ते तस्यानुपघातके स्थाने अपनयेत्-परित्यजेत् , नैनं त्रसं सङ्घातमापादयेत्-नैनं त्रसं सङ्घातं-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत् , अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः । 'एकग्रहणे तज्जातीयग्रहणाद्' अन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं स्थण्डिलम् , शय्या सर्वाङ्गिकी वसतिर्वेत्युक्ता । इति श्रीदशवैकालिकसूत्रवृत्तौ हारिभद्रयां षट्जीवनिकायाध्ययनप्रान्ते ॥ 7 ॥ __ एतेन वार्द्धकादिकारणाद्दण्डको ग्राह्यो, न तु सर्वैरिति यत्केचन वदन्ति तदपास्तं द्रष्टव्यम् , विशेषानभिधानाद् गुच्छकरजोहरणादीनामपि कारणिकत्वापत्तेः । इति shriidshvaikaalikvicaaraaH| अथोत्तराध्ययनविचारा लिख्यन्ते तत्राचाम्लादितपोमहिम्ना यथा द्वादशवर्षाणि कुशलिनी द्वारिका स्थिता तथा लिख्यते अण्णत्थ वसुदेवनंदणेण बीयवारं पि घोसाविय नयरीए भो जायवा ! जो पुरजणा ! सुहलालिया ! महंतं दीवायणभयं समुट्ठियं ता विसेसेण धम्मपरायणा होह, पाणाइवायमुसावायपरदव्वहरणपरदारसंगपरिग्गहे जह सत्तीउ विवज्जेह, आयंबिलचउत्थछट्ठट्ठमदसमदुवालसाइं तवमणुढेह, पयत्तेण य देवसाहुपूयापरायणा होह, तेहि वि तह त्ति पडिवन्नं हरिवयणं, दीवायणो वि दुम्मई ऐदुक्कर बालतवमणुचरिऊण बारवईविणासे कयनियाणो मरिऊण समुप्पण्णो भवणवासी D:\ratan.pm5\5th proof
Page #284
--------------------------------------------------------------------------
________________ 24] [श्रीविचाररत्नाकरः देवो अग्गिकुमारे, संभारियं जायववैरं आगओ अ बारवईविणासणिमित्तं जाव सो न पहवै जओ सव्वओ चेव जणो तवोवहाणनिरओ देवयावंदणच्चणपरो मंतजावपरायणो न परिभविउं वाइज्जइ एवं दीवायणो छिद्दन्नेसी ठिओ अच्छइ ताव जाव गयाइं बारस वरिसाइं । तओ लोएण चिंतियं अहो ! निज्जिओ निप्पभो पडिहयतवो दीवायणो कौ त्ति निब्भओ बारवईजणो पुणरवि कीलउमाढत्तो, कायंबरीपाणमत्तो रैपरायणो जाओ । तओ सो अग्गिकुमारो छिदं लहिण विणासेउमारद्धो उप्पाया बहुरूवा समुप्पण्णा । इत्यादि । इति श्रीद्वितीयोत्तराध्ययनगोअरग्गपविट्ठस्सेति गाथा 29 वृत्तौ चतुर्दशसहस्त्याम् ॥ 8 ॥ केचिद्वदन्ति एकगच्छवासिनोऽपि यत्किञ्चित् प्ररूपयन्त्वन्ये आत्मानां किमुत्सूत्रं विलगति ? गणाधीशस्तान् शिक्षयिष्यति आत्मानं गणपृथक्करणादिव्यर्थमित्यादि, परं तदज्ञानविलसितम् , यतो गणाधीशो यदि शिक्षयति तदा तु भव्यमेव, यदि तु गणाधीशस्तत्साहाय्यकारी तदायत्तो भवति सोऽपि त्याज्य एव, इति तु प्राक् स्थानाने पञ्चभिः कारणैरुक्तमेव, परं सर्वथा उत्सूत्रभाषिणा सङ्घबाह्येन सहास्तां मण्डल्यादिको व्यवहारः, कथानिमन्त्रणमपि तेन सह न कर्त्तव्यम् , इत्यस्मिन्नर्थे सदृष्टान्तं तेन सह द्वादशविधं सम्भोगवर्जनं लिख्यते अन्नया नवमे पुव्वे पच्चक्खाणे साहूणं जावज्जीवाए तिविहं तिविहेणं पाणाइवायं पच्चक्खामि एवं पच्चक्खाणं भणिज्जइ ताहे सो भणइ-अवसिद्धं नो होइ एवं, कहं पुण कायव्वं ? सुणेह-सव्वं पच्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, किं निमित्तं परिमाणं न कीरै जो सो आसंसादोसो सो नियत्तिओ होइ, जावज्जीवाए पुण भणंतेण परओ अब्भुवगयं होइ, जहाऽहं हणिस्सामि पाणे तन्निमित्तं अपरिमाणाए कायव्वं, एवं भणंतो विंझेण आगमजुत्तीए पडिबोहिओ न पडिबुज्झइ, सव्वे वि भणंति जहा एत्तियं भणियमायरिएहिं, जे अण्णेऽवि थेरा बहुस्सुआ अन्नगच्छेल्ला तेऽवि पुच्छिया एत्तियं चेव भणंति, ताहे भणति-तुब्भे किं जाणह तित्थयरेहिं एत्तियं भणियं, तेहिं भणियं तुमं न याणसि, जाहे न मन्नै ताहे संघसमवाओ कओ देवयाए काउस्सग्गो कओ जाहे सद्दिया सा आगया भणैसंदिसह त्ति, ताहे भणिया वच्च तित्थयरं पुच्छ किं जं सो गोट्ठामाहिलो भणइ तं सच्चं उदाहु दुब्बलियापूसमित्तपमुहो संघो भणइ तं सच्चं, ताहे सा भणइ ममं D:\ratan.pm5\5th proof
Page #285
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [225 अणुग्गहं बलं देह, काउस्सग्गो दिण्णो, ताहे सा गया तित्थयरो पुच्छिओ तेहिं वागरियं जहा-संघो सम्मावाई इयरो मिच्छावाई णिण्हवो एस सत्तमो, ताहे आगया भणिओ उस्सारेह काउस्सग्गं संघो सम्मावाई इयरो मिच्छावाई णिण्हवो एस सत्तमो, ताहे सो भणइ-अप्पिड्डिया वराई, का एयाए सत्ती गंतूण तीसे वि न सद्दहै, ताहे पुस्समित्ता भणंति जहा पडिवज्जह मा उग्घाडिज्जिहिसि नेच्छइ, ताहे संघेण वज्जिओ बारसविहेणं संभोएणं । तंजहा "उवहि 1 सुअ 2 भत्तपाणे 3, अंजलीपग्गहे ति य 4 / वायणा य 5 निकाए य 6, अब्भुट्ठाणे त्ति 7 आवरे ॥ 1 ॥ कीकम्मस्स य करणे 8, वेयावच्चकरणे इय 9 / समोसरणे 10 सणिसिज्जा 11, कहाए य निमंतणा 12 ॥ 2 ॥ एस बारसविहो, सत्तरभेओ" इति । इति श्रीतृतीयोत्तराध्ययनचतुर्दशसहस्त्यां 395 प्रतौ 72 पत्रे ॥ 9 ॥ अथ सप्तदशभेदा मरणस्य लिख्यन्तेआवीचि 1 ओहि 2 अंतिअ 3, बलायमरणं 4 वसट्टमरणं चच 5 / अंतोसल्लं 6 तब्भव 7, बालं तह 8 पंडिअं 9 मीसं 10 ॥ 1 ॥ छउमत्थमरण 11 केवलि 12, वेहाणस 13 गिद्धपिट्ठमरणं च 14 / मरणं भत्तपरिन्ना 15, इंगिणि 16 पाओवगमणं च 17 ॥ 2 ॥ सत्तरसविहाणाई, मरणे गुरुणो भणंति गुन्न्क्लिया। तेसिं नामविभत्तिं, वोच्छामि अहाणुपुव्वीए ॥ 3 ॥ व्याख्या-तत्रावीचिमरणम्-वीचिविच्छेदस्तदभावादवीचिर्मरणं नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायु:कर्मदलिकानामनुसमयमनुभवाद्विचटनम् 1, अवधिमरणम्-मर्यादामरणं यानि नरकादिभवनिबन्धनतया कर्मदलिकान्यनुभूय म्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्र्व्यावधिमरणम् , सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यादेवं क्षेत्रादिष्वपि भावनीयम् 2, अन्तिकमरणम्-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति एवं क्षेत्रादिष्वपि वाच्यम् 3, D:\ratan.pm5\5th proof
Page #286
--------------------------------------------------------------------------
________________ sa6] [श्रीविचाररत्नाकरः बलात्मरणमाह संजमजोगविसन्ना, मरंति जे तं बलायमरणं तु । भग्नव्रतपरिणतीनां वतिनामेवैतत् 4, वशार्त्तमरणम् इंदियविसयवसगया, मरंति जे तं वसट्टे तु ॥ 1 ॥ दीपशिखावलोकनाकुलितपतङ्गवत् 5, अन्तःशल्यमाह लज्जाइ गारवेण य, बहुस्सुयमएण वावि दुच्चरियं । जे न कहंति गुरूणं, न हु ते आराहगा भणिया ॥ 2 ॥ गारवपंकनिबुड्डा, ऐयारं जे परस्स न कहंति । दंसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥ 3 ॥ पुनर्गौरवाभिधानेनास्यैवातिदुष्टताख्यापनार्थं परस्येत्याचार्यादेः । एतस्यैव फलमाह एअं ससल्लमरणं, मरिऊण महब्भए दुरंतंमि । सुइरं भमंति जीवा, दीहे संसारकंतारे ॥ 4 ॥ 6, तद्भवमरणमाह मोत्तुं अकम्भभूमि a, नरतिरिए सुरगणे अ नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु केसिंचि ॥ 5 ॥ तु शब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषव्यापकः 7, बाल 8 पंडित 9 मिश्र 10 मरणान्याह अविरयमरणं बालं, मरणं विरयाण पंडिअं होइ । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ 6 ॥ 8, 9, 10, एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे आह मणपज्जवोहिनाणी, सुअमैनाणी मरंति जे समणा । छउमत्थमरणमेयं 11, केवलिमरणं तु केवलिणो 12 ॥ 7 ॥ वैहायसगृध्रपृष्टमरणेऽभिधातुमाह गिद्धाइ भक्खणं गिद्धपिट्ठ 13 उब्बंधणाई वेहासं 14 / एए दुन्नि वि मरणा, कारणजाए अणुन्नाया ॥ 8 ॥ D:\ratan.pm5\5th proof
Page #287
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [227 न तु नि:कारणे । यतो भणियं "भावियजिणवयणाणं, ममत्तरहियाण णत्थि ह विसेसो । अप्पाणंमि परंमि य, तो वज्जे पीडमुभओ वि" ॥ 1 ॥ [ प.व./539] अत एव भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरुक्तः । उक्तं च "चत्तारि विचित्ताइं, विगईनिज्जूहियाइ चत्तारि । संवच्छरे य तिन्नि य, एगंतरियं च आयामं" ॥ 1 ॥ [ प.व./1574 ] इत्यादि, अनुज्ञाकरणं त्वनयोर्दर्शनमालिन्यपरिहारादिउदायिनृपानुमृततथाविधाचार्यवत् । साम्प्रतमन्त्यमरणत्रयमाह भत्तपरिन्ना 15 इंगिणि 16, पाओवगमं 17 च तिन्नि म्र्न्नाइण्। कण्णसमज्झिमजेद्दा, धीसंघयणेण उ विसिट्रा ॥ 9 ॥ 'कन्नस' इति कनिष्ठम् । भत्तपरिन्नामरणं, तिचउव्विहाहारचायनिप्पन्न । नियमा सप्पडिकम्मं, सव्वत्थ वि विगयसंगस्स ॥ 1 ॥ 15, इंगियदेसंमि ठिओ, चउव्विहाहारवज्जिओ धीमं । उव्वत्तणाइ कारै, नन्नेण उ इंगिणीमरणं ॥ 2 ॥ 16, निच्चलनिप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एवं पाओवगम, नीहारिं वा अनीहारिं ॥ 3 ॥ पाओवगमं भणियं, समविसमो पायवो व्व जह प्द्दिओ। नवरं परप्पओगा, कंपेज्ज जहा फलतरु व्व ॥ 4 ॥ 17, यद्यपि त्रितयमप्येतत् "धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्स मरणे, वरं खु धीरत्तणे मरणं ॥ 1 ॥ [म.प./321] संसाररंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ । हंतूण मोहमल्लं, हरामि आराहणपडागं" ॥ 2 ॥ [ म.प./310] इति शुभाशुभवानेव प्रतिपद्यते । फलमपि च वैमानिकतामुक्तिलक्षणं त्रयस्यापि समानम् । तथा coktam D:\ratan.pm5\5th proof
Page #288
--------------------------------------------------------------------------
________________ 28] [श्रीविचाररत्नाकरः "एअं पच्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हवेज्ज अहवा वि सिज्झिज्जा" ॥ 1 ॥ [म.प./322] तथाऽपि विशिष्ट-विशिष्टतर-विशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठादिस्तद्विशेष उच्यते । तथा हि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति । यत उक्तम् "सव्वा वि अ अज्जाओ, सव्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया, पच्चक्खाणेण उ मरंति" ॥ 1 ॥ [म.प./541] अत्र हि भक्तप्रत्याख्यानं भक्तपरिजैवोक्तम् । इङ्गिणीमरणं तु विशिष्टधृतिमतामेव सम्भवतीत्यार्यिकानिषेधोऽप्यत एवावसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेव । ततश्च वज्रर्षभनाराचसंहनिनामेवैतत् । उक्तं हि "पढमंमि अ संघयणे, वटुंते सेलकुड्डसामाणे । तेसि पि अ वुच्छेओ, चोद्दसपुव्वीण वोच्छेए" ॥ 1 ॥ [ म.प./533] इति । इति श्रीपञ्चमोत्तराध्ययनचतुर्दशसहस्त्र्याम् 395 प्रतौ 101 पत्रे ॥ 10 ॥ केचिद्धि दीक्षाग्रहणे नामपरावर्त्तनं व्यर्थमिति वदन्ति परं तद्वाचालप्रलपितमित्यसत्यं मन्तव्यम् । यतः नमिराजर्षेः प्रत्येकबुद्धस्य जनन्या मदनरेखाया दीक्षाग्रहणे सुव्रतेति नाम कृतं श्रूयते तदस्माकमिदं साम्प्रदायिकमेव । नूतनानां तु नूतना रीतिर्भवतु नाम । अक्षरतस्तदिदम् तीए वि तासिं साहूणीणं समीवे गहिया दिक्खा कयसुव्वयनामा तवसंजमं कुणमाणी विहरै । श्रीनवमोत्तराध्ययनवृत्तौ चतुर्दशसहस्त्रयां 395 प्रतौ 142 पत्रे ॥ 11 ॥ अथ प्रतिपदमागमोक्तमपि सदयहृदयैः सहृदयैरागमोक्तयुक्तभिर्बोध्यमानानपि योगोद्वहनमश्रद्दधतः कांश्चिद्देवानांप्रियान् वीक्ष्य दूरबोधिबोधाय तीर्थङ्करोऽप्यशक्त इति नि:प्रत्याशत्वेऽपि कथमपि भवतूपकार इति योगाक्षराणि लिख्यन्ते वसे गुरुकुले निच्चं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लद्भुमारिहै ॥ 14 ॥ [ उत्त.11 ] इति । वृत्तिर्यथा-वसेदासीत क्व ? गुरूणां-आचार्यादीनां कुलं-अन्वयो गच्छ इत्यर्थः । गुरुकुलं तत्र तदाज्ञोपलक्षणं च कुलग्रहणम् , नित्यं सदा, किमुक्तं भवति ? यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् । उक्तं च-"णाणस्स होइ भागी' [पं.व./1358 ] इत्यादि । D:\ratan.pm5\5th proof
Page #289
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [229 योगो व्यापारः स चेह प्रक्रमाद्धर्मगतः एव तद्वान् , उपधानं-अङ्गाननाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान् , यद्यस्योपधानमुक्तं न तत्कृच्छ्रभीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा, प्रियं-अनुकूलं करोतीति प्रियङ्करः कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते इदं च भावयति "अपकारिणि कोपश्चेत् , कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां, प्रसह्य परिपन्थिनी" ॥ 1 ॥ [ ] अत एव च 'piyaMvAi'tti केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशील: प्रियवादी । उक्तं च "सिक्खह पियाइ वोत्तुं, सव्वो तूसइ पियं भयंताणं । किं कोइलाहि दिणं, कस्स हियं किं च काएहिं? ॥ 1 ॥ [ ] करयलमहिअस्स वि दमणयस्स महमहै पेसलो गंधो । तवियस्स वि सज्जणमाणुसस्स महुरो समुल्लावो" ॥ 2 ॥ [ ] अन्यच्च "सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य' ॥ 3 ॥ [ ] तथा चास्य को गुणः ? इत्याह-स एव गुणविशिष्टः शिक्षा शास्त्रार्थग्रहणादिरूपां लब्धंआप्तुमर्हति-योग्यो भवतीति, अनेनैवाविनीतस्त्वेतद्वीपरीतः शिक्षां न लब्धं नार्हतीत्यर्थादुक्तं भवति । तथा च यः शिक्षां लभते स बहुश्रुतः इतरस्त्वबहुश्रुत इति भावः, इति सूत्रार्थः । इति श्रीएकादशोत्तराध्ययनचतुर्दशसहस्त्रयां 395 प्रतौ 170 पत्र ॥ 12 ॥ अथाष्टमीचतुर्दश्योर्वाचना न देया, इत्यक्षराणि लिख्यन्ते "अट्ठमिपक्खिए मोत्तुं, वायणाकालमेव य सेसकालंमि इंतीओ, नेयाओ अकालचारीओ" ॥ इति श्रीउत्तराध्ययनचतुर्दशसहसस्त्रयां षोडशाध्ययनवृत्तौ 219 पत्रे ॥ 13 ॥ अथौघनियुक्तिसूत्रवृत्तिविशेषा गाथा-तत्र प्रथमं चतुर्णामनुयोगानां स्वरूपं, तेषां प्राधान्याप्राधान्ये च जिज्ञासया likhyate D:\ratan.pm5\5th proof
Page #290
--------------------------------------------------------------------------
________________ स] [श्रीविचाररत्नाकरः चत्तारि उ अणुओगा, चरणे धम्मगणियाणुओगे y। दविअणुओगे य तहा, अहक्कम ते महिड्डीया ॥7॥[ओघ्.भा./5 ] व्याख्या-'चत्तारि' चत्वारोऽनुयोगाः, तुशब्दाद् द्वौ च पृथक्त्वापृथक्त्वभेदात् , 'चरणे' उत्तरपदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोग इत्येवं वाच्यम् , स चैकादशाङ्गरूपः, धर्मानुयोगः-उत्तराध्ययनप्रकीर्णकरूपः, गणितानुयोगः-सूर्यप्रज्ञप्त्यादिरूपः, चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, द्रव्यानुयोगः-सदसत्पर्यालोचनारूपः, स च दृष्टिवादः, चशब्दादनार्षः । यथाक्रमं ते महद्धिका:-प्रधानाः ॥ 7 ॥ एवं व्याख्याते सत्याह पर:-चरणपदं भिन्नाया विभक्त्या किमर्थमुपन्यस्तम् ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनर्द्रव्यानुयोगो भिन्नया विभक्त्येति ? तथाऽनुयोगशब्द एक एवोपन्यसनीयः, किमर्थं द्रव्यानुयोग इति भेदेनोपन्यासः इति ?, उच्यते-चरणपदस्य भेदोपन्यासे एतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः प्राधान्यख्यापनार्थं भिन्नया विभक्त्योपन्यासः, धर्मगणितानुयोगवभिन्नावुपन्यस्तौ, तावत्र प्रक्रमेऽप्रधानाविति प्रदर्शनार्थम् , द्रव्यानुयोगस्य भिन्नत्वे इदं कार्यम्-यदयं हि एकैकानुयोगो मेलनीयः, न पुनर्लोकिकशास्त्रवधुक्तिभिर्विचारणीयः । अनुयोगशब्दद्वयोपन्यासे इदम्-यत्त्रयाणां पदानामन्तेऽनुयोगपदं तदपृथक्त्वाऽनुयोगार्थम् , यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगार्थम् । आह पर:-यथाक्रमं महद्धिका इति चरणलघुत्वं तत्किमर्थं तस्य नियुक्तिः क्रियते ? अपि तु द्रव्यानुयोगस्यैव क्रियताम् ? गुरुराह सविसयबलवत्तं पुण, जुज्जि तह वि य महिड्डियं चरणं । चारित्तरक्खणट्ठा, जेणियरे तिण्णि अणुओगा ॥8॥[ओघ्.भा./6] 'सविसय0' स्वविषये बलं वर्त्तते सर्वेषामात्मीयात्मीयविषये बलवत्त्वायुज्यते बलं तथाऽपि महर्द्धिकं चरणम् , शेषानुयोगानां चरणकरणार्थमेवोपादानादपरे वृत्तिभूताः । / 8 / / कथम् ? चारित्ररक्षणार्थमिति चेत्तदाह चरणपडिवत्तिहेउं, धम्मकहा काल्दिक्ख्माईया। दविए दंसणसुद्धी, सणसुद्धस्स चरणं तु ॥9॥[ओघ्.भा./7] चरणप्रतिपत्तेर्हेतुः किं तदाह-धर्मकथा काले दीक्षादयः शोभननक्षत्रतिथ्यादौ प्रव्रज्याप्रदानं कर्त्तव्यम् । द्रव्यानुयोगे दर्शनशुद्धिः, दर्शनशुद्धस्य चारित्रम् , विशेषेण चारित्रशुद्धस्य दर्शनं ॥ 9 ॥ दृष्टान्तमाह 1. o.ni.मू. 10तः 15 गा., भा.gA. 5ta:10 / D:\ratan.pm5\5th proof
Page #291
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [231 जह रण्णो विसएसुं , वैरे कणगे य रयय-लोहे य । चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिन्ना ॥10॥[ओघ्.भा./8] 'जह' यथा राज्ञो विषयेषु जनपदेषु वज्रकनकरजतलोहाकराः पुत्राणां ते प्रदत्ताः ॥ 10 ॥ चिंता लोहागरिए, पडिसेहं कुणै सो य लोह्स्स्। वैराईहिं गहणं, करिति लोहस्स तिणियरे ॥11॥[ओघ्.भा./9] चिन्ता लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन् , राज्ञा परिभूतोऽहमिति सोऽमात्यदत्तबुद्धिर्लोहप्रतिषेधं करोति, ततस्ते त्रुटितलोहोपकरणा वज्रादिभिर्ग्रहणं कुर्वन्ति लोहस्य, चशब्दात् कनकादिभिरितरे वज्राकरिकादयः ॥ 11 ॥ एवं चरणंमि ठिओ, करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं, हवै उ चरणं महिड्डीयं ॥12॥[ओघ्.भा./10] एवं तदनेन कारणेन चरणं महर्टिकम् ॥ 12 ॥ इति श्रीओघनियुक्तिसूत्रवृत्तौ ॥ 14 ॥ पौरुष्यनन्तरं प्रातर्यावता साधूनां जल्पनमनुचितं महादोषनिदानम् । तथाहि1Au1 ज्जोवण 2 वणिए 3, अगणि 4 कुडंबी 5 कुकम्म 6 कुम्मरिए 7 / तेणे 8 मालागारे 9, उब्भामग 10 पंथिए 11 जंते 12 ॥265॥[ओघ्.भा./90 ] पौरुष्यनन्तरप्रातर्यावत् साधूनां बाढं वदतामेते दोषा द्वादश भवन्ति-शब्दं श्रुत्वा लोको बुध्यते विबुद्धः सन्नप्काययन्त्राणि योजयन्ते, वाहनानि सज्जयन्ते, तथा जलार्थं योषितो यान्ति 1, 'जोवणं' धान्यप्रकस्तदर्थं लोको याति, लाटदेशे जोवणं धान्यनिकर: कथ्यते 2, 'वणिय' त्ति वणिजो विभातमिति कृत्वा व्रजन्ति 3, 'agaNi'tti लोहकारैः शालादिष्वग्निः प्रज्वाल्यते 4, कुटुम्बिनः स्वकर्मणि लगन्ति 5, कुत्सितं कर्म येषां ते कुकर्माणो-मात्सिकाः 6, कुत्सितमारा:-सौकरिकास्तेषां विबोधो भवेत् 7, रात्रौ पूत्कारादिना स्तेनकानां बोधः 8, मालाकारा-मालिकास्तेषां बोधः 9, उद्भ्रामका:पारदारिका विबुध्यन्ते 10, पथिका विबुध्यन्ते 11, यान्त्रिका विबुद्धाः सन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः 12, एते द्वादश दोषाः स्युस्तर्हि कथं कार्यम् ? यथाऽऽगमे उक्तमस्ति, यथा एका वृद्धा स्त्री पतितदन्ता तस्या भोजनार्थं लपनश्रीः क्रियते. शब्दादिरहितं यथा तया भोजनं विधीयते तथाऽत्रापि परश्रावणं विना (यदा परश्रावणं) कृतं विलोक्यते तदा किं क्रियते तत्राप्येष आगमोक्तो दृष्टान्तः यथा-सबद्धः कूपो वहन् केनापि न ज्ञायते तद्ज्ञप्त्यर्थं षट्को विधीयते तथा मुख्यप्रतिक्रामयिताऽधिकारे 2 तथा तथा बाढस्वरेण सूत्रमुच्चरति । इति श्री ओघनियुक्तिसूत्रवृत्तौ ॥ 15 ॥ 1. o.ni.मू.गा. 80, भा.gA. 90 pratya. / D:\ratan.pm5\5th proof
Page #292
--------------------------------------------------------------------------
________________ 2] [श्रीविचाररत्नाकरः ननु ये केचित् केवलिशरीराज्जीवविराधना न भवतीति वदन्ति ते स्वमतस्थापनायालपन्ति-केवली हि अचित्तवाय्वादिवत्येव प्रदेशे चलति निषीदति मेषोन्मेषादिकं करोति, ततस्तस्य विराधनासम्भव एव नास्ति इति, एतच्चानागमिकं कुत्राप्येवमनुक्तत्वात् अयौक्तिकं च, यदि केवलिनो विराधनासम्भव एव नास्ति तर्हि केवली कुतः प्रत्युपेक्षणादिकं करोति ? कथं वा तदुपकरणे जन्तुसन्ततिसम्भवः ? किं वा तामृते प्रत्युपेक्षणप्रयोजनम् ? किं च प्रत्युपेक्षणं कुर्वत: केवलिनो वायुकायविराधना सम्भवत्येव । केवलिप्रत्युपेक्षणाक्षराणि चेमानि 1दुविहा खलु पडिलेहा, छउमत्थाणं च केवलीणं च । अभितरबाहिरिया, दुविहा दव्वे य भावे य ॥403॥[o.ni.] द्विविधा प्रत्युपेक्षणा कतमेन द्वैविध्येन ? द्विधा इत्यत आह-छद्मस्थानां केवलिनां च, सा चैकेका द्विविधा, याऽसौ छद्मस्थानां सा द्विधा ग्राह्या बाह्या अभ्यन्तरा च, या च केवलिन साऽपि अभ्यन्तरा बाह्या च, 'दव्वे भावे य' त्ति याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयेति ॥ 403 / / तत्र केवलिप्रत्युपेक्षणां प्रतिपादयन्नाह पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता, छउमत्थाणं तु पडिलेहा ॥404॥[o.ni.] प्राणिभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनाम् , 'saMsattamasaMsatta'tti संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवति । Aha'yathopanyAsastathA निर्देश' इति न्यायात् प्रथमं छद्मस्थानां व्याख्यातुं युक्तं पश्चात् केवलि-नामिति न कृतः? इत्युच्यते-तत्पूर्वकाः केवलिनो भवन्तीति अस्यार्थस्य ज्ञापनार्थमिति । अनेन वा कारणेन केवलिन: प्रत्युपेक्षणा कृता, पश्चाच्छद्मस्थानामिति ॥ 404 ॥ आह-तत्कथं प्रत्युपेक्षणां कुर्वन्ति ? इति संसज्जइ धुवमेयं, अपेहियं तेण पुव्व्प्द्दिलेहे। पडिलेहियं पि संसज्जइ त्ति संसत्तमेव जिणा ॥405॥[o.ni.] संसज्यते-प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणं कुर्वन्ति, यथा तु पुनरेवं संविदते इदमिदानीं वस्त्रादिप्रत्युपेक्षितमपि 1. o.ni.मू. 429तः 433 gA. pratya. / D:\ratan.pm5\5th proof
Page #293
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [233 उपभोगकाले संसज्यते तदा 'संसत्तमेव जिण' त्ति संसक्तमेव जिना:-केवलिनः प्रत्युपेक्षन्ते, न त्वनागतमेव पलिमन्थदोषात् ॥ 405 / / उक्ता केवलिद्रव्यप्रत्युपेक्षणा, इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाह नाऊण वेयणिज्जं, ऐबहुयं आउयं च थोवागं । कम्म पडिलेहेङ, वच्चंति जिणा समुग्घायं ॥406॥[o.ni.] ज्ञात्वा वेदनीयं कर्म अतिप्रभूतं आयुष्कं च स्तोकं कर्म प्रत्युपेक्ष्य ज्ञात्वेत्यर्थः, किमित्यत आह-'वच्चंति जिणा samugghAyaM'ti जिनाः-केवलिनः समुद्धातं व्रजन्ति । अत्र च भावः-कर्मण उदय औदयिको भाव इत्यर्थः ॥ 406 ॥ उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाह संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी, हिंडिताहिंडिया चेव ॥ 407 ॥ 'saMsatta'tti संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां भवति प्रत्युप्रेक्षणा, अत्रचोदक आह-युक्तं तावत् संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं असंसक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते ? आचार्य आह-यथा आरक्षकयोहिण्डिताहिण्डितयोर्यथासङ्ख्येन प्रसाद-विनाशौ सञ्जातौ, तथाऽत्रापि द्रष्टव्यम् । तथाहिकिञ्चिन्नगरम् , तत्थ राया, तेण चोरनिग्गहणत्थं आरक्खिओ ठविओ, सो एगं दिवसं हिंडइ बीए तईए हिंडंतो चोरं न किं चि पासति ताहे ठितो निव्विणो, चोरेहिं आगमियं जहा वीसत्थो जाओ आरक्खिओ, ताहे एगदिवसेणं सव्वं नगरं मुटुं ताहे नागरगा उवट्ठिया मुट्ठिया, तो राया भणइ वाहरह आरक्खियं, वाहित्ता पुच्छितो किं तुमए अज्ज न हिंडियं नगरे ? सो भणति न हिंडियं, ताहे रुट्ठो राया भणइ-जै नाम एत्तिए दिवसे चोरेहिं न मुटुं सो ताण चेव न गुणो, तए पुण पमायं करितेण मुसावियं, ततो सो निग्गहिओ राइणा अण्णो पट्टविओ, सो पुण जै वि न दिक्खति चोरे तह वि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अण्णरत्थाए गयं नाऊणं चोरेण खत्तियं खणियं, सो य नागरओ रायउले उवट्ठिओ, राइणा पुच्छितो आरक्खिओ जहा तुमं हिंडसि ? सो भणति आमं हिंडामि, ताहे राइणा लोगो पुच्छिओ, लोगो भणति आमं हिंडइ त्ति । ताहे सो निद्दोसो कीरति । एवं चेव रायत्थाणीया तित्थयरा, आरक्खत्थाणीया साहू , उवगरणं नगरत्थाणीयं, कुंथुकीडीया चोरा, णाण-दसणचरित्ताणि हिरणत्थाणीयाणि, संसारो दंडो । एवं केण vi D:\ratan.pm5\5th proof
Page #294
--------------------------------------------------------------------------
________________ [ ] [श्रीविचाररत्नाकरः आयरियएण भणितो सीसो दिवसे दिवसे पडिलेहेइ जाहे न पेच्छइ ताहे न पडिलेहेइ एवं तस्स अपडिलेहंतस्स संसत्तो उवही ण सक्को सोहेउं तेण तित्थयराणा भग्गा, तं च दव्वं अपरिभोगं जायं, एवं अण्णो भणिओ तेण सव्वकयं तित्थयराणा य कया, दव्वं च परिभोगं जायं ॥ 407 / / इति श्रीओघनियुक्तिसूत्रवृत्तौ ॥ 16 ॥ अथ दण्डकाक्षराणि उपधिरक्षणाक्षराणि केवलिशरीराज्जीवविराधना भवतीत्यक्षराणि च लिख्यन्ते मोक्खट्ठा नाणाई, तणू तयट्ठा ल्त्त्त्थी। दिट्ठो जहोवयारो, कारणतक्कारणेसु तहा ॥ 1062 ॥ मोक्षार्थं ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः शरीरमिष्यते, तदर्थाय च यष्टिः शरीरार्थायेत्यर्थः यतः शरीरं यष्ट्याधुपकरणेन प्रतिपाल्यते, अत्र च 'कारणतत्कारणेखूपचारो' दृष्टः, यथा घृतं वर्षत्यन्तरिक्षं इति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति ॥ 1062 / / किञ्च न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्त्तते, अन्यदपि यद् ज्ञानादीनुपकरोति तदेवोपकरणमुच्यते । एतदेवाह जं जुज्जइ उवगरणे उवगरणं, तं सि होइ उवगरणं । अरेगं अहिगरणं, अजतो अजतं परिहरंतो ॥ 1063 ॥ यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोर्भवति, यत्पुनरतिरेकं ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः? अयतोऽयत्नवतः अयतनया परिहरन्-प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो' त्ति, इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तते इति ॥ 1063 ॥ किञ्च उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारये भिक्खू , पगासपडिलेहणं ॥ 1064 ॥ एवं गुणविशिष्टमुपधिं धारयेत् भिक्षुः । किंविशिष्टामित्यत आह-'पगासपडिलेहणं' इति प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्तामेवङ्गणविशिष्टां धारयेत् , एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते, न तु महार्घमूल्याच्चौरभयादभ्यन्तरे या क्रियते सा तादृशी उपधिर्धारणीया इति ॥ 1064 ॥ 1. o.ni.मू. 1094तः 1105 gA. pratya. / D:\ratan.pm5\5th proof
Page #295
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः ] उग्गमउप्पायणसुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणट्टया ॥ 1065 ॥ सुगमम् । नवरं योगाः संयमात्मका गृह्यन्ते, तेषां साधनार्थमिति । नवरं अध्यात्मविशुद्धया उपकरणं ग्राह्यम्, पात्रकादि परिहरन्तो भणितो जिनैस्त्रैलोक्यदर्शिभिः, अतो यत्किञ्चिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह - कश्चिद्बोटिकपक्षपाती - यद्युपकरणसहिता अपि निर्ग्रन्था उच्यन्ते, एवं तर्हि गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽपि उपकरणसहिता वर्त्तन्ते ॥ 1065 ॥ अत्रोच्यते अज्झप्पविसोहीए, जीवनिकाएहि संथडे लोए । देसियमहिंसगत्तं, जिणेहि तेलुक्कदंसीहिं ॥ 1066 ॥ [ 235 नन्विदमुक्तमेव यदुताध्यात्मविशुद्धया सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च यद्यध्यात्मविशुद्धिर्नेष्यते ततो 'जीवनिकाएहि संथडे लोए' इति, जीवनिकायैर्जीवसङ्घातैरयं लोकः संस्तृतो वर्त्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं नग्नञ्चङ्क्रमन् वधको न भवति । यद्यध्यात्मविशुद्धिर्भेष्यते, तस्मादध्यात्मविशुद्धया देशितमहिंसकत्वं जिनैस्त्रैलोक्यप्रदर्शिभिरिति ॥ 1066 ॥ क्व प्रदर्शितं तदित्यत आह उच्चालियंमि पाए, ईरियासमियस्स संकमट्ठाए । वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥ 1067 ॥ 'उच्चालियंमि' इत्यादि, उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य साधोः सङ्क्रमार्थमुत्पाटिते पादे इत्यत्र सम्बन्धः, व्यापद्येत सङ्घट्टनपरितापनेन कः कुलिङ्गी ? कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति म्रियते चासौ कुलिङ्गी, तं व्यापादनयोगमासाद्य ॥ 1067 ॥ न य तस्स तन्निमित्तो, बन्धो सुहुमो वि देसिओ समए । अणवज्जो उपओगेण, सव्वभावेण सो जम्हा ॥ 1068 ॥ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये - सिद्धान्ते, किं कारणम् यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण - व्यापादनव्यापारेण, कथम् सर्वभावेन सर्वात्मना मनोवाक्कायकर्मभिरनवद्योऽसौ, यस्मात् न सूक्ष्मोऽपि bandhastasyeti // 1068 // D:\ratan.pm5\5th proof
Page #296
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः NANI कम्मस्स खयट्ठमुट्ठिओऽणुट्ठिओ अ हिण्साए। जयै असढं अहिंसत्थमुट्ठिओ अवहओ सो u॥1069॥ 'णाणी' ज्ञानमस्यास्तीति ज्ञानी-सम्यग्ज्ञानयुक्तः कर्मक्षयार्थमुत्थित उपयुक्तो हिंसायां च न स्थितः । तथा यतते-कर्मक्षयार्थं प्रयत्नं करोति शठभावरहितो यत्नं करोति न पुनर्मिथ्याभावेन, सम्यग्ज्ञानयुक्त इत्यर्थः । तथा अहिंसार्थमुत्थितः-उद्यतः, किन्तु सहसा कथमपि यत्नं कुर्वतोऽपि प्राणिवधः सञ्जातः स एवंविधोऽवधकः साधुः ॥ 1069 ॥ तस्स असंचेअयओ, संचेययओ अ जाणि सत्ताणि । जोगं पप्प विणस्संति, णत्थि हिंसाफलं तस्स ॥ 1070 ॥ 'तस्स' तस्येव प्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्यद्यतस्यास तयतः अजानानस्य किं सत्त्वानि कथं प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च, तथा सञ्चेतयतः कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः ततस्तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं प्राप्य विनश्यन्ति, तत्र तस्य नास्ति साधोहिंसाफलं साम्परायिकं संसारजननम् । यदि परमीर्यापथप्रत्ययं कर्म भवति तदैकत्र समये बद्धमन्यत्र क्षपयति ॥ 1070 ॥ इति श्रीओघनियुक्तिसूत्रवृत्तौ ॥ 16 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीमूलसूत्रविचारसमुच्चयनाम्नी द्वादशाकलिका समाप्ताः ॥ 12 ॥ अनेकसिद्धान्तविचाररत्नारम्ये गुरूपास्न्मार्ग्ल्भ्ये। विचाररत्नाकरनामशास्त्रे, प्राप्तः समाप्ति किल मध्यभागः ॥ 1 ॥ ॥smaaptshcaayN mdhybhaagH|| D:\ratan.pm5\5th proof
Page #297
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे ॥ प्रथमस्तरङ्गः ॥ सर्वेषामवबोधाय, सर्वभाषामयीमिव । सर्वदोषापहां सार्वां, सर्वविद्गामुपास्महे ॥ 1 ॥ अथ श्रीछेदग्रन्थविचाराः, तत्र च पूर्वं श्रीनिशीथसूत्रभाष्यचूर्णिविचारा यथातत्रापि अयोजितसौत्रकल्पं केवलमौणिकं साधुभिर्न व्यापारणीयमित्यक्षराणि लिख्यन्ते इक्कं पाउरमाणो, खोमियं उन्निए ल्हुमासो। दुन्नियपाउरमाणो, अंतो खोमी बहिं उन्नी ॥1॥[नि.भा./765] छप्पइयपणगरक्खा, भूसा उज्झायणा य परिहरिया । सीयत्ताणं च कयं, तेण य खोमं न बाहिरओ ॥2॥[नि.भा./766] एतच्चूणिर्यथा-इक्कं खोमिअं-कासिकं पाउणिज्जइ उन्नियमेगं न पाउणिज्जइ अह पाउणै मासलहुं च से पच्छित्तं, पच्छद्धं कंठं ॥ 1 ॥ खोमियस्स अंतो उन्निअस्स बहिं परिभोगे इमे गुणा 'छप्पई' गाहा, व्याख्या कप्पासिए छप्पइया न संभवंति इयरहा बहू भवंति, 'पणग' उल्ली अंतो उन्नि पाउणिज्जमाणं मलीमसं तत्थ मलीमसे उल्ली भवति, सा य विहिपरिभोगेण रक्खिया भवै, बाहिं खोमिएण विभूसा भवै सावि उज्झिया य परिहरिया भवति, वत्थं मलक्खमं न कंबली, मलीमसा य कंबली दुग्गंधा, साऽवि उज्झायणा-परिहरिया भवै, पडिगब्भा कंबलीइ सीयत्ताणं कयं हवै, एतेहिं कारणेहिं बहिं न पंगुरिज्जा । इति श्रीनिशीथभाष्यचूर्णौ प्रथमोद्देशके ॥ 1 ॥ ___ अथ साधुभिरुत्सर्गतः प्रासुकोदकेनापि हस्तपादमुखादिक्षालनं न कर्त्तव्यम् । अपवादतश्च यथा यत्कर्त्तव्यं तत्किञ्चिल्लिख्यते D:\ratan.pm5\5th proof
Page #298
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः __ "जे लहुसएण सीतोदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा दंताणि वा णहाणि वा उच्छोलेज्ज वा पच्छोलेज्ज वा उच्छोलेंतं वा पेच्छोलेंतं वा सातिज्जइ" [नि.सू./79 ] त्ति । एतद्भाष्यं यथा तिण्णि पसई उ लहुगं, विगडं पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सव्वे य नायव्वा ॥1॥[नि.भा./895 ] आइण्णमणाइण्णा, दुविहा देसंमि होंति नायव्वा । आइण्णावि य दुविहा, निक्कारणओ य कारणओ ॥2॥[नि.भा./896 ] भत्तामासे लेवे, कारण निक्कारणे य विवरीयं । मणिबंधाउ करेसुं, जत्तियमेत्तं तु लेवेणं ॥3॥[नि.भा./897 ] एवं खलु आइण्णं, तव्विवरीयं भवे अणाइण्णं । चलणादि जाव सिरं, सव्वंमी hoMti'NAiNNaM ॥4||[नि.भा./898 ] मुहनयणचलणदंता, कक्खसिराबाहुबत्थिदेसा y। परिदाहदुगंछावत्तियं च उच्छोलणा देसे ॥5॥[नि.भा./899] एतच्चूणिर्यथा-'जे भिक्खू लहुसएण सीओदगेण' इत्यादि लहुकं-स्तोकं यावत्तिणि पसती सीतोदगं-सीतलं उसिणोदगं-उण्हं वियडं-ववगयजीवं एत्थ सीओदगवियडेहिं सपडिवक्खेहिं चउभंगा सुत्ते य पढमततिया भंगा गहिया दो हत्था हत्थाणि वा दो पादा पादाणि वा बत्तीसं दंता दंताणि वा आसए पोसए य अण्णे य इंदियमुहा मुहाणि वा उच्छोलणं-धोवणं तं पुण देसे सव्वे य णिज्जुत्तिवित्थरो इमो । 'तिण्णि पसती तु' गाहा, गतार्था ॥ 1 ॥ 'आइण्णं' गाहा, देसे उच्छोलणा दुविहा-आइण्णा अणाइण्णा य साधुभिराचर्यते या सा आचीर्णा इतरा-तविपरीता. आइण्णा दविहा कारणे णिक्कारणे य, जा कारणे सा दुविहा ॥ 2 ॥ 'भत्तामासे लेवे' गाहा, तत्थ भत्तामासे मणिबन्धाउ करेसु त्ति असणलेवाडेण हत्था लेवाडिया ते मणिबन्धातो जाव धोवति एसा भत्तामासे इमा लेवे 'जत्तियमेत्तं तु लेवेणं' असज्झति य मुत्तपुरीसादिणा जत्तियसरीरावयवेण चलणादिगात्तं लेवाडितं तस्स तत्तिय-मेत्तं धोवै एसा कारणओ, णिक्कारणे तव्विवरीयं ति ॥ 3 ॥ 'एवं खलु आइण्णं' गाहा, भत्तामासे लेवे य इमं आइण्णं तव्विवरीयं देसे सव्वे वा सव्वं 1. पधोवेज्ज पा. / 2. पधोवेंतं pA. / D:\ratan.pm5\5th proof
Page #299
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः ] 239 अणाइण्णं तत्थ देसे इमं अणाइण्णं ॥4॥ ' मुहणयण' गाहा, मुहणयणादिणो केसिं च दुगंछप्रत्ययं परिदाघप्रत्ययं वा देसे सव्वे वा उच्छोलणं करोतीत्यर्थः ॥ 5 ॥ तथाऽस्यैव सूत्रस्य भाष्ये चूर्णौ च कियदग्रतः स्नानस्य दोषानपवादं चाह छक्कायाण विराहणा, तप्पडिबंधो य गारवविभूसा । परिसहभीरुत्तं पि य, अविसासो चेव ण्हाणंमि ॥ 6 ॥ [ नि.भा./911] बतियपदं गेलणे, अद्धाणे वाइवाति ( सय ) मायरिते । मोहतिगिच्छभिओगे, ओमे जयणा य जा जत्थ ॥ 7 ॥ [ नि.भा. / 912] चूर्णिर्यथा-हाणे इमे दोसा- 'छक्कायाण' गाहा, ण्हायंतो छज्जीवणिकाए वहति ण्हाणे पडिबंधो भवति-पुनः पुनः स्नातीत्यर्थः । अस्नातसाधुशरीरेभ्यो निर्मलशरीरोऽहमिति गारवं कुरुते, स्नान एव विभूषालङ्कारः इत्यर्थः । अण्हाणपरीसहाओ बहत न जिणातीत्यर्थः, लोकस्याविश्रम्भणीया एते स्नानदोषाः ॥ 6 ॥ इदाणिं कप्पिणाऽबितियपदं' गाहा, गिलाणस्स सिंचणाति अंते वा सर्वस्नानं कर्त्तव्यम्, अद्धाणे श्रान्तस्य पादादिदेशस्नानं सर्वस्नानं वा कर्त्तव्यम्, वादिनो वादिपर्षदं गच्छतो पादादिदेशस्नानं सर्वस्नानं वा, आचार्यस्य अतिशयमिति कृत्वा देशस्नानं सर्वस्नानं वा, मोहतिगिच्छा एकिंदियादिसड्डियाभिगमे वा देशादिस्नानं सर्वस्नानं वा करोति, रायादिअभियोगे सुट्टुल्लसियातिकारणेसु रायंतेपुरादिअभिगमे देशादिस्नानं कर्त्तव्यम्, ओमे - उज्जलवेसस्स भिक्खा लभति रंको वा मा भणिहिति जा जयणा जत्थ पाएण ण्हाणपाणे वा सा सव्वा कुज्जा" / इति निशीथसूत्रे द्वितीयोदेशके 20 प्रतौ 2 पत्रे । तद्भाष्ये 134 प्रतौ 19 पत्रे । तच्चूर्णौ 420 प्रतौ 77 पत्रे ॥ 2 ॥ I 1 अथ केचिदनाकलितश्रीजिनप्रवचनकलाविकला इव कल्पितानल्पजल्पकल्पना अकल्प्यमपि नीचजुगुप्सनीयकुलाहारमाहारयन्ति, तेन च जिनशासनापभ्राजनां कुर्वतो 'मा मा च उच्चनीयमज्झिमकुलाई' इत्यादि विवदिषुः कण्ठाधरोष्ठं श्रमयेथाः, ऋद्ध्यपेक्षया गृहापेक्षया वेति तत्तात्पर्यस्यास्माभिः सुनिर्णीतत्वात् । इतरथा "पडिकुट्ठकुलं न पविसे" [ द.vai.a.5-u.1/17 ] इत्यादिवचोभिः सह विरोधापत्तेः । तथैव चात्रापि नीचकुलपिण्डनिषेधः स्फुट एव । यथा - " जे भिक्खू ठवणकुलातिं अजाणिय अपुच्छिय अगवेसिय पुव्वामेव पिंडवायपडियाते अणुप्पविसइ अणुप्पविसंतं वा सातिज्जइ " [ नि.सू./217 ] ॥ त्ति । एतद्भाष्यं यथा D:\ratan.pm5\5th proof
Page #300
--------------------------------------------------------------------------
________________ 20] [श्रीविचाररत्नाकरः ठवणकुलाओ दुविहा, लोइयलउत्तरा स्मासेन्न्ण्। इत्तरिय आवकहिया, दुविहा पुण लोइया हुंति ॥1॥[नि.भा./1617 ] सूयगमतगकुलाइं, इत्तरिया जे य हुंति निज्जूढा । जे जत्थ जुंगिया खलु, ते होती आवकहियाओ ॥2॥[नि.भा./1618 ] दुविहा लउत्तरिया, वसहीसंबद्ध एयरा चेव । सत्तघरंतरजाव u, वसहीओ वसहिसंबद्धा ॥3॥[नि.भा./1619] दाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । / मा मा एयचियत्ते य, एयरा होंति नायव्वा ॥4॥[नि.भा./1620 ] एएसामन्नयरं, ठवणकुलं जो य पविसते भिक्खू । पव्वं अपच्छिऊणं, सो पावर्3a आणमादीणि ॥ 5 ॥ नि.भा./1621] लउत्तरंमि वि ठिया, लोयाण बाहिरत्तमिच्छंति । लोगजढे परिहरंतो तित्थविवुड्डी य वण्णो य ॥6॥[नि.भा./1622 ] अयसो पवयणहाणी विप्परिणामो तहेव कुच्छा य । लोगिगठवणकुलेसुं, गहणे आहारमाईणं ॥7॥[नि.भा./1623 ] एतच्चूणिर्यथा-'जे भिक्खू ठवणकुलाई' इत्यादि ठप्पाकुला ठवणाकुला-अभोज्या इत्यर्थः । साहू ठवणाए ठाविज्जति त्ति ठवणाकुला शय्यातरा इत्यर्थः । पुव्वदिढे पुच्छा अदिढे गवेसणा, अथवा नामेण वा गोत्तेण वा दिसाए वा पुच्छा थूभियादिचिंधेहिं गवेसणा, पुव्वं-प्रथममादावेव जो पुण पुच्छणगवेसणं करोति तस्य पूर्वं भवतीत्यर्थः । 'ठवणा' गाहा, समासो-संखेवो लोइया दुविहा-इत्तरिया आवकहिया य ॥ 1 ॥ इमे इत्तरिया-'सूतग' गाहा, कालावहीए जे ठप्पा कया ते, 'निज्जूढा जे' त्ति कुला जत्थ विसए मुंगिता-दुगुंछिता अभोज्या इत्यर्थः । कम्मेण वा सिप्पेण वा जातीए वा । कम्मेण पहाविया सोहिका मोरपोसका, सिप्पेण हे?ण्हाविता तेरिमा पतकरा निल्लेवा, जातीए पाणा डोंबा मोरुत्तिया य, खलुसद्दो अवधारणे ते चेव अन्नत्थ अजुंगिता जहा सिंधूए निल्लेवगा ॥ 2 ॥ इमे लोगुत्तरा-'दुविहा' गाहा, वसहीए संबद्धा य असंबद्धा य वसतिं मोत्तुं सत्तघरा वसतिसंबद्धा तेसु भत्तं वा पाणं वा ण घेत्तव्वं ॥ 3 / / इमा असंबद्धा-'दाणे' गाहा, अह भद्दो दाणरुई दाणसड्ढो सम्मदिट्ठी गहीताणुव्वतो अभिगमसड्ढो 'sammatte'tti aviraya D:\ratan.pm5\5th proof
Page #301
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] 241 सम्मदिट्ठी एतेसु एसणा दोसा, खलु-पादपूरणे, अभिग्गहितमिच्छे साहुपडिणीए ईसालुअत्तणेणं मा मम घरं अतीहिसमण त्ति भणति, अन्नस्स ईसालुयत्तणेण चेव साहू घरं पविसंता अचियता वायाए भणति ण किंचि ॥ एतेसु विसगरपंतावणादिदोसा, इतरेति असंबद्धा । / 4 / / "एएसा' गाहा-कंठा । / 5 / / चोदग आह-लोगुत्तरे ठियाणं लोइयठवणापरिहारेण किं अम्हं, आचार्य आह-'लउत्तर' गाहा, पुव्वद्धं कंठं लोए दुगुंछा जे ते परिहरंतेण तित्थस्स वुड्डी कता भवति 'वन्नोऽत्ति जसो पभावितो भवति ॥ 6 ॥ लोइयठवणकुलेसु गेण्हंतस्स इमे दोसा-'अयसोऽत्ति गाहा, अयसो त्ति-अवन्नो पवयणहाणी न कश्चित् प्रव्रजति सम्मत्तचरित्ताभिमुहा विप्परिणमंति कावालिया इव लोए जुगुप्सिता भवन्ति, अस्पृश्या इत्यर्थः । पच्छद्धं कंठं । / 7 / / इति निशीथसूत्रे चतर्थोद्देशके 20 प्रतौ 2 पत्रे । भाष्ये 134 प्रतौ 34 पत्रे । चौ~ 420 प्रतौ 131 पत्रे ॥ 3 ॥ अथ उत्सर्गतस्तावत्साधुभिर्मिथ्यात्विवर्णनं न कर्त्तव्यम् । अथ कदाचित् कारणबलादापन्ने च तत्कर्तव्ये यथा कर्त्तव्यं तल्लिख्यते "जे भिक्खू मुहवन करेति, करेंतं वा सातिज्जइ" ॥ [ नि.सू./724] त्ति । एतद्भाष्यं यथा कुतित्थकुसत्थेसुं, कुध्म्म्कुव्व्त्कुदान्न्माईसु। जो मुहवण्णं कुज्जा, उम्मगो आणमादीणि ॥1॥[नि.भा./3353 ] गंगादी सक्कमया, गणधम्मादी य गोव्वयादी य । भोम्मादी दाणा खलु, तिन्नितिसट्ठा उ उम्मग्गा ॥2॥[नि.भा./3354] असिवे ओमोयरिते, रायदुटुं भये व गेल्न्न्न्ने। एतेहिं कारणेहि, जयणाते कप्पती काउं ॥3॥[नि.भा./3355 ] पण्णवणे उ उवेहं, पुट्ठो बंभादि वा धरेते ते । आगाढे वा पुट्ठो से य भणेज्जा अव( तुह )वि धम्मो ॥4॥[नि.भा./3356 ] जे जे सरिसा धम्मा, सच्चाहिंसादितेहिं य प्स्ण्से। एतेसि पि हु आया, अत्थि हु णिच्चो कुणति व त्ति ॥5॥[नि.भा./3357] एवं ता सव्वादिसु, भणेज्ज वेतुल्लिगेसिमं बूया । अम्ह वि ण संति भावा, इयरेतरभावतो savve ॥6॥[ni.bhaa./3358] D:\ratan.pm5\5th proof
Page #302
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः एतच्चूणिर्यथा-'जे भिक्खू मुहवन्नं करेति' इत्यादि मुहं ति पवेसो तस्स चउव्विहो नामातीओ णिक्खेवो णामं ठवणातो गतातो, दव्वमुहं गिहादिवत्थुपवेसो तिन्नितिसट्ठा पावा दुयसया भावमुहं तस्स भावमुहस्स वन्नस्स अणतीति वन्नं आदत्ते गृह्णातीत्यर्थः । कथं पुण सो मुहवन्नं करोति ?-'कुतित्थकुसत्थेसु' गाहा, बितियगाहाए जहासंखं उदाहरणं-'गंगादी सक्क' गाहा, गंगा आदिग्रहणतो प्रहासप्रयागावकरंड(क्खंड)सिरिमाय(ल)केयारादिया एते सव्वे कुतित्था शाक्यमतं-कापिलमतं इयरमतादिया सव्वे कुसत्था, मल्लगणसारस्सयगणधम्मो कूपसभादिया सव्वे कुधम्मा, गोव्वयादिया दिसापोक्खिया पंचग्गितावया पंचगव्वासणिया एवमादिया सव्वे कुव्वया, भूमिदाणं गोदाणं आसहत्थिसुवन्नादिया य सव्वे कुदाणा, कुत्सितार्थाभिधारणे खलुशब्दः । तिन्नितिसट्ठा पावा दुरासया जतिण वज्जा सेसा सव्वे उम्मग्गा, जो जत्थ भत्तो तदणुकूलं भासंतस्स आणादिया दोसा, चतुगुरुगं च पच्छित्तं, मिच्छते य पवत्तीकरणं, पवयणे उभावणया-एते अदिन्नादाणा साणा इव एते चाडुकारिणो एतद्दोसपरिहरणत्थं तम्हा णो कुतित्थियाण मुहवन्नं करेज्ज ॥ 1 ॥ 2 ॥ 'असिवे ओमोय' गाहा, सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति, अहवा असिवोमेसु असंथरंतो तब्भावियखेत्तेसु थलीसु वा पसंसेज्ज, परलिंगी वा जो रायदुटुं पसंसेज्जा तदाणुवत्तीते पसंसेज्जा, रायभया बोहिगभएण वा सरणावगतो पसंसेज्ज, अन्नतो गिलाणपाउगो अलब्भंते तेसु चेव लब्भंति पसंसेज्जा । ॥ 3 ॥ 'पण्णवणे' गाहा, कारणे चरगादिभावितेसु खित्तेसु ठियस्स जति ते चरगादिया बहुजणमज्ञ ससिद्धंतं पन्नवेंति तत्थ उवेहं कुज्जा मा पडितहकरणे खेत्तातो णीणिज्जेज्ज उवासगादिपुट्ठो अत्थि णं एतेसि णं भिक्खुयाणं वये वा णियमे वा ताहे तेसिं दाणसड्ढयाणं अणुवत्तीए भणिज्ज एते वि बंभव्वयं धरेंति आदिसद्दातो जीवेसु दयालया अन्नतरे वा आगाढे-गिलाणादिकारणे भणेज्जा ॥ 4 ॥ इमा पसंसणे जयणा-'जे जे सरिस' गाहा, सरिसधम्मेहिं पसंसंति, तुम्ह वि सच्चवयं अम्ह वि, तुम्ह वि अहिंसा अम्ह वि, तुम्ह वि अदिण्णादाणं वज्जं अम्ह वि, तुम्ह वि अत्थिया अम्ह वि दव्वत्तेण वा, जहा तुम्हं निच्चो तहा अम्ह वि निच्चो, जहा अम्ह वि आता सुहासुहं कम्मं करेति तहा तुम्ह वि ॥ 5 ॥ 'एवं ता' गाहा, सच्छोभनो वादी सद्वादी आत्माऽस्तित्ववादीत्यर्थः । जे पुण वेतुलिया तीसु इमं बूता विगयतुल्लभावे वेतुलिया नास्तित्ववादिन इत्यर्थः । 1. ओभावणया paa.| D:\ratan.pm5\5th proof
Page #303
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] 243 सव्वभावा इतरेतरभावतो णत्थि त्ति, नित्यत्वं अनित्यत्वे नास्ति, एवं आत्मा अनात्मा, कर्तृत्वमकर्तृत्वं, मूर्त्तत्वं सर्वगत्वं अमूर्त्तत्वं घटत्वं पटत्वं परमाणुत्वं द्विप्रदेशिकत्वं कृष्णत्वं नीलत्वं अश्वत्वं एवमादि । इति श्रीनिशीथसूत्रे एकादशोद्देशे 20 प्रतौ 11 पत्रे । भाष्ये 134 प्रतौ 69 पत्रे । चूर्णो 420 प्रतौ 209 पत्रे ॥ 4 ॥ __साधूनां हि पलालादितृणानां सलोमालोमचर्मणां तूलिकागण्डोपधानादीनां यावदन्येषामपि तथाविधानां शुषिराणां अप्रतिलेख्यानामुपभोग: कर्तुं न कल्पते कारणं विना । किंबहुना पुस्तकाद्यपि स्वनिश्रया न रक्षणीयं, न लिखनीयं च, महादोषहेतुत्वात् । तथा hi"je भिक्खू सलोमाइं अहिलेइ अहिटुंतं वा सातिज्जइ" [नि.सू./751] / त्ति । एतद्भाष्यं यथाचम्मम्मि सलोमम्मी, ठाणं निसीयणतुयट्टणादीणि । जे भिक्खू 'वेए( य करे )ज्जा, सो पावति आणमादीणि ॥1॥[नि.भा./3996 ] गेण्हते चिटुंते, णिसियंते चेव तह तुयट्टते । लहुगा चौजमलपदा, चरमपदे दोहि वी गुरुगा ॥2॥[नि.भा./3997 ] अविदिण्णोवहि पाणा, पडिलेहा वि य ण सुज्झइ सलोमे । / वासासु अ संसज्जति, padAvaNa'padAvaNA दोसा ॥3॥[नि.भा./3998 ] अजिणसलोमं जतिणं, ण कप्पते झुसिरं तं तु पंचविहं । पोत्थगतणपणगं वा, दूसदुविधचम्मपणगं च ॥4॥[नि.भा./3999 ] गंडी कच्छवि मुट्ठि य, संपुडफलए तहा छिवाडी य । साली वीही कोद्दव, rAlaga'raNNe तणाइं च ॥5॥[नि.भा./4000] अप्पडिलेहियदूसे, तूली उवधाणगं च णायव्वं । गंडुवधाणाऽऽलिंगिणि, मसूरते चेव पोत्तमए ॥6॥[नि.भा./4001] पल्हवि 1 कोयवि 2 पावार 3, णवतते 4 तह य दाढिगाली 5 u। दुप्पडिलेहियदूसे, एवं बितियं भवे पणगं ॥ 7 ॥ [ नि.भा./4002 ] अयएलिगाविमहिसी-मिगाणमजिणं च पंचमं होइ। तलिगाखल्लगवज्झे, कोसगकत्ती य बितियं ॥8॥[नि.भा./4003 ] 1. चेतिज्जा पा. / 2. मुट्ठी पा. 3. उवहाणगं pA. / D:\ratan.pm5\5th proof
Page #304
--------------------------------------------------------------------------
________________ 24] [श्रीविचाररत्नाकरः पोत्थगजिणदिटुंतो, वग्गुरलेवे य जालचक्के y॥ लोहिग लहु आणादी सुयाण संघट्टणावज्जे ॥ 9 ॥ दार्ण्। [नि.भा./4004] चौरंगवग्गुरापरिवुडो वि फिट्टेज्ज अवि मिगो र्न्ने। खीरखौरलेवे वा, पडिओ सउणो पलाएज्जा ॥10॥[नि.भा./4005 ] सिद्धत्थगजालेणं, गहितो मच्छो वि न्निप्फिद्दिज्जाहि। तिलकीडगा वि चक्को तिला वि ण य ते ततो जीवा ॥11॥[नि.भा./4006 ] जै तेसिं जीवाणं, तत्थ गयाणं तु लोहियं होज्जा । पीलिज्जंते धणियं, गलेज्ज तं अक्खरे फुसियं ॥12॥[नि.भा./4007] जत्तियमित्ता वारा, मुंचति बंधति व जत्तिया वारा । जति अक्खराणि लिहति च, तति लहुगा जं च आवज्जे ॥13॥[नि.भा./4008 ] तणपणगंमि वि दोसा, विराहणा होंति संजमाऽऽताते । सेसेसु वि पणएसुं, विराहणा संजमे होति ॥14॥[नि.भा./4009] अहिविच्छुगविसकंटगमादीहि खयं व होज्ज आताते । कुंथंमि संजमंमि य, जै उव्वत्ता तति लहुगा ॥15॥[नि.भा./4010] दिट्ठसलोमे दोसा, निल्लोमं नाम कप्पत्ते घेत्तुं । गेण्हणे गुरुगा पडिलेह पणगतसपाणसतिकरणं ॥16॥[नि.भा./4011 ] भुत्तस्स सतीकरणं, सरिसं इत्थीणमेयफासेणं । जइया अचेयणेऽयं, फासो किमु चेयणे वित्ति ॥17॥[नि.भा./4012] बितियपयं तु गिलाणे, वुड्ढे त्द्दिव्स्भुत्त्ज्य्न्नाए। णिल्लोमगिलाणे मक्खणहू~, घट्टे भिण्णे च अरिसाओ ॥18॥[नि.भा./4013] संथारटुगिलाणे, अमिलायजिणं सरोम गिण्हंति । वुड्डाऽसहु-बालाण वा, अत्थुरणाए वि एमेव ॥19॥[नि.भा./4014 ] कुंभारलोहकारेहि, दिवसमलियं तु जं तसविहूणं । उवरिं लोमे काउं, सौं पाउ पणामेति ॥20॥[नि.भा./4015 ] 1. मुयण संघट्टणा बंध इति पाठो नि.भा.4000/बृ.भा.3827 गाथायाम् । D:\ratan.pm5\5th proof
Page #305
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] 245 जै कारणे सलोमं तु, कप्पती तह हवेज्ज इयरं पि। आगाढे असलोमं, आदिकाउं जा पोत्थते गहणं ॥21॥[नि.भा./4016 ] अवताणगादिणिल्लोम( मं), तेल्लमक्खणड घेप्पई अजिन्न्ण्। घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा ॥22॥[नि.भा./4017] सोणियपुव्वालित्ते, दुक्खं धुवणा दिणे दिणे वीरे। कच्छुल्ले किडिभिल्ले, छप्पतिमिल्ले य णिल्लोमं ॥23॥[नि.भा./4018 ] भत्तपरिणगिलाणे, कुसुमादि खरासती य झुसिरा वि। अप्पडिलेहिय दूसाऽसती तु पच्छा तणा होति ॥24॥[नि.भा./4019] दुप्पडिलेहियदूसं, अद्धाणादी vivittgennhNti। gheppati पोत्थगपणगं, कालिगणिज्जुत्ति कोसट्ठा" ॥25॥[नि.भा./4020] एतच्चूर्णिर्यथा-'जे भिक्खू सलोमा' इत्यादि सह लोमेहि सलोमं अहिढेइ नाम ममेयंति जो गिण्हइ तस्स चौलहुं । 'चम्मंमि' गाहा, सलोमे चम्मे जो ठाणं 'चेव त्ति करेइ णिसीयै तुयट्टै वा सो आणादी दोसे पावेति ॥ 1 ॥ इमं च से पच्छित्तं-'गिण्हंते' गाहा, गेण्हणादिएसु चउसु ठाणेसु चौलहुगा चौरो हवंति 'जमलपयंति कालतवातेहिं विसिट्ठा दिज्जंति चरिमपयं ति-तुयट्टणं तंमि चरिमपदे दोहिं वि कालतवेहिं गुरुगा इत्यर्थः ॥ 2 ॥ अन्ने य इमे दोसा-'अविदिण्ण' गाहा, तित्थकरेहिं अविदिन्नोवही रोमंतरेसु य पाणा संमुच्छंति, सरोमे पडिलेहणा ण सुज्झति कुंथुपणगादि तेहिं वासासु संसज्जति, जै संसज्जणभया पतावेइ तो अगणिविराहणा अह न पयावेइ तो संसज्जति उभयथा वि दोसा ॥ 3 ॥ सलोमदोषदर्शनार्थं, झुसिरप्रतिपादनार्थं चेदमाह-'अजिण' गाहा, चर्म-अजिनं 'जतयोऽत्ति साहवो तं तेसिं न कप्पए, झुसिरदोषत्वात् । शिष्य आह-किं झुसिरं कैविहं? वा के वा तत्थ दोसा? आचार्य आह-झुसिरं-पोल्लं जीवाश्रयस्थानमित्यर्थः । तं इमं पंचविहं-पोत्थगपणगं तणपणगं, पणगशब्दः प्रत्येकं योज्य: / दूसं-वत्थं तत्थ दो भेदा-अपडिलेहपणगं दुप्पडिलेहपणगं च, चम्मपणगं च पंचमं ॥ 4 ॥ इमं potthagapaNagaM'gaMDI' गाहा-दीहो बाहल्लपुहत्तेण तुल्लो चौरंसो गंडीपोत्थगो 1, अंते तणुओ मज्झे पिहलो अप्पबाहल्लो कच्छवी 2, चौरंगुलो दीहो वा वृत्ताकृती मुट्ठिपोत्थगो अहवा चौरंगुलदीहो 1. cetei kareti pr.| D:\ratan.pm5\5th proof
Page #306
--------------------------------------------------------------------------
________________ 29] [श्रीविचाररत्नाकरः चौरंसो मुट्ठिपोत्थगो 3, दुमाइफलगसंपुडं 4, दीहो हस्सो वा पिहलो अप्पबाहल्लो छेवाद्दी। अहवा तणुपत्तेहिं उस्सीओ छेवाडी 5 / रालओ त्ति-कंगुपलालं सामगाइयारन्नतणा ॥ 5 ॥ 'अप्पडि' गाहा, एगबहुकमेगरगा तूली अक्कडोड्डगाइतूलभरिया वा तूली 1, रूयादिपुन्नं सिरोवहाणमुवहाणगं 2, तस्सोपरि गंडपदेसे जा दिज्जति सा गंडुवधाणिगा 3, जाणुकोप्परादिसु जा दिज्जति सा आलिंगणी 4, चम्मवत्थकतं वा वट्टरूयादिपुन्नं विवसणं मसूरगो 5 / ॥ 6 ॥ इमं दुप्पडिलेहियपणगं-'पल्हवि' गाहा, पल्हवी गयत्थरणी जे य वड्डत्थरगादिसू इमाण भेदा मट्ठरोमा अभ्युत्तरोमा वा ते सव्वे एत्थ निवयंति 1, कोयविगो वरक्को अतो जे अन्ने वा वि भेदा विउलरोमा कंबलगादि ते सव्वे एत्थ निवयंति 2, पावारगो फुल्लवडवत्तिगाइ अत्थुरणं पाउरणं वा 3, अकत्तियौन्नाए नवयं कज्जति 4.धोयपत्ती दाढीयाली विरलियादिभरिभेदा सव्वे एत्थ निवतंति 5 / ॥ 7 ॥ 'अय एल,' गाहा, अथवा बितियाएसेण पच्छद्धगहियं चम्मपणगं ॥ 8 ॥ इयाणिं झुसिरदोसा भणंति, तत्थ पढमं पोत्थगे इमा दारगाहा-'पोत्थग' गाहा, 'झुसिरोऽत्ति पोत्थगो ण य घेत्तव्वो जिणेहिं तत्थ बहुजीवोवघातो दिट्ठो इमो दिलुतो ॥ 9 ॥ 'वग्गुर' अस्य व्याख्याचौरंगिणी सेणा-हत्थी 1. अस्सा 2, रहा 3, पाइक्का 4, स एव वागरा, तया परिवत्तः आहेडगारूढेहिं समन्ताद्वेष्टित इत्यर्थः । अवि तत्थ मिगो छुट्टेज्ज न य पोत्थगपत्तंतरट्ठिया जीवा छुट्टेज्जा 'levi'tti सउणो पक्खी सो मच्छिगादी सो खीरे पडितो चिक्कणे वा अनंतरं खउरे अन्नत्थ वा अवश्रावणादिचिक्कणलेवे पडितो पलायेन्नश्यतीत्यर्थः, न च पुस्तकपत्रान्तरे ॥ 10 ॥ 'जालेऽत्ति । (अस्य व्याख्या-) 'सिद्धत्थग' गाहा, सिद्धत्थगादि जेण जालेण घिप्पंति तं सिद्धत्थगजालं अवि तत्थ मच्छो न घेप्पज्ज न य पोत्थगे जीवा ण घेप्पिज्जा । 'चक्के' त्ति तिलपीलगचक्के तिला कीडगा वा छुट्टेज्जा न य पोत्थगे जीवा ॥ 11 ॥ 'lohiya'tti / अस्य व्याख्या-'यदि तेसिं' गाहा-'तत्थ gayANaM'ti कुंथुमादि जोणिगाणं जहा तिलेसु पीलिज्जतेसु तेसु तेल्लं णीती तहा यदि तेसिं जीवाणं रुहिरं होज्जा तो पोत्थगबंधणकाले तेसिं जीवाणं ॥ 12 ॥ सुट्ठ पीलिज्जंताणं अक्खरे फुसिउं रुहिरं गलेज्जा 'lahuga'tti । अस्य व्याख्या-'जत्तिय' गाहा, बंधणमुयणे य संघट्टणादि आवज्जति तं च पच्छित्तं सेसं कंठं ॥ 13 / / इयाणि तणपणगादिसु दोसा-'तणपणग' गाहा-तणेसु झुसिर त्ति काउं चौलहू ॥ 14 ॥ दुविहा विराहणा य इमा-'अहिविच्छुग' गाहा, पुव्वद्धेण आयविराहणा कुंथुमादीसु विराहिज्जंतेसु संजमविराहणा जत्तिया वारा D:\ratan.pm5\5th proof
Page #307
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] 247 उव्वत्तति परावत्तति वा आउंचति पसारति वा तत्तिया चौलहू । अह गहियं झुसिर त्ति परिच्चयति तो अहिगरणं न य झुसिरतणेसु पडिलेहणा सुज्झति सेसा पणगा अप्पडिलेहिय चम्मपणगं च एतेसु गहणेसु चौलहू धुवा य संजमविराहणा आयविराहणा जहासंभवा जम्हा एते दोसा तम्हा पोत्थगादिझुसिरा ण कप्पंति घेत्तुं । ॥ 15 ॥ चोदग आह-'दिट्ठस' गाहा, चोदगो भणति-अम्हमुवगतं सलोमे चम्मे दिट्ठा दोसा तं मा कप्पतु अच्छतु आवण्णं, निल्लोमं कप्पतु । आयरितो भणति-निलोमं गेण्हंतस्स चउगुरुगा चिटुंतस्स णिसियंतस्स तुयटुंतस्स तिसु वि चउगुरुगा कालतवविसेसिता तत्थ पडिलेहा ण सुज्झति निल्लोमे कुंथुमादिया य तसा संमुच्छंति । तं च सुकुमारं इत्थीफासतुल्लं तत्थ भुत्तभोगीणं सतिकरणं भवति, अभुत्तभोगीणं च इत्थीफासे कौयं जणेति ॥ 16 ॥ इदमेवात्थमाह-'भुत्तस्स' गाहा, जदि ताव अचेयणे अयं एरिसो सुहफासो 'iyara'tti सचेयणे इत्थीसरीरे सागारिये वा किमित्यतिशयो भवेत् , द्रष्टव्यः । यस्मादेते दोषा तम्हा निल्लोमं पि न घेतव्वं ॥ 17 ॥ जै अववादतो चम्मं गेण्हति तदा पुव्वं सलोमं तत्थिमं । 'बितियपद' गाहा, 'गिलाणे वुड्डेऽत्ति ॥ 18 ॥ अस्य व्याख्या-'संथारटु' गाहा, गिलाणस्स अत्थुरणट्ठा घेप्पति तं च अमिलादि अजिणं वुड्डासहबालाण वि कारणे अत्थुरणट्ठा एमेव घेप्पति ॥ 19 ॥ 'तद्दिवस-भुत्तजयणाएऽत्ति । अस्य व्याख्या 'कुंभारलोह' गाहा, कुंभारादिया तत्थ दिवसतो य चेट्ठाकम्मं करेंति । तम्मि तद्दिवसं परिभुंजमाणे तसादिया पाणा ण हवंति तद्दिवसंते उट्टितेसु तेसु तं पडिहारियं गिण्हंति रातो अत्थुरित्ता पातोपभाए पच्चप्पिणंति एस गहणपरिभोगजयणा ॥ 20 ॥ इयाणिं अलोमस्साववादो-'निल्लोम' पच्छद्धं निल्लोमं सलोमाभावे गिलाणादि अत्थुरणट्ठा घेप्पंति । तेल्लेण वा मक्खणट्ठा कुलागादिवासेसु वा घट्टेसु वा अत्थुरणट्ठा भिन्नकुट्ठिपरिहाणत्थुरणट्ठा वा अरिसासु वा सवंतीसु उवसेणट्ठा गिण्हंति । अस्यैव व्याख्या-'जह कारणे' गाहा, 'iyaraM'ti a(स)लोमं आगाढे-कारणे तं अलोमं काउं अप्पणो झुसिरपरिभोगट्ठाणेसु पच्छाणुपुव्वीते ताव गहेयव्वं जाव पोत्थगो त्ति ॥ 21 ॥ अलोमगहणकारणाणं वक्खाणं इमं । 'अवताण' गाहा, गतार्था ॥ 22 ॥ भिन्नकुट्ठारिसासु अलोमचम्मगहणं च इमेण कारणेण ण gheppati'soNita' गाहा, कच्छू-पामा किडिभं-कुट्ठभेदो सरीरेगदेसे भवति छप्पदातो वा जस्स अतीव संमुच्छंति स निल्लोमपरिहाणं गेण्हति एवमादिकारणेहिं निल्लोमं घेप्पति ॥ 23 ॥ 1. कुल्लगादिपासेसु pr.| D:\ratan.pm5\5th proof
Page #308
--------------------------------------------------------------------------
________________ 24] [श्रीविचाररत्नाकरः तणदूसझुसिरग्गहणे इमा जयणा-भत्तपरि' गाहा, भत्तपच्चक्खायस्स गिलाणस्स वा अववादे जयणाए घेप्पति तदा अझुसिरा कुसादी घेत्तव्वा अथ ते खरा असहा वा तेसिं तहि झुसिरा वि घेप्पंति । अहवा भत्तपच्चक्खाणस्स गिलाणस्स अववातेणं अप्पडिलेहियदूसग्गहणं पत्तं तं तूलिमादि घेत्तव्वं तस्स असती अझुसिरझुसिरा तणा घेत्तव्वा ( ॥ 24 ॥ ) 'दुप्पडिलेह' गाहा, अद्धाणादिसु विवित्ता जहुत्तोवहिं अलंभता दुप्पडिलेहियपणगं गेण्हंति । मेहाओ गहणधारणादिपरिहाणि जाणिऊण कालियसुयट्ठा कालियसुयणिज्जुत्तिनिमित्तं वा पोत्थगपणगं घेप्पति । कोसो त्ति-समुदायो ॥ 25 ॥ इति श्रीनिशीथसूत्रे द्वादशोद्देशे 20 प्रतौ 11 पत्रे । भाष्ये 134 प्रतौ 81 पत्रे । चूर्णी 420 प्रतौ 237 पत्रे ॥ 5 ॥ तथा साधूनां प्रातिहारिकव्यापारणामनुचितं, बहुदोषत्वात् । तथा हि "जे गिहिवत्थं परिहेति, परिहेंतं वा सातिज्जति" ॥ [नि.सू./757] त्ति एतद्भाष्यं यथा "गिहिमत्ते जो उगमो, णियमा सो चेव होइ गिहिवत्थे । नायव्वो उ मैमया पुव्वे अवरम्मि य एयम्मि ॥1॥[नि.भा./4046 ] कोट्टियछिण्णे उद्दाढमतिले अंकिते व अचियत्तं । दुग्गंधजूयतावण, उप्फोसणधोवधूवणया" ॥ 2 ॥ [ नि.भा./4047 ] एतच्चूणिर्यथा-जे भिक्खू गिहिवत्थं इत्यादि, गिहिवत्थं पाडिहारियं भुंजंतस्स चौलहुं आणादिया य दोसा। 'गिहिमत्ते' गाहा, कंठा, इमे विसेसदोसा-'कोट्टित' गाहा, मूसगेण कुट्टितं पमाणातिरित्तं छिन्ने दोसा अच्छिन्ने सकज्जहाणी, घयतेलादिणा वा अंकियं एमाइएहिं कारणेहिं अचियत्तं भवै, साहूणं अण्हाणपरिमलेण वा दुग्गंधं जुगुंछति । 'जूय' इति छप्पया भवंति छड्डेति वा ताओ अगणिउण्हेण वा तावेति संजतेहिं परिभुत्तं उप्फोसति धोवति वा दुग्गंधं वा धूवेति । इति श्रीनिशीथसूत्रे द्वादशोद्देशे 20 प्रतौ 11 पत्रे । भाष्ये 134 प्रतौ 82 पत्रे । चूर्णौ 420 प्रतौ 238 पत्रे ॥ 6 ॥ तथा साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते, निषिद्धत्वात् । तथाहि "जे भिक्खू गिहिणिसेज्जं वाहेति वाहेंतं वा सातिज्जति" [नि.सू./758 ] त्ति । एतद्भाष्यं यथा 1. असती vA pra. / 2. uddiTumailite pra. / D:\ratan.pm5\5th proof
Page #309
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] 249 गोयरमगोअरे वा, जे भिक्खू 1णिसेवती गिहिणिसेज्जं । आयारकहा दोसा, अववादस्साववादो य ॥1॥[नि.भा./4048 ] बंभस्स hoi'guttI, पाणाणं पि य वहो भवे अवहो । चरगादीपडिघातो, गिहीण पडियत्तसंकादी ॥2॥[नि.भा./4049 ] खरते खरियासुं वा, णटे वट्टखुरे य संकेज्जा । खए( खणणे ) अगणिकाए, दार-वती संकणा हरिते ॥3॥[नि.भा./4050] उच्छुद्धसरीरे वा, दुब्बलतवसोसिते व जे होज्जा। थेरे जण्णमहल्ले, वीसंभणवेसहयसंको ॥4॥[नि.भा./4051] एतच्चूणिर्यथा-'जे भिक्खू गिहिणिसेज्जं' इत्यादि, गिहिणिसेज्जा-पलियंकादी तत्थ णिसीदंतस्स चौलहुं आणादिया य दोसा । 'गोयर' गाहा, भिक्खायरियाए गतो आगतो वा धम्मत्थकामा आयारकहा तत्थ जे दोसा भणिया ते गिहिणिसेज्जं वाहेंतस्स इह वत्तव्वा, अस्थाने अपवादापवादश्च कृतो भवति । किं चान्यत्-'बंभस्स' गाहा 'खरए' गाहा, गिहिणिसेज्जं वाहेंतस्स बंभचेरागुत्ती भवति अवहे पाणीणं वधो । उदाहरणम्धम्मत्थकामाए चरगादिभिक्खागयाणं । साधुसमीवसन्निविट्ठा कहमुटुंमि त्ति पडिसेहं करेति किमेस संजत्तो णिविट्ठो चिट्ठति त्ति अचियत्तं मेहुणासंका भवति खरगादीसु य णदेस स संजतो संकिज्जति खेत्ते वा खए(खणणे) अगिणा वा dar3e, दारेण वा हरिते वती वा छेत्तुं हरिते साधू संकिज्जति । जम्हा ऐते दोसा तम्हा णो गिहिणिसेज्जं वाहेइ इमेसि पुण अणुण्णा-'उच्छुद्ध' गाहा, बाउसग्गं अवकरेंतो मलपंकियसरीरो उच्छुद्धसरीरो भन्नति रोगपीडितो दुब्बलसरीरो तवसोसियसरीरो वा जो थेर त्ति सटिवरिसे विसेसेणं जुन्नसरीरे ऽमहल्लेऽत्ति सव्वेसिं वुड्डतरो संविग्गो वेसधारी विसंभणवेसो चेव हतसंको । अहवा तत्थ णिसन्नो ण संकिज्जति जे केणै दोसेण सो हतसंको । इति श्रीनिशीथसूत्रे द्वादशोद्देशे 20 प्रतौ 11 पत्रे । भाष्ये 134 प्रतौ 82 पत्रे चूर्णौ 420 प्रतौ 238 पत्रे ॥ 7 ॥ अथ साधूनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पन्ते, इति लिख्यते "जे भिक्खू अन्नउत्थिएण वा गारथिएण वा उवहिं वहावेइ वहावेंतं वा सातिज्जति" | [नि.सू./786 ] त्ति । एतद्भाष्यं यथा 1. निसेवए प्र. / 2. बाउसत्तं pra. / D:\ratan.pm5\5th proof
Page #310
--------------------------------------------------------------------------
________________ 20] [श्रीविचाररत्नाकरः जे भिक्खू उवगरणं, वहावै गिहीहिं अहव अण्णतित्थीहिं । आहारं वा देज्जा, पडुच्च तं आणमादीणि ॥1॥[नि.भा./4204] पाडिज्ज व भिंदेज्ज, मलगंधाऽवण्णच्छप्पतिअनासो । अत्थंडिले ठवेज्ज, हरेज्जा वा सो व अण्णो वा ॥2॥[नि.भा./4205 ] चूणिर्यथा-'जे भिक्खू अन्नउत्थिएण वा' इत्यादि, 'जे भिक्खू' गाहा, ममेस उवकरणं वहै त्ति पडुच्च आहारं देज्जा तस्स चौलहुं आणादिया य दोसा इमे-'पाडिज्ज' गाहा, स गिहत्थो अन्नतिथिओ वा उवकरणं पाडिज्जा भायणं वा भिंदेज्जा, मलिणे दुग्गंधे वा उवकरणे अवन्नं वदेज्ज छप्पतिआओ वा छड्डेज्ज वा मरिज्ज वा, अथवा सो अयगोलो अथंडिले पुढविहरियादिसु ठवेज्ज । अहवा तस्स भारेण आयविराहणा हवेज्जा तत्थ परितावणादी जं व ओसहभेसज्जाणि वा करेंतो वा विराधेति तण्णिप्फणं च से पच्छित्तं तं उवकरणं सो वा हरेज्जा अणुवउत्ते वा अन्नो हरेज्ज, किं च जो तं पडुच्च असणादी देज्जा तस्स चौलहुं । इति श्रीनिशीथसूत्रे द्वादशोद्देशे 20 प्रतौ 12 पत्रे । भाष्ये 134 पत्रौ 85 पत्रे । चूर्णौ 420 प्रतौ 245 पत्रे ॥ 8 ॥ केचिद्वदन्ति दन्तास्थिरुधिरमांसादिमये शरीरे सत्येव किमिदं यदस्वाध्याये सति सिद्धान्तादि न गणनीयमित्यादि, परं तदुन्मत्तप्रलपितमित्यपकर्णनीयं, यतोऽस्वाध्याये सति सिद्धान्तपाठस्य सुतरां निषिद्धत्वात् । तथा हि "जे अप्पणो असज्झायंसि सज्झायं करेति, करेंतं वा सातिज्जइ" / [नि.सू./1347 ] त्ति । एतद्भाष्यं यथा अव्वाउलाण णिच्चोडुयाण मा होज्ज nnicc'sjjhaao। अरिसाभगंदलादिसु, इति वायणसुत्तसंबंधे ॥1॥[नि.भा./6165 ] आयसमुत्थमसज्झाइयं तु, एगविधं होइ दुविधं वा। एगविधं समणाणं, दुविधं पुण होइ समणीणं ॥2॥[नि.भा./6166 ] धोतंमि य णिप्पोग्गल-बंधा तिण्णेव होंति उक्कोसा। परिगलमाणे जयणा, दुविधंमि य होइ कायव्वा ॥3॥[नि.भा./6167] समणो उ वणे व, भगंदले व बंधेक्कका उ वाएति । तह वि गलंते च्छारं, दाउं दो तिण्णि वा बंधा ॥4॥[ni.bhaa./6168] D:\ratan.pm5\5th proof
Page #311
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः] 251 एमेव य समणीणं, वणंमि इयरंमि स्त्त्ब्ण्धाओ। तह वि अद्धावायमाणे, धोत्तूण अहव अण्णत्थ ॥5॥[नि.भा./6169] एतेसामण्णतरे, असज्झाए अप्पणो व सज्झायं । जो कुणै अजयणाए, सो पावै आणमादीणि ॥6॥[नि.भा./6170 ] सुयणाणंमि अभत्ती, लोगविरुद्धं पमत्तछलणा य । विज्जासाहणवेगुण्णधम्मयाए य मा कुणसु ॥ 7 ॥ [ नि.भा./6171] [दि दंताट्ठिमंससोणियादी असज्झाया न्न्न्नु। देहो एयमतो चेव, कहं तेण सज्झायं करेह ॥ 8 ॥ ] कामं देहावयवा, दंतादी अवजुया तह विवज्जा । अणवजुत्ता उण वज्जा, इति लोए उत्तरे चेव ॥9॥[नि.भा./6172 ] अब्भंतरमालिन्ने, कुणंति देवाण अच्चणं लोए। बाहिरमालिन्ने पुण ण कुणै अवणीयतत्तेणं ॥10॥[नि.भा./6173] त्ति । एतच्चूणिर्यथा-'जे भिक्खू अप्पणो असज्झाइए' इत्यादि, अप्पणो सरीरसमुत्थे वि असज्झाइए सज्झाओ अप्पणा न कायव्वो । परस्स पुण वायणा दायव्वा महंतेसु गच्छेसु अव्वाउलत्तणओ समणीण य णिच्चोड्डयसंभवे माऽसज्झाओ पुण भविस्सति तेण वायणसुत्ते विही भणति ॥ आयसमुत्थमसज्झाइयस्स इमे भेदा-'आयस' गाहा, एगविहं समणाणं तं च व्रणे भवति, समणीणं दुविहं वणे उडुसंभवं च ॥ इमं व्रणे vihANaM'dhoyaMmi' गाहा, पढम चिय व्रणो हत्थसयस्स बाहिरतो धोविउं णिप्पोग्गलो कतो ततो परिगलेते तिणि बंधा उक्कोसेणं करेंतो वाएति दुविहं च व्रणसंभवं उडुयं च दुविहे वि एवं पट्टगजयणा कायव्वा ॥ 'समणो' गाहा, व्रणं धोवेइ णिप्पोग्गले हत्थसयबाहिरतो पट्टगं दाउं वाएइ, परिगलमाणे भिण्णे तम्मि पट्टगे तस्सेव उवरिं छारं दाऊण पुणो वि पट्टगं देति वाएति य, एवं ततियं पि पट्टगं बंधेज्ज वायणं च देज्ज, ततो परं परिगलमाणे हत्थसयबाहिरं गंतुं व्रणं पट्टगं च धोवेति, तओ पुणो एतेणेव कमेण वाएति, अहवा अन्नत्थ गंतुं पढंति ॥ 'एमेव य' गाहा, 'इयरं' ति उडुयं एवं चेव णवरं सत्तबंधा उक्कोसेण कायव्वा तहवि अटुंते हत्थसयबाहिरतो धोविउं पुणो वाएंति । अहवा अण्णत्थ 1. निशीथभाष्ये एता गाथा नास्ति, चूर्त्यां चोदकाह- तदनन्तरं जदि.....करेह ? इति पाठोऽस्ति । D:\ratan.pm5\5th proof
Page #312
--------------------------------------------------------------------------
________________ 22] [ श्रीविचाररत्नाकरः पढंति ॥ 'एते सा' गाहा, आणादिया य दोसा भवंति इमे य 'सुयणाण' गाहा, सुअणा अणुवचारतो अभत्ती भवति अहवा सुयणाणभत्तिरागेण असज्झातिते सज्झातियं मा कुणसु उवदोसा एस जं लोगधम्मविरुद्धं च तण्ण कायव्वं, अविहीए पमत्तो लब्भति तो देवया छलेज्ज जहा विज्जासाहवेगुणयाए विज्जा न सिज्झति तहा इहं पि कम्मक्खओ न भवति, वैगुण्यं वैधर्म्यता विपरीतभावेत्यर्थः । धम्मयाए य सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवज्जणं [ण] करेंतो य सुयणाणं विराहेइ तम्हा मा कुणसु [चोद आह-] जदि दंताट्ठिमंससोणियादी असज्झाया णणु देहो एयमतो चेव, कहं तेण सज्झायं करेह ? आचार्य आह- 'कामं देह' गाहा, कामं चोदगाभिप्पायाणुमयत्थे सम्मं तम्मयो देहो वि जे सरीरातो 'अवयुत' त्ति पृथग्भावे वज्जणिज्जा जे पुण अणवजुया तत्थ अवज्जणिज्जा इति उपप्रदर्शने एवं लोगे दृष्टं, लोगोत्तरेऽप्येवमित्यर्थः ॥ किं चान्यत्----अब्भंतर' गाहा, अभ्यन्तरा मूत्रपुरीषादी तेहिं चेव उ बाहिरे उवलित्तो कुणै तो अवण्णं करेइ ॥ इति श्रीनिशीथसूत्रे एकोनविंशत्युद्देशे 20 प्रतौ 16 पत्रे । 134 प्रतौ 124 पत्रे । चूर्णौ 420 प्रतौ 350 पत्रे । इति स्वाध्यायविचारः । अथ यदि परास्वाध्यायविचारोऽपेक्षितस्तदा इतोऽनन्तरमेव पाश्चात्यसूत्राणां भाष्यचूर्णी विलोकनीये ॥ 9 ॥ ॥ इति निशीथसूत्रभाष्यचूर्णिविचाराः समाप्ताः ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे श्रीनिशीथविचारनामा प्रथमस्तरङ्गः ॥ 1 ॥ D:\ratan.pm5\5th proof
Page #313
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे ॥ द्वितीयस्तरङ्गः ॥ यद्वदनामृतकुण्डादुदिता मुदितं करोति जननिवहं । अमृतच्छटेव वाणी, स जयति जिनपुङ्गवो वीरः ॥ 1 ॥ अथ श्रीमहानिशीथविचारा लिख्यन्ते तत्र च समुदायीकृतसकलपापप्रकृतिभ्योऽप्यसङ्ख्यातगुणं व्रतसंयमखण्डनोत्सूत्रभाषणादरणोपेक्षणोद्भवं पापमित्यभिप्रायो लिख्यते दुप्पडिक्वंताणं निययकम्माणं ण अवेइयाणं मोक्खो घोरतवेणं अज्झोसियाणं वा, अणुसमयं बंधए, कम्मं नत्थि अबंधो उ पाणिणो मोत्तुं सिद्धे अजोगी य सेलेसीसंठिए तहा, सुहं सुहज्झवसाएणं असुहं दुट्ठज्झवसायाओ, तिव्वयरं तिव्वयरेण मंदं मंदेण वा संचिण्णे, सव्वेसिं पावकम्माणं एगीभूयाण जत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारित्तखंडणविराहणे उस्सुत्तमग्गपन्नवणपवत्तणआयरणोवेक्खणेण य समज्जिणेइ अपरिमाणगुरुतुंगा, महया घणनिरंतरा, पावरासी खयं गच्छे, जहा तं सव्वोवाएहिमायरे ॥ 1. पुव्वि दुक्कयदुचिन्नाणं दुप्पडिकंताण निययकम्माणं । न अवेइयाणं मोक्खो, घोरतवेण अज्झोसियाण वा ॥ [म.नि./मू.335] अणुसमयं बज्झए कम्मं, नत्थि अबंधो उ पाणिणो । मोत्तुं सिद्धे अजोगी य, सेलेसी संठिये तहा । / [म.नि./मू.336] सुहं सुहज्झवसाएणं, असुहं दुत्त्त्थ्ज्झ्व्सायो। तिव्वयरेण तु तिव्वयरं, मंदं मंदेण संचिण्णो । / [म.नि./.337] सव्वेसिं पावकम्माणं एगीभूयाणं जेत्तियं रासिं भवे तमसंखगुणं वय-तव-संजम-चारित्तखंडणविराहणेण उस्सुत्तुम्मग्गपन्नवण-पवत्तण-आयरणोवक्खणेण य समज्जिणे [म.नि./मू.338] महानिशीथ a.2 / u. 3 प्रत्यन्तरे एतादृशः पाठः । / D:\ratan.pm5\5th proof
Page #314
--------------------------------------------------------------------------
________________ 24] [श्रीविचाररत्नाकरः 1आसवदारे निलंभित्ता, अप्पमादी भवे ज्या। बंधे सप्पं बहुं वेदे, जै सम्मत्तं सुनिम्मलं ॥ 1 ॥ आसवदारे निलंभित्ता, आणं नो खंडए ज्या। दसणनाणचरित्तेसु, उज्जुतो य दढं भवे ॥ 2 ॥ तया वेए खणं बंधे, पोराणं च सव्वं खवे । अणुइण्णमवि उइरित्ता, निज्जियघोरपरीसहो ॥ 3 ॥ आसवदारे निलंभित्ता, स्व्वासाय्न्न्व्ज्जिओ। सज्झायज्झाणजोगेसुं, धीरवीरतवे रओ ॥ 4 ॥ इति श्रीमहानिशीथद्वितीयाध्ययन 8 पत्रे ॥ 1 ॥ मैथुनसेवी साधुः सर्वथाऽवन्द्यः । यस्तु तं वन्दते सोऽप्यनन्तसंसारी, इत्यक्षराणि लिख्यन्ते से भयवं ! जे णं केई साहू वा साहूणी वा मेहुणमासेवेज्जा से णं वंदेज्जा ? गोयमा ! जे णं साहू वा साहुणी वा मेहुणं सयमेव अप्पणा सेवेज्ज वा परेहिं उवैसेत्तुं सेवाविज्जा वा सेविज्जमाणं समणुजाणिज्जा वा जे दिव्वं वा माणुसं वा तिरिक्खजोणियं वा जाव णं करकम्माइं सचित्ताचित्तवत्थुविसयं वा विविहज्झवसाएण कारिमाकारिमोवगरणेण मणसा वा वयसा वा काएणं से णं समणे वा समणी वा दरंतपंतलक्खणे अदद्रव्वे अमग्गसामायारी महापावकम्मे णो णं वंदिज्जा णो णं वंदावेज्जा णो णं वंदिज्जमाणं समणुजाणेज्जा तिविहं तिविहेणं जाव णं विसोहिकालं ति । से भयवं ! जे वंदेज्जा से किं लभेज्जा ? गोयमा ! जे तं वंदेज्जा से अट्ठारसण्हं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुज्जा, जे णं तित्थयरादीणं आसायणं कुज्जा से णं अज्झवसायं पडुच्च जाव णं अणंतसंसारियत्तं लभेज्जा । 3विप्पहिज्जित्थियं सम्मं सव्वहा मेहुणं पि य । इति श्रीमहानिशीथद्वितीयाध्ययने 13 पत्रे ॥ 2 ॥ अथ केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्यं बहुलसंसारिणो वेद्याः । 1. आसवदारे..............एताः 4 गाथा [म.नि./मू.340तः 342] 2. ma.ni./mU.412 / 2. ma.ni./mU.413 pU. / D:\ratan.pm5\5th proof
Page #315
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे द्वितीयस्तरङ्गः] 255 जे केइ अणुवहाणेणं सुपसत्थं नाणं अहीयंति अज्झावयंति वा अहीयंते इ वा अज्झावयंते इ वा समणुजाणंति तेणं महापावकम्मे महती सुपसत्थनाणस्सासायणं पकुव्वंति, से भयवं ! जै एवं ता किं पंचमंगलस्स णं उवहाणं कायव्वं ? गोयमा ! पढमं नाणं तओ द्या|इति श्रीमहानिशीथतृतीयाध्ययने पञ्चदशे पत्रे ॥ 3 ॥ अथातिस्फुटानि प्रतिमार्चनाक्षराणि लिख्यन्ते1भावच्चणमुग्गविहारिया य दव्वच्चणं तु जिन्न्पूया। पढमा जइण दोन्नि वि गिहीण पढम च्चिय पसत्था ॥ इति महानिशीथतृतीयाध्ययने 19 पत्रे ॥ 4 ॥ केचिच्चाज्ञानिनो वराका: श्रीजिनोक्ताक्षरमात्रमप्यश्रद्दधानोऽनन्तसंसारीति विदन्तोऽप्यवश्यम्भाविभावानामप्रतीकार्यत्वेन कर्मगतेरचिन्त्यत्वेन सकलागमप्रधानं श्रीमहानिशीथाभिधानं शास्त्रमेव न मन्वते किं कुर्मस्तान् प्रति, न चाशनीयम् , इहं हि कलिकालबलात् क्वचित् क्वचित् त्रुटितमभूदिति श्रूयते, ततोऽस्य संयोजनावसरे कैश्चिदशिष्टैरत्र यत्किञ्चित्क्षिप्तं भविष्यतीति । यत इदं श्रीहरिभद्रसूरिभिः सर्वसंमत्या लिखितं श्रीवृद्धवादिसूरिश्रीसिद्धसेनदिवाकरश्रीजिनदासगणिक्षमाश्रमणादिभिमहापुरुषैर्युगप्रधानैः पूर्वगतश्रुतधारिभिर्भूयोभिः संभूयेदं बहुमतं चेत्यत्रैव लिखितमस्ति । तथा हि एयं तु जं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स अप्पिहब्भूयाहिं निज्जूत्तिभासचुण्णीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिज्जंतं आसि । अह अन्नया कालपरिहाणिदोसेणं ताओ निज्जुत्तिभासचुन्नीओ वुच्छिन्नाओ, इओ य वच्चंतेणं कालसमएणं महिड्डिपत्ते पयाणुसारीवैरसामीनाम दुवालसंगसुयहरे समुप्पन्ने, तेण य पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवंतेहिं धम्मतित्थयरेहिं तिलोगमहिएहिं वीरजिणंदेहिं पन्नवियं, एस वुड्डसंपदायो । 2एत्थ य जत्थ जत्थ पयं पएणाणुलग्गं सुत्तालवगं न संपज्जइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वो 1. ma.ni./mU.517 / 2. ma.ni./mU.590 / 3. ma.ni./mU.591 / D:\ratan.pm5\5th proof
Page #316
--------------------------------------------------------------------------
________________ 26] [श्रीविचाररत्नाकरः त्ति, किं तु जो सो एयस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो आसि तहिं चेव खंडाखंडीए उद्देहियाएहि हेऊहिं बहवे पत्तगा परिसडिया तहा वि अच्चंतसुहुमत्थाइसयं ति इमं महानिसीहसुयक्खंधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्थं ति कलिऊण पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं ति काउं तहा य आयहियट्ठाए आयरियहरियभद्देणं जं तत्थायरिसे दिटुं तं सव्वसम्मत्तीए साहिऊण लिहियं ति, अन्नेहिं वि सिद्धसेणदिवायरवुड्डवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तणेमिचंदजिणदासगणिखमगसव्वरिसिपमुहेहिं जुगप्पहाणसुअहरेहिं बहुमन्नियमिणं ति । इति श्रीमहानिशीथतृतीयाध्ययने 21 पत्रे ॥ 5 ॥ यो निरुपधानः श्रुतमधीते स यादृशो भवति तल्लिख्यते 2अविणओवहाणेणं चेव पंचमंगलाइं सुअनाणं अहिज्जेज्जा अज्झावेज्जा अज्झावयमाणस्स वा अणुमन्नियमाणेज्जा से णं पियधम्मे ण भवेज्जा दढधम्मे ण भवेज्जा, भत्तिजुत्ते हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थुभए हीलिज्जा जाव णं गुरुं हीलिज्जा गुरुं आसाएज्जा अतीताणागए वट्टमाणे तित्थयरे आसाएज्जा आयरियौवज्झायसाहुणो जणं आसाएज्जा सुयणाणारिहंतसिद्धसाहू तस्स णं सुदीहकालं अणंतसंसारसागरमाहिंडेमाणस्स तासु तासु असंवुडवियडासु चुलसीलक्खपरिसंखासु सिउसिणमिस्सजोणीसु परियडै इति । इति महानिशीथतृतीयाध्ययने 22 पत्रे ॥ 6 ॥ केचिच्च सामायिकपौषधादि कृत्वाऽनन्तरमीर्यापथिकी प्रतिक्रामन्ति परं तत्कल्पितं ज्ञेयमत्र त्वेवमुक्तमस्ति तद्यथा 3अणाउलचित्ते असुहकम्मक्खवणट्ठा किंचि आयहियं चीवंदणाई अणुद्वेज्जा तया तयट्टे चेव उवउत्ते से भवेज्जा, जया णं से तयत्थे उवउत्ते भवेज्जा तया णं तस्स परमेगग्गचित्तसमाही हवेज्जा तया चेव सव्वजगज्जीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, ता गोयमा णं अपडिक्कंताए इरियावहियाए न कप्पई चेव काउं किंचि चीवंदणसज्झायाइयं फलासायमभिक्खंगाणं एएणं अटेणं गोयमा ! एवं वुच्चै । इति श्रीमहानिशीथतृतीयाध्ययने 22 पत्रे ॥ 7 ॥ 1. अच्चंतसुमहत्थाइसयं ti pra. / 2. ma.ni./mU.600 / 3. ma.ni./mU.592 madhye / D:\ratan.pm5\5th proof
Page #317
--------------------------------------------------------------------------
________________ 257 श्रीविचाररत्नाकरेऽपरतटे द्वितीयस्तरङ्गः] ____ अथ प्रज्ञांशपदमूलभूतवर्द्धमानविद्यासत्तासूचकगन्धचूर्णसत्तासूचकजिनप्रतिमासत्तासूचकमालारोपणविधिसत्तासूचकाक्षराणि लिख्यन्ते 1चउत्थभत्तेण साहिज्जइ एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, 2उवट्ठावणाए वा गणिस्स अणुन्नाए वा सत्तवारा परिजवेयव्वा नित्थारगपारगो होइ, उवट्ठावणाए वा अभिमंतिज्जइ आराहगो भवै विग्यविणायगा उवसमंति, सूरो संगामे पिसंतो अपराजिओ भवै, कप्पसम्मत्तीए मंगलवाहिणी खेमवाहिणी भ्वि। 3तहा साहुसाहुणीसमणोवासगसड्डियासेससाहम्मियजणचउव्विहेणं पिसमणसंघेणं नित्थारगपारगो भवेज्जा, धन्नो संपुन्नलक्खणो सि तुमं ति उच्चारेमाणेणं गंधमुट्ठीओ घेतव्वाओ, तओ जगगुरूणं जिणिंदाणं पूएगदेसाओ गंधड्ढामिलाणसेयमल्लदामंगहाय सहत्थेणोभयक्खंधेसुमारोवयमाणेणं गुरुणाणीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचियगुरुपुन्नपब्भारसुलद्धसुविढत्तसुसहलमणुयजम्मे देवाणुप्पिया ठइयं च णरयतिरियगैदारं तुज्झत्ति । इति श्रीमहानिशीथतृतीयाध्ययने 23 पत्रे ॥ 8 ॥ __ यो हि सावद्यानवद्यभाषाविशेषं न जानीते तस्य वक्तुमपि नानुज्ञा किं पुनर्व्याख्यानादि कर्तुम् । तथा हि 4जिब्भकुसीले से णं अणेगहा तं जहा-तित्तकडुकसायमहुराइं लवणाइं रसाइं आसायंते अदिट्ठासुयाइं इहपरलोगोभयविरुद्धाइं सदोसाइं मयारजयारुच्चारणाई अयसब्भक्खाणासंताभिओगाई वा भणंति, असमयन्नू धम्मदेसणापवत्तणेणं य जिब्भाकुसीले णेए , से भयवं ! भासाए विभासियाए कुसीलत्तं भवति ? गोयमा ! भवति । से भयवं ! जै एवं ता धम्मदेसणं न कायव्वं ? गोयमा ! "सावज्जणवज्जाणं, वयणाणं जो न याणइ विसेसं । वुत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं ॥ 1 ॥ इति श्रीमहानिशीथतृतीयाध्ययने 24 पत्रे ॥ 9 ॥ अथ केचन मिथ्यात्विकृतं तपोऽनुष्ठानादिकं सर्व व्यर्थं, प्रत्युत कर्मबन्धकारणं, इत्यादि वदन्ति, परं किं कुर्वन्तु ते वराका अनाघ्रातसिद्धान्तगन्धाः आघ्रातसिद्धान्तगन्धा वा, कर्मैकवशगा भूरितरभवभ्रमणभवितव्यतया परिभूयमाना यत्किञ्चिद्वदन्तु , परं सिद्धान्ते त्वेवम् 1. म.नि./मू.597 मध्ये । 2. उत्तिमट्ठपडिवन्ने वा म.नि./मू.597 / 3. म.नि./मू.598 अपूर्णः । 4. ma.ni./mU.623 madhye / 5. ma.ni./mU.624 / D:\ratan.pm5\5th proof
Page #318
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः 1तओ भणियं नाइलेणं जहा मा वच्छ ! तुमं एतेणं परिओसमुवयासु जहा अहयं असैवारेणं परिमुसिओ, अकामनिज्जराए वि किचि कम्मक्खयं भवै किं पुण जं बालतवेणं, ता एते बालतवस्सिणो दट्ठव्वा जओ णं किंचि उस्सुत्तं मग्गयारित्तमेएसिं पदीसइ । इत्यादि । इति श्रीमहानिशीथचतुर्थाध्ययने 28 पत्रे ॥ 10 ॥ तथा ये आचारादिश्रुतोक्तमन्यथाऽनुतिष्ठन्ति ते यादृशा भवन्ति तल्लिख्यते-- तेणं सड्डगेणं हरिवंसतिलयमरगयच्छविणो बावीसैमं धम्मतित्थयरारिट्ठनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंगं अणंतगमपज्जवेहिं पन्नविज्जमाणं समवधारियं, तत्थ य छत्तीसआयरे पन्नवज्जंति तेसिं च णं जे केई साहू वा साहूणि वा अन्नयरमायारमैक्कमेज्जा से णं गारत्थीहिं उवमेयं, अहन्ना समणुट्टेज्जा वायरेज्जा पन्नविज्जा वा तओ णं अनंतसंसारी भवेज्जा । इति श्रीमहानिशीथचतुर्थाध्ययने 31 पत्रे ॥ 11 ॥ यश्च कर्णेऽनिक्षिप्तकर्पासतूलः शेते, तस्य प्रायश्चित्तमित्यक्षराणि लिख्यन्ते-- 28] 3 अकएणं कन्नविवरेसु कप्पासगरुवेणं तुयट्टै संथारंमि ठाएज्जा एएसुं पत्तेगं उवद्वावणं । इति श्रीमहानिशीथसप्तमाध्ययने 62 पत्रे ॥ 12 ॥ केचिच्च चतुर्दशीं विहाय पौर्णमास्यामुपवासादिकं कुर्वते तदनागमिकम् । यतः 4संते बलवीरियपुरिसक्कारपरक्कमे अट्ठमिचउद्दसीनाणपंचमीपज्जोसवणचाउम्मासिए चउत्थट्ठमछट्टेणं करेज्जा । इति श्रीमहानिशीथसप्तमाध्ययने 61 पत्रे ॥ 13 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशील श्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे श्रीमहानिशीथविचारनामा द्वितीयस्तरङ्ग ॥ 2 ॥ 1. ma.ni/mU.677 madhye / 2. ma.ni. / mU. 682 madhye / 3. ma.ni./mU. 1384 madhye / 4. ma.ni./ mU. 1383 madhye / D:\ratan.pm5\5th proof
Page #319
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरेतटे ॥ तृतीय्स्त्र्न्ग्ग्ः॥ यद्वदनकन्दरोदरसमुत्थितः shrutmRgaadhiraajyuvaa| व्यापादयति भवद्विपमुन्मत्तं स जयताद् गणभृत् ॥ 1 ॥ अथ श्रीदशाश्रुतस्कन्धविचारा यथा-तत्र च श्रावकप्रतिमास्वरूपं लिख्यते 1से किं तं किरियावादी यावि भवति तंजहा-आहियवादी आहियपण्णे आहियदिट्ठी सम्मावादी णियावादी अत्थि परलोगवादी अत्थि इह लोए अस्थि परलोगे अस्थि माता अस्थि पिता अत्थि अरहंता अस्थि चक्कवट्टी अस्थि बलदेवा अत्थि वासुदेवा अत्थि सुकडदुक्कडाणं फलवित्तिविसेसे सुचिण्णा कम्मा सुचिण्णफला भवंति दुच्चिणा कम्मा दुच्चिणफला भवंति सफले कल्लाणपावए पच्चायांति जीवा अस्थि णिरया अस्थि देवा अत्थि सिद्धा से एवं वादी एवं पण्णे एवं दिट्ठी छंदरागमतिणिविट्ठे यावि भवति से भवति महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खिए आगमेस्साणं सुलभबोधिए यावि भवति, से तं किरियावादी । सव्वधम्मरुई यावि भवै, तस्स णं बहूणि सीलव्वयगुणविरमणपच्चक्खाणपोसहोववासाइं णो सम्मं पट्ठविताइं भवंति, पढमा उवासगपडिमा 1 / अहावरा दोच्चा उवासगपडिमा-सव्वधम्मरुई यावि भवति, तस्स णं बहूणि सीलव्वय जाव पट्टविताइं भवंति, से णं सामाइयं देसावगासियं णो सम्मं अणुपालित्ता भवति, दोच्चा उवासगपडिमा 2|अहाव्रा तच्चा उवासगपडिमा-सव्वधम्मरुई यावि भवै तस्स णं बहूई सील जाव सम्मं पट्टविताइं भवंति, से णं सामाइयं देसावगासियं सम्म अणुपालैत्ता भवति, से णं चाउद्दसट्टमुट्ठिपुण्णिमासिणीसु पडिपुण्णं पोसहं णो सम्मं अणुपालेत्ता भवति, तच्चा उवासगपडिमा 3 / [ अहावरा चउत्था 1. da.zru./mU.36 / 2. da.zru./mU.37 / 3. da.zru./mU.38 / 4. da.zru./mU.39 / 5. da.zru./mU.40 / D:\ratan.pm5\5th proof
Page #320
--------------------------------------------------------------------------
________________ 2] [श्रीविचाररत्नाकरः उवासगपडिमा-] सव्वधम्मरुई यावि भवै, तस्स णं बहूई सीलव्वय जाव सम्म पट्टवियाइं भवंति, से णं सामाइयदेसावगासियं सम्मं अणुपालैत्ता भवति, से णं चाउद्दसट्ठम जाव अणुपालैत्ता भवति, से णं एगराइयं उवासगपडिमं णो सम्म अणुपालैत्ता भवति, चउत्था उवासगपडिमा 4 / अहावरा पंचमा उवासगपडिमा सव्वधम्मरुई यावि भवति, जाव से णं एगरातियं उवासगपडिमं सम्मं अणुपालैत्ता भवति से णं असिणाणए वियडभोई मौलियडे दिया बंभयारी रत्तिं परिमाणकडे से णं एतारूवेणं विहारेणं विहरणमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंच मासे विहरेज्जा, पंचमा उवासगपडिमा 5 / अहावरा छट्ठा उवासगपडिमा सव्वधम्मरुई यावि भवति, जाव से णं एगरातियं उवासगपडिमं सम्म अणुपालैत्ता भवति, से णं असिणाणवियडभोई मौलियडे रातोवरायं बंभयारी सचित्ताहारे से अपरिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा, छट्ठा उवासगपडिमा 6 / अहावरा सत्तमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव रायोवरायं बंभयारी सच्चित्ताहारे से परिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा, सत्तमा उवासगपडिमा 7|अहाव्रा अट्ठमा उवासगपडिमा सव्वधम्मरुई यावि भवति, जाव रातोवरातं बंभयारी भवति, सच्चिताहारे से परिणाते भवति, आरंभे से परिणाते भवति, पेस्सा से अपरिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अट्ठमासे विहरेज्जा, अट्ठमा उवासगपडिमा 8 / अहावरा णवमा उवासगपडिमा सव्वधम्मरुई यावि भवै, जाव आरंभे से परिणाते भवति, पेस्सा से परिणाता भवति, उद्दिट्ठभत्ते से अपरिणाते भवति, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं णवमासे विहरेज्जा, णवमा उवासगपडिमा 9 / अहावरा दसमा उवासगपडिमा सव्वधम्मरुई यावि भवति, पेस्सा से परिणाता भवति, उद्दिट्ठभत्ते से परिणाते भवति, से णं खुरमुंडे छिहलिधारए वा तस्स णं आभट्ठस्स समाणस्स कप्पंति duve 1. da.zru./mU.41 / 2. da.zru./mU.42 / 3. da.zru./mU.43 / 4. da.zru./mU.44 / 5. da.zru./mU.45 / 6.da.zru./mU.46 / D:\ratan.pm5\5th proof
Page #321
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे तृतीयस्तरङ्गः] 261 भासाओ भासितए तं जहा जाणं जाणं अजाणं वा णो जाणं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं दसमासे विहरेज्जा, दसमा उवासगपडिमा 10 / अहावरा एक्कारसमा उवासगपडिमा सव्वधम्मरुई यावि भवै, जाव उद्दिट्ठभत्ते से परिणाते भवति, से णं खुरमुंडे वा लुत्तसिरए वा गहितायारभंडगणेवत्थे जारिसे समणाणं णिग्गंथाणं धम्मे पण्णते तं सम्मं काएणं फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणो दट्ठण तसे पाणे उद्धट्ट पायं रीएज्जा साहट्ट पायं रीएज्जा वा तिरिच्छं वा पायं कट्ट रीएज्जा संति परकम्मे संजतामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा केवलं से णाए पेज्जबंधणे अव्वोच्छिण्णे भवति, एवं से कप्पति णायाणुवित्तिए, एत्थ णं तस्स पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पइ से चाउलोदणे पडिग्गहित्तए णो से कप्पति भिलिंगसूवे पडिग्गहित्तए, तत्थ णं तस्स पुव्वाउत्ते भिलिंगसूवे पच्छाउते चाउलोदणे कप्पति से भिलिंगसूवे पडिग्गहित्तए णो कप्पति चाउलोदणे पडिग्गहित्तए, तत्थ णं पुव्वागमणेणं दो वि पुव्वाउत्ताई कप्पंति दो वि पडिग्गहित्तए, तस्स पुव्वागमणेणं दो वि पच्छाउत्ताइं णो से कप्पंति दो वि पडिग्गहित्तए, जे से तत्थ पुव्वागमणेणं पुव्वाउत्ते से कप्पति पडिग्गहित्तए, जे से तत्थ पुव्वागमणेणं पच्छाउत्ते णो से कप्पर्3a पडिग्गहित्तए । तस्स णं गाहावतिकुलं पिंडवायपडियो अणुप्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमापडिवण्णस्स भिक्खं दलयह, तं चेतारूवेणं विहारेणं विहरमाणं केइ पसित्ता वदेज्जा-के आउसो तुमेसि वत्तव्वे सिया समणोवासए पडिमापडिवण्णए अहमंसीति वत्तव्वं सिया, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं एक्कारसमासे विहरेज्जा, एक्कारसमा उवासगपडिमा 11 / एताओ थेरेहिं भगवंतेहिं एक्कारसौवासगपडिमाओ पण्णत्ताओ त्ति बेमि । छट्ठा दसा सम्मत्ता ॥ अथैतच्चूर्णिर्यथाकिरियावादी वि भवति आहियवादी एवं चेव अत्थित्तेण भाणियव्वं जाव से य भवति महिच्छे जहा अकिरियावादिस्स णवरं उत्तरगामिए सुक्कपक्खिए आगमिस्सेणं सुलभबोहीए यावि भवति सव्वधम्मरुई यावि भवति, धर्म:-स्वभाव इत्यनर्थान्तरम् , जीवाजीवयोः यस्य द्रव्यस्य गतिस्थित्यवगाहनादि अहवा सर्वधर्मा आज्ञाग्राह्या 1. da.zru./mU.47 / D:\ratan.pm5\5th proof
Page #322
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः हेतुग्राह्याश्च, ते रोचते-सद्दहति दसप्पगारो वा खमादिसमणधम्मो तस्स णं बहूणि सीलव्वय0 सीलं-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो य, वयाणि पंचाणुव्वयाणि, 'guNa'tti तिण्णि गुणव्वयाणि, पोसहो चउव्विहो आहारपोसहो, सरीरसक्कारपोसहो, अव्वावारपोसहो, बंभचेरपोसहो । 'णो सम्मं पट्टवियाई' णो सक्कारो पडिसेधो 'णो सम्म' यथोक्तं 'paTThaviyAI'ti प्रस्थापितानि आत्मनि यथा प्रतिमा प्रस्थापिता देवकुले प्रतिपत्ति प्रतिमानां वा 'पडिमा दंसणसावगो' [ ] त्ति । पढमा पडिमा 1 / अहावरा दोच्चा-अथेत्यानन्तर्ये अपरा-अन्या सामाइयं देसावगासियं 'णो सम्म' यथोक्तं ण सक्केति काएण तिविहेणावि करणेन कारण दुक्खं अणुपालिज्जति तेण कायग्रहणं, दोच्चा पडिमा 2 / चतुर्दशी अट्ठमी उद्दिट्ठा-अमावासा पडिपुण्णं आहारादि 4 तच्चा पडिमा 3 / यदिवसं उववासो तद्दिवसं रत्तिं पडिमं पडिवज्जति तं ण सक्केति चउत्था पडिमा 4 / पडिमं पि अणुपालेति असिणाणते ण ण्हाहिति पंचमासे वियडभोजीप्रकाशभोजी दिवसतो भुंजति न रात्रौ पंच वि मासे मौलिकडो-साडगस्स दो वि अंचलाओ हेट्ठा करेति कच्छं ण बंधति जाव पडिमा पंचमासिया ण समप्पेति तावदिवसो बंभयारी रत्तिं परिमाणं करेति दो तिण्णि य, पोसहिओ रत्तिं पि बंभचारी 'सेऽत्ति णिद्देसे जो हेट्ठा भणितो इदृग्लक्षणेन एतारूवेण अह दिवसो कहं एगाहं स तं पडिवण्णो कालगतो य संजमं वा गेण्हेज्जा एतेणेगाहं वा दुयाहं वा इयरहा संपुण्णा पंचमासा अणुपालेयव्वा एवं जहा भणिया 'esa'tti पंचमासिया अहासुत्ता-जहासुत्ते भणिया कप्पेति-मज्जाया यथातथ्यो मग्गो 1 णाणादी 3 जहामग्गो ण विराहिज्जति सम्म अट्टदुहट्टाणि ण चिंतेति स्पृष्टा-फासिता पालिता-रक्खिता सोभिता-ण भग्गा तीरिता-अंतं नीता किट्टिता-कीर्तिता आयरियाणं कहिता आराधिता ण विराहिता ANA-सुअं तदुपदेसेण अणेहिं पालितं पालेइ अणुपालेइ भवति होति पंचमा 5 / रातोवरातं ति रतिंदिया य रत्तीए उवरमो दिवसे सच्चित्तं उदगं कन्दादि वा अपिरणाता अपच्चक्खाता आहारेति अपोसहितो, छट्ठा पडिमा 6 / आरंभकरणे कारावणे वा णिउज्जति जं से कम्म तं करेति सयं परेण वि कारवेति अणुमोयति अ पोसहितो पोसहिए अणुमोयति केवलं सच्चित्तं णाहारेति उदगफलादि, सत्तमा पडिमा 7 / आरंभं सयं ण करेति किसिवाणिज्जादि पेस्सा-भयगा तेहिं करावते अट्ठमा पडिमा 8 / णवमासियाए अप्पणा परेण वि ण करेति वि ण कारवेति वि । जं पुण तं णिमित्तं कोइ उवक्खडेति तं भुंजइ D:\ratan.pm5\5th proof
Page #323
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे तृतीयस्तरङ्गः] 263 नवमा पडिमा 9 / दसमाए उद्दिठ्ठभत्तं पि न भुंजति स गिहे चेव अच्छति तहिं अच्छंतो खुरमुंडतो छिंगलिं वा धारेमाणो छिगली चडो जहा परिव्वायगाणं, आभट्ठो एक्कसि समाभट्ठो पुणो पुणो परियाभट्ठो वा, तेण किंचिद्दवजातं णिक्खतगं तं च से पुत्तादी ण जाणति सामातितो वा से ताहे पुच्छति कहिं कयंतं दवियं जति ण कहेति अंतराइयदोसा अचियत्तं च तेसिं संकादि वा तेसिं णूणं एअंगिण्हितुकामो खइयं च णेण तम्हा जति जाणति तो कहेति अह ण याणति तो भणति अहं पि ण याणामि एयातो दोभासातो दसमा पडिमा 10 / एक्कारसमए गिहातो णिक्खमति से णं खुरमुंडए वा लुत्तसिरजो लोओ क्तो। सिरे जायंते शिरजा केशा इत्यर्थः । गहियारभंडगं साहुलिंगं रयोहरणपात्रादिविभासा णेवत्थं साहुरूवसरिसं तेसिं जे इमे समणधम्मे तारिसं धम्म अणुपालेमाणे विहरंति इरियासमिए उवउत्ता परतो यगमात्रं आदाय गहीत्वा रीयंति-उक्खिवित्ता साहट साहरित्ता व्यतिरिच्यन्ते रित्थं करेंति संति त्ति जति अण्णो मग्गो विज्जति संजयाए जयणाए उवउत्ता इरियासमितीए परक्कमेज्जा अविज्जमाणे वा तेणेव जयणाए गच्छति । अहवा सति परक्कमे संते उट्राणकम्मबलविरियपरक्कमे परिहारेणं गच्छति जयणाए उवउत्तो इरियासमितीए अण्णो वा सपरक्कमो पंथो णत्थि तेणा वा सावताणि वा सीहादीणि वा सव्वं तेण चत्तं केवलं ति तदेवेगेणं संणातगा-मातादि पेज्जंबधणं-राग इत्यर्थः । ताहे णायविहिं एति तस्स णं तत्थागमणेणं पव्वाउत्ते विभासा सो भिक्खं हिंडतो ण धम्मलाभेति तस्स णं गाहावति एवं वदति समणोवासगस्स पडिमा-कंठा एतारूवेणंएतप्पगारेणं रूवसद्दो लक्खणत्थो को वि त्ति इत्थी वा पुरिसो वा पासित्ता पेक्खित्ता कस्त्वं? किं व्रती वा? ब्रवीति-समणोऽहं किं वति त्ति जं भणह पडिमापडिवण्णोऽहमिति उपप्रदर्शने । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे श्रीदशाश्रुतविचारनामा तृतीयस्तरङ्ग ॥ 3 ॥ D:\ratan.pm5\5th proof
Page #324
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे ॥ चतुर्थस्तरङ्गः ॥ यद्वदनपद्यकोशादुदितः सिद्धान्तमारुतः सुरभिः । कविचञ्चरीकचक्रं, प्रीणयति स तीर्थकृज्जयति ॥ 1 ॥ अथ श्रीबृहत्कल्पविचारा यथा तत्र च केचन "सुसाणि सुन्नागारे वा"[ ] इत्यादीन्यन्यानि वा कपाटनिषेधाक्षराणि दर्शयन्तः सकपाटवेश्मस्थायिन इमे मुनय एव न भवन्तीत्यादि ब्रुवाणा आचार्योपाध्यायादिमहापुरुषाशातनया संसारं पल्लवयन्ति, कपाटनिषेधश्च जिनकल्पिकाश्रितः स्थविरकल्पिके योजयन्तीति नयनौषधं श्रवणयोः क्षिपन्तीति । स्थविरकल्पिकानां प्रत्युताकपाटोपाश्रयावस्थाने दोषा इत्यक्षराणि लिख्यन्ते कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वत्थए ॥ [ बृ.क./सू.15 ] कल्पते निर्ग्रन्थानामपावृत्तद्वारे-उद्घाटद्वारे उपाश्रये वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तर: निग्गंथदारपिहणे, लहुओ मासो उ दोसु आन्नाई। ऐगमणे निग्गमणे, संघट्टणमाइ पलिमंथो ॥ 1 ॥ [ बृ.भा./2353] निर्ग्रन्था यदि द्वारपरिधानं कुर्वन्ति तदा लघुको मासः प्रायश्चित्तम् , आज्ञादयश्च दोषाः, विराधना त्वियम्-कोऽपि साधुरतिगमनं-प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाटं प्रेरितं तेन च तस्य शिरस्यभिघाते परितापादिका ग्लानारोपणा, एवं निर्गमनं कुर्वतोऽपि केनचिद् बहि:स्थितेन पश्चान्मुखं कपाटे प्रेरिते शीर्षं भिद्यते तथा त्रसजन्तूनां सङ्घट्टनमादिशब्दात् परितापनमपद्रावणं वा द्वारे पिधीयमाने अपाव्रियमाणे वा भवेत् , परिमन्थश्च-सूत्रार्थव्याघातो भूयो भूयः पिदधतामपावृण्वतां च भवति । एनामेव नियुक्तिगाथां व्याख्यानयति घरकोइलिया सप्पे, संचाराई य हुंति हेत्त्त्थ्व्रिण्। ढकिंत वंगुरिते, अभिघातो नितइंताणं ॥2॥[बृ.भा./2354]
Page #325
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे चतुर्थस्तरङ्गः] 265 द्वारस्याधस्तादुपरि च गृहकोकिला वा सर्पो वा सञ्चारिमा वा कीटिका-कुन्थुकंसारिकादयो जीवा भवेयुः, आदिशब्दात् कोलिकादयो वा संपातिमसत्वाः, ततो द्वारं ढण्क्कयतामपावृण्वतां च-उद्धाटयतां 'निंतैताणं' ति निर्गच्छन्तां प्रविशतां वा गृहकोकिलादिप्राण्यभिघातो भवेत् । सर्पवृश्चिकादिभिर्वा साधूनामेवाभिघातो भवेत् । / द्वितीयपदे द्वारं पिदध्यादपि । कथम् ? इत्याहसिय कारणे पिहिज्जा, जिण जाणग गच्छि इच्छिमो नाउण्। आगाढकारणंमि u, कप्पर्3a जयणाइ ठएउं ॥ 3 ॥ [ बृ.भा./2355 ] स्यात्-कदाचित् कारणे पुष्टालम्बने पिदध्यादपि द्वारम् । जिनाः-जिनकल्पिका ज्ञायका:-तस्य कारणस्य सम्यग्वेत्तारः परं द्वारं न पिदधति । शिष्यः प्राह-गच्छे गच्छवासिनो इच्छामो वयं विधि ज्ञातुम् , सूरिराह-आगाढं प्रत्यनीकस्तेनादिरूपं यत्कारणं तत्र यतनया वक्ष्यमाणलक्षणया गच्छवासिनां द्वारं स्थगयितुं-पिधातुं कल्पते । एष नियुक्तिगाथासमासार्थः । अथैनामेव विवृणोति जाणंति जिणा कज्जं, पत्ते वि उ तं न ते निसेवंति । थेरा वि उ जाणंती, अणागयं केइ पत्तं तु ॥ 4 ॥ [ बृ.भा./2356] जिनाः जिनकल्पिका अधितसातिशयश्रुतास्तत्कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते, तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणं तस्मिंश्च प्राप्तेऽपि तत् द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । स्थविरा अपि स्थविरकल्पिकाः अपि सातिशयश्रुतज्ञानाधुपयोगबलेन केचिदनागतमेव जानन्ति, केचित्तु निरतिशयाः प्राप्तमेव तत्कार्यं जानन्ते, ज्ञात्वा च यतनया तत् परिहरन्ति ॥ अहवा जिणप्पमाणा, कारणसेवी अदोसवं होइ। थेरा वि जाणग च्चिय, कारण जयणाइ सेवंता ॥ 5 ॥ [ बृ.भा./2357] अथवा 'जिणजाणग' त्ति पदमन्यथा व्याख्यानयति-जिन:-तीर्थङ्करस्तस्य प्रामाण्यात् कारणद्वारपिधानसेवी अदोषवान् भवति, कुत इत्याह-'थेरा वि' इत्यादि, जिनानां हि भगवतामियमाज्ञा कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि ज्ञायका एव सम्यग्विधिज्ञा eva ॥ D:\ratan.pm5\5th proof
Page #326
--------------------------------------------------------------------------
________________ 6] [ श्रीविचाररत्नाकरः आह-किं तत्कारणं येन द्वारं पिधीयते ? उच्यते पडिणीय तेण सावय उब्भामग गोण sANa'Nappajjhe । सीयं च दुरधियासं, दीहा पक्खी व सागरिए ॥ 6 ॥ [ बृ.भा./2358] उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य हननं-अपद्रावणं वा कुर्यात् । स्तेना उपधिस्तेनाः शरीरस्तेना वा प्रविशेयुः एवं श्वापदाः-सिंहव्याघ्रादयः उद्भ्रामका:-पारदारिका: गौःबलीवर्दः श्वानः प्रतीतः एते वा द्वारमुद्घाटं दृष्ट्वा प्रविशेयुः तथा 'अणप्पज्झेऽति अनात्मवश:-क्षिप्तचित्तादि द्वारेऽपिहिते निर्गच्छेत् शीतं वा दुरधिसहं हिमकणानुषक्तं निपतेत् दीर्घा वा-सर्पाः पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः, सागारिको वा कश्चित् प्रतिश्रयमुद्धाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत विश्रामं वा गृह्णीयात् ॥ एक्कक्रमि उ ठाणे, चौरो मासा हवंति उग्धाया। आणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥ 7 ॥ [बृ.भा./2359] द्वारमस्थगयतामनन्तरोक्ते एकैकस्मिन् प्रत्यनीकप्रवेशादौ स्थाने यदि द्वारं न स्थगयन्ति तदा चत्वारो मासा उद्धाता:-लघवः प्रायश्चित्तं भवन्ति, आज्ञादयश्चात्र दोषाः, विराधना च संयमात्मविषया भावनीया । यदुक्तं चत्वारो मासा उद्धाता इति तदेतद्बाहुल्यमङ्गीकृत्य द्रष्टव्यम् ॥ अतोऽपवादयन्नाह अहि-सावय-पच्चत्थिसु, गुरुगा सेसेसु हुंति चौलहुगा । तेण गुरुगा लहुगा, आणाइ विराहणा दुविहा ॥8॥[बृ.भा./2360] अहिषु श्वापदेषु च प्रत्यथिषु च प्रत्यनीकेषु द्वारमस्थगयतां प्रत्येकं चत्वारो गुरुकाः । शेषेषुभ्रामकादिषु सागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्च भवन्ति, तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः आज्ञादयश्च दोषाः । विराधना द्विविधा-संयमविराधना, आत्मविराधना च, तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवा वा कुर्वन्ति । सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदनशयनादि कुर्वाणा बहूनां प्राणिजातीयानामुपमर्दनं कुर्युः । आत्मविराधना तु प्रत्यनीकादिषु स्फुटैवेति । / आह-ज्ञातमस्माभिरपिधानकारणं, परं काऽत्र यतना ? इति नाद्याऽपि वयं जानीमः । ucyate D:\ratan.pm5\5th proof
Page #327
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे चतुर्थस्तरङ्गः] उवओगं हिट्टवरिं, काऊण ThaviMta'vaMgurate y| पेहा जत्थ न सुज्झइ, पमज्जिउं तत्थ सारिति ॥ 9 ॥ [बृ.भा./2361] श्रोत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोगं कृत्वा द्वारं स्थगयन्ति वाऽपावृण्वन्ति वा । यत्र चान्धकारे प्रेक्षा-चक्षुषा निरीक्षणं न शुद्ध्यति तत्र रजोहरणेन दारुदण्डेन वा रजन्यां प्रमृज्य सारयन्ति द्वारं स्थगयन्तीत्यर्थः । उपलक्षणत्वादुद्घाटयन्तीत्यपि द्रष्टव्यम् ॥ इति बृहत्कल्पसूत्रवृत्तौ द्वितीयखण्डे विंशे पत्रे ॥ 1 ॥ साध्वीनां तु वसतौ कपाटमवश्यमपेक्षितं, सर्वथा च तदभावे विधिः कर्त्तव्यः स लिख्यतेद्वितीयपदमाह अद्धाण निग्गयादी, तिक्खुत्तो मग्गिऊण असीए। दव्वस्स व असईए ताओ वि अपच्छिमा पिंडी ॥1॥[बृ.भा./2350] अध्वनो निर्गतादयः संयत्यस्त्रिकृत्वस्त्रीन् वारान् वसतिं मार्गयित्वा असत्यलभ्यमाने गुप्तद्वार उपाश्रये अपावृतद्वारेऽपि वसन्ति । तत्र च यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते, अतो द्रव्यस्य कपाटस्यासति कण्टकादिकमप्यानीय पिधातव्यं यावदपश्चिमा सर्वान्तिमा य्त्ना। 'तओ वि पिंडी' त्ति ताः सर्वा अपि पिण्डीभूय परस्परं करबन्धं कृत्वा दण्डकव्यग्रहस्तास्तिष्ठन्तीति । / एनामेव नियुक्तिगाथां व्याचष्टे अन्नत्तो व कवाडं, कंटिय दंडचिलिमिलि बहिं किढिया । पिंडीभवंति सभए, kAUNa'nnonnakarabandhaM ||2||[बृ.भा./2351] कपाटयुक्तस्य द्वारस्याभावे अन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् , अथ याच्यमानमपि तन्न लब्धं, ततो वंशकटो याचितव्यः, तस्यालाभे कण्टिका:-कण्टकशाखाः, तासामप्राप्तौ दण्डकैस्तिरश्चीनाश्चिलिमिलिका क्रियते, तावतां दण्डकानामभावे वस्त्रचिलिमिलिका बध्यते, बहिरमूले किढिका:-स्थविराः क्रियन्ते । अथ कोऽपि तासामभिद्रवणं करोति, ततस्तादृशे सभये सोपसर्गे सति अन्योन्यकरबन्धं कृत्वा पिण्डीभवन्ति ॥ कथं पुनः? इत्यत आह अंतो हवंति तरुणी, सदं दंडेहि ते पतालिंति । अह तत्थ होंति वसभा, वारिति गिही व ते हौं ॥ 3 ॥ [ बृ.भा./2352]
Page #328
--------------------------------------------------------------------------
________________ स्ट] [ श्रीविचाररत्नाकरः अन्तर्मध्ये तरुण्यो गृहीतदण्डकहस्तास्तिष्ठन्ति, बहिस्तु स्थविरा:, तास्तरुण्योऽपि शब्दबृहद्धनिताबोलं कुर्वन्ति, येन भूयान् लोको मिलति । तांश्च स्तेनान् मैथुनार्थिन उपद्रवतो दण्डकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति । ततस्ते गृहिण इव भूत्वा तान् वारयन्ति । इति श्री बृहत्कल्पसूत्रवृत्तौ द्वितीयखण्डे 27 पत्रे ॥ 2 ॥ ज्ञानदर्शनादिकं कञ्चिद् गुणं प्रेक्ष्य पार्श्वस्थादिपुरुषवन्दनेऽपि न दोष इत्यभिप्रायो लिख्यते दंसण-नाण-चरित्तं, तव - विणयं जत्थ जत्तियं जाणे । जिर्पन्नत्तं भत्ती, पूअए तं तहिं भावं ॥ 1 ॥ [ बृ.भा./ 4553 ] दर्शनं च नि:शङ्कितादिगुणोपेतं सम्यक्त्वम्, ज्ञानं चाचारादिश्रुतम्, चारित्रं च मूलोत्तरगुणानुपालनात्मकम्, दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः, एवं तपश्चानशनादि, विनयश्चाभ्युत्थानादिस्तपोविनयं एतद्दर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावद्यत्परिणामं स्वल्पं बहु वा जानीयात्तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेत् ॥ इति बृहत्कल्पवृत्तौ तृतीयखण्डैकादशपत्रे ॥ 3 ॥ एतेनैव च ये पार्श्वस्थं सर्वथाऽचारित्रिणं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः । केनचित् कारणबलेन परैः सह संवासे समापन्ने येन सह स्थेयं, यद्वा कर्त्तव्यं, तल्लिख्यते पच्छन्न असति निण्हव, बोडिय भिक्खुय असोय सोया य । पौरदव वड्डगाई, गरहा य सांतरं एक्को ॥ 1 ॥ [ बृ.भा./4818 ] " " प्रच्छन्नस्य कण्टकचिलिमिलिकयोश्चाभावे निह्नवेषु तिष्ठन्ति । तदभावे बोटिकेषु, तदप्राप्तौ भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु ततः शौचवादिषु ततः शौचवादिषु च स्थिता आचमनादिषु क्रियासु प्रचुरद्रव्येण कार्यं कुर्वन्ति । चड्डकं कमढकं तत्र भुञ्जते । आदिशद्वादपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति, तस्य परिग्रहः । एवं प्रवचनस्य गर्हा परिहृता भवति । सान्तरं चोपविष्टा भुञ्जते । 'एकोऽत्ति । एकः क्षुल्लकादिः कमढकानां कल्पं करोति ॥ इति श्रीबृहत्कल्पतृतीयखण्डे 24 पत्रे ॥ 4 ॥ कदाचिदज्ञानात् स्त्यानर्द्धिनिद्रावति दीक्षिते सति यो विधिः स लिख्यते-- केसवाद्धबलं पन्नवेंति मुअ लिंग णत्थि तुह चरणं । णेच्छस्स हरै संघो, ण वि एक्को मा पदोसं तु ॥ 1 ॥ [ बृ.भा./5023 ] D:\ratan.pm5\5th proof
Page #329
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे चतुर्थस्तरङ्गः ] 269 केशवो-वासुदेवस्तस्य बलादर्द्धबलं स्त्यानद्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति, एतच्च प्रथमसंहनिनमङ्गीकृत्योक्तम् , इदानीं पुनः सामान्यलोकबलाद्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः सौम्य ! मुञ्च लिङ्गं नास्ति तव चरणं-चारित्रम् , यद्येवं गुरुणा सानुनयं भणितो मुञ्चति ततः शोभनमथ न मुञ्चति ततो मोक्तुमनिच्छतः, ततः सकाशात् सङ्घः समुदितः 'से' तस्य लिङ्गं हरतिउद्दालयति, न पुनरेकः । कुतः? इत्याह-मा तस्यैकस्योपरि प्रद्वेषं गच्छेत् , प्रद्विष्टश्च व्यापादनमपि कुर्यात् ॥ लिङ्गापहारनियमार्थमिदमाह अवि केवलमुप्पाडे, ण य लिङ्गं देइ अणतिसेसी से। देसवयं दंसणं वा, गिण्ह अणिच्छे पलायंति ॥ 2 ॥ [ बृ.भा./5024] अपि:-सम्भावने, स चैतत् सम्भावयति । यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथाऽपि 'से' तस्य स्त्यानद्धिमतो लिङ्गमनतिशयी न ददाति, यः पुनरतिशयज्ञानी स जानाति न भूय एतस्य स्त्यानद्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति इतरथा न ददाति, लिङ्गापहारे पुनः क्रियमाणेऽयमुपदेशो दीयते, देशव्रतानि-स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत् प्रतिपत्तुं न समर्थस्ततो दर्शनं-सम्यक्त्वं गृहाण । अथैवमप्यनुनीयमानो यदि लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते-देशान्तरं गच्छन्ति । इति श्रीबृहत्ककल्पभाष्यवृत्तौ तृतीयखण्डे 40 पत्रे ॥ 5 ॥ यः सेनापति 1 मन्त्रि 2 पुरोहित 3 श्रेष्ठि 4 सार्थवाहसहितो राज्यं भक्ते, तस्य पिण्डो वर्जनीयः । अन्यत्र तु भजना इति श्रीबृहत्कल्पचतुर्थखण्डे 153 ॥ पत्रे ॥ 6 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्ग ॥ 4 ॥ D:\ratan.pm5\5th proof
Page #330
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे ॥ पञ्चमस्तरङ्गः ॥ पीयूषपुद्गलाः खलु, निखिलाः परिणामिताः श्रुतत्वेन । गणिपुङ्गवेन तदिदं, मधुरं तदलभ्यमपि लोके ॥ 1 ॥ अथ श्रीव्यवहारविचारा यथा-तत्र च केचिन्नीचकुलपिण्डनिषेधविषये प्रज्ञाप्यमाना वदन्ति-न ह्येते छिम्पकादयो नीचाः, किं तु ते म्लेच्छधिग्जात्यादयः, परं तन्न किञ्चित् , एतेऽपि तथैव । यथा लोगुत्तरपरिहारो दुविहो, परिभोग-धरणे य । अत्रैवं व्युत्पत्तिः-परिहरणं परिहारः, 'लोगुत्तरवज्जं इत्तरिय' 'वज्जं' वर्ण्यम् , तद् द्विधा-'loga'tti लौकिकं, 'उत्तर' त्ति लोकोत्तरम् , लौकिकं द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं यत्सूतकमृतकादि तथा लोके सूतकादि दशदिवसान् yAvadvaya'te च इति, यावत्कथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एते हि यावज्जीवं शिष्टैः सम्भोगादिना vaya'nte । लोकोत्तरमपि वयं द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं "दाणे अभिगमसड्ढे"[ ] इत्यादि । यावत्कथिकं "अट्ठारस पुरिसेसुं , वीसं इत्थीसु दस नपुंसेसु"[ ] इत्यादि । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशे कैटगमादी दव्वे' इत्येतद्गाथायां 659 प्रतौ 58 पत्रे ॥ 1 ॥ अथ येषु द्रव्यक्षेत्रकालभावेषु येन विधिनाऽऽलोचना ग्राह्या तल्लिख्यते-तत्र यदुक्तमधस्तात् "अवहारे दिवसतो पसत्थंमि" तदिदानी व्यारव्यानयति दैव्वादिचौरभिग्गह, पसत्थमपसत्थते दुहेक्केका । अपसत्थे वज्जेउं, पसत्थएहिं तु आलोए ॥1॥[व्य्.भा./305] अपराधलोचनायां दीयमानायां विधिर्वक्तव्यः, तत्र यदुक्तमधस्तात् द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुःसङ्ख्याका अपेक्षणीया भवन्ति । तथा 'abhiggaha'tti दिशामभिग्रह: कर्त्तव्यः । ते च द्रव्यादयो दिशश्चैकैके प्रत्येकं द्विधा द्विप्रकाराः तद्यथा-प्रशस्ताः 1. व्य.भा./211 गा. / 2. व्य.भा./246 गा. मध्ये । 3. व्य.नि./65 /
Page #331
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] 271 अप्रशस्ताश्च, तत्राप्रशस्तान् द्रव्यादीन् अप्रशस्तांश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिदिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्यालोचयेतालोचनां दद्यात् ॥ तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह1भग्गघरे कुड्डेसु a, रासीसु य जे दुमा य अमणुण्णा । तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिन्नि ॥2॥[व्य्.भा./306 ] यत्र स्तम्भकुम्भकुड्यादीनामन्यतमत् किमपि पतितं तद् भग्नगृहं तत्र, तथा 'kuDDesu'tti कड्यग्रहणात् कुड्यमात्राविशेषे । तत्र पाठान्तरम्-'रुद्देसु ya'tti, तत्र रुद्रेषु-रुद्रगृहेषु , तथा राशिषु-अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु , ये च द्रुमा अमनोज्ञाःनिष्पत्रकण्टकीप्रभृतयोऽमनोज्ञाः, तत्र तेष्वप्याश्रयभूतेषु , उपलक्षणमेतत् अप्रशस्तासु तिथिषु , अप्रशस्तेषु च सन्ध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च यामादीदिशोऽभिगृह्य नालोचयेत् , किं तु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत् । तथा प्रशस्ताश्च तिस्रो दिश: पूर्वामुत्तरां चरन्तीं चाऽभिगृह्य आलोचयेत् । / इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाह अमणुण्णधण्णरासी, अमणुण्णदुमा य होंति द्व्व्ण्मि। भग्गघररुद्दऊसर, पवाय दड्ढाइ खित्तंमि ॥ 3 ॥ [ व्य.भा./307] अमनोज्ञधान्यराशयोऽमनोज्ञद्रुमाश्च भवन्ति द्रव्ये द्रष्टव्या: भग्नगृह-प्रागुक्तस्वरूम् । 'rudda'tti रुद्रगृहं 'Usara'tti उषरं यत्र तृणादिकं नोद्गच्छति, छिन्नटङ्का-तटीप्रपातः, भृगुप्रपातादिकं वा, दग्धं-दवदग्धं, आदिशब्दाद्विद्युद्दग्धादिपरिग्रहः । इत्यादि सर्वं क्षेत्रं द्रष्टव्यम् ॥ तत्र यत् 'अमणुण्णदुमा य होंति दव्वंमि' इत्युक्तं तदेतद् व्याख्यानयति निप्पत्त कंटइल्ले, विज्जुहते खारकडुयदड्ढे य । अयतौयतंबसीसग, दव्वे धण्णा य अमणुण्णा ॥4॥[व्य्.भा./308 ] निष्पत्राः-स्वभावतः पत्ररहिताः करीरादयः, कण्टकिनो-बदरीबब्बूलप्रभृतयः, विद्युद्धताविद्युत्प्रपातभग्नाः, क्षाररसा-मोरडप्रभृतयः, कटुका:-कटुकरसा रोहिणीकुटजनिम्बादयः, दग्धा-दवदग्धाः, एतान् द्रुमान् अमनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञा 1. vya.ni./66 / D:\ratan.pm5\5th proof
Page #332
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः धान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः, किं तु अस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जनीयाः । 'अमणुन्नधन्नरासी' त्ति व्याख्यानयति - अमनोज्ञानि धान्यानि पुनः चशब्दः पुनरर्थे अमनोज्ञधान्यराशयः ॥ सम्प्रति कालतो ये दिवसा वर्जनीयास्तानेवाह 22] पडिकुट्ठेल्लगदिवसे, वज्जेज्जा अट्ठमिं च नवमिं च । छट्ठि च चउत्थि च, बारसिं दोन्हं पि पक्खाणं ॥ 5 ॥ [ व्य.भा./309] इह इल्लप्रत्ययः प्राकृते स्वार्थे, प्रतिकुष्टा एव प्रतिकुष्टेल्लकाः ते च ते दिवसाश्च प्रतिकुष्टेल्लकदिवसाः-प्रतिषिद्धा दिवसास्तान् वर्जयेत्, तानेव नामत आह-द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमीं नवमीं षष्ठीं चतुर्थी द्वादशीं च, एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोऽप्रशस्तं वर्ज्यम् ॥ सन्ध्यागतादिनक्षत्रं तदेवाह संझागयं 1 रविगयं 2, विड्डेरं 3 संग्गहं 4 विलंबिं 5 च । राहुहयं 6 गहभिन्नं 7, वज्जेज्जा सत्तनक्खत्ते ॥ 6 ॥ [ व्य.भा. / 310 ] सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत् आदित्यपृष्ठस्थितम्, अन्ये पुना राहुर्यस्मिन्नुदिते सूर्य उदेति तत् सन्ध्यागतम्, अपरे त्वेवं ब्रुवते यत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतम्, रविगतं - यत्र रविस्तिष्ठति, पूर्वद्वारिके नक्षत्रे पूर्वदिशागन्तव्ये यदा अपरया दिशा गच्छति तदा तद्विद्वारं - विगतद्वारमित्यर्थः, यत्क्रूरग्रहेणाक्रान्तं तत्सग्रहम्, विलम्बि - यत्सूर्येण परिभुज्य मुक्तम्, अन्ये त्वाहुः - सूर्यस्य पृष्ठतोऽग्रतो वाऽनन्तरं नक्षत्रं सन्ध्यागतम्, यत्पुनः सूरगतान्नक्षत्रात् पृष्ठतस्तृतीयं तद्विलम्बि इति । राहुहतं यत्र सूर्यस्य चन्द्रस्य वा ग्रहणम्, यस्य मध्येन ग्रहो तद्ग्रहभिन्नम्, एतानि सप्तनक्षत्राणि चन्द्रयोगयुक्तानि वर्जयेत् ॥ यत एतष्विमे दोषाः संझागयंमि कलहो, होइ कुभत्तं विलंबिनक्खत्ते । विड्डेरे परविजयो, आइच्चगए अनिव्वाणी ॥ 7 ॥ [ व्य.भा./311] जं सग्गहंमि कीरै, नक्खत्ते तत्थ वुग्गहो होइ । राहुहयंमि अ मरणं, गहभिन्ने सोणिउग्गालो ॥ 8 ॥ [ व्य.भा./312] 1. संगहं पा. 2. संगहम्मि pA. / D:\ratan.pm5\5th proof
Page #333
--------------------------------------------------------------------------
________________ 273 श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] सन्ध्यागते नक्षत्रे शुभेषु प्रयोजनेषु प्रारभ्यमाणेषु कलहो-राटिर्भवति, विलम्बिनक्षत्रे कुभक्तम् , विद्वारे परेषां शत्रूणां विजयः, आदित्यगते-रविगते अनिर्वाणिः-असुखम् , सग्रहे पुनर्नक्षत्रे यत्क्रियते तत्र व्युद्ग्रहः-सङ्ग्रामो भवति, राहुहते मरणम् , ग्रहभिन्ने शोणितोद्गार:-शोणितविनिर्गमः, एवम्भूतेष्वप्रशस्तद्रव्यक्षेत्रकालभावेषु नालोचयेत् , किं तु प्रशस्तेषु । तत्र प्रशस्ते द्रव्ये शाल्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च ॥ प्रशस्तं क्षेत्रं साक्षादाह तप्पडिवक्खे खेत्ते, उच्छुवणे सालिचेइयघरे वा। गंभीरसाणुणाए, पयाहिणावत्त उदए य ॥9॥[व्य्.भा./313] तस्य प्रागुक्तस्याप्रशस्तस्य क्षेत्रस्य प्रतिपक्षे प्रशस्ते क्षेत्रे इक्षुवने, उपलक्षणमेतत् , आरामे वा पत्रपुष्पफलोपेते 'sAli'tti, वनशब्दोऽत्रापि सम्बध्यते, शालिवने चैत्यगृहे वा, वाशब्दो विकल्पने, तथा गम्भीरे गम्भीरं नाम भग्नत्वादिदोषवर्जितम् , शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गम्भीरमिति वचनात् , सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समन्तादुत्तिष्ठति तत्सानुनादम् , प्रदक्षिणावर्त्तमुदकं यत्र नद्यां पद्मसरसि वा तत्प्रदक्षिणावर्तोदकं तस्मिन् वा चशब्दो वाशब्दार्थः क्वचिद्वाशब्दस्यैव पाठः । प्रशस्तं कालमाह उत्तदिणसेसकाले, उच्चट्ठाणा गहा य भाव्ण्मि। पुव्वदिसउत्तरा वा, चरंतिया जाव नवपुव्वी ॥10॥[व्य्.भा./314] उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत् , प्रशस्ते च करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम् , भावतः प्रशस्तमाहौच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे-भावविषये प्रशस्तम् , किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु , तत्र ग्रहाणामुच्चैःस्थानमेवम्-सूर्यस्य मेष उच्चैःस्थानम् , सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कट:, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीचैःस्थानम् । अथवा भावतः प्रशस्ता ये सोमग्रहा बुधशुक्रबृहस्पतिशशिनः, एतेषां सम्बन्धिषु राशिषु , 1. पुव्वदिसि उत्तरा vA pA. / D:\ratan.pm5\5th proof
Page #334
--------------------------------------------------------------------------
________________ 7] [श्रीविचाररत्नाकरः एतैरवलोकितेषु च लग्नेषु आलोचयेत् । तथा तिस्रो दिश: प्रशस्ता ग्राह्याः, तद्यथा-पूर्वा उत्तरा चरन्ती, चरन्ती नाम यस्यां स भगवानर्हन् विहरति, सामान्यतः केवलज्ञानी, मन:पर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, त्रयोदशपूर्वी यावन्नवपूर्वी, यदि वा यो यस्मिन् युगप्रधानः आचार्यः स वा यया विहरति, एतासां तिसृणामन्यतमस्या दिशोऽभिमुखं आलोचनार्होऽवतिष्ठते । तस्येयं sAmAcArInisajja'sati पडिहारिय, कीकम्मं काउ प्ण्ज्लुक्कुद्दुओ। bahupaDiseva'risAsu य, अणुण्णवेउं निसिज्जगतो ॥ 11 ॥ [ व्य.भा./315 ] आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति, असति-आत्मीयकल्पानामभावेऽन्यस्य सक्तान् प्रातिहारिकान् कल्पान् गृहीत्वा करोति, कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचको दक्षिणत उत्तराभिमुखोऽवतिष्ठते, यद्याचार्य उत्तराभिमुखो निषण्णस्तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरन्तीं वा दिशं प्रत्यभिमुखो भवति, ततः कृतिकर्म-द्वादशावर्त्तवन्दनकं कृत्वा प्रबद्धोऽञ्जलिर्येन स प्रबद्धाञ्जलि: उत्सर्गत उत्कुटुकस्थितः सन्नालोचयेत् , यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचना परिसमाप्ति यास्यति तावन्तं च कालमुत्कुटुक: स्थातुं न शक्नोति, यदि वा अर्शोरोगवत उत्कुटुकस्य सतोऽओण्सि क्षोभमुपयान्ति, ततो बहुप्रतिसेवी अर्श:सु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोञ्छने वा अन्यस्मिन् वा यथार्हे आसने स्थित आलोचयति । / किं पुनस्तदालोचनीयमुच्यते-चतुर्विधं द्रव्यादि, तथा चाहचैयणमचित्तदैव्वं, जणवेयमद्धाण होति खित्तंमि । दिणनिसि सुभिक्खदुब्भिक्खकाले भावंमि हिट्ठियरे ॥ 12 ॥ [ व्य.भा./316 ] द्रव्यतश्चेतनं-सचित्तमुपलक्षणमेतत् , मिश्रं वा, अचित्तं-अचेतनं वा, अकल्पिकं यत्प्रतिसेवितं, क्षेत्रतो जनपदे अध्वनि वा, कालतो दिने निशि वा यदि वा सुभिक्षे दुर्भिक्षे वा भावे 'हिट्ठियरे' सप्तमी तृतीयार्थे हृष्टेन इतरेण वा ग्लानेन सता यतनयाऽयतनया वा दर्पतः कल्पतो वा, तदालोचयति । 1. अणुण्णावेउ pA. / 2. nisejjagato pA. / 3. vya.ni.68gA. / 4. degdavve pA. 5. vaya magge vi hoi / 0magge ya hoti / pA. D:\ratan.pm5\5th proof
Page #335
--------------------------------------------------------------------------
________________ 275 श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङः] कथम् ? इत्याह1जह बालो जंपंतो, कज्जमकज्जं च उज्जु भणइ । तं तह आलोएज्जा, मायामयविप्पमुक्को u॥13॥ यथा बालो मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्यं च ऋजुकं-अकुटिलं भणति तथा आलोचकोऽपि मायामदविप्रमुक्तः सन् तदालोचनीयं यथा ऋजुकभावेनालोचयेत् । / आलोचनायाश्चेमे गुणाः2लहुयाल्हादीजणणं, अप्पपरनियत्ति अज्जवं सोही । दुक्करकरणं विणओ, निस्सल्लत्तं च सोहिगुणा ॥ 14 ॥ [व्य.भा./317] लघो वो लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतशल्यो लघुर्भवति इति लघुता, तथालादनं, ह्लादिरोणादिक इप्रत्ययः प्रह्लत्तिस्तस्य जननं उत्पत्तिबदिजननं प्रमोदोत्पाद इति यावत् , तथा ह्यतीचारधर्मोपतप्तस्य चित्तस्य मलयगिरिपवनसम्पर्केणेवालोचनाप्रदानेनातीचारधर्मापगमो भवति संविग्नानां महामुनीनां परमः प्रमोद इति, तथा 'अप्पपरनियत्ति' आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृता, तं च दृष्ट्वाप्यन्ये आलोचनाभिमुखा भवन्तीत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति, तथा यदतीचारजातं प्रतिसेवितं तत्परस्मै प्रकटयतामात्मन आर्जवं सम्यग् विभावितं भवति, आर्जवं नामामायाविता, तथा अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलताशोधिः, तथा दुष्करकरणंदुष्करकारिता तथा हि-यत्प्रतिसेवनं तन्न दुष्करं, अनादिभवाभ्यस्तत्वात् , यत्पुनरालोचयति तद्दुष्करं, प्रबल-मोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् तथा 'विणउत्ति आलोचयता चारित्रविनयः सम्यगुपपादितो भ्व्ति। 'निस्सल्लत्तं' ति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता, एते शोधिगुणाः-आलोचनागुणाः, आलोचनाशोधिरित्यनर्थान्तरत्वम् । / अथ कस्य समीपे आलोचना दातव्या ? उच्यते-आगमव्यवहारिणः श्रुतव्यवहारिणो वा । तथा चाह 3आगमसुअववहारी, आगमओ छव्विहो उ व्व्हारी। केवलिमणोहिचोद्दसदसनवपुव्वी उ नायव्वो ॥15॥[व्य्.भा./318 ] 1. ह.प्रतिषु एता गाथा नास्ति । नि.भा.6392गा. / 2. लहुयल्हादी pA. / 3. vya.ni.69 gA. / 4. ni.bhaa.6393gaa.| D:\ratan.pm5\5th proof
Page #336
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः 'आगमसुयववहारी' त्ति व्यवहारिशब्दः प्रत्येकमभिसम्बध्यते आलोचनार्हो द्विविधः, तद्यथा--आगमव्यवहारी श्रुतव्यवहारी च तत्रागमतो व्यवहारी षड्विधः, तद्यथाकेवली-केवलज्ञानी, 'मणोहि' त्ति 'पदैकदेशे पदसमुदायोपचारात्' मन: पर्यायज्ञानी अवधिज्ञानी च, 'चोद्दसदसनवपुवी' त्ति पूर्वशब्दः प्रत्येकमभिसम्बध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ज्ञातव्याः, एते च आगमव्यवहारिणः- प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । तथा हि-येन यथा योऽतिचारः, कृतस्तं तथा सर्वमेते जानन्तीति । 26] 'पम्हुट्टे पडसारण, अप्पडिवज्जंतयं न खलु सारे । जै पडिवज्जइ सारे, duviha'tiyAraM पि पच्चक्खी ॥ 16 ॥ [ व्य. भा. / 319] प्रत्यक्षी-प्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं चातिचारमालोचयन्तो यत्किमपि आलोचनीयम् । 'पम्हुट्ठेऽत्ति विस्मृतं भवति ततस्तस्मिन् विस्मृते प्रतिसारणं करोति, यथाऽमुकं तवालोचनीयं विस्मृतमिति तदप्यालोचयति, केवलं यदि केवलज्ञानादिबलेनैतज्जानाति यथैष भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते । 'वर्त्तमानसामीप्ये वर्त्तमानवद्वा' इति वचनतो भविष्यति वर्त्तमानाभिधानात्-प्रतिपत्स्यते इति तदा स्मारयति, यदि पुनरेतदवगच्छति यथैष भणितोऽपि सन्न सम्यग्प्रतिपत्स्यते इति, तदा तमप्रतिपद्यमानं - अप्रतिपत्स्यमानं न खलु नैव स्मारयति, निष्फलत्वात् । अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां यद्यालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति अथ न प्रत्यावृत्तस्ततो न प्रयच्छतीति ॥ श्रुतव्यवहारिणः प्राह कप्पपकप्पी उ सुए आलोयावेंति ते उ तिक्खुत्तो । सरिसत्थमपलिउंची, विसरिसपरिणामतो कुंची4 ॥ 17 ॥ [ व्य.भा./320 ] कल्पग्रहणेन दशाश्रुतस्कन्ध-कल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधराः, तुशब्दत्वात् महाकल्पश्रुतमहानिशीथनिर्युक्तिनिशीथपीठिकाधराश्च श्रुते श्रुतव्यवहारिणः प्रोच्यन्ते । तथाऽऽलोचकं त्रिंकृत्वस्त्रीन् वारानालोचापयन्ति, ते ह्येकं द्वौ 1. नि. भा. 6394 गा । 2. व्य.नि. 70गा । 3. कप्पपकप्पा नि.भा.6395 / 4. vya.ni. 71gA. / D:\ratan.pm5\5th proof
Page #337
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] 277 वा वारावालोचिते अनेन प्रतिकुञ्चनयाऽऽलोचितमप्रतिकुञ्चनया वेति विशेषं नावबुध्यते, ततस्त्रीन् वारानालोचापयन्ति । कथम् ? इति चेत् , उच्यते-प्रथमवेलायां निद्रायमाण इव शृणोति, ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठ मयाऽवधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽप्रतिकुञ्चोऽमायावी, अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुञ्ची कुटिलो मायावी, अथैकं द्वौ वा वारावालोचनादापनेन मायावी किं नोपलभ्यते येन त्रीन् वारानित्युक्तं उच्यते-उपलभ्यते परं स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचाप्यते, तस्यापि च प्रत्ययो भवति यथाऽहं विसदृशभणनेन मायावी लक्षितः ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्य तदनन्तरमपराधनिमित्तं प्रायश्चित्तमिति । / अत्रैवार्थे दृष्टान्तमाह1तिन्नि उ वारा जह दंडियस्स, पलिउंचियंमि अस्सुवमा । सुद्धस्स होइ मासो, पलिउंची तं चिमं चण्णं ॥18॥[व्य्.भा./321] दण्डिको नाम करणपतिस्तस्य यथाऽन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी वेति परिज्ञानाय त्रीन् वारानपन्यायमुच्चारयितुमभियोगः । एवं श्रुतव्यवहारिणोऽपि अतीचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितं एष प्रतिकुञ्चनापरो न वेति परिज्ञानार्थं त्रीन् वारानुच्चारयितुं संरम्भः, ततो यदा श्रुतव्यवहारिभिस्त्रि:कृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामागमबलेन तस्य प्रतिकुञ्चितकौटिल्यं ज्ञातं भवति तदा तस्मिन् प्रतिकुञ्चिते ज्ञाते अश्वोपमा-अश्वदृष्टान्तः क्रियते यथा-आर्य ! शृणु तावदिदमुदाहरणम्-जहा कस्स वि रन्नो एगो अस्सो सव्वलक्खणसंजुत्तो धावणपवणसमत्थो, तस्स आसस्स गुणेणं अजेयो, सो राया सव्वे सामंतराइणो आणावेइ, ताहे सामंतराइणो अप्पप्पणो सभासु भणंति नत्थि कोइ एरिसो पुरिसो जो तं हरित्ता आणेइ, सव्वेहिं भणियं सो पुरिसपंजरत्थो चिट्ठइ गच्छए वा न सक्का हरिउं, एगस्स रण्णो एगेण पुरिसेण भणियं-जै सो मारेयव्वो तो मारेमि, ताहे रन्ना भणियं मा अम्हं तस्स वा भवौ घाएह त्ति, ततो सो तत्थ गओ, तेणछन्नपदेसं ठिएण श्लक्ष्णाया ईषिकाया अग्रभागे 1. आसेण य दिलुतो, चउव्विहं तिण्णि दंडिएण झा। नि.भा.6393 पूर्वा । 2. vya.ni.72 gaa.| D:\ratan.pm5\5th proof
Page #338
--------------------------------------------------------------------------
________________ 24] [ श्रीविचाररत्नाकरः क्षुद्रकण्टकं प्रोतं कृत्वा दिक्करुयधणुएण मिल्लेइ तेण आसो विद्धो, ईषिका अश्वमाहत्यपतिता रिङ्गिणीकाकण्टकोऽश्वशरीरेऽनुप्रविष्टः, ततो सो आसो तेण अव्वत्तसल्लेण परिहाय पभूयगुणजोग्गासणमपि चरंतो, ततो विज्जस्स अक्खातो विज्जेण परिचिंतिऊण भणियंनत्थि अण्णो कोइ रोगो अवस्समव्वत्तो कोइ सल्लो, ताहे विज्जेणं सो आसो जमगसमगपुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुक्कं दिट्टं तत्थ फालेत्ता अवणीतो सो क्षुद्रकण्टकी सल्लो, जहा सो आसो ससल्लो न सक्केइ सामंतरायाणो निज्जिणिउं पुव्वं एवं तुमं पि किरियाकलावं करेंतो वि संजमवुड्डिमकुव्वमाणो न कम्माणं जयं करेसिता सव्वं सम्मं आलोएहि इति । इति पुनर्न किमपि तस्य प्रतिकुञ्चतं ज्ञातं भवति तदा नासावश्वदृष्टान्तः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात्, तस्य च शुद्धस्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मासः, इतरस्य तु कृतप्रतिकुञ्चनस्य तच्चापन्नं मासिकं प्रायश्चित्तमिदं चान्यत् मायानिष्पन्नं मासगुरु, इति गाथार्थः ॥ सम्प्रति यदुक्तं 'जह दंडियस्स' त्ति tadvibhAvayati'atthuppattI असरिसनिवेयणे दंड पच्छ ववहारो । इय लउत्तरम्मि वि, कुंचियभावं तु दंडेति ॥ 19 ॥ [ व्य.भा./322 ] उत्पद्यते यस्मादिति उत्पत्तिः, अर्थस्योत्पत्तिरर्थोत्पत्तिः, अर्थश्चोत्पद्यते व्यवहारात् अर्थोत्पत्तिर्व्यवहार उच्यते तस्यामर्थोत्पत्तौ करणव्यवहारे असदृशनिवेदने दण्डः, इयमत्र भावना-यथा कोऽपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयति-अहं देवदत्तेन अपन्यायेन पीडितः ततः कारणिकाः पृच्छन्ति - कथमन्याय: संवृत्तः ? सोऽकथयत् कथिते करणपतिर्बते - पुनः कथय, ततो भूयः कथयति, ततः पुनरपि ब्रूते यो कथय, तत्र यदि तिसृष्वपि वेलासु सदृशं वक्ति ततो ज्ञायते यथाऽनेन यथावस्थितः सद्भावः कथितः । अथ विसदृशं ततो जानाति करणपतिरेष प्रतिकुञ्च्य कथयति, ततः स निर्भर्त्सयति-किमिति राजकुलेऽपि समागतस्त्वं मृषा वदसीति पूर्वं मायामृषाप्रत्ययं दण्ड्यते । 'पच्छ ववहारो' त्ति पश्चाद् व्यवहारं कार्यते, व्यवहारेऽपि यदि पराजितो भवति ततो द्वितीयवेलं दण्ड्यते, एष दृष्टान्ते दान्तिकयोजनमाह - 'इय' इत्यादि । एवमुक्तप्रकारेण लोकोत्तरेऽपि वारत्रयमालोचनादापनेन यदि कुञ्चितो भावो ज्ञातो भवति 1. दारगाथा । D:\ratan.pm5\5th proof
Page #339
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः ] ततस्तं कुञ्चितभावं-कुटिलभावं पूर्वमाचार्यो निर्भर्त्सयति-किमित्यालोचनायामुपस्थितोऽपि मृषा वदसि । ततो 'दंडो' इति प्रथमतो मायानिष्पन्नेन मासगुरुप्रायश्चित्तेन दण्डयति । पश्चाद्यदापन्नं मासिकं तेन द्वितीयवेलं दण्डयति ॥ अथ वारत्रयमालोचनादानेऽपि कथं श्रुतव्यवहारिणो मायामन्तर्गतां लक्षयन्ति ? तत आह 'आगारेहि सरेहि य, पुव्वावरवाहयाहि य गिराहिं । नाउं कुंचियभावं, परोक्खनाणी ववहरंति ॥ 20 ॥ [ व्य.भा. 323 ] आकाराः--शरीरगता भावविशेषाः, तत्र यः शुद्धस्तस्य सर्वेऽप्याकारा संविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तादृशाः स्वरा अप्यालोचयतः शुद्धस्य व्यक्ता विस्पष्टा अक्षुभिताश्च निस्सरन्ति, इतरस्य त्वव्यक्ता - अविस्पष्टाः क्षुभितगद्गदाश्च । तथा शुद्धस्य वाणी पूर्वापराव्याहता इतरस्य तु पूर्वापरविसंवादिनी, तत एवं परोक्षज्ञानिनः श्रुतव्यवहारिण आकारैः स्वरैः पूर्वापरव्याहताभिश्च गीर्भिस्तस्यालोचकस्य कुञ्चितभावं- कुटिलभावं ज्ञात्वा तथा व्यवहरति पूर्वं मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्डयति, पश्चादपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति भावः इति श्रीव्यवहारप्रथमोद्देशके 659 प्रतौ 84 पत्रे ॥ 2 ॥ 279 निश्चयतस्तु एकस्मिन् महाव्रतो भग्ने सर्वाण्यपि भग्नानि, व्यवहारतस्तु यद्विराद्धं तदेव भग्नमित्यभिप्रायो लिख्यते अथ मूलगुणप्रतिसेवनायां उत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशे अस्ति कश्चिद्विशेषः उत नास्ति ? अस्तीति ब्रूमः कोऽसौ इत्याह मूलगुणदैयसगडे, उत्तरगुणमंडवे सरिसवाई । छक्कायरक्खणट्ठा, दोसु वि सुद्धे चरणसुद्धी ॥ 1 ॥ [ व्य.भा. 469 ] मूलगुणेषु दृष्टान्तो इतिः शकटं च, केवलमुत्तरगुणा अपि तत्र दर्शयितव्याः, उत्तरगुणेषु दृष्टान्तो मण्डपे सर्षपादि आदिशब्दाच्छिलादिपरिग्रहः, तत्रापि मूलगुणा अपि दर्शयितव्याः, इयमत्र भावना - एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते उत्तरगुणप्रतिसेवनायां पुनः कालेन, अत्र दृष्टान्तो दृतिकः - यथा हि-यथा दृतिक उदकभृतः पञ्चमहाद्वार:, तेषां महाद्वाराणामेकस्मिन्नपि महाद्वारे मुत्कलीभूते 1. vya.ni. 73 gA. / D:\ratan.pm5\5th proof
Page #340
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रतेऽतिचर्यमाणे तत्क्षणादेव समस्तचारित्रभ्रंशो भवति एकमूलगुणघाते सर्वमूलगुणानां घातात् , तथा च गुरवो व्याचक्षते-एकव्रतभते सर्वव्रतभङ्ग इति एतन्निश्चयनयमतं, व्यवहारतः पुनरेकव्रतभङ्गे तदेवैकं भग्नं प्रतिपत्तव्यम् , शेषाणां तु भङ्गः क्रमेण, यदि प्रायश्चित्तप्रतिपत्त्या नानुसन्धत्ते, इति । अन्ये पुनराहु:-चतुर्थमहाव्रतभङ्गप्रतिसेवनेन तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीक्ष्णप्रतिसेवनया महताऽतिचारेण वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्ज्वालयति । एतदपि कुतोऽवसेयम् ? इति चेत् , उच्यते-शकटदृष्टान्तात् । तथा हि-शकटस्य मूलगुणा द्वे चक्रे, उद्धी अक्षश्च, उत्तरगुणा बुध्नकीलकलोहपट्टादयः एतैर्मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तं सत् शकटं यथा भारवहनक्षम भवति मार्गे च सुखं वहति, तथा साधुरपि मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तः सन् अष्टादशशीलाङ्गसहस्रभारवहनक्षमो भवति, विशिष्टोत्तरोत्तरसंयमाध्यवसायस्थानपथे च सुखं वहति । अथ शकटस्य मूलाङ्गानामेकमपि मूलाङ्ग भग्नं भवति तदा न भारवहनक्षम, नापि मार्गे प्रवर्त्तते । उत्तराङ्गैस्तु कैश्चिद्विनाऽपि कियत्कालं शकटं भारक्षमं भवति प्रवहति च मार्गे, कालेन पुनर्गच्छता अन्यान्यपरिशटनादयोग्यमेव तदुपजायते । एवमिहापि मूलानामेकस्मिन्नपि मूलगुणे हते न साधूनामष्टादशशीलाङ्गसहस्रभारवहनक्षमता नापि संयमश्रेणिपथे प्रवहनम् , उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि कियन्तं कालं चरणभारवहनक्षमता संयमश्रेणिपणे प्रवर्त्तनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशः, ततः शकटदृष्टातादुपपद्यते मूलगुणानां प्रतिसेवने एकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंशः उत्तर-गुणनाशे कालक्रमेणेति । इतश्चैतदेव मण्डपसर्षपादिदृष्टान्तात् । तथा हि-एरण्डादिमण्डपे यद्येको द्वौ बहवो वा सर्षपा: उपलक्षणमेतत्-तिलतन्दुलादयो वा प्रक्षिप्यन्ते तथाऽपि मण्डपो न भङ्गमापद्यते अतिप्रभूतैस्त्वाढकादिसङ्ख्याकैर्भज्यते, अथ तत्र महती शिला प्रक्षिप्यते तदा तयैकयाऽपि तत्क्षणादेव ध्वंसमुपयाति, एवं चारित्रमण्डपोऽप्येकद्वित्र्यादिभिरुत्तरगुणैरतिचर्यमाणैर्न भङ्गमापद्यते बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं ध्वंसमुपगच्छतीति । / इति श्रीव्यवहारभाष्यवृत्तौ prathamoddezake 659 pratau 127 patre // 3 // D:\ratan.pm5\5th proof
Page #341
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] 281 अथाऽऽलोचयतो गुणा दोषाश्च लिख्यन्ते आलोयंतो एत्तो, दसहि गुणेहिं तु होइ उव्वेओ। जाइकुलविणयणाणे दंसणचरणेहि संपन्नो ॥1॥[व्य्.भा./521] खंते दंतेऽमाई, अपच्छतावी य होति बोधव्वे । आलोयणाए दोसा, एत्तो वुच्छं समासेणं ॥2॥[व्य्.भा./522] इत उर्ध्वआलोचयन्नालोचको वक्तव्यः, स च दशभिर्गुणैरुपपेत एव-युक्त एव भवति, तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति-'जाइ' इत्यादि, जातिसम्पन्नः, कुलसम्पन्नः, मातृपक्षो जातिः, पितृपक्षः कुलम् , विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, क्षान्तः, दान्तः, अमायी, अपश्चात्तापी च बोद्धव्यः । अथ कस्मादालोचकस्यैतावान् गुणसमूहोऽन्विष्यते ? उच्यतेजातिसम्पन्नः प्रायोऽकृत्यं न करोति अथ कथमपि कृतं तर्हि सम्यगालोचयति, कुलसम्पन्नः प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते, विनयसम्पन्नो निषद्यादानादिकं विनयं सर्वं करोति सम्यगालोचयति, ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानीते, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चरणसम्पन्नः प्रायोऽतिचारं पुनर्न करोति अनालोचितं वा चारित्रं न शुध्यतीति सम्यगालोचयति, क्षान्तो नामं क्षमायुक्तः स कस्मिंश्चित् प्रयोजने गुर्वादिभिः खरपुरुषमपि भणितः सम्यक् प्रतिपद्यते यदपि च प्रायश्चित्तमारोपितं तदपि सम्यग् वहति, दान्तो नाम इन्द्रियनोइन्द्रियजयसम्पन्नः स प्रायश्चित्ततपः सम्यक्करोति, मायाऽस्यास्तीति मायी न मायी अमायी सोऽप्रतिकुञ्चितमालोचयति, अपश्चात्तापी नाम यः पश्चात् परितापं न करोति हा दुष्ठु कृतं मया यदालोचितमिदानी प्रायश्चित्ततपः कथं करिष्यामीति किं त्वेवं मन्यते-कृतपुण्योऽहं यत् प्रायश्चित्तं प्रतिपन्नवानिति । अत ऊर्ध्वमालोचनाया दोषान् समासेन सङ्केपेण वक्ष्ये । / प्रतिज्ञातमेव निर्वाहयति आकंपयित्ता अणुमाणयित्ता, जं दिलै बायरं च सुहुमं वा। छण्णं सद्दाउलगं, बहुजणमव्वत्ततस्सेवी ॥2॥[vy.bhaa./523] 1. vya.ni.104 gA. / 2. vya.ni.105 gA. / 3. vya.ni. 106 gA. D:\ratan.pm5\5th proof
Page #342
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः आवजित सन्नाचार्यः स्तोकमेवं प्रायश्चित्तं दास्यतीति बुद्ध्या वैयावृत्त्यकरणादिभिरालोचनाचार्यमाकम्प्य-आराध्य यत् आलोचयति, एष आचोलनादोषः 1, तथा अनुमान्यानुमानं कृत्वा लघुतरापराधनिवेदनतो मृदुदण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य यदालोचयत्येषोऽप्यालोचनादोषः 2, तथा यद् दृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय आलोचनादोषः 3, 'बायरं च' त्ति बादरं दोषजातमालोचयति न सूक्ष्म, तत्रावज्ञापरत्वात् एष चतुर्थः 4, 'सुहुमं व' त्ति सूक्ष्मं वा दोषजातमालोचयति न बादरम् , यः सूक्ष्ममालोचयति स कथं बादरं नालोचयतीत्येवंरूपभावसम्पादनार्थमाचार्यस्यैष पञ्चम आलोचनादोषः 5, तथा 'chaNNaM'ti प्रच्छन्नमालोचयति किमुक्तं भवति ? लज्जालुतामुपदापराधानल्पशब्देन तथाऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ आलोचनादोषः 6, 'saddAulaM'ti शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदमुक्तं भवति-शब्देन तथाऽऽलोचयति यथाऽन्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः 7, तथा 'bahujaNa'tti बहुजनमध्ये यदालोचनं तद् बहुजनम् , अथवा बहवो जना आलोचनागुरवो यत्र तद् बहुजनमालोचनम् , किमुक्तं भवति ? एकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यापि पुरत आलोचयति एषोऽष्टम आलोचनादोषः 8, 'avatta'tti अव्यक्तोऽगीतार्थः, तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तम् , एष नवम आलोचनादोषः 9, 'तस्सेवित्ति शिष्यो यमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तत्सेवी तस्य समीपे यदपराधालोचनं एष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यल्पं वा दास्यति न च मां खरण्टयिष्यते यथा विरूपं कृतं त्वयेति बुद्ध्या तदालोचनं तत्सेवि, एष दशम आलोचनादोषः 10 / इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके 659 प्रतौ 141 पत्रे ॥ 4 ॥ अथ साधूनामपि योगादितपोऽनुष्ठानपरिसमाप्ताववश्यं नन्द्यादिमहोत्सवः कर्त्तव्य एव, न च किमिदं निर्ग्रन्थानामुत्सवकरणमित्यादिशङ्का कार्या, जिनशासनोन्नतिकरत्वाच्छास्त्रोक्तत्वाच्च । तथा हि-इत्युक्तः प्रतिमाप्रतिपत्तिविधिः, इदानीं समाप्तिविधिमाह तीरियउब्भामणतो य, दरिसणं साहु स्न्निम्प्पाहे। दंडिय भोइय असती, सावगसंघो व सक्कारं ॥1॥[व्य्.भा.808 ] 1. तिरियमुब्भाम णियोग, दरिसणं साहु सण्णि वप्पाहे । व्य.भा.इति पूर्वार्द्धः ॥ 2. vya.ni.142 daargaathaa| D:\ratan.pm5\5th proof
Page #343
--------------------------------------------------------------------------
________________ 283 श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] तीरितायां समाप्तायां प्रतिमायामुत्प्राबल्येन भ्रमन्त्युद्धमाः-भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्ममैकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति, ततः साधुंसंयतं संज्ञिनंसम्यग्दृष्टिं श्रावकं वा 'अप्पाहे' त्ति संदेशयति, ततो दण्डिनो-राज्ञो निवेदनं स सत्कारं करोति, तदभावे भोजिकः, तस्याप्यभावे श्रावकवर्गः, तस्याप्यभावे सङ्घःसाधु-साध्वीवर्गः । इयमत्र भावना-प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्च समागच्छन्ति, तत्रागत्यात्मानं दर्शयति दर्शयंश्च यं साधुं श्रावकं वा पश्यति तस्य सन्देशं कथयति यथा-समापिता मया प्रतिमा ततोऽहमागत इति । तत्राचार्या राज्ञो निवेदयन्ति यथा-अमुको महातपस्वी समाप्ततपःकर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तस्य सत्कारं कारयितव्यः, तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकः, तदभावे समृद्धः श्रावकवर्गः, तदभावे साधुसाध्वीवर्गप्रभृतिकः सङ्गो यथाशक्ति सत्कारं करोति । सत्कारो नाम तस्योपरि चन्द्रोदयधारणं, नान्दीतूर्यास्फालनं, सुगन्धवासक्षेपणमित्यादि , एवंरूपेण सत्कारेण गच्छं प्रवेशयेत् ॥ सत्कारेण प्रवेशनायामिमे गुणाःउब्भावणा पवयणे, सद्धाजणणं तहेव भुमान्नो॥ ओहावणा कुतित्थे, जीअं तह तित्थवुड्डी य ॥ 2 ॥ [ व्य.भा./809] प्रवेशसत्कारेण प्रवचने-प्रवचनस्योद्धाजनाप्राबल्येन प्रकाशनं भवति, तथाऽन्येषां बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति, तथा श्रावकश्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा अहो महाप्रतापिपारमेश्वरं शासनं, यत्रेदृशा महातपस्विन इति, तथा कुतीर्थे जातावेचकवचनं, कुतीर्थानामपभ्राजना-हीलना, तत्रेदृशां महासत्वानां तपस्विनामभावात् , तथा जीतमेतत्-कल्प एष यथा समाप्तप्रतिमानुष्ठानानां सत्करणीय इति, तथा तीर्थवृद्धिश्च । एवं प्रवचनस्यातिशयमुदीक्ष्यमाणा बहवः संसाराद्विरज्यन्ते, विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्यां प्रतिपद्यन्ते, ततो भवति तीर्थप्रवृद्धिरिति । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके 659 प्रतौ 195 पत्रे ॥ 5 ॥ अथाचार्यैः शरीरचिन्तार्थं बहिर्न गन्तव्यम् , इत्यक्षराणि लिख्यन्ते1बहिगमणे चउगुरुगा, आणादी वाणिए य मिच्छत्तं । पडियरणमणाभोगे, खरमुहि मरुए तिरिक्खादी ॥1॥[vy.bhaa./2542 ] 1. vya.ni.374 daargaahaa| D:\ratan.pm5\5th proof
Page #344
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः आचार्यो यदि विचारभूमि बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः । तथा 'वाणिए य मिच्छत्तं' ति वणिजि पूर्वमभ्युत्थानं कृतवति, पश्चादकुर्वति के षाञ्चिन्मिथ्यात्वमुपजायते, इयमत्र भावना-आचार्य सञ्ज्ञाभूमि वजन्तं ततः प्रत्यागच्छन्तं च दृष्ट्वा वणिजो निजनिजापणस्था अभ्युत्थानं कृतवन्तः, तं च तथा वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते गणवानेष आचार्यो येन वणिज एवमेनमभ्युत्तिष्ठन्ति तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति । यदा त्वाचार्यः कदाचिद् द्वौ वारौ सज्ञाभूमिं व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं ते चालस्यं मन्यमाना अभ्युत्थानं भविष्यतीति कृत्वा आचार्यं दृष्ट्वाऽन्यतो मुखं कुर्वन्ति तांश्च तथा कर्वतो दृष्टवाऽन्ये चिन्तयन्ति ननमेष प्रमादी जातो. जातोऽपि गणवानपि यदीदृश पतति तहि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा आचार्यं लोकेन पूज्यमानं दृष्ट्वा मरुके ब्राह्मणस्य मारणबुद्ध्या प्रतिचरणं भवति, ततः सञ्ज्ञाभूमिं गतं विजने प्रदेशे मारयेत् । तथा खरमुखीं-नपुंसकी दासी वा प्रापयित्वा उड्डाहं कुर्यात् । अनाभोगेन वा वनगहने प्रविष्टे तिर्यगादौ कुलटादौ च प्रविष्टायामात्मपरोभयसमुत्था दोषा एष गाथासक्षेपार्थः । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोद्देशके 659 प्रतौ 441 पत्रे ॥ 6 ॥ __ आचार्यो हि भगवांस्तीर्थङ्करकल्पः, ततस्तेन गोचरचर्यायां न गन्तव्यम् , यदि याति तर्हि प्रायश्चित्तम् , तं गच्छन्तं वा यदि गीतार्थो भिक्षुर्वा न निषेधयति तर्हि तयोरपि प्रायश्चित्तमित्यभिप्रायो लिख्यतेतत्र प्रथमं तीर्थङ्करकल्पद्वारं व्याख्यानयति देविंदचक्कवट्टी, मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिंदे, तो गोअरिअंन हिंडंति ॥1॥[व्य्.भा./2569] जिनेन्द्रान् भगवत उत्पन्ने ज्ञाने देवेन्द्राः-शक्रप्रभृतयश्चक्रवर्तिनः उपलक्षणमेतत् यथायोगं वासुदेवा बलदेवाश्च तथा माण्डलिका:-कतिपयमण्डलप्रभव ईश्वरास्तलवराश्चाभिगच्छन्ति, ततस्ते गोचरचर्यां न हिण्डन्ति । / संखादीया कोडी, सुराण निच्चं जिणे उवासंति । संसयवागरणाणि य, मणसा वचसा च पुच्छंति ॥ 2 ॥ [ व्य.भा./2570 ] सङ्ख्यातीताः सुराणां कोट्य नित्यं-सर्वकालं जिनान्-तीर्थकृत उपासते, तथा सततं मनसा वचसा च पृच्छन्ति, सुरादिके मनसा वचसा च संशयं व्याकरणानि करोति, ततो भिक्षां न हिण्डते ॥ D:\ratan.pm5\5th proof
Page #345
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] 285 उप्पन्ननाणा जह नो अडंति, चोत्तीसबुद्धातिसया जिणिंदा । __एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इड्डिमं तु ॥3॥[व्य्.भा./2571 ] यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चतुस्त्रिंशबुद्धातिशयाः सर्वज्ञातिशया देहसौगन्ध्यादयो येषां ते तथा भिक्षां न हिण्डन्ते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान्न हिण्डते ॥ 1गुरुहिडणंमि गुरुगा, वसभे लहुआऽनिवारयंतस्स । गीताऽगीते गुरुलहु , आणादीया बहू दोसा ॥4॥[व्य्.भा./2572 ] आचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति तदा तस्यानिवारयतः प्रायश्चित्तं चत्वारो लघुकाः, अथ वृषभेण निवारितोऽपि न तिष्ठति तर्हि वृषभ: शुद्ध आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः, तथा गीतार्थो भिक्षुश्चेन्न निवारयति तदा तस्य मासगुरुः, अगीतार्थस्य भिक्षोरनिवारयतो मासलघुः । आचार्यस्य गीतार्थगीतार्थभ्यां वारितस्यापि गमने प्रत्येकं चतुर्गुरुः । आज्ञादयश्चेमे वक्ष्यमाणा बहवो दोषाः । / तानेवाहरायामच्चपुरोहिय, सेट्ठी सेणावई तलवरा य । अभिगच्छंतायरिए , तहियं च इमे उदाहरणं ॥5॥[व्य्.भा./2602] यथा तीर्थकरश्छद्मस्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राद्यभिगमान्न हिण्डते । एवमाचार्यानपि-आचार्यपदस्थानपि राजा अमात्यः पुरोहितः श्रेष्ठी सेनापतितलवराश्चाभिगच्छन्ति, ततस्ते भिक्षां न हिण्डन्ते अन्यथा दोषः, तत्र चेदमुदाहरणम् । / तदेवाहसोऊण य उवसंतो, अमच्चो रण्णो तगं निवेदेइ । राया वि बितियदिवसे, तइए अमच्ची य देवी य ॥6॥[व्य्.भा./2603 ] राज्ञोऽमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः, स च राज्ञस्तकमाचार्यं निवेदयति यथागुणवानतीवाचार्योऽमुकप्रदेशे तिष्ठति, ततो द्वितीयदिवसे राजा अमात्येन सह गतः, स धर्म श्रुत्वा परितुष्ट आगतो निजाग्रमहिष्याः परिकथयति अमात्येनाप्यात्मीयभार्यायाः कथितम् , ततोऽमात्यी देवी च तृतीयदिवसे धर्मश्रवणाय समागते आचार्यो भिक्षार्थं गतः । / 1. vya.ni.377 gaa.| D:\ratan.pm5\5th proof
Page #346
--------------------------------------------------------------------------
________________ 6] [श्रीविचाररत्नाकरः ततःसौं पडिच्छिऊणं, व गया अहवा पडिच्छिणे खिसा । हिंडंति होंति दोसा, कारणे पडिवत्तिकुसलेहिं ॥ 7 ॥ [व्य.भा./2604] भिक्षार्थं गत इति श्रुत्वा ते हीलयित्वा गते, अथवा क्षणमात्र प्रतीक्ष्य हीलयन्त्यौ गते, यदि वा यावदाचार्य आगच्छति तावत् प्रतीक्ष्यमाणे हीलयतः, अथवा प्रस्विन्नशरीरं-परिगलत्प्रस्वेदमागतं दृष्ट्वा खिसतः, यदि वा क्लमेन सुष्ठु कृतं वन्दनं न वा सोमं कथयतो वा परिश्रमेण न सुष्टुवचनविनिर्गमस्तत उत्थिते हीलयतो यथा पिण्डलोक इवैष भिक्षामटति, किमाचार्यत्वमेतस्य एते भिक्षां हिण्डमाने दोषा:-यदि पुनः कारणे वक्ष्यमाणे भिक्षार्थं गतो भवेत् राजादयश्च तत्रागताः, ते च पृच्छेयुः क्व गत आचार्यः तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यम्-भिक्षार्थं गत इति, चैत्यवन्दनिमित्तं गत इति । ते यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन् तदा येऽतीवदक्षा गीतार्थास्ते सुन्दरं पानकं प्रथमालिकां सुन्दरं कल्पं चोलपट्टं च गृहीत्वाऽऽचार्यसमीपे गत्वाऽऽचार्यस्य कथयन्ति । तत आचार्यो मखहस्तपादादि प्रक्षाल्य प्रथमालिकां पानकं कत्वा कल्पं प्रावत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते । यथाऽनाख्यातोऽपि राजादिभिर्ज्ञायते, एष आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति । पादप्रमार्जनान्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति । उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते । चरणप्रक्षालनानन्तरं च सर्वे साधवः पुरतः पार्श्वत: पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति । यथा राजा चकितस्तिष्ठति । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोद्देशके 659 प्रतौ 449 पत्रे ॥ 7 ॥ न केवलं वैयावृत्त्यकरेणैवाहारादिना गुरोर्भक्तिः कार्या, किन्त्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः कर्त्तव्येत्याभिप्रायो लिख्यते दव्वे भावे भत्ती, दव्वे गणिगा उ दूति-जाराणं । भावंमि सीसवग्गो, करेइ भत्तिं सुअधरस्स ॥1॥[व्य्.भा./2670] आचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याव्यवच्छेदः, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः । सा च भक्तिद्विधा-द्रव्ये भावे च, तत्र यन्नाम गणिका भुजङ्गानां भक्तिं कुर्वन्ति दूतयो वा जाराणां, सा द्रव्ये द्रव्यभक्तिः, भावे भावविषया भक्तिः पुनरियं यच्छिष्यवर्गः zrutadharasya D:\ratan.pm5\5th proof
Page #347
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] 287 भक्तिं करोति । यद्यपि चान्योऽपि गुरोर्भक्तिं करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्ति: कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति जै वि य लोहसनाणो, गिण्हइ खीणंतराइणो uNchN। tahavi ya गोअमसामी, पारणए गेहए गुरुणो ॥2॥[व्य्.भा./2671] यद्यपि च लोहसमानो लोहार्यः क्षीणान्तरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छंएषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्त्यकरत्वात् । यतः "धन्नो सो लोहज्जो, खंतिखमो पवरलोहसरिवन्नो । जस्स जिणो पत्तातो, इच्छइ पाणीहि भुत्तुं जे" ॥ [ ] तथाऽपि गौतमस्वामी स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति । एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम् । इति व्यवहारभाष्यवृत्तौ षष्ठोद्देशके 659 प्रतौ 457 पत्रे ॥ 8 ॥ अस्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्य इत्यभिप्रायो लिख्यते राया इव तित्थगरो, जाणवया साहु घोसणं सुत्तं । मेच्छा य असज्झातो, रयणधणाई व नाणादी ॥1॥[व्य्.भा./3104] अत्र राजा इव तीर्थकर: जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेछा इवास्वाध्यायः, रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन इव दण्डन्ते । इति व्यवहारभाष्यसप्तमोद्देशके 659 प्रतौ 505 पत्रे ॥ 9 ॥ तथा सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्य इत्यक्षराणि लिख्यन्ते चउसंझासु न कीरै, पाडिवएसुं तहेव चउसुं पि । जो जत्थ पूज्जती तू , सव्वहिं सुगिम्हतो नियमा ॥1॥[व्य्.भा./3124] चतस्रः सन्ध्यास्तिस्रो रात्रौ । तद्यथा-प्रस्थिते सूर्ये, अर्द्धरात्रे, प्रभाते च, चतुर्थी दिवसस्य मध्यभागे, एतासु चतसृष्वपि दिनसन्ध्यासु स्वाध्यायो न क्रियते, शेषक्रियाणां तु प्रतिलेखनादीनां न प्रतिषेधः । स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्रः प्रतिपदः तद्यथा-आषाढपौर्णमासीप्रतिपत् 1 इन्द्रमहप्रतिपत् 2 कार्तिकपौर्णमासीप्रतिपत् 3 सुग्रीष्मप्रतिपत् 4 चैत्रपौर्णमासीप्रतिपदित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत्यपर्यन्ताश्चत्वरो महाः सूचिताः । इत्येषां तु चतुर्णा महानां madhye yo maho yasmin deze yato D:\ratan.pm5\5th proof
Page #348
--------------------------------------------------------------------------
________________ 28] [श्रीविचाररत्नाकरः दिवसादारभ्य यावन्तं कालं पूर्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत्पुनः सर्वेषां पर्यन्तः, "सव्वेसिं जाव पडिवंतो"[ ] इति वचनात् । सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात् प्रसिद्धस्ततो यद्यध्वानं प्रतिपन्नस्तथाऽपि चैत्रमासस्य शुक्लपक्षप्रतिपद आरभ्य सर्वं पक्षं पौर्णमासीप्रतिपत्पर्यन्तं यावदवशमनागाढो योगो निक्षिप्यते । शेषेषु आगाढादिकेषु योगो न निक्षिप्यते, केवलं स्वाध्यायं न कुर्वन्ति । इति श्रीव्यवहारभाष्यवृत्तौ सप्तमोद्देशके 659 वृतौ 508 पत्रे । / इति श्रीव्यवहारविचाराः स्माप्ताः॥ अथ श्रीपञ्चकल्पविचारा:-तत्र च पूर्वं साधुभिर्मलमूत्रादिपीडा न रक्षणीयेत्यभिप्रायो लिख्यते मुत्तनिरोहे चक्खं, वच्चणिरोहेण जीविअं हणइ । छद्दनिरोहे कोर्से, सुक्कनिरोहे भवे अपुमं ॥1॥[प्न्य्च्.भा./752 ] एतच्चूर्णिर्यथा-मूत्रनिरोधे चक्षुस्तस्मान्मूत्रनिरोधे चक्षुरुपघातो भवति, पुरीषनिरोधे च जीवितोपघातः, छर्दिनिरोधे च कुष्ठोत्पत्तिः शुक्रनिरोधे चापौरुषं स्यादिति । आह-यद्येवं शुक्रनिरोधेऽपुरुषत्वं भवति नन्वेवमनवस्था, यस्मादमी भगवन्तः साधवः पूर्वकोट्यायुष्का अपि ब्रह्म धारयन्ति, न च तेषामपुमत्वं भवत्यतः समयविरुद्धामुदाहृतम् , आचार्य आह-न सिद्धान्तापरिज्ञानात् , इह सामस्त्येन सूत्रमभिहितम् , तत्र ये ते शकुनी तत्कर्मसेवी पक्षिकापक्षिक इआलुकाद्याउत्कटवेदास्तान् प्रतीत्य सूत्रनिपात:, यस्मात्तेषां वेदप्रादुर्भावनिरोहेण नपुंसकत्वमापद्यते इत्यतो न विरोधः । इति श्रीपञ्चकल्पभाष्यचूर्णी वृद्धसङ्घसत्कद्वादशे पत्रे । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अपरतटे __ श्रीव्यवहारपञ्चकल्पविचाराः समाप्ताः ॥ अनेकसिद्धान्तविचारत्नरम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रेऽपरं तटं प्राप्तमिदं समाप्तिम् ॥ 1 ॥ ॥ समाप्तं चेदं छेदग्रन्थविचारसमुच्चयनामाऽपरतटम् ॥ D:\ratan.pm5\5th proof
Page #349
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे ॥ सङ्कीर्णविचारसमुच्चयः ॥ येन प्रवचनमेतद्विहितं सहितं हितोपदेशेन । तमहितरहितं सुरनरमहितं श्रीजिनप्रति स्तौमि ॥ 1 ॥ अथ निरनुक्रमं प्रकीर्णकप्रकरणादिसङ्कीर्णविचारा लिख्यन्ते अहवा सव्वं चिय, वीयरायवयणाणुसारि जं सुक्त्त्ण्। कालत्तए वि तिविहं, अणुमोएमो तयं सव्वं ॥ अथवेति सामान्यरूपप्रकारदर्शनो । चिय एवार्थे ततः सर्वमेव वीतरागवचनानुसारिजिनमतानुयायि यत्सुकृतं जिनभवनबिम्बकारणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसङ्घवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टम्भधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्यादृग्सम्बन्ध्यपि मार्गानुसारि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूद्भवति भविष्यति चेति तकत् इति तच्छब्दात् 'त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (7-3-29) इत्यादिसूत्रेण स्वार्थेऽक्प्रत्यये रूपं तदित्यर्थः तत्सर्वं निरवशेषमनुमोदयामो-अनुमन्यामहे हर्षगोचरतां प्रापयाम इत्यर्थः । बहुवचनं चात्र पूर्वोक्तचतुःशरणप्रतिपत्त्या उपार्जितपुण्यसम्भारत्वेन स्वात्मनि बहुमानसूचनार्थम् । इति श्रीचतुःशरणप्रकीर्णके 58 गाथायाम् ॥ 1 ॥ तथाऽऽराधनापताकायामपि जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तैया, अडयालीसं तु निजवग्गा ॥ 1 ॥ [ A.pa./39] एए उक्कोसेणं, परिहाणीए जहन्नओ दुन्नि । एगो परित्तिपासे, बीओ पाणाइगच्छेज्जा ॥2॥[aa.p./40] कियदग्रतश्च-सेसाणं जीवाणं, दाणरुइत्तं सहावविणियत्तं । / तह पयणुकसायत्तं, परोवयारित्तं भव्वत्तं ॥1॥[aa.p./310 ] D:\ratan.pm5\5th proof
Page #350
--------------------------------------------------------------------------
________________ ] [ श्रीविचाररत्नाकरः दक्खिन्नदयालुत्तं, पियभासित्ताइविविहगुणनिवहं । सिवमग्गकारणं जं, तं सव्वं अणुमयं मज्झ ॥ 2 ॥ [ A.pa./311 ] इत्याराधनापताकायां 311 गाथा ॥2॥ अथ गर्भस्वरूपं लिख्यते दाहिणकुच्छी पुरिसस्स, होइ वामा उ इत्थियाए य । उभयंतरं नपुंसे, तिरिए अट्ठेव वरिसाइं ॥ 16 ॥ इमो खलु जीवो अम्मापि संजोगे माउओयं पिउसुक्कं तं तदुभयसंसट्टं कलुसं किव्विसं तप्पढमयाए आहारमाहारेइ आहारमाहरित्ता गब्भत्ता वक्कमे ॥ सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जाय पेसी, पेसीओ य घणं भवे ॥ 18 ॥ तो पढमे मासे करिसूणं पलं जायै 1 / बीए मासे पेसी संजायए घणा 2 / तइए मासे माऊए डोहलं जणइ 3 / चउत्थे मासे माऊए अंगाई पीणेइ 4 / पंचमे मासे पंच पिंडियाउ पाणि 2 पायं 2 सिरं चेव निवत्तेइ 5 / छट्ठे मासे पित्तसोणियं च उवचिणेइ 6 / सत्त मासे सत्तसिरासयाइं पंच पेसीसयाई नव धमणीओ नवनउई च रोमकूवसयसहस्साइं निव्वत्तेइ विणा केसमंसुणा सह केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीओ निवत्तेइ 7 / अट्ठमे मासे वित्तीकप्पो हवै । / इति श्रीतन्दुलवैयालिकप्रकीर्णके ॥ 3 ॥ केचिच्चान्तकाले गृहस्थानां दीक्षाग्रहणं प्रति सन्दिह्यन्ते यद्दीक्षा हि विहारादिसामर्थ्ये सत्येव ग्राह्येति, परं तदसमीचीनम् शास्त्रे तस्योक्तत्वात्, तथा हिपरगच्छआगयस्स u, निरईयारस्स नेव उवणा । दिसिबंधो कायव्वो, तह पज्जंते वयारोवो ॥ 1 ॥ [A.pa./226 ] पासत्थाईणं पुण, भणिओ उट्ठावणाविही सव्वो । दिसिबंधो तो नियमा, अह जै सुस्सावगो कोई ॥ 2 ॥ [A.pa./227] संथारगपव्वज्जं, पडिवज्जइ तस्स जिणगिहाईसु । पव्वज्जाविहि( ही ) सव्वो, कायव्वो नेव उवणा ॥ 3 ॥ [ A.pa./228] जै पुण भत्तपरिन्नं, पडिवज्जइ सावगो ससम्मत्तो । नवकारपुव्वयं पढमाणुव्वयं समुच्चरै ॥ 4 ॥ [ A.pa./229] इति श्री आराधनापताकायाम् ॥ 4 ॥ D:\ratan.pm5\5th proof
Page #351
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [291 तथा भक्तपरिज्ञायामपि जै सो वि सव्वविरई कयाणुराओ विसुद्ध्म्न्न्काओ। छिन्नसयणाणुराओ, विसयकसाया विरत्तो य ॥ 1 ॥ संथारगपव्वज्जं, पडिवज्जइ सो वि नियमनिरवज्जं । सव्वविरैप्पहाणं, सामैयचरित्तमारुहै ॥2॥गाथा 32 ॥ 33 ॥ अथ साधुभिः प्रायो लेपकृद्वस्तु न ग्राह्यमित्यक्षराणि लिख्यन्ते चौलहुयं लहै मुणी, लित्ते दहिमाइलित्तकरमत्ते । छड्डियमिह पुढवाईसु, अणंतरपरंपरं ति दुहा ॥ 61 ॥ इह दधिक्षीरघृततैलतीमनादिद्रव्यस्य यस्य लेपः करभाजनादौ लगति तल्लेपकृत् लिप्तमुच्यते, तच्च कारणं विना न ग्राह्यम् । यदाह "घित्तव्यमलेवकडं, लेवकडे मा हु पच्छकम्माइ । न य रसगेहिपसंगो, न य भुत्ते बंभपीडा य" ॥ [पि.नि./613] इह साधुना सदैवालेपकृतल्लचणककुल्माषशुष्कौदनादि ग्रहीतव्यम् । मा भूवन् लेपकृति ग्राह्यमाणे पश्चात्कर्मादयो दोषाः-दध्यादिलिप्तहस्तादिक्षालनादिरूपाः । न च सदैवालेपकृद्ग्रहणे रसगृद्धिप्रसङ्गो-रसाभ्यवहारलाम्पट्यवृद्धिप्रसक्तिः । न च तादृशे भुक्ते ब्रह्मपीडा-ब्रह्मव्रतस्य बाधा । तादृशस्य नीरसाहारस्य दर्पोत्पादकत्वाभावात् । अत्राहचोदक:-ननु यदि लेपकृद्ग्रहणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधुर्भुक्ताम् । एवं सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराहसर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावज्जीवक्षपणं न कार्यम् , पुनः प्राह-यदि सर्वकालं क्षपणं कर्तुमशक्तस्तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकता विधत्ताम् । गुरुराह-यद्येवं तपः कर्वन संयमयोगान् कर्तुं शक्नोति तर्हि करोतु , न कोऽपि तस्य निषेधः । पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तहि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु , एवमेकैकेन(कया) दिनहान्या तावदात्मानं तोलयेद्यावच्चतुर्थं कृत्वा आचाम्लेन पारणं करोतु , एवमप्यसामर्थ्य दिवसे दिवसे गृहीत्वाचाम्लनिर्लेपम् । गुरुराह-करोत्वेवं तपः, यदि प्रत्युपेक्षणादिसंयमयोगभ्रंशो न भवति, केवलं सम्प्रति सेवार्त्तसंहनानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्र-कोसलदेशोद्भवाः D:\ratan.pm5\5th proof
Page #352
--------------------------------------------------------------------------
________________ स] [श्रीविचाररत्नाकरः सदैव सौवीरकूरमात्रभोजिन: सेवार्त्तसंहननास्ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेव यापनीयम् , प्रभूतगुणसम्भवात् । गुरुराह "तिअ सीअं समणाणं, तिअमुण्हं गिहीण तेणणुन्नायं । तक्काईणं गहणं, कट्टरमाईसु भइयव्" ॥ 1 ॥ [ ] त्रिकं वस्तुत्रयं श्रमणानां शीतं भवति, तेन प्रतिदिवसमाचाम्लकरणे तक्राद्यभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः प्रादुष्यन्ति । तदेव त्रिकमुष्णं गृहिणाम् , तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकभावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथायापयतामपि न कश्चिद्दोषः । साधूनां तूक्तनीत्या दोषस्तेन कारणेन तक्रादिग्रहणं साधुनामनुज्ञातम् । इह प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवात्मशरीरं यापनीयं कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तबलाधानाय विकृतिपरिभोगः । तथा चोक्तं सूत्रे-"अभिक्खणं निम्विगैगया य' [ ] त्ति । निर्विकृतिपरिभोगे च तक्राद्येवोपयोगीति तक्रादिग्रहणम् । कट्ठरादिषु-घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्यं-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पत्तौ कार्यं न शेषकालमिति भावः । तेषां च बहुलेपत्वात् , गृद्ध्यादिदोषजनकत्वाच्च । अथ किं तत्रिकम् ? उच्यते-आहारः, उपधिः, शय्या । एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति, तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते, तत्राभ्यन्तरे भोजनवशात् , बाह्यः शय्योपधिवशात् । एतान्येवाहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुगृहेषु स्तोकस्तोकलाभेन बृहद्वेलालगनात् । उपधेरेकवारं वर्षाकालादर्वाग् प्रक्षालनेन मलिनत्वात् । शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माच्चाग्न्युपघातादजीर्णबुभुक्षामान्द्यादयो दोषा जायन्ते, ततस्तक्रादिग्रहणं साधूनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वाभाव्यात् । इति श्रीयतिजीते 61 गाथावृत्तौ 49 पत्रे ॥ 5 ॥ __ अथाजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते, इत्यभिप्रायो likhyate D:\ratan.pm5\5th proof
Page #353
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [293 नो कप्पइ निग्गंथाणं वा निगंथीण वा खुड्डगस्स वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए । 1 / कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा वंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए । 2 / तिवासपरियागस्स समणस्स निग्गंथस्स कम्पति आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ॥ इत्यादि । व्यवहारदशमोद्देशकोक्तेन विधिना सूत्रं पाठनीयम् । इति गच्छाचारप्रकीर्णके 'विहिणा जो उ चोएइ' इति गाथा 24 वृत्तौ ॥ 6 ॥ परिशटितवस्त्रे यावन्ति थिग्गलानि ग्रन्थयश्च कल्पन्ते तल्लिख्यते "जे भिक्खू वत्थस्स एगं पडियाणियं देइ देंतं वा सातिज्जति" ॥[नि.सू./ 47] त्ति । यो वस्त्रस्यैकं थिग्गलं ददाति, ददतं वा स्वादयति-अनमोदयति तस्या दोषाः । द्वौ कल्पौ सौत्रिको एक औणिको ग्राह्यः, वर्षाकालं विना और्णिक एकको न व्यापार्यो मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः । औणिके शरीरे लग्ने षट्पदिकादिजन्तुसंसक्त्यादिदोषाः स्युः॥ "जे भिक्खू वत्थस्स परं तिण्हं पडियाणियं देइ देंतं वा सातिज्जइ" ॥ [नि.सू./48 ] त्ति । य: कारणे त्रयाणां थिग्गलानां परतश्चतुर्थं थिग्गलं ददाति तस्य praayshcittm। ___ "जे भिक्खू अविहीए वत्थं सिव्वति, सिव्वंतं वा सातिज्जइ" ॥ त्ति । अविधिसीवनं यथा गृहस्थानां पार्श्वद्वयमीलनेन सीवनं तथा न सीव्येत् । "जे भिक्खू वत्थस्स एगं फालियगंठियं करेइ, करेंतं वा सातिज्जति" ॥ [नि.सू./49] [नि.सू./50 ] त्ति । पाटितवस्त्रस्योभयोरञ्चलयोर्मीलनेन ग्रन्थि ददाति, अधिकं मा पाटयत्विति । "जे भिक्खू वत्थस्स परं तिण्हं फालियगंठियाणं करेइ करेंतं वा सातिज्जति" ॥ [नि.सू./51] त्ति । वस्त्रे ग्रन्थिस्तावदुत्सर्गतो न कार्यः, यदि वस्त्रस्यालाभे ग्रन्थि करोति तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थि न कुर्यात् । इति श्रीगच्छाचारप्रकीर्णके 'देसं खित्तं तु जाणित्ता' इत्येतद्गाथा 14 वृत्तौ 12 पत्रे ॥ 7 ॥ जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यमित्यभिप्रायो लिख्यते आयारपकप्पधरा, चोद्दसपुव्वी य जे य तं मज्झा । तन्नीसाइ विहारो, सबालवुड्डस्स गच्छस्स ॥ 1 ॥ [ बृ.भा./693] D:\ratan.pm5\5th proof
Page #354
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः आचारप्रकल्पधराः-निशीथाध्ययनधारिणो जघन्या गीतार्थाः, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, तन्मध्यवर्तिनः कल्प-व्यवहार-दशाश्रुतस्कन्धधरादयो मध्यमाः । तेषां जघन्य-मध्यमोत्कृष्टानां गीतार्थानां निश्रया सबालवृद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य । इति श्रीगच्छाचारप्रकीर्णके 'सीयावेइ विहारं' इत्येतद्गाथा 23 वृत्तौ 26 पत्रे ॥ 8 ॥ अथ कल्पत्रेपस्वरूपं किञ्चिल्लिख्यते आउत्ता कम्पतिप्पेस त्ति । आयक्ता-उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः ? कल्पश्च त्रेपश्च कल्पत्रेपौ तयोः, तत्र कल्पो-भोजनानन्तरं पात्रधावनादिरूपः, स च सामान्येन सर्वत्र कल्पसप्तकरूपः, विशेषतस्तु जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथम् ? ओदनमण्डकयवक्षोदकुल्माषराजमुद्गचवलकचवलिकावृत्तचणकसामान्यचणकनिष्पावतुवरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिस्तृतीयस्तु सर्वत्रेति कल्पत्रयरूपो जघन्यः । शाकपेयायवागूकङ्गुकोद्रवौदनराद्धमुद्गदाल्यादिसौवीरतीमनाद्यल्पलेपकृदाहारे गृहीते सति द्वौ कल्पौ पात्रस्य मध्ये, ततो द्वौ बहिः, तत एकः सर्वत्रेति कल्पपञ्चकरूपो मध्यमः । तथा दुग्धदधिक्षरेयीतैलघृतगुडपानकादिबहुलेपकृदाहारे गृहीते सति कल्पत्रयं मध्ये, ततो द्वौ बहिः ततो द्वौ सर्वत्रेति कल्पसप्तकरूप उत्कृष्टः । इति वृद्धवादः । हस्ते तु मणिबन्धं यावत्कल्पो देय इति । पो-अपानादिक्षालनलक्षणः, अत्र किञ्चिन्निशीथसूत्रचतुर्थोद्देशकगतं लिख्यते-"जे भिक्खू वा भिक्खूणी वा साणुप्पाए उच्चारपासवणभूमि ण पडिलेहेइ न पडिलेहंतं वा सातिज्जति" ॥ [ नि.सू./303] अस्य चूर्णिः-साणुप्पाओ णाम चउब्भागावसेसचरिमा तीए । उच्चारपासवणभूमीओ पडिलेहियव्वाओ । / "जे भिक्खू वा भिक्खूणी वा तओ उच्चारपासवणभूमीओ ण पडिलेहेइ ण पडिलेहंतं वा सातिज्जति" ॥ [नि.सू./304] "जे भिक्खू वा भिक्खूणी वा खुड्डागंसि थंडिलंसि उच्चारपासवणं परिढुवै परिट्ठवंतं वा सातिज्जइ" ॥[नि.सू./305 ] अस्य चूर्णि:-रयणिप्पमाणाओ जं आरओ तं खुड्डागं, तत्थ जो वोसिरै तस्स मासलहुं आणादिया य दोसा । "वित्थरायामेणं, थंडिलं जं भवे रयणिमेत्तं । / चौरंगुलमोगाढं, जहन्नयं तं तु वित्थिन्नं" ॥ 1 ॥ [नि.भा./1864] D:\ratan.pm5\5th proof
Page #355
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [295 [अस्य चूर्णिः-] वित्थारो-पोहत्तं आयामो-दिग्घत्तणं रयणी-हत्थो तम्माणे ठितं रयणिमेत्तं । जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चौरंगुलावगाढं एयप्पमाणं जहण्णयं वित्थिण्णं ॥ "एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं । ऐरेगयरं एत्तो, वित्थिण्णं तं तु नायव्वं" ॥ 2 ॥ [नि.भा./1865 ] [अस्य चूर्णिः-] सव्वुक्कोसं वित्थिण्णं, बारसजोअणं तं च जत्थ चक्कवट्टिखंधावारो ठिओ ॥ इति श्रीगच्छाचारप्रकीर्णके जत्थ य सन्निहिउक्खड' इत्येतद्गाथा 72 वृत्तौ ॥ 9 ॥ अथ कारणे चतुर्मासकमध्येऽपि नावा नद्याद्युत्तरणमनुज्ञातम् । तथा hi"satta उ वासासु भवे, संघट्टा तिन्नि hu~ti उडुबधे । ते तु न हणंति खित्तं, भिक्खायरियं च न हणंति" ॥2॥[नि.भा./4244] ये सप्तोदकसङ्घट्टा वर्षासु , त्रयः सङ्घट्टाः ऋतुबद्धे साधूनां भवन्ति, ते एतावन्तः क्षेत्रं नोपघ्नन्ति, न च भिक्षाचर्यामुपघ्नन्ति "जह कारणंमि पुण्णे, अंतो तह कारणंमि असिवादी । उवहीगहणे लिंपण, नावोपगते पि जयणाए" ॥ 3 ॥ [नि.भा./4245] त्ति यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थं लेपनायनार्थं वोत्तरणीयम् । कारणे यत्र नावाऽप्युदकं तीर्यते, तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधिः "नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स । दोण्णि य दिवड्डमेगं, अद्धं नावाइ परिहाणी" ॥4॥[नि.भा./4246 ] तत्र पूर्वार्द्धपश्चार्द्धपदानां यथासङ्ख्येन योजना-नावुत्तरणस्थानाद्यदि द्वे योजने वर्क स्थलेन गम्यते तर्हि तेन गन्तव्यम् , न च नौरारोद्ध्व्या। 'levahiTTha'tti लेपस्याधस्ताद्दकसङ्घट्टेन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न नावमधिरोहेत् , एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत् , अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु , न च नावमधिरोहेत् । एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात् सार्द्धयोजनपरिहारेण स्थलेन, एकयोजनपरिहारेण सङ्घट्टेन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां, न च लेपोप्रिन्ना। लेपोत्तरणस्थानादेकयोजनपरिहारेण स्थलेनार्द्धयोजनपरिहारेण vA D:\ratan.pm5\5th proof
Page #356
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः सङ्घट्टेन गन्तव्यं न लेपेन । सङ्घट्टोत्तरस्थानादर्3अयोजनपरिहारेण स्थलेन गम्यतां, न च सङ्घटेन । एतेषां परिहारपरिमाणानामभावे नावा 1 लेपोपरिणा 2 लेपेन 3 सङ्घट्टेन वा गम्यते न कश्चिद्दोष इत्यादि । एतत्सूत्रद्वयार्थः प्रायः सर्वोऽपि श्रीनिशीथचूर्णिद्वादशोद्देशकप्रान्तेऽप्यस्ति । इति श्रीगच्छाचारप्रकीर्णके दंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्ह वि वग्गाणज्जा, विहारभेयं करेमाणी ॥ 132 गाथावृत्तौ 120 पत्रे ॥ 10 ॥ अनयैव च गाथया ये आर्यिकायाः पृथग्विहारं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः । "गामे एगराइयं नगरे पंचराइयं''[ ] अयं व्यवहारस्तु प्रतिमाप्रतिपन्नानां साधूनां, जिनकल्पिकानां परिहारविशुद्धिकानां च नियमत एव नवकल्पव्यवहारः, स्थविरकल्पिकानां तु कारणेऽष्टावपि मासकल्पा एकत्र कर्तुं मासान्तरेऽपि विहां क्ल्प्न्ते। यथा पडिमापडिवण्णाणं, एगाहं पंचाहं तहा लंदे । जिणसुद्धाणं मासो, निक्कारणओ अ थेराणं ॥ 4 ॥ [ ] 'jiNa'tti जिणकप्पियाणं 'suddha'tti सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावन्नपरिहारियनिसेहत्थं 'थेराणं' च एतेसिं मासकप्पविहारो णिव्वाघाए-कारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति । ऊणातिरित्तमासा, एवं थेराण अट्र नायव्वा । इयरे अट्ठ विहरिउं नियमा चत्तारि अच्छंति ॥ 5 ॥ [ ] इत्यपि गच्छाचारप्रकीर्णके 'दंसणियारं कुणई' इत्येतद्गाथा 132 वृत्तौ ॥ 11 ॥ अथसाधूनां चतुर्मासकं विना पीठफलकोपभोग: कर्तुंन कल्पते, इत्यभिप्रायो लिख्यते सच्छंदयारिं दुस्सीलं, आरंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ॥12॥[g.pr./10] व्याख्या-स्वच्छन्देन स्वाभिप्रायेण, न तु जिनाज्ञया चरतीति स्वच्छन्दचारी तम् , तथा दुष्टं शीलं आचारो यस्य स दुःशीलस्तम् , तथाऽऽरम्भाः पृथिव्याधुद्रवणानि, उपलक्षणत्वात् संरम्भसमारम्भावपि, तत्र संरम्भः-सङ्कल्पः, समारम्भस्तु परितापकरः । उक्तं च "संकप्पो संरंभो, परितापको भवे स्मार्ण्भो। आरंभो उद्दवओ, सुद्धनयाणं तुं सव्वेसि" ॥ 1 ॥ [व्य.भा./46 ] D:\ratan.pm5\5th proof
Page #357
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [297 तत्र स्वान्ययोः प्रवर्तकस्तम् । तथा पीठकं-फलकं, आदिशब्दात् पट्टिकादयस्तत्र प्रतिबद्धः कारणं विनाऽपि ऋतुबद्धकाले तत्परिभोजीत्यर्थः तं, ऋतुबद्धकाले पीठकादिग्रहणे महान् दोषः । उक्तं च-"जे भिक्खू उडुबद्धियं सेज्जासंथारयं परंपज्जोसवणाओ उवाइणेइ उवाइणेतं वा सातिज्जति" ॥[नि.सू./108 ] इति । निशीथसूत्रद्वितीयोद्देशके । अथैतच्चूर्णिःउडुबद्धगहियं सेज्जासंथारयं पज्जोसवणरातीओ परं उवातिणावेइ तस्स मासलहु पच्छित्तं । / sejjAsaMthAravizeSajJApanArthamAha"savvaMgiyA उ सेज्जा, दोहत्थद्धं च होइ संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समासो u" ॥1॥[नि.भा./1217] इत्यादि । इति श्रीगच्छाचारप्रकीर्णकवृत्तौ ॥ 12 ॥ __ अथोत्सर्गतस्तावद्गृहस्थानां सिद्धान्ताध्ययनं न कल्पते, अपवादतस्तु दीक्षाभिमुखादिस्तस्य षट्जीवनिकायाध्ययनं यावत् सूत्रार्थाभ्यां, पिण्डैषणाध्ययनं यावदर्थतश्च पाठयितुं कल्पते, इत्यभिप्रायो लिख्यते पढंतु साहूणो एयं, असज्झायं विवज्जिलं ॥ 136 ॥ इत्यादि । व्याख्यापठन्तु-व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु साधवो-मोक्षसाधनतत्परा मुनयः उपलक्षणत्वात् साध्व्योऽपि, ननु यदुक्तं साधुसाध्व्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ? उच्यते-न पठन्त्येव, यदुक्तं-श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते-"जे भिक्खू वा भिक्खूणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ, वाएंतं वा सातिज्जति" ॥ [नि.सू./1358] अस्य चूणिः-गिहिअण्णतित्थिया वा ण वाएयव्वा, इत्थ दसमौद्देसाओ अत्थो जहा अण्णउत्थियं वा गारत्थियं वा ण वाएति, अण्णतित्थिया अण्णतित्थिणीओ अहवा गिहत्था गिहत्थीओ ॥ त्ति । तथाभावे कारणे वाएज्जा वि "पव्वज्जाए" गाहा-[नि.भा./6264] [अस्य चूणिः-] गिहि अण्णपासंडियं पव्वज्जाभिमुहं सावगं वा छज्जीवणियं ति जाव सुत्तत्थो, अत्थओ जाव पिंडसेणा, एस गिहत्थाइसु अववाओ । त्ति । इति श्रीगच्छाचारप्रकीर्णकावचूर्णी प्रान्ते ॥ 13 ॥ ननु प्रकीर्णकोक्तैर्वचनैः प्रतिपदमस्माकं निरासः क्रियते भवद्भिः, तेषां तु प्रामाण्यं नास्माभिः स्वीक्रियते, मैवं वावदूक ! प्रकीर्णकानां भगवत्स्वशिष्यप्रणीतत्वेन D:\ratan.pm5\5th proof
Page #358
--------------------------------------------------------------------------
________________ स] [श्रीविचाररत्नाकरः प्रत्येकबुद्धप्रणीतत्वेन वा सुतरां प्रमाणत्वादिति । तथा चोक्तम्-अत्र शिष्यः प्रश्नयतिप्रकीर्णकानामुत्पत्तिः किं तीर्थकरात् , गणधरात् , गणधरशिष्यात् , प्रत्येकबुद्धात् वा ? उच्यते-तीर्थकरहस्तदीक्षितमुनेः प्रकीर्णकानामुत्पत्तिरिति । यदुक्तं नन्दीसूत्रे [137सू.] "से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं तं जहा-आवस्सयं च 1 आवस्सयवैरित्तं च 2 / से किं तं आवस्सयं ? आवस्सयं छव्विहं पन्नत्तं तं जहा-सामाइयं 1 चउवीसत्थओ 2 वंदणयं 3 पडिक्कमणं 4 काउसग्गो 5 पच्चक्खाणं 6 से तं आवस्सयं । से किं तं आवस्सयवैरित्तं ? आवस्सयवैरित्तं दुविहं पण्णत्तं तं जहा-कालियं च 1 उक्कालियं च 2 / से किं तं उक्कालियं ? उक्कालिअं अणेगविहं पण्णत्तं तंजहा-दसवेयालियं 1 कप्पियाकप्पियं 2 चुल्लकप्पसुयं 3 महाकप्पसुयं 4 उवाइयं 5 रायपसेणियं 6 जीवाभिगमो 7 पन्नवणा 8 महापन्नवणा 9 पमायप्पमायं 10 नंदी 11 अणुओगदाराई 12 देविंदत्थओ 13 तंदुलवेयालियं 14 चंदाविज्झयं 15 ॥ सुरपण्णत्ती 16 पोरिसिमंडलं 17 मंडलप्पवेसो 18 विज्जाचरणविणिच्छओ 19 गणिविज्जा 20 झाणविभत्ती 21 मरणविभत्ती 22 आयविसोही 23 वीयरायसुयं 24 संलेहणासुयं 25 विहारकप्पो 26 चरणविही 27 आउरपच्चक्खाणं 28 महापच्चक्खाणं 29 एवमाइ से तं उक्कालियं । से किं तं कालियं? कालियं अणेगविहं पण्णत्तं तं जहा-उत्तरज्झयणाई 1 दसाओ 2 कप्पो 3 ववहारो 4 निसीहं 5 महानिसीहं 6 इसिभासियाई 7 जंबुद्दीवपण्णत्ती 8 दीवसागरणपण्णत्ती 9 चंदपण्णत्ती 10 खुड्डियाविमाणपविभत्ती 11 महल्लियाविमाणपविभत्ती 12 अंगचूलिया 13 वग्गचूलिया 14 विवाहचूलिया 15 अरुणोववाए 16 गरुलोववाए 17 वरुणोववाए 18 धरणोववाए 19 वेसमणोववाए 20 वेलंधरोववाए 21 देविंदोववाए 22 उढाणसुए 23 समुट्ठाणसुए 24 नागपरियावलियाओ 25 निरयावलियाओ 26 कप्पियाओ 27 कप्पवडिंसियाओ 28 पुप्फियाओ 29 पुप्फचूलियाओ 30 वह्नीदसाओ 31 एवमाइआई चौरासीइं पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाइं पइन्नगसहस्साई मज्झिमगाणं जिणवराणं चउद्दसपइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउव्विहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई पत्तेयबुद्धा वि तत्तिया चेव से तं कालिअं से तं आवस्सयवैरित्तं से तं अणंगपविट्ठ ॥ अस्य वृत्तिः-'एवमाइयाई' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः । तथा सङ्ख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम् , एतानि ca yasya D:\ratan.pm5\5th proof
Page #359
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [299 यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि । तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः । इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन् , ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् कथम् ? इति चेत् , उच्यते इह यद्भगवदर्हदुपदिष्टं श्रुतमनुश्रित्य भगवन्तः श्रमणा विरचयन्ति तत् सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्वं प्रकीर्णकम् , भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि । भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दशश्रमणसहस्राणि, तेन प्रकीर्णकान्यपि भगवतश्चतुर्दशसहस्राणि । अत्र द्वे मते-एके सूरय एवं प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणा प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आसीरन् , अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्ग्रन्था अतीतकालिका अपि तीर्थे वर्तमानास्तेऽत्राधिकृता द्रष्टव्याः । एतदेव matAntaramupadarzayannAha'ahavA' इत्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्या औत्पत्तिक्या 1 वैनयिक्या 2 कर्मजया 3 पारिणामिक्या 4 चतुर्विधया बुद्ध्योपेता:समन्विता आसीरन् , तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि, प्रत्येकबुद्धा अपि तावन्त एव । अत्रैके व्याचक्षते-इहैकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात् , केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् , स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम् । यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थ:-"इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइण्णगं भाणियव्वं । कम्हा जम्हा पइण्णगपरिमाणेण ceva patteyabuddha D:\ratan.pm5\5th proof
Page #360
--------------------------------------------------------------------------
________________ w] [श्रीविचाररत्नाकरः परिमाणं कीरड्" [ ] इति । भणियं 'पत्तेयबुद्धा वि तत्तिया ceva'tti । चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए । आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवंति ॥ अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति । 'से तं' इत्यादि, तदेतत् कालिकम् , तदेतदावश्यव्यतिरिक्तमिति ॥ 135 ॥ इति श्रीगच्छाचारप्रकीर्णकावचूर्णौ ॥ 34 / पत्रे ॥ 14 ॥ उत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति । जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणाऽपि भवतः । इति प्रवचनसारोद्धारे चैत्यवन्दनद्वारवृत्तौ [ नवकारेण जहन्ना गा.92 वृत्तौ ] ॥ 15 ॥ अथ साधर्मिकवात्सल्यप्रभावनाऽक्षराणि लिख्यन्तेनिस्संकिय 1, निक्कंखिय 2, निव्वितिगिच्छा 3, अमूढदिट्ठी य 4 / उववूह 5 थिरीकरणे 6, वच्छल्ल 7, पभावणे 8, अट्ठ ॥ 31 ॥ शङ्कितं-देशसर्वात्मकं, तदभावो निःशङ्कितम् 1, काङ्कितं-अन्यान्यदर्शनग्रहात्मकं, तदभावो निष्काङ्क्षितम् 2, विचिकित्सा-फलं प्रतिसन्देहस्तदभावो विदो-विज्ञास्ते च तत्त्वतः साधव एव तज्जुगुप्सा वा तदभावो निर्विचिकित्सितं, निर्विजुगुप्सां वा 3, आर्षत्वात् सूत्र एवं पाठः, अमूढा-ऋद्धिमत्कुतीर्थकदर्शनेऽप्यवगीतमस्मद्दर्शनमिति मोहरहिता चासौ दृश्चिश्च-बुद्धिरूपा अमूढदृष्टिः 4, स च चतुर्विधोऽप्ययमान्तर आचारः । बाह्यं त्वाह-उपबृंहणा-गुणवतां स्तुतिः 5, स्थिरीकरणं चाङ्गीकृतधर्मानुष्ठानं प्रति सीदतां स्थिरीकरणम् 6, वात्सल्यं-साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणम् 7, प्रभावना च-स्वतीर्थोन्नतिहेतुचेष्टा सुप्रवर्त्तनात्मिका 8, वात्सल्यप्रभावेन अष्टौ एते दर्शनाचाराः स्युरिति शेषः । इति श्रीअष्टाविंशोत्तराध्ययने एकत्रिंशत्तमगाथायाम् ॥ 16 ॥ एतेन प्रतिमापूजनादिकं सजन्तुविराधनं कर्म भगवान्न समादिशतीति यत्केचन प्रलपन्ति तेऽपि परास्ता द्रष्टव्याः, सदारम्भस्य भगवद्भिः प्रतिपादितत्वात् , इतरथा उक्तस्यापि साधर्मिकवात्सल्यस्य निषिद्धत्वापत्तेविराधनायास्तुल्यत्वादिति । __केचिच्च देवगुर्वादिपुरतः स्वस्तिकादिरचनां न स्वीकुर्वते तेऽज्ञानिनो वेदितव्याः । यतः साधुस्तान्यर्चनवन्दनादीनि मनसाऽपि न प्रार्थयेत् । गृहस्थैस्तु गुरुभक्त्या तानि कर्तव्यान्येव अन्यथा तत्रैवोक्तानां क्रियमाणानां च वन्दनादीनामप्यकर्त्तव्यतापत्तेः । अक्षराणि चेमानि D:\ratan.pm5\5th proof
Page #361
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [301 अच्चणं सेवणं चेव, वंदणं पूयणं था। इड्डीसक्कारसम्माणं, मणसा वि न पत्थए ॥ 18 ॥ इति पञ्चत्रिंशोत्तराध्ययने अष्टादशगाथायाम् ॥ 17 ॥ धिविचारा यथाशुचिरिति-मलोत्सर्गदन्तधावनजिह्वालेखनगण्डूषकरणसर्वदेशस्नानादिना पवित्रः सन् , इति श्राद्धविधौ ॥ ततः पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणपौतिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नाङ्घिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते नव्यमव्यङ्गमकीलितं पृथुलं श्वेतांशुकद्वयम् । / "विशुद्धिर्वपुषः कार्या, यथायोगं जलादिभिः । धौतवस्त्रे च सिते द्वे, विशुद्धे धूपधूपिते" ॥ 1 ॥ [ ] लोकेऽप्युक्तम् "न कुर्यात् सन्धितं वस्त्रं, देवकर्मणि भूमिप ! / न दग्धं न तु वैच्छिन्नं, परस्य तु न धारयेत् ॥ 2 ॥ [ ] कटिस्पृष्टं तु यद्वस्त्रं, पुरीषं येन कारितम् । समूत्रं मैथुनं चाऽपि, तद्वस्त्रं परिवर्जयेत् ॥ 3 ॥ [ ] एकवस्त्रो न भुञ्जीत, न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु" ॥ 4 ॥ [ ] एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । इति श्राद्धविधौ ॥ 18 ॥ न च दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किं त्वन्यधोतिकवढुकूलमपि भोजनमलमूत्राशुचिस्पर्शवर्जनादिना सत्यापनीयम् व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना पावनीयम् , धौतिकं च स्वल्पवेलमेव व्यापार्य, प्रस्वेदश्लेषमादि च धौतिकेन न स्फेटनीयम् , अपावित्र्यप्रसक्तेः, व्यापारितवस्त्रान्तरेभ्यश्च पृथग् मोच्यम् । इति श्राद्धविधौ ॥ 19 ॥ एवं द्रव्यभावाभ्यां शुचिर्गृहे gRhacaitye"Azrayan दक्षिणां शाखां, पुमान् योषित्त्वदक्षिणाम् । यत्नपूर्वं प्रविश्यान्तर्दक्षिणेनाघ्रिणा ततः ॥ 1 ॥ [ ] D:\ratan.pm5\5th proof
Page #362
--------------------------------------------------------------------------
________________ 32] [श्रीविचाररत्नाकरः सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत्' ॥ 2 ॥ [ ] इत्याधुक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनश्चन्दनभाजनाच्चन्दनं स्थानान्तरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितहस्तद्वयो जिनमर्हन्तं पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राककतमकतं वा यथाशक्ति करोति । इति श्राद्धविधौ ॥ 20 ॥ अथ पोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेक्षेत्यक्षराणि लिख्यन्ते उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादि विनाऽपि शुद्धिरेव, तपसो महाफलत्वात् । लोकेऽपि उपवासादौ दन्तकाष्ठादि विनाऽपि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दन्तकाष्ठादि । यदुक्तं विष्णुभक्तिचन्द्रोदये "प्रतिपद्दर्शषष्ठीषु, मध्यान्ते नवमीतिथौ । सङ्क्रातिदिवसे प्राप्ते, न कुर्याद्दन्तधावनम् ॥ 1 ॥ [वि.भ.च.] उपवासे तथा श्राद्धे, न कुर्याद्दन्तधावनम् । दन्तानां काष्ठसंयोगो, हन्ति सप्तकुलानि वै" ॥ 2 ॥ [वि.भ.च.] इति श्राद्धविधौ ॥ 21 ॥ तथाऽन्यतीर्थिका हि पञ्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु ततस्थाने इक्षुरसो ज्ञेय इति लिख्यते-ततो घृत-1 इक्षुरस-2 दुग्ध-3 दधि-4 सुगन्धिजलैः 5 पञ्चामृतस्नात्रम् । इति श्राद्धविधौ ॥ 22 ॥ अथ भगवतोऽङ्गे तिलककरणानुक्रमो लिख्यते ततः सुयत्नेन वालककुञ्चिकां व्यापार्य प्रक्षाल्याङ्गम् , अङ्गद्वयेन निर्जलतामापाद्य "अघ्रिजानुकरांसेषु मूनि पूजा यथाक्रमम्" [ ] इत्युक्तेर्वक्ष्यमाणतया सृष्ट्या नवाङ्गेषु श्रीचन्दनादिनाऽर्चयेत् । केऽप्याहुः-पूर्वं भाले तिलकं कृत्वा नवाङ्गपूजा कार्या । जिनप्रभसूरिकृतपूजाविधौ तु-"सरससुरहिचंदणेण देवस्स दाहिणजाणु1 दाहिणखंधर निडाल3 वामखंध6 वामजाणु5 लक्खणेसु पंचसु हिअएण सह छस्सु वा अंगेसु पूयं" / इति श्राद्धविधौ ॥ 23 ॥ D:\ratan.pm5\5th proof
Page #363
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [303 तथा स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम् , नापि चैत्ये स्वयमारोप्यम् , किं तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थ्यात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत् , अन्यथा मुधाजनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नानाऽम् , आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः, मुख्यवृत्त्या मासदेयं पृथगेव कार्यम् , गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यम् । अन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यात् , न तु स्वद्रव्येण, तथा चानादरावज्ञादिदोषः न चैवं युक्तम् , स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् , देवगृहे देवपूजाऽपि स्वद्रव्येणैव यथाशक्ति कार्या, न तु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण देवसत्कपुष्पादिना वा प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तवत् सम्यग रक्षणीयम् , सम्यग् मूल्यादियुक्त्या च विक्रेयम् , न तु यथा तथा मोच्यम् , देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ताकरणे जातु चौराग्न्याधुपद्रवाद्देवद्रव्यादि विनश्यति तदा तु चिन्ताकर्ता निर्दोष एव, अवश्यंभाविभावस्याप्रतिकार्यत्वात् । इति श्रीश्राद्धविधौ ॥ 24 ॥ ___ ज्ञानद्रव्यं हि देवद्रव्यवन्न कल्पते एव श्राद्धानां, साधारणमपि सङ्घदत्तमेव कल्पते व्यापारियुं न त्वन्यथा, सङ्केनापि सप्तक्षेत्रीकार्य एव व्यापार्यम् , न मार्गणादिभ्यो देयम् , साम्प्रतिकव्यवहारेण तु यद् गुरुन्युञ्छनादिसाधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते, शालादिकार्ये तु तद्व्यापार्यते श्राद्धैः । एवं ज्ञानसत्कं कागदपत्रादिसाध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यं स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रय विना । साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् , स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थं गुरुभिर्विहियते तेन गुर्पिततद्ग्रहणे व्यवहारो दृश्यते । इति श्राद्धविधौ ॥ 25 ॥ तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यं, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः । यदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं, तच्च कथमुपभुज्यते, कथं वा तल्लाभादि गृह्यते, पूर्वोक्तदेवादिद्रव्योपभोगदोषप्रसङ्गात् , तस्मात् सद्य एव तदर्पणीयम् । यस्तु सद्योऽर्पयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाद्यवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमर्प्यम् । मार्गणादिविनाऽपि । अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतया D:\ratan.pm5\5th proof
Page #364
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः तच्चिन्ताकारकैः स्वद्रव्यवद्देवादिदव्येऽपि कार्या । अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौःस्थ्यापातस्यापि सम्भवात्, बहूपक्रमेऽपि तदसिद्धेः, तथाऽपि च महादोषः । इति श्राद्धविधौ ॥ 26 ॥ 34] तथा देवादिदेयं सम्यगेवार्य्यं, न तु घृष्टकूटनाणकादिना यथा कथञ्चिद्देवद्रव्योपभोगदोषापत्तेः, तथा देव-ज्ञान-साधारणसम्बन्धिगृहाट्ट-क्षेत्र - वाटिका-पाषाणेष्टका-काष्ठवंशक-वेल्लुक-मृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिका - चङ्गेरी - धूपपात्रकलशवासकुम्पिकादिकं श्रीकरी - चमर - चन्द्रोदय-झल्लरी - भेर्यादि-वाद्य-साबाणसिरावक-जवनिका-कम्बल - कपाट-पट्ट-पट्टिका - कुण्डिका- कुम्भ- ओरस- कज्जलजल-प्रदीपादिकं चैत्यशालाप्रणालाद्यागतजलाद्यपि च स्वकार्ये किमपि न व्यापार्यम्, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसाबाणादीनां मलिनीभवनत्रुटनपाटनादिसम्भवे त्वधिकदोषोऽपि । इति श्राद्धविधी ॥27॥ तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरु श्राद्धादिबहुसमक्षमेव वाच्यं । यद्भवन्निमित्तमियद्दिनमध्ये इयद् व्ययिष्यामि तदनुमोदना भवद्भिः कार्येति, तदपि सद्यः सर्व[प्रति]ज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीनताहेतुः । यदार्षम् "तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे a, कुव्वई देवकिव्विसं" ॥ 1 ॥ [ d.vai./5|2|43 ] धर्मव्ययश्च मुख्यवृत्त्या साधारण एव क्रियते । यथा यथा विशेषविलोक्यमानं धर्मस्थानं तत्र तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत् सीदत् क्षेत्रं स्यात्तदुपष्टम्भे भूयान् लाभो दृश्यते । इति श्राद्धविधौ ॥ 28 ॥ सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यम्, तेनानाभोगादिनाऽनियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न स्यात्, किन्त्वतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव, जातु दु:कर्मपारवश्येन ज्ञात्वाऽपि भङ्गेऽग्रतो नियमः पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभक्षणकियद्भोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तः स्थमपि न गिलति, किं तु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति । तद्दिने च यदि भ्रान्त्या पूर्णं भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्यम्, समाप्तौ च तत्तपो वर्द्धमानं कार्यम्, D:\ratan.pm5\5th proof
Page #365
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [305 एवं चातिचार एव स्यान्न तु भङ्गः । तपोदिनज्ञानादनु सिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः, दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः । गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्नोति, तथाऽपि चतुर्थाकारोच्चारान्न भङ्गः । एवं सर्वनियमेष्वपि भाव्यम् । इति श्राद्धविधौ ॥ 29 ॥ "तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । ___ अवणेइ रयणिवसियं, निम्मल्लं लोमहत्थेणं" ॥1॥[चे.vN.m./194] मुखकोशश्चाष्टपुटः प्रान्तनासानिश्वासनिरोधार्थं कार्यः । इति श्राद्धविधौ ॥ 30 ॥ नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्य-स्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोजनम् । इति श्राद्धविधौ ॥ 31 ॥ तथा ऋणसम्बन्धे हि प्रायः कलहानिवृत्तेर्वैरवृद्धाद्यपि प्रतीतं तस्मादृणसम्बन्धस्तद्भव एव यथा कथञ्चिन्निर्वाह्यः । अन्यत्राऽपि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः सार्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः । ततपावें स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपाश्र्वाल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् । तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । व्युत्सर्गादनु प्राप्तं तु तत्सङ्घस्यैव धर्मार्थमर्म्यम् । एवं स्वकीयं गतमपि वस्तु शस्त्रादिप्राप्त्यसम्भवे व्युत्सृज्यम् । यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्याऽनन्तभवसत्कं देहगेहकुटुम्बवित्तशस्त्रादि सर्वं पापहेतु विवेकिना व्युत्सर्जनीयम् । अन्यथा तदुत्थदुरितस्यानन्तैरपि भवैरनिवृत्तेः । इति श्राद्धविधौ ॥ 32 ॥ तथा यथा तथा शपथादिकं न विदध्यात् । विशिष्य च देवगुर्वादिविषयं तदभिहितम् "अलिएण व सच्चेण वा, चेइयसम्मं करेइ जो मूढो । सो वमै बोहिबीअं, अणंतसंसारिओ होइ"॥[ ] इति श्राद्धविधौ ॥ 33 ॥ अथ निर्माल्यविचार: यदि च प्राक् केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत् , भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यनुबन्धस्यान्तरायप्रसङ्गात् । किं तामेव विशेषयेत् । यद्वृहद्भाष्यम् D:\ratan.pm5\5th proof
Page #366
--------------------------------------------------------------------------
________________ 36] [श्रीविचाररत्नाकरः "अह पुव्वं चिय केणै, हविज्ज पूया कया सुविहएण । तं पि सविसेससोऽहं, जह जह होइ तहा तहा कुज्जा ॥1॥[ce.m.bhaa./196 ] निम्मल्लं पि न एवं, भन्नै निम्मल्ललक्खणाभावा । भोगविणटुं दव्वं, निम्मलं बिंति गीयत्था ॥ 2 ॥ [ ] इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाभरणाईणं, जुगलिअकुंडलिअमाईणं ॥ 3 ॥ [ ] कहमन्नह एगाए, कासाइए जिणिंदपडिमाणं । अट्ठसयं लूहंता, विजयाई वण्णिया समए" ॥ 4 ॥ [ ] यज्जिनबिम्बारोपितं सत् विच्छायीभूतं विगन्धं जातं दृश्यमानं च नि:श्रीकं न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति स्म बहुश्रुताः । इति सङ्घाचारवृत्तौ । प्रद्युम्नसूरिकृतविचारसारप्रकरणे त्वेवमुक्तम् "चेइयदव्वं दुविहं, पूयानिम्मल्लभेयओ इत्थ । आयाणाई दव्वं, पूयारित्थं मुणेयव्वं ॥ 1 ॥ [वि.प्र.] अक्खयफलबलिवत्थाइ, संतिअं जं पुणो दविणजायं । तं निम्मल्लं जायै, जिणकम्मंमि उवओगो य" ॥ 2 ॥ [वि.प्र.] अत्र ढौकिताक्षतादेर्निर्माल्यत्वमुक्तं, परमन्यत्रागमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिना क्वापि गच्छेऽपि नोपलभ्यते यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति तत्राक्षतबल्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात्तस्माद्भोगविनष्टस्यैव निर्माल्यत्वमुक्तम् । "भोगविणटुं दव्वं निम्मल्लं बिंति गीअत्था' [ ] इत्यागमोक्तेरपि । तत्त्वं तु केवलिगम्यम् । इति श्राद्धविधौ । एते सर्वेऽपि विचाराः श्राद्धविधौ दिनकृत्याधिकारे ॥ 34 ॥ एतेषामादौ अभिप्रायास्तु स्पष्टतमत्वादेव नोल्लिखिता इति । अथ केचित् सुविहितपरम्परावन्तोऽपि गृहस्थाः सदारम्भमप्यारम्भमिव गणयन्ति परं तेऽनवबुद्धा ज्ञेयाः, यतोऽसदारम्भवतः सदारम्भस्य सुतमां विहितत्वात् । अयमेवाभिप्रायो लिख्यते राजादेस्तु विधापियतुः प्रचुरतरभाण्डागारनगरमण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् । तथा जीर्णशीर्णानां चैत्यानां समारचनं, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते, D:\ratan.pm5\5th proof
Page #367
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [307 षट्जीवनिकायविराधनाहेतृत्त्वात्तस्य भूमिखननदलपाटकानयनगर्त्तापूरणेष्टकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति । उच्यते-य आरम्भपरिग्रहप्रसक्तः कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं माभूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न च धर्मार्थं धनोपार्जनं युक्तम् । यतः "धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम्" ॥ [a.pra./46 ] इत्युक्तमेव, न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन shubhodrkmev। षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् र्क्स्स्य्ताम्विराध्नैव्। यदाहुः "जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ 1 ॥ [पिं.वि./102] परमरहस्समिसीणं, समग्गगणिपिडगधरियसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं" ॥ 2 ॥ [पं.व./602] यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिस्तस्य माभूज्जिनिबिम्बादिविधानमपि । यदाह "देहाइनिमित्तं पि हु , जे कायवहमि इह payasa'ti । जिणपूआ कायवहंमि, तेसिमपवत्तणं मोहो" ॥ [पंचा./189] इत्यलं प्रसङ्गेन । इति श्रीयोगशास्त्रतृतीयप्रकाशवृत्तौ ॥ 35 ॥ अथ केचिदनिषेवितसुविहतगीतार्थचरणाः, अनवगतपरम्परागतागमतत्त्वाः प्रलपन्ति अहोरात्रिक एव पौषधः कर्त्तव्यः, तत्सामग्र्यभावे न कर्त्तव्य एव, न तु केवलरात्रिक: केवलदैवसिको वेति । तदनुरूपा एवान्ये च-"एगराइंन हावए"[ ] इत्याद्युत्तराध्ययनोक्तवचनबलादहोरात्रिककेवलरात्रिको कर्तव्यौ, न तु केवलदेवसिक इति । ततस्तदुपकाराय श्राद्धविधिलिखितावश्यकचूआद्यागमोक्तः पौषधविधिपाठो लिख्यते पौषधं च त्रेधा-अहोरात्र-1 दिवस-2 रात्रिपौषध-3 भेदात् । तत्रायमहोरात्रपौषधविधिः-"इह जम्मि दिणे सावओ पोसहं लेइ तंमि दिणे घरवावारं वज्जिय पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ । तओ अंगपडिलेहणं करिअ उच्चारपासवणथंडिले पडिलेहिय गुरुसमीवे नवकारपुव्वं ठवणायरियं D:\ratan.pm5\5th proof
Page #368
--------------------------------------------------------------------------
________________ 38] [श्रीविचाररत्नाकरः ठावित्ता ईरिअं पडिक्कमिअ खमासणे वंदिअ पोसहमुहपत्तिं पडिलेहेइ । ततो खमासणं दाउं उद्धट्ठिओ भणइ-इच्छाकारेण संदिसह भगवन् ! पोसहं संदिसावेमि । बीएण पोसहं ठावेमि त्ति भणिय नमुक्कारपुव्वं पोसहमुच्चारेइ-करेमि भंते ! पोसहं आहारपोसहं सव्वो देसओ वा सरीरसक्कारपोसहं सव्वओ बंभचेरपोसहं सव्वओ अव्वावारपोसहं सव्वओ चउव्विहे पोसहे ठामि जाव अहोरत्तं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । एवं पत्तिपेहणपव्वं खमासणदुगेण सामाइयं करिअ खमासणदुगेण जै वासारत्तो तो कट्ठासणगं सेसट्टमासेसु पाउंच्छणगं संदिसाविअ खमासणदुगेण सज्झायं करेइ, तओ पडिक्कमणं करिअ खमासणदुगेण बहुवेलं संदिसाविअ खमासणपुव्वं पडिलेहं करेमि त्ति भणिअ मुहपुत्तिं पाउंच्छणं परिहरणगं च पेहिय साविया पुण पुत्ती पाउंछणमुत्तरीअं कंचुगं साडियं च पेहिअ खमासमणं दाउं भणइ-इच्छकारी भगवन् ! पडिलेहणा पडिलेहावो, तओ इच्छं भणिय ठवणायरियं पेहिअ ठविअ खमासणपुव्वं उवहिमुहपत्तिं पेहिअ खमासणदुगेणं संदिसाविअ वत्थकंबलाइ पडिलेहेइ । तओ पोसहसालं पमज्जिअ कज्जयं उद्धरिय परिझुविअ ईरिअं पडिक्कमिअ गमणागमणमालोइय खमासमणपुव्वं मंडलीइ साहु व्व सज्झायं करेइ, तओ पढइ गुणै पुत्थयं वा वाएइ जाव पौणा पोरिसी, तओ खमासणपुव्वं पुत्तिं पेहिअ तहेव सज्झायै जाव कालवेला जै देवा वंदियव्वा हवंति तो आवस्सिआपुव्वं चेइहरे गंतुं देवे वंदेइ, जै पारणइत्तो तो पच्चक्खाणे पुन्ने खमासणपुव्वं पुत्तिं पेहिय खमासमणं दाउं भणइ-पारावह पोरिसी पुरिमड्ढो वा चौहारकओ तिहाहारकओ वा आसि निव्विएणं आयंबिलेणं एगासणेणं पाणाहारेण वा जा काइ वेला तीए, तओ देवे वंदिय सज्झायं करिअ गेहे गंतुं जै हत्थसयाओ बाहिं तो ईरिअं पडिक्कमिअ आगमणं आलोइअ जहासंभवं अतिहिसंविभागवयं फासित्ता निच्चलासणे उवविसिअ हत्थपाए मुहं च पेहित्ता नमुक्कारं भणिअ पासुअमरत्तदुट्ठो जेमेइ, पोसहसालाए वा पुव्वसंदिट्ठनियसयणेहिं आणि नो भिक्खं हिंडइ, तओ पोसह सालाए गंतुं ईरिअं पडिक्कमिअ देवे वंदिअ वंदणं दाउं तिहाहारस्स चौहाहारस्स वा पच्चक्खाइ, जै सरीरचिंताए अट्ठो तो आवस्सि करिअ साहु व्व उवउत्तो निज्जीवे थंडिले गंतुं विहिणा उच्चारपासवणं वोसिरिअ सोअं करिअ पोसहसालाए आगंतुं ईरिअं पडिक्कमिअ खमासणपुव्वं भणइ-इच्छाकारेण संदिसह भगवन् ! गमणागमणं आलौं ? इच्छं, वसतिहुंता आवसीकरीअ अवरदक्खिणदिसि जाइअ दिसालोअंकरिअ अणुजाणह जस्सुग्गहु त्ति भणिअ संडासए थंडिलं च पमज्जिय उच्चारपासवण वोसिरिय निसीहियं करिअ पोसहसालाए पविट्ठा आवंतजतेहिं जं खंडिअंजं विराहिअं तस्स मिच्छा मि दुक्कडं तओ सज्झायं करेइ" / एवं सन्ध्याप्रतिलेखनाप्रतिक्रमणपौरुषीपाठनशयन पुनः प्राभातिकप्रतिक्रमणदेववन्दनस्वाध्यायकरणपौषधपारणादिकसर्वोऽपि विधिः kriya D:\ratan.pm5\5th proof
Page #369
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [309 माणत्वेन दृश्यमान एव पाठबद्धो ज्ञेयः । यावत् "एवं दिवसपोसहं पि । नवरं, जाव दिवसं पज्जुवासामि त्ति भण्णइ । देवसियाइपडिक्कमणे कए पारेउं कप्पइ । रत्तिपोसहं पि एवं । नवरं मज्झन्हाओ परओ जाव दिवस्स अंतोमुहुत्तो ताव धिप्पइ तहा दिवससेसं रत्तिं पज्जुवासामि त्ति भन्नै पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासिअ पारेयव्वं" / इति श्राद्धविधौ पर्वकृत्याधिकारे ॥ 36 ॥ ___ केचिदविदितपरमार्थाः समर्थयन्ति, श्रावकाणां दशवैकालिकादिसिद्धान्तः पठनीय एवेति । यतः समवायाले श्रावकवर्णके "उवासगदसासु णं उवासगाणं णगराइं उज्जाणाइं चेइयाइं यावत् सुअपरिग्गहा तवोवहाणाइं" ॥ [ ] अत्र 'सुअपरिग्गहा' इति शब्देन सिद्धान्ताध्ययनस्य विहित्वादिति । अत्रोच्यते-अहो द्रष्टव्यं खलु खलस्य तव कैतवकलाविलसितम् यदत्रैव 'चेइयाइं तवोवहाणाई' इति प्रदर्शनं, परमिदमपि तव तात्पर्यानवबोधसूचकमेव, यतोऽत्र श्रुतशब्देन श्रुतार्थस्य गृहीतत्वात् । यदुक्तमर्थस्यापि श्रुतत्वं स्थानाङ्गे-"दुविहे धम्मे पण्णत्ते तंजहा-सुअधम्मे चेव चरित्तधम्मे चेव । सुअधम्मे दुविहे पण्णत्ते तंजहा-सुतसुअधम्मे अ अत्थसुअधम्मे य" [ ] इति । न च वाच्यं सूत्रमर्थमुभयमपि गृह्यतामिति । राजप्रश्नीये-"लद्धढे गहियढे पुच्छियढे अहिगयढे विणिच्छियढे" | [ ] अर्थश्रवणतः 1 अर्थावधारणतः 2 संशये सति 3 सम्यगुत्तरश्रवणतो विमलावबोधात् 4 ऐन्दम्पर्योपलम्भात् 5 इत्यादिनाऽर्थग्रहणस्यैवोक्तत्वात् , न सूत्रस्य । निशीथसूत्राद्युक्तः स्पष्टनिषेधश्च प्रागुक्त एव ॥ 37 ॥ ग्लानस्य प्रतिचरणे महापुण्यमित्यभिप्रायो लिख्यते ग्लानस्य प्रतिचरणे महत्फलम् । यदागम:-"गोयमा ! जो गिलाणं पडिअर से मं दंसणेणं पडियर, जे मं दंसणेणं पडिवज्जइ सो गिलाणं पडिय आणाकरणसारंखु अरहंताणं दंसणं" ॥ [ ] इत्यादि भगवत्याम् । इति श्रीश्राद्धविधौ ॥ 38 ॥ अथ पुनरपि पौषधे भोजनाक्षराणि लिख्यन्ते तत्थ जै देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खिअं पारावित्ता, आवस्सिअंकरित्ता, ईरियासमिओ गंतुं ईरियावहि पडिक्कमै, आगमणआलोअणं करेइ, चेइए वंदै, तओ संडासयं पमज्जित्ता पाउंछणे निसीयै, भायणं पमज्जइ, जहुच्चिए भोअणे परिवेसिए पंचमंगलमुच्चारेइ, पच्चक्खाणं सरित्ता तओ वयणं पमज्जित्ता असुरसुरं अचबचबं अवड्डमविलंबिअं अपरिसाडिं मणवयणकायगुत्तो D:\ratan.pm5\5th proof
Page #370
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः भुंजइ साहु व्व उवउत्तो, जायामायाए वा भुच्चा फासुअजलेणं मुहसुद्धि काउं नौकारसरणेण उट्ठाइ देवे वंदै, वंदणयं दाउं संवरणं काऊण पुणो वि पोसहसालाए गंतूण सज्झायंतो चिट्ठइ । इति प्रतिक्रमणावचूर्णी ॥ 39 ॥ अथ ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यं यथा "जो पुण आहारपोसहो देसओ पुणे पच्चक्खाणे तीरीए खमासमणदुगेण मुहपत्तिं पडिलेहिय खमासमणेण वंदिअ भणइ इच्छाकारेण संदिसह भत्तपाणं पारावेह पोरिसिं पुरिमढे चउव्विहारं एकासणं निव्वियं आयंबिलं वा जा का वि कालवेला तीए पडिलेहियनमुक्कारपुव्वगं अरत्तदुट्ठो भुंजइ । इति श्रीजिनवल्लभसरिकतपौषधविधिप्रकरणे ॥ 40 ॥ उपाधानपौषधेऽयं विधिः, अयमिति चेद् , बालचेष्टितं त्यज्यतां पौषधत्वस्य तत्राऽपि तुल्यत्वात् । अथोत्सर्गतस्तावत् साधूनां यत्र चतुर्मासकस्थितास्तत्र मासद्वयं यावदुपकरणं ग्रहीतुं न कल्पतेऽपि तथा हि-अथ चतुर्मासकानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये गृह्णीयात् , तदेव दर्शयति गच्छे सबालवुड्ढे, असई परिहर दिवड्डमासं तु । पणतीसा पणवीसा, पन्नरस दसेव इक्कं च ॥ 1 ॥ [ बृ.भा./4293] सबालवृद्धे गच्छे वस्त्राभावे शीतं सोढुमसमर्थे सार्द्धमासं परिहर परिवर्जय, परिहत्य च तत ऊर्ध्वं गृह्णीयात् । अथ सार्द्धमासमपि परिहर्तुमशक्तस्ततः पञ्चत्रिंशतं दिनानि परिहर अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाऽप्यशक्तौ पञ्चदशदिनानि, तथाऽप्यशक्तौ दशदिनानि, तथाऽप्यसामर्थ्य एकमपि दिनं परिहर । इति सङ्ग्रहगाथासमासार्थः । इति श्रीबृहत्कल्पवृत्तौ तृतीयखण्डे तृतीयोद्देशके ॥ 41 ॥ चउद्दस दस य अभिन्ने, नियमा सम्मं तु सेसए भयणा । [ बृ.भा./1325 ] यस्य चतुर्दशपूर्वाणि दशपूर्वाणि अभिन्नानि परिपूर्णानि सन्ति, तस्मिन्नियमात् सम्यक्त्वम् । शेषे च किञ्चिदूनदशपूर्वधरादौ सम्यक्त्वं वा स्यान्मिथ्यात्वं वेत्यर्थः । इति बृहत्कल्पे 15 पत्रे ॥ 42 ॥ अथ साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्यक्षराणि likhyante D:\ratan.pm5\5th proof
Page #371
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [311 नो कप्पइ निग्गंथाण वा निग्गंथीण वा सचित्तकम्मए उवस्सए वत्थु |[.सू./ 20] कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मए उवस्सए वत्थु [.सू./21] इति । वृत्तिर्यथा-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् । कल्पते पुनरचित्रकर्मणि उपाश्रये निर्ग्रन्थानां निर्ग्रन्थीनां वा वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तर: निद्दोस सदोसे वा, सचित्तकम्मे उ आन्न्मादीन्नि। सैकरणं विकहा वा, बीअं असईए वसहीए ॥ 1 ॥ [ बृ.भा./2428] निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः ये च तादृशे वा चित्रकर्मखचिते वेश्मानि पूर्वभोगान् बुभुजिरे तेषां स्मृतिकरणम् , उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र वसतावसत्यां तत्रापि वसेत् ॥ अथैनामेव नियुक्तिगाथां व्याख्याति तरुगिरिनदीसमुद्दा, भवणा वल्ली लया वियाणा y। निद्दोस चित्तकम्मं, पुन्नकलससोत्थियादी य ॥ 1 ॥ [ बृ.भा./2429] तरवः-सहकारादयो, गिरयो-हिमवदादयो, नद्यादयो-गङ्गासिन्धुप्रभृतयः, समुद्रालवणोदादिकाः, भवनानि-गृहाणि, वल्लयो-नागवल्ल्यादयः, लता-माधवीचम्पकलतादयः, तासां वितानं निकुरम्बं, तथा पूर्णकलश: स्वस्तिकादयश्च ये माङ्गलिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् ॥ इति बृहत्कल्पप्रथमोद्दशे 165 पत्रे ॥ 43 ॥ अथ गच्छपरिमाणं लिख्यतेतिगमाईया गच्छा, सहस्स बतीसई उस्भ्सेन्ने। थंडिल्लं पि य पढम, वयंति सेसे वि आगाढे ॥ 1 ॥ [ बृ.भा./1630] त्रिकादयस्त्रिचतुःप्रभृतिपुरुषपरिमाणा गच्छा भवेयुः । किमुक्तं भवति ? एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य समुदायरूपत्वात् , तस्य त्रयाणामधस्तादभावादिति । तत ऊदचं ये चतुःपञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्टपरिमाणं न प्राप्नोति । किं पुनस्तत् ? इति चेदत आह-'सहस्सबत्तीसई 1. वत्थए बृ.सू. / 2. दोस आणादी बृ.भा. / D:\ratan.pm5\5th proof
Page #372
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः उसभसेणे' त्ति । द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणं यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्य । इति श्रीबृहत्कल्पप्रथमखंडे 165 पत्रे ॥ 44 ॥ अथ साधूनां तरोरधो विटुत्सर्गः कर्तुं न कल्पते, इत्यक्षराणि लिख्यन्ते सच्चित्तरुक्खमूले, उच्चारादि आचरेइ जो भिक्खू । सो ANA अणवत्थं, विराहणं अट्ठिमादीहिं ॥1॥[नि.भा./1917] थंडिल्ल असति अद्धाण, रोधते संब्भमे भयासण्णे । दुब्बलगहणगिलाणे, वोसिरणं होइ जयणाए ॥2॥[नि.भा./1918 ] इति निशीथभाष्ये पञ्चमोद्देशके ॥ 45 ॥ पञ्चपळ आराध्यत्वे हेतुर्लिख्यते भयवं! बीयपमुहासुपंचसुतिहीसु विहियं धम्माणुट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ, जम्हा एयासु पाएणं जीवो परभवाउयं समज्जिणए । इति श्रीमहानिशीथे ॥ 46 ॥ अथ दिवसेऽपि प्रथमचरमचतुर्घटिकयोर्बहि: पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति इति लिख्यते अत्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति ? हंता अस्थि । से भंते ! किं ur3e पवडति ? अहे पवडै तिरिए पवडति ? गोयमा ! उड्डे वि पवडति अहे वि पवडति तिरिए वि पवडति । वृत्तिर्यथा-'अत्थि' इत्यादि, सदा-सर्वदा 'समियं' ति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा' त्ति सर्वर्तुषु 'समितं' ति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति । यदाह_ "पढमचरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वज्जित्ता । पायं ठवे सिणेहाइ, रक्खणट्ठा पवेसे वा" ॥ 1 ॥ [गा.स./324] लेपितपात्रं बहिर्न स्थापयेत् , स्नेहादिरक्षणार्थायेति । सूक्ष्मस्नेहकाय इति-अप्कायविशेष इत्यर्थः । इति श्रीभगवतीप्रथमशतकषष्ठोद्देशके ॥ 47 ॥ त्रिविधाहारे जलमेव कल्पते, तत्रापि फुङ्कानीरं सीकरी-कर्पूर-एला-katthaka D:\ratan.pm5\5th proof
Page #373
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [313 खदिर-चूर्णक-सेल्लक-पाटलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधु-गुडशर्करा-खण्डादिस्वाद्यतया द्राक्ष-शर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते, उक्तं च नागपुरीयगच्छप्रत्याख्यानभाष्ये दक्खापाणाईयं, पाणं तह साइमं गुडाईयं । / पढियं सुअंमि तह वि हु , तित्तीजणगं तु नायरियं ॥ [ ना.प्र.भा.] इति श्राद्धविधौ ॥ 48 ॥ ___ वासासु सगदिणोवरि, पन्नरसदिणोवरिं च हेमंते । जायै य सचित्तं से, गिम्हे मासोवरिं लोणं ॥ इति व्यवहारनिर्युक्तौ ॥ 49 ॥ ननु इत्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेत्याह तित्थकराइयपूअं, दट्टण णेण वावि कज्जेण । सुअसामाइयलंभो, होइ अभवस्स गंठिम्मि" ॥ इति विशेषावश्यके ॥ 50 ॥ अभिप्रायस्तूभयत्रापि सुगम एव । ___ अथ केचित् साध्वीनां पृथग्विहारमुचितं मन्यन्ते, अपरे तु गृहस्थैः सह साध्वीनां विहारमुचितं मन्यन्ते ते उभयेऽपि सिद्धान्तबाह्या ज्ञेयाः । यथा जत्थ य गोअम ! साहू , अज्जाहिं समं पहंमि अत्त्त्थ्न्ना। अववाएण वि गच्छेज्जा, तत्थ गच्छंमि का मेरा ॥1॥[m.ni./मू.770 ] इत्यत्र यद्यष्टोनैः साधुभिरपि सह साध्वीनां गमनं नानुज्ञातं तर्हि कथं गृहस्थैः सह एकाकिनीनां वा विहां कल्पते ? इति बोध्यम् । इति श्रीमहानिशीथपञ्चमाध्ययने ॥ 51 ॥ अथायं लोकः कीदृशाकार: ? कथं च व्यवस्थित इति विचारो लिख्यते वेत्रासनसमोऽधस्तान्मध्यतो झ्ल्ल्रीनिभ्ः। अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥ 105 ॥ वृत्तिर्यथा-अधस्तादधोभागे वेत्रासनमधस्ताद्विस्तीर्णमुपर्युपरि सङ्कोचवत्तत्समस्तदाकारः । मध्यतो-मध्ये झल्लरीवाद्यविशेषस्तत्सदृशः । अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च सङ्कुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः । एवमधोमध्योद्धेषु आकारत्रययोगी लोकः । यदाहु:-"तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् , स्थालमिव tiryaglokam , D:\ratan.pm5\5th proof
Page #374
--------------------------------------------------------------------------
________________ [zrIvicAraratnAkaraH Urdhvamatha mllksmudgm"| [ ] iha चाधस्तिर्यगूर्ध्वलोका रुचकापेक्षया । रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणेऽधः, तादृश एवोर्ध्वं, एवमष्टप्रदेशः । यदाहुः "अट्ठपएसो रुअगो, तिरियलोगस्स मज्झयारंमि । एस पहवो दिसाणं, एसेव भवे अणुदिसाणं" ॥ 1 ॥ [ प.स्था./94] तत्र रुचकादध उपरि च नवयोजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः । तिर्यग्लोकदधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्तपृथिव्य उक्तरूपाः ॥ 4 ॥ इति योगशास्त्रचतुर्थप्रकाशे 105 श्लोकवृत्तौ 181 पत्रे ॥ अथ का भूमि: ? कियदधः सचित्ता ? इति विचारो लिख्यते कठिना पृथ्वी शीतातपादिशस्त्रयोगे उपर्युङ्गलमेकं प्रासुका, अल्पकठिना त्वङ्गुलचतुष्कं प्रासुका, अकठिनाऽङ्गुलाष्टकम् , वासोर्वी चाऽधिकाऽपि प्रासुका, चतुष्पदादिस्थाने क्षात्रस्थाने च मुण्डहस्तं प्रासुका, मलमूत्रातपोष्णांश्वादिना च यावती भाविता वह्निस्थाने च वह्निना यावती भाविता सा प्रासुका, महानगरस्थाने च हस्तमेकं प्रासुका, महानगरादिस्थानेऽपि द्वादशवर्षशून्ये मलाद्यभावात् सर्वा सचित्ता क्षीरवृक्षाधश्च यत्र जन्तूनामसञ्चारः सदा छाया तत्र मिश्रा, क्षीरवृक्षाणां मधुरत्वेनाप्यायकत्वात् , क्षीरवृष्टिवातशीतादिभिः शस्त्रत्वाच्च । अन्यत्र तु जनासञ्चारे छायाबहुले स्निग्धसजले उपरितनं रूक्षं रजो मुक्त्वा सर्वा सचित्ता, क्वापि क्वापि मिश्राऽपि, क्वापि रजोऽपि सचित्तम् , यद्यतयश्चैत्ये सालायां [च] प्रवेशे पादौ रजोहरणेन प्रमार्जयन्ति तत् क्वापि प्रदेशे सचित्तं मिश्रं वा रजो भविष्यतीति हेतोः । तथा सचित्ता वा भूमिः सचित्ताम्बुयोगे जाते कियत्कालं मिश्रा स्यात्ततो या सचित्ता सा सचित्ता, या चाचित्ता साऽचित्तैवेति । दृषत्स्वप्यमेवं यथार्ह वाच्यम् । इति श्रीमेरुतुङ्गसूरिकृतपिण्डविशुद्धिवृत्तौ । तथा जस्स सचित्तरुक्खस्स हत्थिपयपमाणो पिहलोखंधो तस्स सव्वओ जाव रयणिप्पमाणा ताव सचित्ता भूमी एयं आणासिद्धं ॥ इति श्रीनिशीथचूर्णौ ॥ 52 ॥ अथ षष्ठारकादौ विषाग्निमेधैर्निर्बीजायां पृथिव्यां कृतायां पुनरप्याम्रादीनां यथोत्पत्तिर्भवति तथा लिख्यते खारम्माई पुक्खलसंवटुंता, जहा बहू मेहा । इय धम्मबीयहरणा, करणा य गुरूणमुवएसा ॥ 1 ॥ व्याख्या-यथा क्षाराम्लादयः पुष्करसंवर्तादयश्च मेघा बीजहरणा बीजकरणाश्च D:\ratan.pm5\5th proof
Page #375
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [315 स्युः । तत्र क्षारमेघाम्लमेघाग्निमेघविषमेघाशनिमेघा युगान्तसमयप्रवर्षिणो यथोत्तरं सकलबीजप्लोषाय प्रवर्त्तन्ते । पुष्करावर्त्तमेघक्षीरमेघघृतमेघामृतमेघरसमेघाः पुनः कल्पस्यादौ सकलबीजाद्युत्पत्तये यथोत्तरं सम्भवन्ति । तदुक्तम् "तदा च विरसा मेघाः, क्षारमेघाम्लमेघकाः । / विषाग्न्यशनिमेघाश्च, वर्षिष्यन्त्यात्मसन्निभम् ॥ 1 ॥ [हेमदी./199] येन भावी कासः श्वासः, शूलं कुष्टं जलोदरम् । ज्वर: शिरोऽतिरन्येऽपि, मनुष्याणां महामयाः ॥ 2 ॥ [ हेमदी./200] दुःखं स्थास्यन्ति तिर्यञ्चो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः" ॥ 3 ॥ [हेमदी./192] अपि च "तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो, धान्यमुत्पादयिष्यति ॥ 4 ॥ [हेमदी./216] तृतीयो घृतमेघाख्यः, स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृतमेघाख्यः, औषध्यादि करिष्यति ॥ 5 ॥ [ हेमदी./217] पृथ्व्यादीनां रसकर्ता, रसमेघश्च पञ्चमः । पञ्चत्रिंशद्दिना वृष्टि विनी सौम्य ! दुर्दिना" ॥ 6 ॥ [हेमदी./218 ] इत्यादि श्रीउपदेशरत्नाकरे नवमतरङ्गे ॥ 52 ॥ अथ प्रतिक्रमणे कस्मिन् समये कर्तव्ये तल्लिख्यतेएषां कालस्तूत्सर्गेणैवमुक्तः अद्धनिबुड्डे सूरे, सुत्तं kaba~ti गीअत्था । इय वयणपमाणेणं, देवसियावसस्सए कालो ॥ 1 ॥ [ ] रात्रिकस्य चैवम् आवस्सयस्स समए, निद्दामुदं चयंति आयरिया । तह तं कुणंति जह दस, पडिलेहाणंतरं सूरो ॥ 1 ॥ [ ] अपवादतस्तु दैवसिकं दिवसतृतीयप्रहारादर्द्धरात्रं यावत् योगशास्त्रवृत्तौ तु मध्याह्नादारभ्यार्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि "उग्घाड-पोरिसिं जा राइयमावस्सयस्स चुन्नीए । ववहाराभिप्पाया भणंति पुण जाव पुरिमटुं" ॥ [ ] इति श्राद्धविधौ द्वितीयप्रकाशे 76 patre ॥ 54 // D:\ratan.pm5\5th proof
Page #376
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः ___अथ केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते तच्च सिद्धान्तविरुद्धं यथा पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा चतुर्दश्यामिति ब्रूमः । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात् पाक्षिकमपि षष्ठेन स्यात् । तथा च "अट्ठमछट्टचउत्थं, संवत्सरचाउमासपक्खेसु" [ ] इत्याद्यागमविरोधः । यत्र चतुर्दर्शी गृहीता न तत्र पाक्षिकं यत्र पाक्षिकं न तत्र cturdrshii। तथा हि-"अट्ठमी चउद्दसीसु उववासकरणं" [ ] इति पाक्षिकचूर्णौ । "सो अ अट्ठमीचउद्दसीसु उववासं करे" [ ] इत्यावश्यकचूर्णौ । "चउत्थछट्ठमकरणं अट्ठमीपक्खचउमासवरिसे य" त्ति व्यवहारभाष्यपीठे[ 133 गा.]| "अट्ठमी चउद्दसी नाणपंचमीचाउमास" इत्यादि mhaanishiithe। व्यवहारषष्ठोद्देशके च-"पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं । [व्य.भा. 2698 पू.] इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशब्देन चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सिरके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणतः चतुर्दशीचतुर्थ्योः क्रियेते । प्रामाणिकं चैतत् , सर्वसम्मतत्वात् । उक्तं च कल्पभाष्यादौ "असढेण समाइन्नं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुमणुमयमेयमायरियं" ॥ 1 ॥ [क.भा./4499] तीर्थोद्गारादावपि "सालाहणेण रन्ना, संघाएसेण कारिओ भयवं? / पञ्जोसवणचउत्थी, चाउम्मासं च चोद्दसिए ॥ 1 ॥ [तित्थोग्गालियम्] चउमासपडिक्कमणं, पक्खिअदिवसंमि चउविहो संघो । नवसयतेणउएहि, आयरणं तं पमाणं ति" ॥ 2 ॥ [ तित्थोग्गालियम् ] अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । इति श्राद्धविधौ पर्वकृत्याधिकारे 76 पत्रे ॥ 55 ॥ एतेनैव च ये पञ्चम्यां पर्युषणां कुर्वन्ति तेऽपि परास्ता द्रष्टव्याः । "नक्षत्रेषु समग्रेषु , भ्रष्टतेजस्सु भास्वतः । यावदोदयस्तावत् , प्रातःसन्ध्या प्रजायते ॥ 1 ॥ [ विवेकविलासः] D:\ratan.pm5\5th proof
Page #377
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [317 अर्के स्तमिते यावन्नक्षत्राणि नभस्तले । द्वित्राणि नैव वीक्षन्ते, तावत् सायं विदुर्बुधा" ॥ 2 ॥ [ विवेकविलासः ] इति श्राद्धविधौ ॥ 56 ॥ नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुन्थ्वण्डकादिविराधना भूयसी ततस्तानि पापभीरवो रात्रौ न व्यापारयन्ति येऽपि व्यापारयन्ति तेऽपि सम्यग् दिवा संशोध्यैव । ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि, कामाङ्गत्वात्तेषाम् । प्रत्येकसचित्तेऽप्येकस्मिन् फलादावसङ्ख्यजीवविराधनासम्भवः । यदागम: "जं भणियं पज्जत्तगनिस्साए vukkamaMta'pajjattA / जत्थेगो पज्जत्तो तत्थ असंखा अपज्जत्ता" ॥ बादरैकेन्द्रियेष्वेवमुक्तम् । सूक्ष्मे तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्येयाः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ [A.1.1.2 नि.79 वृत्तिः ] उक्तम् । इति श्राद्धविधौ ॥ 57 ॥ अभिप्रायस्तु स्पष्ट एव्। अधिकोपधिधारी साधुर्न भवतीति ये वदन्ति तदबोधाय लिख्यते तत्र स्थविरकल्पे जघन्यतोऽपि चतुर्दशोपकरणान्येव । उत्कृष्टपदिकोपकरणचिन्तायां तु शीताद्यसहिष्णून् तपस्वी बालग्लानान् प्रतीत्य यावत्संयमहेतुर्द्विगुणोऽप्यधिको वा उपधिरवगन्तव्यः । इति श्रीनिशीथचूर्णाद्यागमे ॥ 58 ॥ तथा-"मुल्लजुअं पुण तिविहं, जहन्नयं मज्झिमं च उक्कोसं । जहन्नं अट्ठारसगं, सयसाहस्सं च उक्कोसं" ॥ 1 ॥ एतद्गाथोक्तं त्रिविधप्रमाणमपि वस्त्रं साधूनां ग्रहीतुं न कल्पते, किं त्वष्टादशरूपकमानान्न्यूनमूल्यं साधूनाम् । इति स्थानाङ्गवृत्तौ ॥ 59 ॥ रूपकमानमनेकार्थावचूर्णौ त्वेवमुक्तमस्ति-चतुर्भिर्वराटकैगण्डकः, तेषां पञ्चविंशत्या पणः, तच्चतुर्थोऽश: काकिणिः, तासामशीत्यारूपकं विंशत्या वराटकैः काकिणिरित्यर्थः । तथा विरलिका नाम द्विसरसूत्रपटी सा साधूनां न कल्पते, दु:पेक्ष्यत्वात् । इति कल्पवृत्तौ द्वितीयखंडे 123 पत्रे ॥ 60 ॥ जो भणइ नत्थि धम्मो, न य सामइयं न चेव न वयाई । सो समणसंघबज्झो, कायव्वो समणसंघेण ॥ 2 ॥ इति श्रीतीर्थोद्गालिकप्रकीर्णके ॥ 61 ॥ अभिप्रायस्तु स्पष्ट eva । D:\ratan.pm5\5th proof
Page #378
--------------------------------------------------------------------------
________________ 1] [श्रीविचाररत्नाकरः ___ छद्मस्थेनापि सह केवली विहरतीत्यक्षराणि लिख्यन्ते निविआट्ठमयट्ठाणे, सोसियकसाए जीण्दिए। विहरिज्जा तेण सद्धिं तु, छउमत्थेणावि केवली ॥ 42 ॥ इति गच्छाचारप्रकीर्णके ॥ 62 ॥ द्वाविंशते: परीषहाणां मध्ये उष्णा: के ? शीतलाश्च के ? इत्यभिप्रायो likhyate"itthIsakkAraparIsahA य, दो भावसीयला एए। सेसा वीसं उण्हा, परीसहा होंति नायव्वा" ॥ 2 ॥ इत्याचाराङ्गनिर्युक्तौ ॥ 63 ॥ समन्ताद्विस्तृतपुष्पप्रकरे समवसरणे साधूनां तिष्ठतां कथं न सचित्ते सङ्घट्टदोष इति शङ्कानिरासो लिख्यते पुष्पवृष्टिरत्राहुः परे-कथमम्लानपुष्प्रकरोपरि सर्वथा सच्चित्तसङ्घट्टनादिविरतानां यतीनामवस्थानादि युज्यते । अत्र केचित् प्रेरयन्ति-साध्ववस्थानस्थाने देवा न किरन्तीति । अन्ये त्वाहुः-नैतदेवम् , प्रयोजनेऽन्यत्रापि साधूनां गमनादिरपि सम्भवात् । केवलं विकुर्वितत्वात्तानि सचित्तानि न सम्भवन्ति । अन्ये त्वाहुः-न विकुर्वितान्येव तानि, जलजस्थलजानामपि पुष्पाणां तत्र प्रकीर्णत्वात् । यदागमः "बिंटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारिं । / पयरंति समंतेणं, दसद्धवन्नं कुसुमवासं" ॥ [ ] परमत्र बहुश्रुता एवं समादधते-यथा निरुपमाऽचिन्त्यार्हत्प्रभावादेव योजनमात्रे क्षेत्रेऽपरिमितामादिसत्त्वसम्भवेऽपि न परस्परमाबाधा काचित् तथा पुष्पाणामपि तेषामुपरि सञ्चरिष्णौ स्थाष्णौ च मुन्यादिलोके । तत्त्वं तु केवलिनो विदन्ति । इति श्रीप्रवचनसारोद्धारैकोनचत्वारिंशद्वारे ॥ 64 ॥ स्त्रियाः संभोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथोपवासाचाम्लादेर्वपुरभ्यङ्गगडुकरम्बबन्धनादिनाऽपि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरसम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् । इति श्राद्धविधौ ॥ 65 ॥ D:\ratan.pm5\5th proof
Page #379
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः ] [ 319 अशुद्धैः शुद्धैर्वाऽशनपानभेषजादिभिग्लनस्य प्रतिचरणं कर्त्तव्यम् । विशिष्य चाचार्योपाध्यायादीनामित्यभिप्रायो लिख्यते-- सम्प्रति 'गुरुपमुहाणं कीरै असुद्धसुद्धेहिं जत्तियं कालं' इति त्रिंशदुत्तरशततमं द्वारमाह "जावज्जीवं गुरुणो, असुद्धसुद्धेहिं वावि कायव्वं । वसहे बारसवासा, अट्ठारस भिक्खुणो मासा" ॥ 66 ॥ [ प्र.सा./863 ] यावज्जीवमजन्माऽपीत्यर्थः । गुरोराचार्यस्य शुद्धैराधाकर्मादिदोषादूषितैरशुद्धैर्वाऽपि आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभेषजादिभिः कर्त्तव्यं प्रतिजागरणमिति शेषः । अयमर्थः-शुद्धैरशुद्धैश्च तैर्यावज्जीवं ते प्रतिजागरणीयाः साधु श्रावकलोकेनेति । सर्वस्यापि गच्छस्य तदधीनत्वाद्यथाशक्ति निरन्तरसूत्रार्थनिर्णयप्रवृतेश्च तथा वृषभे - उपाध्यायादिके द्वादशवर्षाणि यावत्प्रतिजागरणा शुद्धैरशुद्धैश्च वस्तुभिर्विधेया । ततः परं शक्तौ भ्क्त्विवेक्ः। एतावता कालेनान्यस्यापि गच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । तथाऽष्टादशमासान् यावत्सामान्यभिक्षोः - सामान्यसाधोः शुद्धैरशुद्धैश्च प्रतिजागरणा विधेया। ततः परमसाध्यतया शक्तौ सत्यां भक्तविवेकस्यैव कर्त्तुमुचितत्वात् इदं शुद्धाशुद्धादिभिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवशतो भक्ताद्यलाभवतां च विधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रिया व्यवस्थार्थमियं गाथा लिखिताऽस्ति । यथा "छम्मासे आयरिओ, कुलं च संवच्छराणि तिन्नि भवे । संवच्छरं गणो खलु, जावज्जीवं भवे संघो" ॥ 1 ॥ [ व्य. भा. / 2021] अस्य व्याख्या-प्रथमत आचार्य: षण्मासान् यावच्चिकित्सां ग्लानस्य कारयति, तथाऽप्यप्रगुणीभूतं कुलस्य समर्पयति । ततः कुलं त्रीन् वत्सरान् यावच्चिकित्सकं भवति, तताऽप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति यावद् गणः खलु चिकित्सां कारयति, तथाऽप्यनिवर्तिते रोगे तं गणः सङ्घस्य समर्पयति । ततः सङ्घो यावज्जीवं प्रासुकप्रत्यवतारेण, तदभावे चाऽप्रासुकेनापि यावज्जीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकं कर्त्तुमशक्नुवतः । यः पुनर्भक्तविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादशामासान् चिकित्सा कारयितव्या । विरतिसहितस्य पुनः संसारे दुःप्रापत्वात् । तदनन्तरं चेत् प्रगुणीभवति ततः सुन्दरम् । अथ न भवति तर्हि भक्तविवेकः कर्त्तव्यः । इति श्रीप्रवचनसारोद्धार ॥ 166 patre ॥ 6 // D:\ratan.pm5\5th proof
Page #380
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः अथ तथाविधगीतार्थानां ग्लानादीनां पुनः पुनर्वस्त्रक्षालनमप्यनुज्ञातमेवेत्यक्षराणि लिख्यन्ते 30] आयरियगिलाणाणं, मलिणामलिणा पुणो वि धोविज्जा । माहु गुरु अवन्नो, लोगंमि अजीरणं इयरे ॥ 68 ॥ वृत्तिर्यथा--आह-सर्वेषामपि वस्त्राणि वर्षाकालादर्वागेव प्रक्षाल्यन्ते, किं वाऽस्ति केषाञ्चिद्विशेषः ? अस्तीति ब्रूमः । केषाम् ? इति भेदत आह- आचार्या:-प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः । आचार्यग्रहणमुपलक्षणं, तेनोपाध्यायादीनां प्रभूणां परिग्रहस्तेषाम् । तथा ग्लाना:- मन्दास्तेषाम् च पुनः पुनर्मलिनानि वस्त्राणि प्रक्षालयेत् । प्राकृतत्वाच्च मलिनानीत्यत्र पुंस्त्वनिर्देशः । प्रस्तुतेऽर्थे कारणमाह' मा हु' इत्यादि मा भवतु, हु निश्चितम् गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णो ऽश्लाघा । यथा निराकृतयोऽमी मलदुरभिगन्धोपलिप्तदेहास्ततः किमेतेषामुपकण्ठगतैरस्माभिरिति, तथा इतरस्मिन् ग्लाने मा भवत्वजीर्णमिति । मलक्लिन्नवस्त्रधारणे हि शीतलमारुतादिसम्पर्कतः शैत्यसम्भवेन भुक्ताऽऽहारस्यापरिणतौ ग्लानस्य विशेषतो मान्द्यमुज्जृम्भते । इति श्रीप्रवचनसारोद्धारे एकत्रिंशदुत्तरशततमद्वारे ॥ 67 ॥ यः प्रतिदिनं द्व्यासनं करोति तस्य मासेनाष्टाविंशत्युपवासपुण्यं भवति यथा रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशत्, द्विवारभोजिनस्त्वष्टाविंशतिर्निर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजलव्यापारणादौ प्रत्यहं घटीद्वयघटीद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयसम्भवे त्वष्टाविंशतिरुपवासाः । यदुक्तं पद्मचरित्रे-- 'भुंजइ अणंतरेणं, दुन्नि य वेला उ जो निओगेणं । सो पावै उववासा, अट्ठावीसं तु मासेणं" ॥ 1 ॥ [ पउमचरियं ] इति श्राद्धविधौ प्रथमाधिकारे ॥ 68 ॥ अथ नखरदनीछुरीरक्षणाक्षराणि लिख्यन्ते ऽअसणाईया चौरो 4, वत्थं 5 पायं 6 च कंबलं 7 चेव । पाउंछणगं 8 च तहा अट्ठविहो रायपिंडो सो ॥ 1 ॥ [ बृ.भा./6384] 44 D:\ratan.pm5\5th proof
Page #381
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [321 असणाईया चौरो 4, पाउंछण 5 वत्थ 6 पत्त 7 कंबलयं 8 / सूई 9 छुरी 10 कन्नसोहणी 11, नहरणिया 12 सागारिपिंडो सो" ॥ 2 ॥ इति श्रीबृहत्कल्पभाष्ये ॥ 69 ॥ ___ इदानीं साधुः स्थण्डिलादस्थण्डिलं सङ्क्रामन् कस्मिन् काले केन प्रमार्जनं करोतीति लिख्यते उडुबद्धे रयहरणं, वासावासासु पाय्लेह्न्निआ। वडौंबरे पिलक्ख.तस्स अलंभंमि चिचिणिया ॥ 6 ॥ ऋतुबद्धे शीतोष्मकाले 'रयहरणं' ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति । वासासु pAyalehaNiya'ti वर्षासु वर्षाकाले वर्षति सति पादलेखनीकया प्रमार्जनं कर्त्तव्यम् , सा च किम्मयी भवति? इत्यत आह-'वडे' त्ति वटमयी उदुम्बरमयी प्लक्षमयी, तस्यालाभे-प्लक्षाप्राप्तौ चिञ्चिणिकामयी-अम्बिलिकामयीति । सा च कियत्प्रमाणा भवति? इत्याह बारसांगुलदीहा, अंगुलमेगं तु होइ वित्थिन्ना। घणमसिणणिव्वणावि य, पुरिसे पुरिसे य पत्तेयं ॥ 61 ॥ द्वादशाङ्गुलानि दीर्घा भवति, येन मध्ये हस्तग्रहे भवति, विस्तारस्त्वेकमङ्गलं स्यात् । सा च घना-निबिडा कार्या, मसृणा निव्रणा च निर्ग्रन्थिर्भवति । सा च किमेकैव भवति ? न इत्याह-पुरुषे पुरुषे च प्रत्येकं एकैकस्य पृथगसौ भवति । इति श्रीओघनियुक्तिवृत्तौ 31 पत्रे ॥ 70 ॥ ___ केचिदज्ञानिनो विद्धं मुक्ताफलमचित्तमविद्धं तु सचित्तमिति वदन्ति परं तदनागमिकम् , आगमे हि विशेषानभिधानेन मौक्तिकानामचित्तेषूक्तत्वात् । तथा हि "से किंतं अचित्ते? अचित्ते सुवणरययमणिमोत्तिअसंखसिलप्पवालरयणाणं आये से तं अचित्ते"॥इति श्रीअनुयोगद्वारसूत्रे 51 पत्रे ॥ 71 ॥ अथ कश्चित् पण्डितमन्यो ब्रूते-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, परं तदसङ्गतमेव प्रतिभासते, यतः केवलसम्यक्त्वधारिणो विरतेरभावात् । वृन्ताकाद्यभक्षमिव पिशितमपि नियमितं नास्ति, यदि नाश्नाति तदा तु भव्यमेव । अथ यदि कर्मगतेर्वैचित्र्येण रसनास्वादरसस्य दुरपोहत्वेन भुङ्क्ते तर्हि श्रद्धानरूपे सम्यक्त्वे का नाम क्षतिः । अथ तादृग् सद्यः संमूछिमानन्तजन्तुसन्तानदूषितं तद् ज्ञात्वाऽपि भुञ्जानस्य कथं दया D:\ratan.pm5\5th proof
Page #382
--------------------------------------------------------------------------
________________ 32] [श्रीविचाररत्नाकरः परिणाम: ? तदभावाच्च किं सम्यक्त्वं ? इति चेन्मैवम् , अनन्तजन्तुमयं ज्ञात्वाऽपि मूलकभक्षणं कुर्वतोऽपि सम्यक्त्वक्षतिप्रसक्तेः, न्यायस्योभयत्रापि तुल्यत्वात् । अथ तल्लोकेऽतिनिन्द्यमिति यदि तत्प्रवृत्तिमत्कुले तस्य निन्द्यत्वाभावात् , मूलकादेरिव । तथैव च ज्ञातायां द्रुपदनृपतिगृहे क्षायिकसम्यक्त्वधारी केशवोऽपि अशनपानखादिमस्वादिमयावत्पिशितमद्यादिभुञ्जानः सुखेन व्यवहरदिति श्रूयते । अपरं च यद्यनन्तकायादिमांसादिभक्षणे सम्यक्त्वध्वंस एव दृष्टः स्यात्तर्हि तद्भक्षणस्य प्रायश्चित्तं नोक्तं स्यात् । श्रावक एव प्रायश्चित्ताधिकारी, न तु मिथ्यात्वी । अत्र श्राद्धजीते तु ज्ञात्वाऽपि मांसभक्षणे माध्वीकादिभक्षणे इव प्रायश्चित्तमेवोक्तं, न तु सम्यक्त्वध्वंसोऽश्रावकत्वं वा । सम्यक्त्वाभावे तु प्रायश्चित्तानधिकार एव पुनः सम्यक्त्वोच्चारो वेत्यपि बोध्यम् । तथा पिशितादिविरतिस्तु चारित्रावरणक्षयोपशमोद्भवा । सम्यक्त्वं तु मोहनीयक्षयक्षयोपशमोद्भवमिति, नानयोरपि कश्चित् सहावस्थाननियमोऽस्तीत्याद्यत्र बहु वाच्यं अलं प्रसङ्गेनेति । तत्प्रायश्चित्ताधिकारस्त्वयम् ॥ अथ भोगोपभोगगुणव्रतेऽभक्षनियमविषयं प्रायश्चित्तमाह महुपंचुंबरिफलप्पुप्फाइवयभंगि गुरुग अन्नाए। नाए छग्गुरुनिअमे, पिसियासवमक्खणे दसगं ॥ 89 ॥ व्याख्या-मधुप्रतीतं पञ्चोदुम्बरी उदुम्बर 1 वट 2 प्लक्ष 3 काकोदुम्बरि 4 शाखिनां पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलमित्याधुक्तरूपं, फलम्-वृन्ताकादि, पुष्पम्मधूकादि, आदिशब्दात् पर्युषितद्विदलहिमविषादिपरिग्रहः । एतेषां व्रतस्य नियमस्य भङ्गे ऽअन्नाएऽत्ति अज्ञातेऽनाभोगत इत्यर्थः । अज्ञाते सति 'गुरुग' गुरुका:-चतुर्गुरवः प्रायश्चित्तं भवतीति । 'नाए chagguruga'tti ज्ञाते आभोगे सति मधुप्रभृतीनां नियमभङ्गे षट्गुरुप्रायश्चित्तं भवति । अन्ये तु सामान्येन पञ्चोदुम्बरीफलपुष्पादिव्रतभने लघु नमस्काराष्टशतं त्वेके। अपरे तु नियम विनाऽपि पञ्चोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षट्गुरुकमाहुः । अनियमे इत्यादि यस्य ब्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते, तस्य निविषयत्वात् । कदाचिदकृतनियमस्यापि पिशितासवम्रक्षणानाम् । तत्र पिशितं-मासं, आसवो-मद्यं, म्रक्षणंनवनीतं, एतेषां भक्षणे दशकं क्षपणानामिति गाथार्थः ॥ 89 ॥ अथ भोगोपभोगगुणव्रत एवानन्तकायप्रत्येकवनस्पतिनियमविषयं किञ्चिन्मांसासवविषयं विशेषप्रायश्चित्तं चाह D:\ratan.pm5\5th proof
Page #383
--------------------------------------------------------------------------
________________ zrIvicAraratnAkare saGkIrNavicArasamuccayaH] [323 cauguru'Nate caulahu , parittabhoge scittvjjiss| मंसासववयभंगे, छग्गुरु चउगुरु अणाभोगे ॥ 10 ॥ व्याख्या-सचित्तवर्जकस्य-श्रावकादेः 'अणंतेऽत्ति अनन्तकायानां मूलकाद्रकादीनां भक्षणे चतुर्गुरु 4ई प्रायश्चित्तं भवति । यदागमः "साऊ जिणपडिकुट्ठो, अन्न्ण्त्जीवान्न्गाय्निस्स्फ्न्नो। गेही पसंगदोसा, अणंतकाए अओ गुरुगा" ॥ 1 ॥ [ ] तथा सचित्तवर्जकस्यैव श्राद्धादेः 'परित्त' प्रत्येकपरिभोगे प्रत्येकाम्रादिपुष्फलादिभोगे चतुर्लघुप्रायश्चित्तं भवति । तथा मांसासवयोरुपलक्षणत्वान्मधुनवनीतयोश्च 'वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् , ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षट्गुरु 'cauguru'tti अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थः ॥ 90 ॥ इति श्रीश्राद्धजीतसूत्रवृत्तौ 30 पत्रे ॥ 72 ॥ ___केचिद्रात्रौ अन्धकारयोनिकास्तद्रूपाः सर्वत्र जलादौ जीवा उत्पद्यन्ते दिवा विलीयन्त इत्यादि वदन्ति परं तदनवबोधसूचकम् । एवं सति दीपप्रभास्पर्श तज्जीवानामिवान्धकारयोनिकजीवविराधनापत्त्या प्रतिक्रमणाद्यभाव एव सम्पनीपद्यते । प्रकाशान्धकारयोरुभयोरपि बाधितत्वात् । अन्धकारस्य पुद्गलमयत्वं cAgamaprasiddhameva'tA तज्जोणियाण य' इत्यत्र तु भ्रान्तिन विधेया । तद्योनिका:-तद्वस्तुयोनिकाः निगोदोरणिकप्रभृतय इत्यर्थत्वात् । सा गाथा चेयं सार्थः तज्जोणियाण जीवाण तहा संपाइमाण y। निसिभत्ते वहो दिट्ठो, सव्वदंसीहिं सव्वहा ॥ 227 ॥ तस्मिन्-संसक्तान्नसक्तादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिकास्तेषाम् । तथा सम्पातिमादीनां-आगन्तुककुन्थुपिपीलिकादीनां, चशब्दादात्मनश्च कीटिकादिभिर्मेधादिघातात् , निशि भक्ते वधो विनाशो दृष्टः सर्वदर्शिभिः सर्वथा । इति श्रीश्रावकदिनकृत्यवृत्तौ 227 पत्रे ॥ 73 ॥ अथ पञ्चविधदानस्वरूपं लिख्यते अभयं सुपत्तदाणं, अणुकंपा उचिअकित्तिदान्नाई। दुन्नि हि मुक्खो भणिओ, तिन्नि हि भोगाइअं diti ॥ 1 ॥ D:\ratan.pm5\5th proof
Page #384
--------------------------------------------------------------------------
________________ 324] [श्रीविचाररत्नाकरः जगति दानं पञ्चविधं प्रसिद्धम् , तत्र प्रथमभयदानं इह लोकेऽभयदानात् श्रेयः, दयालुः, कृपापारावार इत्यादिकीतिः । परलोके तु राज्यऋद्धिभोगपरिवारादिफलं भवति । सव्वेसि जीवाणं, अणारियजणेण हम्ममाणाणं । जहसत्तीए वारण-मभयं तं बिंति मुणिवसहा ॥ 1 ॥ पंचमहव्वयपरिपालयाण पंचसमिईइ समियाण । सव्वविजुत्ताणं, साहूणं दाणमुत्तमयं ॥ 2 ॥ मंदाणं टुंटाणं, दीणाणाहाण अंधबधिराणं । अणुकंपादाणं पुण, जिणेहिं न कया वि पडिसिद्धं ॥ 3 ॥ उचियं दाणं एयं, वेलमवेलाइ दारपत्ताणं । तं दाणं दित्तेणं, जिणवयणपभावणा भणिया ॥ 4 ॥ जिणसाहुसाहुणीए य, सुकित्तिपरयाण भट्टबडुयाणं । तं दाणं जं भणियं, सुकित्तिदाणं मुणिवरेण ॥ 5 ॥ अथ चतुर्थं उचितदानं अवसरेषु योग्यमभीष्टप्राघूर्णकदेवगुरुसमागमनप्रासादप्रतिमानिष्पत्तिवर्धापनिकादातॄणां काव्यश्लोकसुभाषितविनोदकथादिकथनकानां रञ्जितचेतसां यद्दीयते तदुचितदानम् । यथा चक्रवर्तिना प्रतिदिनं प्रभातसमये विहरमानतीर्थङ्करस्थितिशुद्धिज्ञापकाय वृत्तिर्दीयते, यथा "वित्तीओ सुवण्णस्स u'' [ ] इत्यादि । अथ पञ्चमकीर्तिदानं कीर्त्या-निजकुलरूपवंशविद्यागुणवर्णनरूपया भट्टचारणमल्लगन्धर्वमार्गणादीनां यद्दीयते तत्कीर्तिदानम् । यथा सोनाजलहरकूटसागरकडाहिसमुद्रदारिद्र्यमुद्राविहंडणहार इत्यादिविविधगुणवर्णनोत्साहिताः कीर्त्यभिलाषिणो दानव्यसनवासितचेतसः समस्तमपि ददति पुरुषास्तदुपरि विक्रमादित्यकीर्तिदानप्रबन्धाः । इति तपागच्छे श्रीसोमसुन्दरसूरिश्रीरत्नशेखरसूरिशिष्यपण्डितनन्दिरत्नगणिशिष्यरत्नमन्दिरगुम्फितायामुपदेशतरङ्गिण्यां dhrmopdeshtrngge||74|| ___अहो प्रतिमारिपो? "वंदणवत्तियाए पूअणवत्तियाए" इत्याद्यावश्यकसूत्रादौ प्रतिमापूजनाक्षराणि पश्यन्नपि किं मुह्यसे । ननु 'वंदणवत्तियाए' इत्यादि तु साधुरपि पठति, साधोस्तु द्रव्यार्चनं भवतामप्यनभिमतं ततः कथमयमर्थः समर्थः साधयितुं भवत्समीहितम् । मैवं क्षीरकण्ठ ! त्वदुत्पत्तेः पूर्वमेव पुर्वाचार्यैरियं शङ्का समुट्टङ्क्य निराकृताऽस्तीति सकर्णो भूत्वा शृणु तथा 'पूअणवत्तियाएऽत्ति पूजनप्रत्ययं-पूजानिमित्तं D:\ratan.pm5\5th proof
Page #385
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [325 पूजन-गन्धमाल्यादिभिः समभ्यर्चनं, तथा 'सक्कारवत्तियाएऽत्ति सत्कारप्रत्ययं-सत्कारनिमित्तं प्रवरवस्त्रादिभिः समभ्यर्चनं सत्कारः । आह-क एवमाह साधुः श्रावको वा । तत्र साधोस्तावत्पूजनसत्कारावनुचितावेव, द्रव्यस्तवत्वात् , तस्य तत्प्रतिषेधात् "तो कसिणसंजमविऊ पुष्फाईयं न इच्छंति" [ ] इति वचनात् , श्रावकस्तु सम्पादयत्येवैतौ, यथाविभवं तस्य तत्प्रधानत्वात् , तत्र तत्र दर्शितत्वात् , "जिणपूया विभववुड्डि"[ ] त्ति वचनात् । तकोऽनयोविषयः ? इति । उच्यते-सामान्येन द्वावपि साधुश्रावको, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः सामान्येन, तदनुमतिभावात् । भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः । साधु-शोभनमिदमेतावज्जन्मफलमविरतानामिति वचनलिङ्गगम्यः । तदनुमतिरियं उपदेशदानतः, कारणापत्तेश्च, ददाति च भगवतां पूजासत्कारविषयमुपदेशं कर्त्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमिति वचनसन्दर्भेण तत्कारणम् , एतदनवद्यं च । तदोषान्तरनिवृत्तिद्वारेणायमत्र prayojakoM'zaH । तथा भावतः प्रवृत्तेरुपायान्तराभावात् । नागदत्तसुतगर्ताकर्षणज्ञातेन भावनीयमेतत् । तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः । वचनप्रामाण्यादित्थमेवेष्टसिद्धिः, अन्यथाऽयोगादिति । श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थमाह-न तस्यैतयोः सन्तोषः, तद्धर्मस्य तथा स्वभावात् , जिनपूजासत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृत्तिसारत्वेनोचितारम्भिण एतौ सदारम्भरूपत्वात् , औचित्याज्ञाऽमृतयोगादसदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति । तथा हि-द्रव्यस्तव एवैतौ, स च भावस्तवाङ्गमिष्टः, तदन्यस्याप्रधानत्वात् , तस्याभवेष्वपि भावात् । अत आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् । औचित्यप्रवृत्तिरूपेऽप्यल्पभावत्वात् द्रव्यस्तव: गुणाय चायं, कूपोदाहरणेन । न चैतदप्यनीदृशं इष्टफलसिद्धये । किं तु आज्ञामृतयुक्तमेव । स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत् । तदेवमेतयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । इति श्रीहरिभद्रसूरिकृतायां ललितविस्तरायाम् ॥ 75 ॥ तथा जिनपूजा यदि मोक्षसाधनं तर्हि साधुभिः कुतो न क्रियत इत्यादि ये प्रलपन्ति तेषामपीदमेव मुखमुद्रणमिति । अथ लोकोत्तरमिथ्यात्वस्वरूपं लिख्यते ___ लोकोत्तरदेवगतं-परतीर्थिकसगृहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिह लोकार्थं यात्रोपचितमाननादि च, लोकोत्तरगुरुगतं ca D:\ratan.pm5\5th proof
Page #386
--------------------------------------------------------------------------
________________ 6] [ श्रीविचाररत्नाकरः लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादि । गुरुस्तूपादावैहिकफलार्थं यात्रोपयाचितादि च । ननु यथा वैद्यादयो व्याधिप्रतीकाराद्यर्थं धनभोजनवसनादिना बहु मन्यन्ते तथा सप्रभावयक्षयक्षिण्यादीनामप्यैहलौकिकफलार्थं पूजोपयाचितादौ को दोषः । मिथ्यात्वं हि तदा स्याद्यदि मोक्षप्रदोऽयमिति बुद्ध्याऽऽराध्येत । यदाहु:"अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात्" ॥ 1 ॥ [ यो.शा./2-3 ] श्रूयते च-विशुद्धदृढसम्यक्त्वा रावणकृष्ण श्रेणिकाभयकुमारादयोऽपि शत्रुञ्जयपुत्रप्राप्त्याद्यैहिककार्यार्थं विद्यादेवताद्याराधनं कृतवन्त इति । ततश्चेह लोकार्थं यक्षाद्याराधनेऽपि किं नाम मिथ्यात्वम् ? सत्यम् । तत्त्ववृत्त्याऽदेवस्य देवत्वबुद्ध्याऽऽराधनं एव मिथ्यात्वं तथाऽपि यक्षाद्याराधनमिह लोकार्थमपि श्रावकेण वर्जनीयमेव, प्रसङ्गाद्यनेकदोषसम्भवात् । प्रायो हि जीवा मन्द-मुग्ध - वक्रबुद्धयः । सम्प्रति च विशिष्यते ह्येवं विमृशन्ति-यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादिपरम्परा मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गः । तथा चैहिकफलार्थमपि यक्षाद्याराधकस्यापि प्रेत्य बोधिर्दुः प्रापः स्यात् । उक्तं च '"अन्नेसिं सत्ताणं मिच्छत्तं जो जणेर्3a मूढप्पा । सो तेण निमित्तेणं, न लहै बोहिं जिणाभिहियं ॥ [ सं.प्र./900 ] रावणकृष्णादिभिश्च तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायितया सर्वप्रतीतत्वेनापवादपदे यदि विद्याराधनादिकृतं तदाऽपि तदालम्बनग्रहणं नोचितम् । यतः " जाणिज्ज मिच्छदिट्ठी, जे य परालंबणाइ घिप्पंति । जे पुण सम्मदिट्ठी, तेसि पुणो चडै पयडीए" ॥ 1 ॥ [ सं.प्र./901] इति श्रीश्राद्धप्रतिक्रमणसूत्रवृत्तौ 'संकाकंखविगिच्छा' इति गाथायाम् 23 पत्रे ॥ 76 ॥ अत्र ये स्तूपं प्रतिसन्दिह्यन्ते तेषामपि लौकिकगुरुमिथ्यात्वाक्षरैर्निरासः स्पष्ट एव-- सुण पंचविहं मिच्छत्तं थूलभावेणं परमत्थाउ विवज्जासो, सो पुण एवं न मए मम पुव्वपुरिसेहिं वा कारियं जिणाययणं बिंबं वा, कारियं मम पुरिसेहिं वा, ता इत्थ पूयाइयं पवत्तेमि, किं परकीएसु अच्चायरेणं, एवं च न तस्स सव्वणुपच्चया पवित्ती, अन्नहा सव्वेसु बिंबेसु अरिहं चेव ववसिज्जा सो अरहा जै परकीओ tA D:\ratan.pm5\5th proof
Page #387
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [327 पत्थरलेप्पपित्तलाइयं अप्पणिज्जयं, न पुण पत्थराइसु वंदिज्जमाणेसु कम्मक्खओ किं तु तित्थयरगुणपक्खवाएणं, अण्णहा संकराइबिंबे पहाणाई सब्भावओ तेसु वंदिज्जमाणेसु कम्मखओ हुज्जा, मच्छरेण वा परकारियचेइयालए विग्घमायरंतस्स महामिच्छत्तं न तस्स गंठिभेओ वि संभाविज्जइ, जे पासत्था जे कुदंसणाए विमोहिया सुविहियाणं बाहाकरा हवंति, जे वा जाइनाइपक्खवाएणं साहूणं दाणाइसु पयट्टंति न गुणचिंताए ते वि तहेव, एयंमि विवज्जासरूवे मिच्छते सह सुबहुपढंतो अन्नाणी चेव, एएसु अ hu~tesu ऐदुक्करा वि किरिया न मुक्खसाहगा जम्हा सो अविरओ कहिज्जइ, पंचमगुणट्ठाणे देसविरई छट्ठगुणठाणे सव्वविर्3a न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिप्पमुहा सोलस वि कसाया बज्झंति उइज्जति a, तन्निमित्ताउ असुहाओ दीहट्ठीओ तिव्वाणुभागाओ पयडीओ बझंति, तासिं च उदएण नरयतिरियकुमाणुसत्तकुदेवत्तरूवो संसारो ॥ इति श्रीउपमितिभवप्रपञ्चग्रन्थे ॥ 77 ॥ इमानि चाक्षराणि दर्श दर्शमियं गरीयसी चिन्ताऽस्मच्चित्तमाचामति यत् यः श्रीजिनपूजाप्रतिमाया रज: पर्वराजत्वमुक्तवान् , तस्य का गतिर्भाविनी? इति । अथवा पर्याप्तं चिन्तयाऽवश्यम्भाविनोऽप्रतीकार्यत्वम् , गतिं तु तस्योपमितिभवप्रपञ्चैव उक्तवती । ननु भवद्भिरपि द्रव्यलिङ्गि-बोटिक-कटुकचैत्यानामवन्दत्वमङ्गीकृतमेव, ततश्चोभयोः समौ दोषपरिहारौ, मैवं जाल्मत्वं त्यज्यताम् । तेषां हि साध्वादिव्यवहारबाह्यत्वेन सर्वविसंवादित्वे साधुत्वस्कन्धोत्थापकत्वेन च सङ्घादिव्यवहारबाह्यान् विहायान्यत्रैव प्रवर्त्तते । अन्यथाऽन्यतीर्थीयपरिगृहीतार्हच्चैत्यानामपि वन्द्यत्वापत्तेः, तच्चागमविरुद्धम् । न च वाच्यमन्ये यदि साधुव्यवहारयुक्तास्तर्हि ते वन्द्याः सन्तु इति । ते हि व्यवहारतो द्रव्यसाधवोऽपि उत्सूत्रभाषित्वान्नैव वन्द्याः, प्रसङ्गवासनासम्भवाद्यनेकदोषसम्भवात् । प्रतिमा तु नोत्सूत्रभाषिणीति, व्यवहारसाध्वाप्रतिष्ठितेति च पुरातनैर्महापुरुषैः प्रणतेति च प्रणम्यत एव व्यवहारसाधुत्वं चामीषां भवताऽप्यङ्गीकर्त्तव्यमेव । इतरथा कापालिकाद्यर्थमाधाकर्मीकृतमशनादि भवतां कल्पते । एतदर्थं कृतं च भवतां न कल्पते तत्कथमित्यलं व्यासेन । कदाग्रहत्यागे सर्वं सस्थमेवेति दिक् ॥ यदि त्रिविधाहार उपवासः प्रत्याख्यातस्तदा परिष्ठापनकं भक्तादि कल्पते । यदि चतुर्विधाहारः प्रत्याख्यातः पानकं च नास्ति ततो न कल्पते । यदि पानीयमप्यधिकं ततो कल्पते । इति श्रीभाष्यावचूर्णौ ॥ 78 ॥ D:\ratan.pm5\5th proof
Page #388
--------------------------------------------------------------------------
________________ 2] [ श्रीविचाररत्नाकरः खरतराः श्रीअभयदेवसूरिरस्मत्पूर्वजः, इति वदन्ति परं तदसत् , श्रीभगवत्यादिवृत्त्यन्ते चन्द्रकुलस्यैवानीतत्वात् । सुविहिता महापुरुषाः सम्भाव्यन्ते । यदि च खरतगच्छीया स्युस्तहि कल्याणकानि पञ्चेति कथं व्याख्यातवन्तः । व्याख्यातानि च तानि तैस्तथा यथा पंच महाकल्लाणा, सव्वेसिं जिणाण होइ नियमेण । भुवणच्छेरयभूया, कल्लाण फला य जीवाणं ॥1॥[प्न्य्चा./9-30] गब्भे 1 जम्मे 2 य तहा, निक्खमणे 3 चेव णाण 4 निव्वाणे 5 / भुवणगुरूण जिणाणं, कल्लाणा होति णायव्वा ॥ 2 ॥ [ पञ्चा./9-31] इति श्रीहरिभद्रसूरिकृतयात्रापञ्चाशके ॥ 10 ॥ श्रीअभयदेवसूरिकृता वृत्तिर्यथा-पञ्चैव कल्याणकानि परमश्रेयांसीति ॥ 79 ॥ अथास्थापिताचार्यपदे भट्टारके परासौ सति यत्कर्त्तव्यं तल्लिख्यते आशुकारेण शूलादिनोपरतः कालगतः आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं वक्ष्यमाणमर्यादा । तामेवाह-'चिलिमिलिं' इत्यादि, आशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नः कार्यः । वक्तव्यं चाचार्याणामतीवाशुभं शरीरं , वाचाऽपि वक्तुं न शक्नुवन्तीति । ततो यो मतिमान् गणधराभिमुखस्तं दर्शयन्ति । गणत्वमेतस्यानुज्ञातं, परं वाचा वक्तुं न शक्नुवन्तीति । एषा हस्तानुज्ञातस्योपरि वासा निक्षिप्यन्ते एष गणधर इति, पश्चात् कालगता आचार्या इति प्रकाश्यन्ते । इति श्रीव्यवहारचतुर्थोद्देशके ॥ 80 ॥ अथ मृतयुगलिकशरीराणां का गतिः ? इति शङ्कानिरासो लिख्यते अत्र कश्चिदाह-अग्रेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिः ? उच्यते-भारण्डप्रभृतिपक्षिणस्तानि तथा जगत्स्वाभाव्यान्नीडकाष्ठमिवोत्पाट्य मध्ये समुद्र क्षिपन्तीति । यदुक्तं श्रीहेमाचार्यकृतऋषभचरित्रे_ "पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ" ॥ 1 ॥ [हे.ऋष.] किं चात्र श्लोकेऽम्बुधावित्युपलक्षणं, तेन यथायोगं गङ्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्ति । इति जम्बूद्वीपप्रज्ञप्तीवृत्तौ श्रीशान्तिचन्द्रगणिकृतायाम् ॥ 81 ॥ D:\ratan.pm5\5th proof
Page #389
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [329 भो ! भो ! अपारम्पर्य "पिप्पलिं वा पिप्पलिचुन्नं वा मिरिं वा मिरियचुन्नं वा" इत्यादिनिषेधाक्षरसद्भावेऽपि कथं मरीचिपिष्पल्यादिकं त्वया भुज्यते, भवतामप्येतत्तुल्यमिति चेन्मैवम् । अस्माकं तु अवस्थान्तरसूचकापराक्षरसद्भावात् । तव त्वनन्यगतिकस्यानाचीर्णाचरणेव शरणम् । अस्मदक्षराणि चेमानि जलमग्गे सयजोअण, थलमग्गे सट्ठिजोयणा उव्रिण्। हरडिं पिप्पलि मरियं, समये भणियं अचित्ताणि ॥ 1 ॥ तथाऽन्यत्र क्षेत्रे योजनशतात् परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः सर्वस्मादपि क्षेत्रात् योजनशतादूर्ध्वं भिन्नाहारत्वेन शीतादिसम्पर्कतश्चावश्यमचित्तीभवति । इत्थं च क्षेत्रातिक्रमणेनाचित्तीभवनमप्कायादीनामपि यावद्वनस्पतिकायः । तथा च हरीतक्याद्यपि अचित्तीभूतत्वादौषधाद्यर्थं साधुभिग्रह्यते । इत्याचाराङ्गप्रथमाध्ययनतृतीयोद्देशके ॥ 82 ॥ हरियाल मणोसिल पिप्पली a, खज्जूर मुद्दिया अभ्या। आइण्णामणाइण्णा, ते वि हु एमेव नायव्वा ॥ 1 ॥ [ बृ.का./974] हरितालं मन:शिला पिष्पली खजूरः, एते प्रतीता: मुद्रिका-द्राक्षा, अभया-हरीतकी, एतेऽपि एवमेव लवणवत् । योजनशतागमनादिभिः कारणैरचित्तीभावं भजन्तो ज्ञातव्याः, परमेके आचीर्णा अपरेऽनाचीर्णाः, तत्रापि पिष्पलीहरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते । खजूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते । इति श्रीबृहत्कल्पवृत्तौ प्रथमखण्डे ॥ 83 ॥ अथैकेद्रियाणामपि कथञ्चिद्भावश्रुतं काश्चित्सञ्ज्ञाश्च वर्त्तन्ते, इत्यक्षराणि लिख्यन्ते जह सुहुमं भाविंदिय-नाणं दव्विदियावरोहे वि। तह दव्वसुयाभावे, भावसुअंपत्थिवाईणं ॥1॥[वि.भा./103] वृत्तिर्यथा-इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोक-बहु-बहुतरबहुतमादितारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपञ्चकावरणक्षयोपशमः समस्त्येव, ततश्च यथा पृथिव्यादीनामेकेन्द्रियाणां श्रोत्रचक्षुर्घाणरसनस्पर्शनलक्षणानां प्रत्येकं निर्वृत्त्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं श्रोत्रादिभावेन्द्रियज्ञानं भवति । लब्धीन्द्रियावरणक्षयोपशमोद्भूताणीयसी ज्ञानशक्तिर्भवतीत्यर्थः । तथा तेनैव प्रकारेण dravyazrutasya D:\ratan.pm5\5th proof
Page #390
--------------------------------------------------------------------------
________________ ] [श्रीविचाररत्नाकरः द्रव्येन्द्रियस्थानीयस्याभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकल्पं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां तावच्छोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यते एव वनस्पत्यादिषु स्पष्टं तलिङ्गोपलम्भात् । तथा हिकलकण्ठोद्गीर्णमधुरपञ्चमोद्गारश्रवणात् सद्यः कुसुम-पल्लवादिसम्भवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तमेव लिङ्गमवलोक्यते । तिलकादिषु तरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य । चम्पकाद्यहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् प्रकटनं घ्राणेन्द्रियज्ञानस्य । बकुलादिभूरुहेषु तु रेम्भातिशायिस्पर्शप्रवरतररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूषास्वादनात् तदाविःकरणं रसनेन्द्रियज्ञानस्य । कुरुबकादिविटपिषु अशोकादिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणत्कङ्कणाभरणभूषितभव्यभामिनीभूजलतावगूहनसुखान्नि:पिष्टपद्मरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झटिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽपि एतद्भावेन्द्रियज्ञानं सकलजनप्रसिद्धमस्ति तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवद्वनस्पतीनामाहारसञ्ज्ञा । सङ्कोचवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसङ्कोचनादिभ्यो भयसञ्ज्ञा । विरहकचम्पककेसराशोकादीनां तु मैथुनसञ्ज्ञा दर्शितैव । बिल्वपलाशादीनां तु निधानीकृतद्रव्योपरि पादमोचनादिभ्यः परिग्रहसञ्ज्ञा । न चैताः सञ्ज्ञा भाव श्रुतमन्तरेणोपपद्यन्ते तस्माद्भावेन्द्रियपञ्चकावरणक्षयोपशमाद्भावेन्द्रियपञ्चकज्ञानवद्भावश्रुतावरणक्षयोपशमसद्भावाद् द्रव्यश्रुताभावेऽपि यच्च यावच्च भाव श्रुतमस्त्येवैकेन्द्रियाणामित्यलं विस्तरेण । तर्हि "जं विन्नाणं सुआणुसारेण [ ]" इति श्रुतलक्षणं व्यभिचारि प्राप्नोति श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेन्नैवमभिप्रायपरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यच्चैकेन्द्रियाणामोघिकविशिष्टं भावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपं तत् श्रुतानुसारित्वमन्तरेणापि यदि भवति तथाऽपि न कश्चिद् व्यभिचार इति गाथार्थः ॥ 102 ॥ इति श्रीविशेषावश्यकनियुक्तिवृत्तौ ॥ 84 ॥ शालि 1 व्रीहि 2 गोधूम 3 यव 4 यवयवानां 5 त्रीणि वर्षाणि जीवत्वम् । 1. रम्भातिशायिप्रवररूपवर वि.भा.vR. / D:\ratan.pm5\5th proof
Page #391
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [331 तिलमुद्गादीनां द्विदलानां पञ्चवर्षाणि । अतसी 1 कुसुम्भ 2 कोद्रव 3 कङ्ग 4 बरट 5 रालग 6 कोडूसग 7 शण 8 सर्षपमूलबीजादीनां सप्तवर्षाणि । इति श्रीभगवतीषष्ठशतकसप्तमोद्देशके वृत्तौ ॥ 85 ॥ अथ साधुभिर्नखा न रक्षणीयाः । "केसरोमनखसमारया"[ ] इत्याद्यालोचनं तु भूषा-निमितं सुन्दरताकरणविषयं बोध्यम् । नखवृद्धौ च दोषा यथा-पादनखा दीर्घाश्चङ्क्रमणे उपलादिषु आस्फिटन्ति भज्यन्ते वा । हस्तनखा दीर्घा भाजने लेपं विनाशयन्ति, देहे वा क्षतं कुर्वन्ति । तथा लोको भणेदेष कामी, कामिनीकृतक्षतत्वादिति । लोकश्च भणति दीर्घनखान्तरे सज्ञास्तिष्ठन्त्यतोऽशुचय एवैते । पादनखेषु च दीर्घष्वन्तरे रेणुस्तिष्ठति यावच्चक्षुरुपहन्यते, एतद्दोषपरिहरणार्थं नखकर्तनकुर्वन्नपि शुद्धः स्यात् । इति श्रीयतिजीतवृत्तौ ॥ 86 ॥ ___ ननु च जानन्नपि केवली यदि जन्तुसङ्घातघातमाचरति तर्हि पापद्धिकृत्केवलिनः कः प्रतिविशेषः ? कथं वा तस्याष्टादशदोषरहितत्वम् ? किं वा तस्य केवलित्वमित्येवं वादिनस्तमाशातयन्तीति । हं हो त्रिभुवनादम्भस्तम्भायितश्रीतपागणघुण ! सम्यग्स्वस्वरूपानुरूपमभिहितवानसि । केवली पापद्धिकृता तुल्य इति तु सतां वक्तुमप्यनुचितं, यदि वा सतां वक्तुमनुचितं तर्हि तव किम् , परं वयं त्वेवं ब्रूमः-अवश्यम्भावितया यदि केवलिकायाज्जीवविराधना स्यात्तदा निषेधो नास्ति, केवलं केवले समुत्पन्ने ज्ञान एव विशेषो, न तु शरीरे कश्चिद्विशेषो भवति । तथा (नव)वर्षजस्य केवलिनो नूत्नपादोत्पत्तिप्रसक्तेः । किञ्च यदि कलहकोलाहलं विहाय क्षणं स्वस्थो भवसि तर्हि त्वमेव प्रष्टव्योऽसि देशोनपूर्वकोटि यावद्विहरमाणः केवली एजन-व्यजन-कम्पन-स्पन्दनादिधर्मोपेतसयोगिजीवपक्षान्तःपाती वा निरेजन-नियंजनायोगिजीवपक्षान्तःपाती वा ? अयोगिजीवपक्षान्तःपातीति तु त्वयाऽपि न वाच्यमेव अपसिद्धान्तात् , स तर्हि तस्य तु आरम्भ-सारम्भ-समारम्भादिकमुक्तमेव स्फुटाक्षरैर्भगवता, मा मा च केवलिन आरम्भक: कृषिवाणिज्यादिकोऽन्यो वेत्यादि वदन् स्वपाण्डित्यस्वरूपमद्याप्यज्ञातचरं प्रकटीकुर्वीथाः । यदाह "कोकिलकदम्बकस्थः, कूजति काको न यावदतिकटुकम् । तावन्न हि निर्णेतुं, शक्यो वर्णादिसाधर्म्यात्" ॥ 1 ॥ [ ] 1. श्रीअभयदेवसूरीश्वरकृतवृत्तौ अयं पाठो नास्ति, ततो मूलवृत्तौ भविष्यतीति सम्भाव्यते । D:\ratan.pm5\5th proof
Page #392
--------------------------------------------------------------------------
________________ स] [श्रीविचाररत्नाकरः अनन्तरोक्तदूषणं तु तीर्थङ्करगणधरयोर्वाक्ये वक्तुं तवैव धाष्टय नास्माकम् , अदुष्टश्चायमों यथासम्भवं योजनात् । केवलिनो हि अवश्यम्भावभाविनी चलशरीरैजनव्यजनजाता सर्वसंवरचारित्राविरोधिनी जीवविराधनैव । आरम्भादिकं जानन्नपि सर्ववित् कथं तान् हिनस्तीत्यादिकं यत्तव ग्राहिल्यं तत्तु अत्रैवाऽऽचाराङ्ग-भगवती-प्रज्ञापनाविचारतरङ्गेषु सम्यग् निराकृतमेव । तथा च हूस्वपञ्चाक्षरोच्चारमात्रकालायां शैलेश्यवस्थायां जन्तुविराधना भवति, देशोनपूर्वकोटिकालायां सयोगितायां तु न भवतीत्यादिका या तव वाग्मिता सा तवैवानुरूपेति त्वय्येव तिष्ठतु , नान्यत्र प्रसरतु । अलं प्रसङ्गेन । यदि धर्मबुद्धिस्तहि 'जीवेणं भंते ? सया समियं एयै' इत्यादिसूत्रं क्वचिदारामादौ गत्वा चिरमालोचनीयं यथा कदाचित्कर्मलाघवाद्भवत्यपि सुमतिः । सूत्रं च तदिदमुपकाराय लिख्यते "जीवे णं भंते ! सया समियं एयति वेयति चलति फंदति घट्टति खुब्भइ उदीरै तं तं भावं परिणमै ? हंता मंडियपुत्ता ! जीवे णं सया समियं एयै जाव तं तं भावं परिणमै । जावं च णं से जीवे सया समियं जाव परिणमै तावं च णं तस्स जीवस्स अंते अंतकिरिया भवै ? नो तिणटे समद्वे, से केणटेणं भंते ! एव वुच्चै जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति ? मंडियपुत्ता ! जावं च णं से जीवे सया समियं जाव परिणमति तावं च णं से जीवे सया आरंभइ सारंभइ समारंभइ आरंभे वट्टै सारंभे वट्टै समारंभे वट्टै आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं बहूणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टै, से तेणटेणं मंडियपुत्ता ! एवं वुच्चै जावं च णं से जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । जीवे णं भंते ! सया समियं णो एयै जाव नो तं तं भावं परिणमै ? हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो परिणमति । जावं च णं भंते ! से जीवे नो एयति जाव नो तं तं भावं परिणमेति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति? हंता जाव भवति. से केणटेणं भंते ! जाव भवति ? मंडियपुत्ता ! जावं च णं से जीवे सया समियं णो एयै जाव णो परिणमति तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टै नो सारंभे वट्टै नो समारंभे वट्टै अणारंभमाणे असारंभमाणे D:\ratan.pm5\5th proof
Page #393
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [333 असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवट्टमाणे बहूणं पाणाणं बहूणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं अदुक्खावणयाए जाव अपरियावणाए वट्टै इति । वृत्तिर्यथा-'जीवे णं' इत्यादि इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् । 'सदा' नित्यं 'samiyaM'ti सप्रमाणं 'एयैऽत्ति एजते-कम्पते 'एजृ कम्पने' इति वचनात् 'वेयैऽत्ति व्येजते-विविधं कम्पते ऽचलैऽत्ति स्थानान्तरं गच्छति 'फंदैऽत्ति स्पन्दते-किञ्चिच्चलति 'स्पन्दि किञ्चिच्चलने' इति वचनात् । अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्यो ऽघट्टइऽत्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति । 'खुब्भइऽत्ति क्षुभ्यति पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा । 'उदीरैऽत्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा । शेषक्रियाभेदसङ्ग्रहार्थमाह-'तं तं भावं pariNamaI'tti उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनादिकपरिणामं यातीत्यर्थः । एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । 'तस्स जीवस्स अंते' त्ति मरणान्ते 'aMtakiriya'tti सकलकर्मक्षयरूपा 'आरंभैऽत्ति आरभते पृथिव्यादीनुपद्रवयति । 'सारंभैऽत्ति संरभते तेषु विनाशसङ्कल्पं करोति । 'समारभैऽत्ति समारभते तानेव परितापयति । आह च "संकप्पो संरंभो, परितापकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं विसुद्धाणं" ॥ 1 ॥ [व्य.भा./46 ] इदं च 'क्रिया-क्रियावतोः कथञ्चिदभेदः' इत्यभिधानाय तयोः समानाधिकरणत: सूत्रमुक्तम् । अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह-'आरंभे' इत्यादि, आरम्भे अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च । अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरम्भमाणः समारम्भमाणो जीवः, इत्यनेन प्रथमो वाक्यार्थोऽनूदितः । आरम्भे वर्तमाने, इत्यादिना तु द्वितीयः, 'दुक्खावणताए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादि दुःखहेतुप्रापणायां वर्तते, इति योगः । तथा शोकापनायां-दैन्यप्रापणायां 'जूरावणताएऽत्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणताएऽत्ति तेपापनायां 'तेपृ ष्ठेपृ क्षरणार्थे' इति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां, "पिट्टावणयाए' त्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीर D:\ratan.pm5\5th proof
Page #394
--------------------------------------------------------------------------
________________ B] [श्रीविचाररत्नाकरः सन्तापे वर्त्तते, क्वचित् पठ्यते 'दुक्खावणयाए' इत्यादि तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते । तत्र 'किलामणायाएऽति ग्लानिनयने, 'उद्दावणयाए' त्ति उत्त्रासने, उक्तार्थविपर्ययमाह-'जीवे णं' इत्यादि, 'णो एयैऽत्ति शैलेशीकरणे योगनिरोधान्नो एजते, इति । एजनादिरहितस्तु नारम्भादिषु वर्तते । तथा च न प्राणादीनां दु:खापनोदिषु तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति । इति श्रीभगवतीसूत्रवृत्तौ तृतीयशतके तृतीयचमराख्योद्देशके 487 प्रतौ 102 / 103 पत्रे ॥ 87 ॥ इत्थं च केवलिशरीराज्जीवविराधनाऽङ्गीकारे कथं तस्याष्टादशदोषरहितत्वमित्यादिका या तवोक्तिः सा तु अत्यन्तमसमीचीना । एवं चोभयमतसम्मते सुसाधुशरीराज्जीवविराधनास्वीकारे तस्य साधोश्चतुर्महाव्रतित्वं वदतोऽपि ते मुखरस्य किमयुक्तं स्यात् , इति त्यज्यतामयं कठिनो हठः । इति । ननु प्रकरणाद्युक्तत्वात् योगोद्वहनं नास्माकमनुमतम् । यदि क्वाऽप्याचाराङ्गादौ श्रुते स्पष्टाक्षरैर्योगोद्वहनं स्यात्तहि मन्यत एव । एवं वयस्य ! अतिचमत्कृता स्मः, तव मुखादप्येतादृशाक्षरोद्गमैविषकुण्डादिव पीयूषबुद्बुदैः शृणु तावत् सकर्णो भूत्वा साक्षात् सिद्धान्ताक्षराणि योगोद्वहनविषयाणि-"तीहिं ठाणेहिं संपन्नेहिं अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वितीवएज्जा तंजहा-अणिदाणताए दिट्ठिसंपन्नयाए जोगं वाहिताए" ॥ वृत्तिर्यथा-'तिहिं' इत्यादि, कण्ठ्यम् । नवरंअनादिकं-आदिरहितं, अनवदग्रं-अनन्तं, दीर्घाध्वं-दीर्घमार्ग, चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तदीर्घत्वं प्राकृतत्वात् , संसारं एव कान्तारं तद्व्यतिव्रजेत्व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथा ह्यनन्तमरण्यमतिमहत्वात् , तच्चतुरन्तं दिग्भेदादिति निदानं भोगद्धिप्रार्थनास्वभावमार्तध्यानं तद्वर्जितता अनिदानता तया दृष्टिसम्पन्नता सम्यग्दृष्टिता तया, योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा तया । इति श्रीस्थानाङ्गतृतीयस्थानकप्रथमोद्देशके 310 प्रतौ 74 पत्रे ॥ 88 ॥ न च वाच्यमत्र योगस्य समाधिस्थायितेत्यर्थष्टीकायां व्याख्यात एव, सत्यं भवतष्टीका यदि प्रमाणं तर्हि श्रुतोपधानकारित्वमित्यनेनार्थेन किमपराद्धम् ? न च श्रुतान्तरासङ्गतोऽयमर्थ इति ब्रुवीथाः, "जोगवं उवहाणवं" [ उत्त.11/14गा.] इत्याद्युतराध्ययनोक्तानामन्येषामपि शास्त्राक्षराणां प्राग्दर्शितत्वादिति । D:\ratan.pm5\5th proof
Page #395
--------------------------------------------------------------------------
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [335 अथ केचिच्छ्रमणोपासकाः साधर्मिकवात्सल्यादावाशाकादिसंस्कृतौ पापं शङ्कन्ते परं तदयुक्तम् , सदारम्भे पुण्यभूयस्त्वात् , पापस्याल्पत्वात् । इत्थमेव च "तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जणं असणं पाणं खाइमं साइमं जाव पडिलाभेमाणस्स किं कज्जति ? गोयमा ! बहुयरा से निज्जरा कज्जइ" / [ ] इत्यादि भगवतीसूत्रं सङ्गच्छते । अस्यां च शङ्कायां विचार्यमाणायां विशेष(जिन)प्रासादाद्यपि अकर्त्तव्यमापद्येत । अलं वा युक्तिविस्तरेण । उक्तमपि पूर्वसूरिभिः फलपुष्पपत्रादिविशिष्टसामग्र्या साधर्मिकवात्सल्यम् । यथा तं अत्थं तं च सामत्थं, तं विन्नाणं सूत्तमं । साहम्मियाण कज्जंमि, जं वच्चंति सुसावया ॥ 1 ॥ [ श्रा.कृ./205] अन्नन्नदेसाण समागयाणं, अन्नन्नजाईउसमुब्भवाणं । साहम्मियाणं गुणसुट्ठियाणं, तित्थंकराणं वयणे ठियाणं ॥ 2 ॥ [ श्रा.कृ./206 ] वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहिं ya spphlehiN। सुसावयाणं करणिज्जमेयं, कयं तु जम्हा भरहाहिवेणं ॥ 3 ॥ [ श्रा.कृ./207] वज्जाउहस्स रामेण, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु , तहा वच्छल्लयं करे ॥ 4 ॥ [ श्रा.कृ./208 ] साहम्मियाण वच्छल्लं, एयं अन्नं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥ 5 ॥ [ श्रा.कृ./209] इति श्रीश्रावकदिनकृत्ये ॥ 89 ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयनाम्नी वेला समाप्ता ॥ अनेकसिद्धान्तविचाररत्न-रम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राप्ता समाप्ति रसरम्यवेला ॥ 1 ॥ D:\ratan.pm5\5th proof
Page #396
--------------------------------------------------------------------------
________________ // अथ ग्रन्थकारस्य प्रशस्तिः ॥ यस्योदग्रसमग्रसम्पदुदधे रैरूप्यरत्नोद्भवाः, प्राकाराः कपिशीर्षमण्डलमिषादङ्गीकृतोद्ग्राविकाः । निर्यदीधितिदीपिकाभिरभितः पश्यन्ति मोहाद्यरीन् , गर्जन्तः सरदुन्दुभिध्वनिमिषाच्चञ्चत्पताकाकराः ॥ 1 ॥ उद्यत्कोकनदच्छदाकृतिपदाङ्गष्ठे यदालिङ्गितो, मेरुः कुञ्जरकर्णपर्णचपलो येनार्भकत्वे कृतः । सोढं तेन च पामरामृतकृतं कष्टं यदेतद्वयं, स्मारं स्मारमपारमुद्द्यरमणो, नाद्यापि किं मोदते ॥ 2 ॥ सार्वः पूर्वमपूर्वपूर्वरचनाबीजं तु पर्वावली, मौलिखञ्चितरत्नकान्तिलहरीनिर्यत्नरम्यक्रमः । कल्याणाङ्करकन्दलोऽमलमनःसङ्कल्पकल्पद्रुमः, स: श्रीवीरजिनेश्वरः समभवद्भद्रद्रुमाम्भोधरः ॥ 3 ॥ त्रिभिर्विशेषकम् । तत्पदप्रभुरभूदथ जेता, श्रीसुधर्मजिनशासननेता । आयुगान्तमपि सन्ततिशाखा, भाविनी भगवती भुवि यस्य ॥ 4 ॥ तस्य पट्टसरणा: चरणाग्र्याः , सूरयः समभवन् बहवोऽपि । येषु वाच्यमपि वर्षसहस्र-नैव सच्चरितमन्यतमस्य । / 5 / / श्रीमदानन्दविमलाभिधः समभवद्भुवनभानुस्ततोऽनुक्रमान्मुनिपतिः । येन शैथिल्यनिर्मूलनान्निर्ममे, निर्ममेशेन जिनशासनस्योन्नतिः ॥ 6 ॥ तस्य संविग्नचूडामणेर्गुणगणान् , गणयितुं कः क्षमः श्रमणधरणीपतेः । यद्विहारेण सद्वासना जज्ञिरे , भुवि जना मलयपवनेन फलदा इव ॥ 7 ॥
Page #397
--------------------------------------------------------------------------
________________ अथ ग्रन्थकारस्य प्रशस्तिः ] [ 337 तदनु विजयदानः सूरिरासीदसीमोज्ज्वलमहिमनिधानं सर्वसाधुप्रधानम् । त्रिदश इह यदङ्घ्रिद्वन्द्वभक्तां पयोधे-र्वहनविलयमग्नां श्राविकामुद्दधार ॥ 8 ॥ अपरमपि कियतं वर्णयामस्तदीयं, निरुपममहिमानं भासमानं युगेऽस्मिन् । अधिरजनिनिकायो हिंसकव्यन्तरो यो, निजविशदचरित्रैः श्रावकं तं चकार ॥ 9 ॥ तत्पट्टक्षितिपालभालतिलकश्चन्द्रान्वयालङ्कृतिविद्वन्मण्डनहारहीरविजयः सूरीश्वरः सोऽभवत् । सद्वैराग्यविवेकिता विनयिता सौभाग्यभाग्यादिजं, जाग्रद्यस्य यशो दिशो धवलयन्नाद्यापि किं माद्यति ॥ 10 ॥ हेमाचार्यमवार्यवर्ययशसं सम्यग्विचार्याऽपि नो, काचिच्चित्तचमत्कृतिः स हि गुरुर्देवीगणोपासितः । चित्रं किं त्विदमद्य तेन गुरुणा काले कलौ जाग्रति, म्लेच्छः स्वच्छमतिः कृतः कृतधिया भूमीश्वरोऽकब्बरः ॥ 11 ॥ यं विश्वैकगुरुं ननाम सुमतिर्लुङ्कापतिर्मेघजी संज्ञो विज्ञजनैः समं समयवित्त्यक्त्वाऽधिपत्यं महत् । हंसः केनचिदंहसा निपतितश्चेत् पल्वले पङ्किले, स्वच्छः किं तत एति नातिरयतः सन्मानसो मानसम् ॥ 12 ॥ यस्योद्गायति डब्बराभिधसरो नित्यं निजाङ्केशयप्राणित्राणभवं यशो नवमिव व्यालोलवीचिस्वनैः । क्रोडक्रीडदनेकविष्किरगरुत्पातारवोन्मर्दलं, झिल्लीझङ्कृतितालमन्तिकगतैः पारापतैर्हुङ्कृतम् ॥ 13 ॥ यौ शत्रुञ्जय - रैवताचलगिरी सङ्कोचमाप्तौ पुरा, म्लेच्छोत्सर्पितचण्डदण्डभयतः शीर्षस्थदेवालयौ । येनैतावभयावुभौ तु विहितौ दीप्तौषधीदीपिका, रात्रावप्युरुलोकचक्रकलितौ नित्योत्सवौ तिष्ठतः ॥ 14 ॥ विद्वल्लोचनसोमसोमविजयो यस्यान्तिषत्कुञ्जरो, मन्त्री सौकृतकृत्यमन्त्रविषये मित्रं मनः प्रीणने । D:\ratan.pm5\5th proof
Page #398
--------------------------------------------------------------------------
________________ [2] [श्रीविचाररत्नाकरः मञ्जूषा समयार्थसार्थनिकरे भूषा स्वकीयान्वये, मान्यो मानविमानिमानवनुतः श्रीवाचक: सोऽभवत् ॥ 15 ॥ यच्चारित्रमखिन्नकिन्नरगणादाकर्ण्य कर्णामृतं, सभ्यानीक्षितुमक्षमः समभवल्लज्जाविनम्राननः । सर्वत्रोद्गतनेत्रपत्रपटलस्तत्रापि लज्जाकुलः, स्वं धत्तुं न शशाक पाकमथनो ध्यायन्नहिल्याननम् ॥ 16 / / श्रीमद्वीरपरम्परासुरलतां सन्तापितां सागरैः, क्षारोमिप्रकरानुकारिवचनैर्व्यालोक्य येनामुना। कृत्वा वैजयपक्षमण्डपमिमां तत्राधिरोप्यादरात् , प्रौढाकारि तथा यथा जगदिमां तुष्टं फलैः सेवते ॥ 17 ॥ अष्टभिरर्थतः कुलकम् । तदनु मनुजमान्योऽनन्यसामान्यभाग्यस् त्रिभुवनगुरुपट्टे सूरिशक्रो बभूव । विजयिविजयसेनः फेनपिण्डावदातः, प्रसृमरवरकीतिर्मूर्तिमान् पुण्यराशिः ॥ 18 ॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः । भूपाकब्बरसंसदि स्ववचनैर्युक्तिप्रथापेशलैर्माद्यद्वन्धुरसिन्धुरोद्धरकरैरम्भोजमाला यथा ॥ 19 ॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षटतर्कोदधिमन्दरः स्मरजयी चारित्रिचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः, स श्रीमान विजयप्रयुक्ततिलकः सरीश्वरः सोऽभवत ॥ 20 ॥ यः श्रीसूरिवरः समत्वमदधद् भ्राजिष्णुना जिष्णुना, लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः । दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् , दर्पान्धोरगघोरसागरजलैराप्लाव्यमाना बलात् ॥ 21 ॥ D:\ratan.pm5\5th proof
Page #399
--------------------------------------------------------------------------
________________ अथ ग्रन्थकारस्य प्रशस्तिः ] तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमाभृद्धिभुः । स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्रशस्ताभिधस्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥ 22 ॥ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचन्द्रोदये । यच्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवर्गैः सह क्रीडति ॥ 23 ॥ यत्कीर्त्याद्भुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत्, कृष्णश्वेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं त्वद्दयितो न सोऽसिततनुर्नूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं कॢप्तः कलिर्नैकशः ॥ 24 ॥ कण्ठे सारसरस्वती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाऽभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ॥ 25 ॥ लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः । तत्रज्झन्नपरान्तिकं तदितरा त्वक्ष्णाऽपि नाङ्गीकृताऽप्येतत्पादपवित्रगेहिसदने तिष्ठत्यहो रागिता ॥ 26 ॥ शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदः, कालेऽस्मिन्नपि जाग्रदुग्रमहिमा यद्गोत्रमन्त्रोद्भुतः । निःशेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्चिरमिदं यस्य त्रयं चित्रकृत् ॥ 27 ॥ एतेषामादेशात् समुच्चितः प्रवचनादयं ग्रन्थः । श्रीहीरविजयगणपतिशिशुपाठककीर्त्तिविजयेन ॥ 28 ॥ D:\ratan.pm5\5th proof [ 339
Page #400
--------------------------------------------------------------------------
________________ 3] संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्तंसैः ॥ 29 ॥ किं चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः । विनयविजयाभिधानः, प्रथमादर्शं च स लिलेख ॥ 30 ॥ यद्यपि मया तु किञ्चिन्नलिखितमत्रास्ति नूतनं तदपि । कृतिभिः शोध्यं धर्मप्रणयादविचारितं यदिह ॥ 31 ॥ इयदागमोक्तयुक्तिप्रचयाद्यदुपार्जितं मया सुकृतम् । तेन ममास्तु विशिष्टा, निरन्तरं बोधिबीजाप्तिः ॥ 32 ॥ अस्मिल्लक्षविपक्षपक्षतिमिकग्रासाग्रहप्रस्फुरत्सत्पक्षौघतिमिङ्गले कलजय श्रीमन्दिरे सुन्दरे । उद्यद्भूरिविचारचारुलहरीप्रव्यक्तयुक्त्यावलीमुक्ताः स्वच्छजले चिरं मणिगणैः क्रीडन्तु ते धीवराः ॥33॥ यावद्दिव्यवधूविलासरसिकः स्वर्भोगभङ्गीसुखं, जम्भारातिरसौ भुनक्ति भगवानुद्भूतभाग्याद्भुतः । तावत्सर्गनिरर्गलान्तरतमः स्तोमप्रणाशक्षमं, शस्तं शास्त्रमिदं निरस्तदुरितं पृथ्वीतले नन्दतात् ॥ 34 ॥ यावद्व्योमतरङ्गिणीजलमिलत्कल्लोलमालालसद्दिग्दन्ताबलकीर्णवर्ण्यसलिला सेकप्रणष्टश्रमम् । ज्योतिश्चक्रमनुक्रमेण नभसिभ्रामत्यजस्त्रं क्षितौ, तावन्नन्दतु शास्त्रमेतदनघं विद्वज्जनानन्दनम् ॥ 35 ॥ *दर्शनहिमकरगगनग्रैवेयकसङ्ख्यवत्सरे जातः । आश्विनसिति तुर्यायां, यत्नः सफलो गुरुमहिम्ना ॥36॥ ॥ इति प्रशस्तिः ॥ ... ॥ इति श्रीविचाररत्नाकरः समाप्तः ॥ [ श्रीविचाररत्नाकरः 1690 वि.सं. D:\ratan.pm5\5th proof
Page #401
--------------------------------------------------------------------------
________________ परिशिष्टानि [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठदीनामकाराद्यनुक्रमः ॥ पाठः स्थान पृष्टका [a] 258 328 301 243 235 229 198 256 अकएणं कन्नविवरेसु कप्पासगरूवेणं अग्रेरप्रादुर्भूतत्वेन... अच्चणं सेवणं चेव, अजिणसलोमं जतिणं, अज्झप्पविसोहीए, अट्ठमिपक्खिए मोत्तुं, अट्ठसया मणनाणीणं अणाउलचित्ते असुहकम्मक्खवणट्ठा अणुकंपा 1 संगहे 2 अणुत्तरोववातियदेवा णं अण्णत्थ वसुदेवनंदणेण अत्थि णं भंते ! असुरकुमाराणं अत्थि णं भंते ! सदा समितं अत्थुप्पत्ती असरिसात्र शिष्यः प्रश्नयतिअत्र श्राद्धजीते तु... अत्रान्तरे कुमारस्य, अथ साधुभिर्नखा... अदायं पेहमाणे मणूसे अद्धनिबुड्डे सूरे, अद्धाण निग्गयादी, अनन्तनाथस्येह चतुःपञ्चाशद् अन्नत्तो व कवाडं, [म.नि./मू.1384मध्ये] [जम्बू.प्र.वृत्तौ] [श्राद्धवि./18गा.] [नि.भा./3999गा.] [ओघनि./गा.1066] [उत्त./a.16वृ.] [ज्ञाताधर्मे] [म.नि./मू.592मध्ये] [स्था.10/952सू.] [प्रज्ञा./33 पदे] [उत्त./a.2/गा.29वृ.] [भग./श.3/u.2/170सू.] [भ.1/u.6] [व्य.भा./322गा.] [ग.प्र./135वृत्तौ] [श्राद्धजीतसूत्रे] [ हैमऋषभचरित्रे] [ यतिजीतवृत्तौ] [ प्रज्ञा./15-427सू.] [ श्रा.वि./प्र.2] [बृ.क.भा./2350गा.] [सम.वृत्तौ] [बृ.क.भा./2351गा.] 205 224 76 312 278 298 322 204 331 159 315 267 205 267
Page #402
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः 335 251 216 323 271 131 243 240 317 204 342] अन्नन्नदेसाण समागयाणं, अन्नया नवमे पुव्वे पच्चक्खाणे अप्पडिलेहियदूसे, अप्पत्तकारि नयणं, अब्भंतरमालिन्ने अब्भुट्ठाणे विणये, अभयं सुपत्तदाणं, अमणुण्णधण्णरासी, अम्मडस्स णो कप्पर्3a अयएलिगाविमहिसीअयसो पवयणहाणी अरिखनेमिस्स अंते धम्म अर्केऽर्द्धास्तमिते, अर्द्धमासिकी संलेखना अलिएण व सच्चेण वा, अवताणगादिणिल्लोमं अवरे णथिकवादिणो वामलोकवादी भणंतिअवहारे दिवसतो पसत्थंमि अवादीद्धरणो नाहं, अवि केवलमुप्पाडे, अविणओवहाणेणं चेव अविदिण्णोवहि पाणा, अव्वाउलाण णिच्चोडुयाण अष्टशतानि मनःपर्यवज्ञानिनां असणाईया चौरो 4, असणाईया चौरो 4, असिवे ओमोयरिते, असुरादयो यावद्वनस्पतिकायिका असोगतरुपायवस्स अस्यानुपदमेवाथ, अस्सि च लोए अदुवा परत्था, अह केरिसए पुण्णाइं आराहै वयमिणं? अह णं भंते ! असंजयभवियदव्वदेवाणं? [श्रा.कृ./206गा.] [ उत्त./a.3वृ.] [नि.भा./4001गा.] [वि.भा./340गा.] [नि.भा./6173गा.] [आव./मलय.वृ.] [उप.तर./6.तरङ्गे] [व्य.भा./307गा.] [औपपातिक./50सू.] [नि.भा./4003गा.] [नि.भा./1623गा.] [आव.बृहद्बतौ] [श्रा.विधौ/वि.वि.] [ज्ञातायाम्] [श्रा.वि.वृत्तौ] [नि.भा./4017गा.] [प्रश्न./1-2/11सू.] [व्य.भा./246गा.मध्ये] [उप.सि.वृत्तौ/13पदे] [बृ.क.भा./5024गा.] [म.नि./मू.600] [नि.भा./3998गा.] [नि.भा./6165गा.] [ज्ञातायाम्] [ ] [बृ.भा.6384] [नि.भा./3355गा.] [प्रज्ञा./20पदवृत्तौ] [उत्त./a.23] [हैमऋषभचरित्रे] [सूय.zru.1/a.7/384gA.] [prazna.zru.2/a.3/38sU.] [bhaga..1/u.2/32sU.] 305 245 118 270 203 269 256 243 250 241 207 203 206 126 71 ratan-p\3rd proof 342
Page #403
--------------------------------------------------------------------------
________________ [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठादीनामकाराद्यनुक्रमः ॥ [ बृ.क.भा./ 2357गा. ] [ चतु:. / प्र./58गा. ] [ द.श्रु./मू.44 ] [ द.श्रु./मू.47 ] अहवा जिणप्पमाणा, अहवा सव्वं चिय, अहावरा अट्ठमा उवासगपडिमा अहावरा एक्कारसमा उवासगपडिमा - अहावरा चउत्था उवासगपडिमाअहावरा छट्टा उवासगपडिमा - अहावरा णवमा उवासगपडिमाअहावरा तच्चा उवासगपडिमाअहावरा दसमा उवासगपडिमाअहावरा दोच्चा उवासगपडिमा अहावरा पंचमा उवासगपडिमा अहावरा सत्तमा उवासगपडिमा अहि- सावय-पच्चत्थिसु अहिगरणकडस्स भिक्खुणो, अहिविच्छुगविसकंटगांतो हवंति तरुणी, अंतोमुहुत्तमद्धा, आइण्णमणाइण्णा, आउ 1 ज्जोवण 2 वणिए 3, आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः आगमसुअववहारी, आगारेहि सरेहि य, आणयदेवस्स णं भंते ! आयरियगिलाणाणं, आयरियोवज्झायस्स णं आयसमुत्थमसज्झाइयं तु, आयारपकप्पधरा, आलोयंतो एत्तो, आवस्सयस्स समए, आवीचि 1 ओहि 2 अंतिअ 3, आशुकारेण शूलादिनोपरतः आश्रयन् दक्षिणां शाखां, [ आ ] [ द.श्रु./मू.40 ] [ द.श्रु./मू.42 ] [ द.श्रु./मू.45 ] [ द.श्रु./मू.39 ] [ द.श्रु./मू.46 ] [ द.श्रु./मू.38 ] [ द.श्रु./मू. 41 ] [ द.श्रु./मू.43 ] [ बृ.क.भा./ 2360गा. ] [ सूय. श्रु.1/a.2 /u.2 / 129गा. ] [नि. भा. / 4010गा. ] [ बृ.क.भा./ 2352गा. ] [ सूय. श्रु.2/a. 3 / 176 नि.गा. ] [ नि. भा. / 896गा. ] [ ओघ. भा. / गा. 90 ] [ हैम.मि. ] [ व्य. भा. / 318गा. ] [ व्य. भा. / 323गा. ] [ प्रज्ञा./21/521सू. ] [प्र.सा./ द्वा. 31/68 गा. ] [ स्था. 5/1-433सू. ] [नि.भा. / 6166गा. ] [ बृ.क.भा./ 693गा. ] [ व्य. भा. / 521गा. ] [ श्रा.वि./प्र.2] [उत्त./a. 15वृ.] [ व्य.सू. /u.4 ] [ श्राद्धविधौ ] ratan-p\3rd proof 343 [ 343 265 290 260 261 259 260 260 259 260 259 260 260 266 15 244 267 28 238 231 199 275 279 162 320 48 250 293 281 315 228 328 301
Page #404
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः 254 344] आसवदारे निलंभित्ता, आसवदारे निलंभित्ता, आसवदारे निलंभित्ता, आंकपयित्ता अणुमाणयित्ता, 254 254 281 237 67 201 6 207 इक्कं पाउरमाणो, इच्चेइयं दुवालसंगं गणिपिडगं इच्चेइयाइं भंते ! चत्तारि इच्चेयाई पंच महव्वयाई इतश्च नेमिरनुजो, इतस्ततोऽन्वेषयंश्च, इति चैत्यं विनिर्माप्य, इति प्रोच्य स इत्थीसक्कारपरीसहा य इह जम्मि दिणे सावओ इहेव जंबुद्दीवे दीवे भारहे वासे इसिं हस्सपंचक्खरुच्चारणद्धाए इंदियमाणे वि तयं 206 205 203 318 307 [म.नि./मू.341] [म.नि./मू.343] [म.नि./मू.340] [व्य.भा./523गा.] [i] [नि.भा./765गा.] [सम.223सू.] [प्रज्ञा/12 पदे] [आचा.श्रु.1/a.1/u.7/62सू.व.] [नेमिचरित्रे] [ हैमऋषभचरित्रे] [हैमऋषभचरित्रे] [ उप.सि.वृत्तौ/13पदे] [आचा.निर्युक्तौ] [श्रा.वि.पर्वकृत्याधिकारे] [अन्त.सू.] [ प्रज्ञा./36/621सू.] [वि.भा./343गा.] [3] [ओघनि./गा.1064] [ओघनि./गा.1065] [ उप.तर./6.तरङ्गे] [ओघनि./गा.1067] [नि.भा./4051गा.] [o.ni./60गा.] [व्य.भा./314गा.] [श्राद्धविधौ] [व्य.भा./2571गा.] [व्य.भा./809गा.] [उप.मा./कर्णिकावृत्तौ] [बृ.क.भा./2361गा.] [जीवा./3प्र.न.-u.3/123सू.] . 213 235 234 324 235 249 उग्गमउप्पायणसुद्ध, उग्गमउप्पायणासुद्धं, उचियं दाणं एयं, उच्चालियंमि पाए, उच्छुद्धसरीरे वा, उडुबद्धे रयहरणं, उत्तदिणसेसकाले उपवासपौरुष्यादिप्रत्याख्यानिनस्तु उप्पन्ननाणा जह नो अडंति उब्भावणा पवयणे, उर्ध्वगत्या शतान्यष्टौ उवओगं हिट्टवरिं, उववाएण वा सायं, 321 273 302 284 283 204 267 139 ratan-p\3rd proof 344
Page #405
--------------------------------------------------------------------------
________________ 201 153 167 [1] प्रथमं परिशिष्टम्श्रीविचाररत्नाकरे आग्मादिपात्थादीनाम्काराद्य्नुक्र्म्ः॥ [345 उवासगदसासु णं [समवायाङ्गे] 309 [e] एए उक्कोसेणं, [A.pa./40गा.] 289 एए बारस इंदा, [ देवेन्द्रस्तवे] एएसामन्नयरं, [नि.भा./1621गा.] 240 एएसिं णं भंते ! चउवीसाए [भग.व.20/u.8/715सू.] एकस्स दोन्ह तिन्ह व, [प्रज्ञा./1-139] 153 एका कण्हपक्खियाणं वग्गणा [स्था.1-51सू.] 34 एकोनषष्टिशतानि [समवाया)] 202 एक्कस्स उ जं गहणं, [प्रज्ञा./1-136] एक्केक्कमि उठाणे, [बृ.क.भा./2359गा.] 266 एगया गुणसमितस्स रीयतो [आचा.श्रु.1/a.5/u.4/171सू.] 7 एगुणवीसगस्स u, [जम्बू./1-17.] एतेसामण्णतरे, [नि.भा./6170गा.] 251 एत्थ य जत्थ जत्थ [म.नि./मू.591] एत्थ य सहसम्मैयाए [आचा.श्रु.1/a.1/u.1/नि.64] एमेव य समणीणं, [नि.भा./6169गा.] एयं तु पंचमंगलमहासुअक्खंधस्स [म.नि./मू.590] एवं खलु आइण्णं, [नि.भा./898गा.] एवं चरणंमि ठिओ, [ओघ.भा./गा.10] एवं ता सव्वादिसु, [नि.भा./3358गा.] 241 एवं थुणित्ताण स रायसीहो, [उत्त./a.20/गा.58] 199 एवं सिंहनिषद्याख्यं, [शत्रु.मा./6 सर्गे] 205 एवमाकर्ण्य सीतेन्द्रो, [हैमवीर/10सर्गे] 200 [ o] ओहिनाणसुए बुद्धे, [utta.a.23/गा.3] 199 [क] कैविहा णं भंते ! चारणा पण्णत्ता? [भग.व.20/u.9/801सू.] कठिना पृथ्वी शीतातपादिशस्त्रयोगे... [मे.सू./पिं.वि.वृत्तौ] कन्हलेसा णं भंते ! कैवन्ना? [भग.व.12/u.5/543सू.] कप्पइ निग्गंथाण वा [बृ.सू./21] कप्पइ निग्गंथाणं अवंगुयदुवारिए [bR.ka./sU.15] 264 251 255 238 231 314 311 ratan-p\3rd proof 345
Page #406
--------------------------------------------------------------------------
________________ 346] कप्पकप्पी उ सुए कम्मं परिन्नाय दसि धीरे, कम्हाणं भंते! लवणसमुद्दे कम्हा णं भंते ! लवणसमुहं कहिणं भंते! जंबुद्दीवे दीवे कंडू 1 अभत्तसद्धा 2, कामं दुवालसंगं, कामं देहायवयवा कालमणंतं च सुए कुतित्थकुत्थे, कुंभारलोहकारेहिं, कृष्णजीवोऽममस्त्रयोदशस्ती केई निमित्ता तहिया भवंति, केसवाद्धबलं पन्नवेंति कोट्टियछिण्णे उद्दाढ खरते खरियासुं वा, खंते दंतेऽमाइ, खारम्माई पुक्खलसंवट्टंता गच्छे सबालवुड्ढे, गब्भे 1 जम्मे 2 य तहा, गंगादी सक्कमया, गंडी कच्छवि मुट्ठिय, गहिएसु रायवरसासणेसु गिमित्ते जो उगमो, गिहे दीवमपासंता, गुरुहिडणंमि गुरुगा, गृही चतुवर्षशतीं, गेहंते चिट्ठेते, गोयमा ! जो गिलाणं पडिअर गोयरमगोअरे वा, [ख] [ग] रतन्-p\3rd proof 346 [ व्य. भा. / 320गा. ] [ सूय. श्रु.1/a. 7/402गा. ] [ जीवा. / 3प्र. / दीव. 223सू. ] [ भग.श. 3/3.3 / 183सू. ] [ जम्बू.वक्ष.1/20सू. ] [ R.ma.सूत्रे ] [आव./ मलय.वृ.] [ नि.भा./ 3353गा. ] [ नि. भा. / 4015गा. ] [ श्रीविचाररत्नाकरः 168 201 [ सूय. श्रु.2/ a. 6 / 188 - 189नि.गा. ] 32 [ नि.भा./ 6172गा. ] 251 218 241 244 199 25 268 248 [सम. सू. ] [ सूय. श्रु.1/a. 12 / 544गा. ] [ बृ.क.भा./5023गा. ] [ नि.भा. / 4047गा. ] [ नि. भा. / 4050गा. ] [ व्य. भा. / 522गा. ] [ उप.र./9तरङ्गे ] [ बृ.भा./ 4293 ] [ पञ्चा./9-31] [ नि. भा. / 3354गा. ] [ नि. भा. / 4000गा. ] [ ज्ञाता. / 1-8-86 / सू. ] [ नि. भा. / 4046गा. ] [ सूय. श्रु.1/a.9 / 470गा. ] [ व्य.भा./2572गा. ] [ तिलका. द.वै.वृ.] [ नि. भा. / 3997गा. ] [भग. / श्राद्धविधौ ] [ नि. भा. / 4048गा. ] 276 17 148 79 249 281 314 310 328 241 243 100 248 19 285 207 243 309 249
Page #407
--------------------------------------------------------------------------
________________ [347 264 323 257 310 167 201 244 291 287 203 205 230 [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आग्मादिपात्थादीनाम्काराद्य्नुक्र्म्ः॥ [घ] घरकोइलिया सप्पे, [बृ.क.भा./2354गा.] [च] cauguru'Nate चौलहु [श्रा.जी./90गा.] चउत्थभत्तेण साहिज्जइ [म.नि./मू.597मध्ये] चउद्दस दस य अभिन्ने [बृ.भा./1325] चउद्दसवासस्स तहा, [जम्बू./1-1वृ.] चउन्हं खलु भासाणं, [दश./a.7/16गा.] चौरंगवग्गुरापरिवुडो वि [नि.भा./4005गा.] चौलहुयं लहै मुणी, [य.जी./61ग.] चउसंझासु न कीरै, [व्य.भा./3124गा.] चौहिं ठाणेहिं अहुणोववन्ने देवे [स्था.4/3-345सू.] चक्रिण: सप्त्यामेव गच्छन्ति [दश.हा.वृ./हैमचरित्रे नव..] चतुर्वर्षवया अपि प्रवया [लघुवृत्तौ] चत्तारि उ अणुओगा, [ओघ.भा./गा.5] चत्तारि जाइ आसीविसा प्न्न्न्न्त्ता। [स्था.4/4-364सू.] चत्तारिपंच जोयणसयाई [स्डग्रहण्याम्] चत्तारि समणोवासगा प्न्न्न्न्त्ता। [स्था.4/3-343सू.] चम्मम्मि सलोमम्मी, [नि.भा./3996गा.] चरणपडिवत्तिहेडं, [ओघ.भा./गा.7] चित्तभित्तिं न निज्झाए [दश./a.8/गा.55] चिंता लोहागारिए, [ओघ.भा./गा.9] चुलसीति सयसहस्सा, [भग.प्रान्ते] चेडियकोणिकजुज्झे [श्रा.प्र.वृत्तौ] चेयणमचित्तदव्वं, [व्य.भा./316गा.] चोत्तीसं बुद्धाइसेसा प्न्न्त्ता। [सम.34/110सू.] [छ] छउमत्थमरण 11 केवलि 12, [utta.a.15वृ.] छक्कायाण विराहणां [नि.भा./911गा.] छढेइ छग्गेविज्जा, [सङग्रहण्याम्] छप्पइयपणगरक्खा , [नि.भा./766गा.] छव्वरिसो पव्वइओ [ऋषिमण्डले] 204 44 ल्ह् m G 0 0 WWWor lh 228 239 205 237 205 ratan-p\3rd proof 347
Page #408
--------------------------------------------------------------------------
________________ 348] [श्रीविचाररत्नाकरः 245 244 290 287 291 244 313 295 251 329 314 153 295 [ज] [नि.भा./4016गा.] [नि.भा./4007गा.] [A.pa./229गा.] [व्य.भा./2671गा.] [भ.प./32गा.] [स्था./938सू.] [नि.भा./4008गा.] [म.नि./मू.70] [ग.प्र./72गा.] [नि.चूआम्] [आचा.श्रु.1/a.3/u.1/111सू.] [आचा./a.1/u.3] [निशीथचूर्णी ] [ प्रज्ञा./1-138] [नि.भा./4245गा.] [व्य.भा./] [ओघ.भा./गा.8] [वि.भा./103गा.] [आव.हा.वन्दननिर्युक्तौ] [पाक्षिकसूत्रवृत्तौ] [प्र.सा.] [ओघनि./गा.1063] [वि.भा./342गा.] [व्य.भा./312गा.] [बृ.क.भा./2356गा.] [प्र.सा./863गा.] [उप.तर./6.तरङ्गे] [म.नि./मू.623मध्ये] [औपपातिक./44सू.] [भग.व.3/u.3] [सूय.श्रु.1/a.11/516गा.] [नि.भा./1347गा.] जै कारणे सलोमं तु जै तेसिं जीवाणं, जै पुण भत्तपरिन्नं, जै वि य लोहसनाणो जै सो वि सव्वविरई, जणवय 1 संमय 2 ठवणा 3, जत्तियमित्तावारा जत्थ य गोअम ! साहू, जत्थ य सन्निहिउक्खड जदि दंताट्ठिमंसजरामच्चुसोवणीए नरे जलमग्गे सयजोअण... जस्स सचित्तरुक्खस्स जह अयगोलो धंतो, जह कारणंमि पुण्णे, जह बालो जंपतो जह रणो विसएसुं, जह सुहुमं भाविंदियजहण्णेण वि तिन्नि, जहण्णेण वि तिन्नि, जहण्णेण वि तिन्नि, जं जुज्जइ उवगरणे उवगरणं जं तेण पंचधणुसयजं सग्गहमि कीड, जाणंति जिणा कज्जं, जावज्जीवं गुरुणो, जिणसाहुसाहुणीए य, जिब्भकुसीले से णं अणेगहा जीवे णं भंते ! असंजए जीवे णं भंते ! सया समियं जे अ दाणं पसंसंति, जे अप्पणो असज्झायंसि 275 231 329 201 201 201 213 272 265 319 324 257 130 ratan-p\3rd proof 348
Page #409
--------------------------------------------------------------------------
________________ 241 17 [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आग्मादिपात्थादीनाम्काराद्य्न्क्र्म्ः॥ [349 जे केइ अणुवहाणेणं [म.नि./a.3] 255 जे केइ णालियाबद्धा, [प्रज्ञा./1-123] 152 जे गिहिवत्थं परिहेति, [नि.सू./757] 248 जे जे सरिसा धम्मा, [नि.भा./3357गा.] जे धम्मलद्धं विनिहाय भुंजे, [सुय.श्रु.1/a.7/401गा.] जे बायरे विहाणा [आचा.श्रु.1/a.1/u.2/नि.79]4 जे भिक्खू अन्नउत्थिएण वा [नि.सू./786गा.] 249 जे भिक्खू अविहीए वत्थं [नि.सू./49] 293 जे भिक्खू उवगरणं [नि.भा./4204गा.] 250 जे भिक्खू गिहिणिसेज्जं वाहेति [नि.सू./758गा.] जे भिक्खू ठवणाकुलाति [नि.सू./217सू.] जे भिक्खू मुहवन्नं करेति, [नि.सू./724] जे भिक्खू वत्थस्स एगं [नि.सू./47] जे भिक्खू वत्थस्स एगं [नि.सू./50] 293 जे भिक्खू वत्थस्स परं [नि.सू./48] जे भिक्खू वत्थस्स परं [नि.सू./51] 293 जे भिक्खू वा भिक्खूणी वा [नि.सू./303] जे भिक्खू वा भिक्खूणी वा [नि.सू./305] 294 जे भिक्खू वा भिक्खूणी वा [नि.सू./306] 294 जे भिक्खू सलोमाइं अहिढेइ [नि.सू./751सू.] जे यावन्ने तहप्पगारा [प्रज्ञा./1-42सू.] 151 जे लहुसएण सीतोदगवियडेण [नि.सू./79सू.] 238 जेणेव सावत्थी णगरी [राजप्रश्न्याम्] जो जारिसओ कालो [A.pa./39गा.] 289 जो पुण आहारपोसहो [पौ.प्र./जि.व.सूरिकृत] जो भणइ नत्थि धम्मो, [तीर्थो.प्रकीर्णके] 317 ज्ञानद्रव्यं हि देवद्रव्यवन्न [श्राद्धविधौ] 303 [ठ] ठवणकुलाओ दुविहा, [नि.भा./1617गा.] 240 [ण] णत्थि य सि अंगमंगा, [आचा.श्रु.1/a.1/u.2/नि.98] 5 णवविहे पुन्ने प्न्न्त्ते। [स्था.9/676sU.] 243 200 310 ratan-p\3rd proof 349
Page #410
--------------------------------------------------------------------------
________________ 350] णाणीकम्मस्स खयट्ठणिक्खम्म दीणे परभोयणंमि, णिग्गंथं च णं गाहावैकुलं णिबंबजंबुकोसंब [श्रीविचाररत्नाकरः [ओघनि./गा.1069] 236 [सूय.श्रु.1/a.7/405गा.] [भग.व.8/u.6/406सू.] [प्रज्ञा./1-39] [त] [राजप्रश्नीय./61सू.] 135 [राजप्रश्नीय./41सू.] [ राजप्रश्नीय./12सू.] [स्था.3/2-162सू.] W0 WW 258 323 244 301 205 तए णं केसीकुमारसमणे चित्तं तए णं तस्स सूरियाभस्स तए णं से पाइत्ताणियाहिवई देवे तओ थेरभूमीओ प्न्न्न्न्त्ता। तओ न कप्पंति वाइत्तए (तओ अवायणिज्जा प्न्न्न्न्त्ता|) तओ भणियं नाइलेणं तओ सेहभूमीओ प्न्न्न्न्त्ता। तज्जोणियाण जीवाण तणपणगंमि वि दोसा, ततः पवित्रमृदुगन्ध... ततः शुचिः श्वेतवासाः, ततः सुयत्नेन तते णं सा चित्तगरसेणी तते णं केसीकुमारसमणे पएसिं तते णं तुम मेहा! तते णं सा काली अज्जा तते णं सा दोवई तते णं सा दोवती तते णं सुमुहे गाहावती तते णं से पंडुराया तते णं से विजए देवे तते णं से सुबाहुकुमारे ततो घृत-1 इक्षुरस-2 ततो विज्ञातनिर्दोषततोऽर्हद्भक्तिभरितो, तत्थ जै देसओ आहारपोसहिओ तत्थ णं दससहस्सा उ 302 100 136 98 [स्था.3/4-217सू.] [म.नि./मू.677मध्ये] [स्था.3/2-162सू.] [श्राव.दि./227गा.] [नि.भा./4009गा.] [श्राद्धविधौ] [शत्रु.मा./6सर्गे] [श्राद्धविधौ] [ ज्ञाता./1-8-91सू.] [राजप्रश्नीय./78सू.] [ज्ञाता./1-1-17/38सू.] [ज्ञाता./2-1-1/220सू.] [ज्ञाता./1-16/171सू.] [ज्ञाता./1-16/175सू.] [विपाक.श्रु.2/a.1/37सू.] [ज्ञाता./1-16/174सू.] [जीवा./3प्र./दीव./79सू.] [विपाक.श्रु.2/a.1/37सू.] [श्राद्धविद्धौ] [ हैमऋषभचरित्रे] [श.मा./5सर्गे] [प्रति.अवचूर्णी ] [bhaga.va.7/u.9] 105 102 104 128 103 146 129 302 204 205 309 200 ratan-p\3rd proof 350
Page #411
--------------------------------------------------------------------------
________________ [351 145 317 म्म्म् 305 304 273 305 254 311 303 236 201 335 [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आग्मादिपात्थादीनाम्काराद्य्न्क्र्म्ः॥ तत्थ णं बहवे वाणमंतरा [जीवा./3प्र.] तत्र स्थविरकल्पे [निशीथचूर्णी ] तथा अन्त्यावस्थायां पित्रादीनां [श्राद्धविधौ] तथा ऋणसम्बन्धे हि [श्राद्धविधौ] तथा देवादिदेयं सम्यगेवार्ण्यम्, [श्राद्धविधौ] तथा स्वगृहचैत्यढौकित [श्राद्धविधौ] तप्पडिवक्खे खेत्ते, [व्य.भा./313गा.] तयणु हरिसुल्लसंतो [चे.वं.म./194गा.] तया वेए खणं बंधे, [म.नि./मू.342] तरुगिरिनदीसमुद्दा [बृ.सू./2429] तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यम्, [श्राद्धविधौ] तस्स असंचेअयओ, [ओघनि./गा.1070] तह उस्सगोज्जाया, [प्रति.सामाचार्याम्] तं अत्थं तं च सामत्थं, [श्रा.कृ./205गा.] तं परिणाय मेहावी [आचा.श्रु.1/a.1/u.7/62सू.] तहा साहुसाहुणीसमणोवासग [म.नि./मू.598अपूर्णः] ता एवं खलु जंबू ! [अनुत्तरो.सू.] ता कहं ते तारग्गे आहितेति वदेज्जा [सूर्य./प्रा.10-प्रा.प्रा.9/52सू.] ता कहं ते नक्खत्तसंठिती आहितेति वदेज्जा? [सूर्य./प्रा.10-प्रा.प्रा.8/51सू.] ता चंदविमाणेणं किं संठिए पण्णत्ते? [चन्द्र./18/122सू.] तावमतिविशुद्धं, [ऋषि .a.vR./गा.1] तावदावसथद्वारे, [पद्मा.काव्ये/13सर्गे] तिगमाईया गच्छा, [बृ.सू./1630] तिण्णि पसई उ लहुगं [नि.भा./895गा.] तिण्ह सहस्सपुहुत्तं, [आव./मलय.वृ.] तिण्ह सहस्समसंखा, [आव./मलय.वृ.] तिण्हं दुप्पडियारं समणाउसो ! [स्था.3/1-143सू.] तित्थकराइयपूअं [वि.भा./1219] तिन्नि उ वारा जह दंडियस्स, [व्य.भा./321गा.] तिरिएसु अणुवट्टे, [आव./मलय.वृ.गा.44] तिवरिसपरियायस्स u, [ जम्बू./1-1वृ.] तिहिं ठाणेहिं अप्पवुट्टिकाए सिया। [स्था.3/3-189सू.] तिहिं ठाणेहिं जीवा अप्पाउत्ताए [स्था.3/1-133sU.] 257 202 176 174 170 206 204 311 313 277 ratan-p\3rd proof 351
Page #412
--------------------------------------------------------------------------
________________ 352] [श्रीविचाररत्नाकरः तीए वि तासिं साहणीणं समीवे [utta.a.9वृ.] 228 तीरियउब्भामणतो य, [व्य.भा./808गा.] 282 तीसे णं मणिपेढियाए उवरि [राजप्रश्नीय./39सू.] 134 तीहिं ठाणेहिं संपन्नेहिं [स्था./3स्था .u.1] [उत्त./a.11/14गा.] 334 ते हम्ममाणा णरगे पडंति, [सूय.श्रु.1/a.5/u.1/311गा.] 15 तेण कालेणं तेणं समएणं तुंगियाणामं [भग.व.1/u.5/130सू.] 74 तेणं कालेणं तेणं समएणं चंपानाम [अन्त./8-1/48-49-50सू.] 114 तेणं कालेणं तेणं समएणं रायगिहे णगरे [अनुत्तरो.वर्ग:3/a.1/11-12सू.] 116 तेणं सड्ढगेणं हरिवंसतिलय [म.नि./मू.682मध्ये] 258 तेसिं णं भंते ! जीवाणं जातिकुलकोडीजोणी [जीवा./3प्र./ti.u.1/131सू.] त..1/131सू.] 140 त्रैलोक्यं यच्छसि त्वं चेत्, [उप.सि.वृत्तौ/13पदे] 203 [थ] थंडिल्ल असति अद्धाणु [नि.भा./1918] 312 [द] दक्खापाणाईयं, [ना.ग.प्रत्या.भा.] दक्खिन्नदयालुत्तं, [A.pa./311गा.] 289 दयावरं धम्मं दुगुंछमाणो [सूय.श्रु.2/a.6/782गा.] 33 दव्वादिचौरभिग्गह, [व्य.भा./305गा.] 270 दव्वे भावे भत्ती [व्य.भा./2670गा.] दसकप्पव्ववहारा, [जम्बू./1-1वृ.] दसवासस्स विवाहो, [ जम्बू./1-1वृ.] दसविहा सामायारी प्न्न्न्न्त्ता। [भग./25-7-960] दसविहे दाणे प्न्न्त्ते। [स्था.10/951सू.] दसविहे पायच्छित्ते प्न्न्न्न्त्ते। [भग./25-7-961] दसहि ठाणेहिं संपन्ने अणगारे [भग./25-7-959] दह्यमानास्त्रयोऽप्युच्चैः [है./त्रि./पर्व/7] दंसण-नाण-चरित्तं, [बृ.क.भा./4553गा.] दंसणियारं कुणै [ग.प./132गा.] 296 दंसणियारं कुणई [ग.प्र./132गा.] दंसणियारं कुणई, [ग.प्र./132गा.] दाणे अभिगमसड्ढे [नि.भा./1620gA.] 313 296 296 240 ratan-p\3rd proof 352
Page #413
--------------------------------------------------------------------------
________________ [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आग्मादिपात्थादीनाम्काराद्य्न्क्र्म्ः॥ [353 290 244 253 221 232 240 309 21 245 दाहिणकुच्छीपुरिसस्स, दिट्ठसलोमे दोसा, दुप्पडिकंताणं निययकम्माणं ण दुल्लहा उ मुहादाई, दुविहा खलु पडिलेहा, दुविहा लउत्तरिया, दुविहे धम्मे पण्णत्ते दुहओ वि ते ण भासंति, दूप्पडिलेहियदूसं देवपुरिसस्स णं भंते ! देविंदचक्कवट्टी, देवे णं भंते ! महिड्डिए जाव देवेसु अणुवट्टे, देसं खित्तं तु जाणित्ता दो दिसाओ अभिगिज्झ दो वारे विजयाइसु, दोवई वि राइमईसगासे द्रौपदी पञ्चमकल्पं ग्ता। द्रौपद्या सुकुमालिकाभवे 138 284 216 293 35 [तन्दु.प्र./16गा.] [नि.भा./4011गा.] [म.नि./मू.336-3337] [दश./a.5-u-1/गा.100] [ओघनि./गा.403] [नि.भा./1619गा.] [स्थाना)] [सूय.श्रु.1/a.11/517गा.] [नि.भा./4020गा.] [जीवा./2प्र./63सू.] [व्य.भा./2569गा.] [भग.व.18/u.7/745सू.] [आव./मलय.वृ.गा.45] [ग.प्र./14गा.] [स्था.2/1-76सू.] [आव./मलय.वृ.] [उत्त./a.2] [ज्ञाताधर्मे] [ हैमनेमिचरित्रे/श.मा./ शीलतरङ्गिण्याम्] [नेमिचरित्रे वन्दारुवृत्तौ] [ध] [भवभावनावृत्तौ] [पार्श्वचरित्रे-कल्पसूत्रे] [नि.भा./6167गा.] [न] [श्राद्धविधौ] [ओघनि./गा.1068] [श्रा.विधौ.वि.वि.] [वि.भा./341गा.] [सूय.श्रु.2/a.5/711गा.] [ललि.वि.हा.वृ.] 216 199 199 द्वारिकायां नेमिनाथे सति 204 206 धम्मत्थं मोत्तूण धायैपायवस्स अहे धोतंमि य णिप्पोग्गल 206 202 250 न च दुकूलं... न य तस्स तन्निमित्तो नक्षत्रेषु समग्रेषु, नणु भमियमुस्सयंगुल नत्थि बंधे व मोक्खे वा ननु वंदणवत्तियाए... 235 316 212 324 ratan-p\3rd proof 353
Page #414
--------------------------------------------------------------------------
________________ 000m orror mp 295 354] नमिविनमीणं जायण नमो बंभीए लिवीए नवकारेण जहन्ना नवमो आणयइंदो, नाऊण वेयणिज्जं, नागकुमारेभ्योऽप्युद्धृतो नागवल्लीदलेषु नावथललेवहेट्टा, निग्गंथदारपिहणे, निविआट्ठमयट्ठाणे नित्यं पर्वसु वा वर्षमध्ये nihosa sadose vA nippatta kaMTaille, nisajja'sati पडिहारिय, निस्संकिय 1, निक्खंखिय 2, नेमेवर्षशतेनाग्रे, नैवं वो युध्यमानानां, नो कप्पइ निग्गंथाण वा नो कप्पइ निग्गथाणं वा 311 274 [श्रीविचाररत्नाकरः [A.ni./हा.वृ.] 202 [भग.व.1/u.1/1सू.] [प्र.सा./92गा.वृत्तौ] [ देवेन्द्रस्तवे] [ओघनि./गा.406] [वसुदेवचरिते] 207 [श्राद्धाविधौ] 317 [नि.भा./4246गा.] [बृ.क.भा./2353गा.] 264 [गच्छा.प्र./42गा.] 318 [श्राद्धविधौ ] 305 [बृ.सू./2428] [व्य.भा./308गा.] 271 [व्य.भा./315गा.] [उत्त./a.28/31गा.] 300 [तिलका.द.वै.व.] 207 [है./त्रि./पर्व/7] 200 [बृ.सू./20] [व्य.सू./u.10] [प] [व्य.भा./309गा.] 272 [बृ.क.भा./2358गा.] [ग.प्र./136गा.] 297 [निरया./a.1/5-6-7सू.] 178 [स्था./सम./सू.] [नि.भा./3356गा.] 241 [चन्द्र./18/126सू.] [व्य.भा./319गा.] 276 [बृ.क.भा./4818गा.] [A.pa./226गा.] [सूय.श्रु.1/a.9/456गा.] [नि.भा./4002गा.] [ऋषि.सू.] 311 293 266 198 पडिकुटेल्लगदिवसे, पडिणीय तेण सावय पढंतु साहुणो एयं पढमस्स णं भंते ! पढमित्थविमलवाहण पण्णवणे उ उवेहं, पभू णं भंते ! चंदे जोइसिंदे पम्हढे पडिसारण, पयछन्न असति निण्हव, परगच्छआगयस्स u, परमत्ते अन्नपाणं, पल्हविर कोयविर पावार3, pavvaio jo mAyA 172 268 0 0rm or ratan-p\3rd proof 354
Page #415
--------------------------------------------------------------------------
________________ [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठादीनामकाराद्यनुक्रमः ॥ पंच महाकल्लाणा, पंचदस कुलगरा पंचमहव्वयपरिपालयाण, [ पञ्चा. / 9-30 ] [ जम्बू.प्र. ] [ उप.तर./6.तरङ्गे ] पंचविहे ववहारे पण्णत्ते । पंचहि ठाणेहिं आयरियपंचहि~ ठाणेहिं छउमत्थे उदिन्ने पंचहि ठाणेहिं केवली उदिन्ने पंचहि ठाणेहिं निग्गंथे निग्गंथिं गिण्हमाणे वा पाक्षिकचातुर्मासिकसांवत्सरिकाणि..... पाडिज्ज व भिंदेज्ज, [ स्था. 9/832सू. ] [ स्था. 5 / 2-477सू. ] [ स्था. 5 / 1 - 443सू. ] [ स्था. 5 / 1 - 443सू. ] [ स्था. 5 / 2-475सू. ] [ श्रा.वि./पर्वकृत्याधिकारे ] [नि.भा. / 4205गा. ] [ सुय.श्रु.1/a.9/454गा. ] [ ओघनि./गा. 404] [ शत्रु माहा. ] [ वृ.शत्रुं.मा./ 3सर्गे ] [ आचा. श्रु.1/a.1 /u.2/नि. 97] रे पाणहाउ य छत्तं च, पाणेहिं उ संसत्ता पाण्डवानामनुप्रापुः, पातालविभुरन्येद्युः, पायच्छेयणभेयण, पासत्थाईणं पुण, पुट्ठे रेणुं व तमि पुट्ठे सुणै सद्दं, puttaMjIvaya'riTTe, पुप्फफलं कालिंगं [ A.pa./227गा. ] [वि.भा./ 337गा. ] पुप्फा जलया थलया य, पूइयनिंबकरंजे, पोत्थगजिणदिट्टंतो प्रज्ञप्तिमुख्याः प्रीतेन प्रभुणाऽप्यञ्जलीकृत्य प्रभुणाऽप्यञ्जलीकृत्य, [ फ] फरिसाणंतरमत्तप्पएस बहिगमणे चउगुरुगा, बहुजणे णं भंते ! अण्णमण्णस्स [ब] ] [ आव.नि./5गा. ] [ प्रज्ञा./1-40 ] [ प्रज्ञा./ 1 - 130 ] [ प्रज्ञा./1-122 ] [ प्रज्ञा./1-41] [ नि. भा. / 4004गा. ] [ उप.मा./कर्णिकायाम् ] [ पद्मा.काव्ये/13सर्गे ] [ हैमऋषभचरित्रे ] [वि.भा. / 339गा. ] [ व्य. भा. / 2542gA. ] [ bhaga.va. 7 /u. 9 / 375-376sU. ] ratan-p\3rd proof 355 [ 355 328 198 324 55 54 50 50 52 316 250 18 232 199 203 4 290 211 208 151 152 152 151 244 203 204 204 211 283 80
Page #416
--------------------------------------------------------------------------
________________ 356] बहुसुहुमभावुगाई, बंभस्स hoi'guttI, बारसवासस्स तहा, बारसहिंतो सोत्तं, बासांगुलदीहा, बितियपदं गेलण्णे बितियपयं तु गिलाणे बिंटं मंसकडाहं 239 153 203 245 भक्तिस्थैर्यामिति ज्ञात्वा, भग्गघरे कुड्डेसु a, भत्तपरिणगिलाणे भत्तामासे लेवे, भयवं बीयपमुहासु पंचसु भावच्चणमुग्गविहारिया य, भावसमोसरणं पुण, भुत्तस्स सतीकरणं [श्रीविचाररत्नाकरः [वि.भा./338गा.] 211 [नि.भा./4049गा.] 249 [जम्बू./1-1वृ.] 167 [वि.भा./348गा.] [o.ni./61गा.] [नि.भा./912गा.] [नि.भा./4013गा.] 244 [प्रज्ञा./1-131] [भ] [उप.सि.वृत्तौ/13पदे] [व्य.भा./306गा.] 271 [नि.भा./4019गा.] [नि.भा./897गा.] 238 [म.नि.सू.] 312 [म.नि./मू.517] 255 [सूय.श्रु.1/a.12/117नि.गा.] 22 [नि.भा./4012गा.] 244 [म] [उप.तर./6.तर)] 324 [प्रज्ञा./12-440सू.] 155 [भग.व.18/u.7/744सू.] [वसुदेवहिण्डि/खण्ड-1] 204 [ज्ञातायाम्] [प्रश्नव्याकरणे] 198 [श्रा.जी./89गा.] 322 [ द.वै.तिलका.वृ.] 207 [पञ्च.भा./752गा.] 288 [स्थानाङ्गवृत्तौ] 317 [नि.भा./899गा.] 238 [व्य.भा./469गा.] 279 [ओघनि./गा.1062] 233 88 202 मंदाण टुंटाणं, मणुस्सा णं भंते ! मयादि समणे भगवं महावीरे मन्दोदरीरावणयोः मल्लिनाथस्य विंशतिशतानि मल्लिस्स णं अरहओ महुपंचुंबरिफलप्पुप्फाइ माहेन्द्रेऽगाच्छिवादेवी, मुत्तनिरोहे चक्, मुल्लजुअंपुण तिविहं मुहनयणचलणदंता, मूलगुणदैयसगडे, मोक्खट्टा नाणाई ratan-p\3rd proof 356
Page #417
--------------------------------------------------------------------------
________________ [357 318 207 306 327 320 160 306 207 287 285 198 [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आग्मादिपात्थादीनाम्काराद्य्नुक्र्म्ः॥ [य] यथा निरुपमाऽचिन्त्य... [प्र.सा./41द्वारे] यदा किल नेमिः [गच्छा.प्रकीर्णकवृ.] यदि च प्राक् केनापि [श्रा.वि.दिनकृत्याधिकारे] यदि त्रिविधाहार उपवास... [भा.अवचूर्णी ] यः प्रतिदिनं द्वयासनं करोति... [श्राद्धविधौ] [र] रयणप्पभापुढवीनेरए णं भंते ! [प्रज्ञा./20-5/505सू.] राजादेस्तु विधापियतुः [यो.शा./प्र.3वृत्तौ] राजीमत्या अपि तथा, [ द.वै.तिलका.वृ.] रायगिहे जाव एवं वयासी [भग.व.18/u.8/749सू.] रायगिहे जाव एवं वायसी [भग.व./12u.6/546सू.] राया इव तित्थगरो, [व्य.भा./3104गा.] रायामच्चपुरोहिय, [व्य.भा./2602गा.] रुप्पिणीपामोक्खाणं बत्तीसाए [ज्ञाताधर्मे] रूपकमानमनेकार्थावचूर्णी [कल्पवृत्तौ/खंड-2] [ल] लद्धढे गहियटे [राजप्रश्नीये] लहुयाल्हादीजणणं [व्य.भा./317गा.] लउत्तरंमि वि ठिया [नि.भा./1622गा.] लोकोत्तरदेवगतं... [श्रा.प्रति.गा.6वृत्तौ] लोगागासपएसे [प्रज्ञा./1-140] लोगुत्तरपरिहारो दुविहो, [व्य.भा./211गाथायाम् ] [व] वज्जव्हस्स रामेण, [श्रा.कृ./208गा.] वत्थन्नपाणासणखाइमेहि, [श्रा.कृ./207गा.] वर्षाणि 12000 [हेमनेमिचरित्रे] वर्षाणि 55000 [वसु.हिण्डौ/पुष्प.वृत्तौ] वसे गुरुकुले निच्चं [उत्त./a.11/गा.14] वंदामि नेमिसीसं [ऋषि./35गा.] विजयवेजयंतजयंतापराजिएसु णं भंते ! [प्रज्ञापनायाम्] विजयवेजयंतजयंतापराजियाणं भंते ! [sama.sU.] 317 309 275 240 326 153 270 335 335 206 206 000 000 198 ratan-p\3rd proof 357
Page #418
--------------------------------------------------------------------------
________________ 203 201 358] विद्याः षोडशसहस्राणि विवाहपन्नत्तीए चौरासीपयसहस्सा विवाहपन्नत्तीए दोलक्खा, विविधाभिग्रहपूर्वं, विहिणा जो उ चोएइ वीरस्य दीक्षापर्यायः 42 वर्षाणि वीरस्यायुआसप्ततिवर्षाणि साधिकानि वीरस्यायुआसप्ततिवर्षाणि वेत्रासनसमोऽधस्तात्, 202 202 313 301 शालि 1 व्रीहि 2 गोधूम 3 शुचिरिति-मलोत्सर्ग... श्रीवीरान्तिके प्रवज्याष्टवार्षिको श्रुत्वा तां देशनां भर्तुः, श्रेयांसो जातिस्मरणाद्, 199 [श्रीविचाररत्नाकरः [वृ.श.मा./3सर्गे] [समवाया)] [नन्दीसूत्रे] [हैमवीर.] [ग.प्र./24गा.] 293 [कल्पे] 204 [समवायाले] [कल्पसूत्रे] [यो.शा./प्र.4/105श्लो .] [श] [भग.व.6/u.7] 330 [श्राद्धविधौ] [ऋषि./अवचूर्णी ] 205 [ हैमवीर.] [पद्मा.काव्ये/13सर्गे] 204 [स] [RSi.a.va./गा.1] 206 [नि.भा./1917] [ग.प्र./10गा.] [नि.भा./4244गा.] [utta.a.15वृ.] [संघ.सू.] [तन्दु.प्र./18गा.] [समवाया)] [भग./स.12/u.9] [उपा./a.1/10सू.] 107 [ ज्ञाता./a.1] [उपा./a.1-15सू.] 109 [आचा.श्रु.2/चू.1/ a.7./u.1/489सू.] [नि.भा./6168गा.] [प्रज्ञा./1-135] स च तेषां घृतममितं, सच्चित्तरुक्खमूले, सच्छंदयारिंदुस्सीलं सत्त उ वासासु भवे, सत्तरसविहाणाई, सत्तसु खित्तवियणा, सत्ताहं कललं होइ, सप्तपञ्चाशच्छतानि सप्तस्वपि नरकेषु गच्छन्ति समणं भगवं महावीरं वंदै समणं भगवं महावीरं समणस्स भगवओ महावीरस्स समणे भविस्सामि अणगारे म्र्र्र्र्र् 202 2 250 समणो उवणे व, समयं वकंताणं, 153 ratan-p\3rd proof 358
Page #419
--------------------------------------------------------------------------
________________ 23 305 [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आग्मादिपात्थादीनाम्काराद्य्नुक्र्म्ः॥ [359 समियाए संजए भासं [आचा. श्रु.2/चू.1/ __ भासेज्जतं जहा - एगवयणं 1 a.4/u.1/466सू.] सम्बोध्यैवं ददौ [हैमऋषभ/तृ.सर्गे] सम्मत्तचरणसहिआ, [आव./मलय.वृ.] सम्मत्तदेसविरया, [आव./मलय.वृ.] 217 सम्मत्तदेसविरया, [आव./मलय.वृ.] 219 सम्मत्तदेसाविरया, [आव./मलय.वृ.] 217 सम्मत्तस्स सुअस्स य, [आव./मलय..] 216 सम्मट्ठिई किरियावादी, [सूय.श्रु.1/a.12/121नि.गा.] सम्मसुअमगारीणं [आव./मलय.वृ.] 218 सयं चेव खोयरसघडगं [आव.चूर्णी ] 204 सरससुरहिचन्दणेण [श्राद्धविधौ] 302 सर्वेष्वपि नियमेषु च सहसाऽनाभोगा [श्राद्धविधौ] सविसयबलत्तं पुण, [ओघ.भा./गा.6] 231 सव्वंगिया उसेज्जा [नि.भा./1217] 297 सव्वजीवाणं पिणं अक्खरस्स [नन्दी./136सू.मध्ये] सव्वजीवेहिं सुअं, [आव./मलय.वृ.] 220 सव्वधमारुई यावि भवै [द.श्रु./मू.37] सव्वाहिं अणुजुतीहिं [सूय.श्रु.1/a.11/505गा.] 20 सव्वेसिं जीवाणं, [ उप.तर./6.तरङ्गे] सहसारंतियदेवा, [पञ्चसंग्रहे] 200 संखादीया कोडी, [व्य.भा./2570गा.] संजमजायामायवत्तियं [सूय.श्रु.2/a.2/647सू.मध्ये] 26 संझागयं 1 रविगयं 2, [व्य.भा./310गा.] 272 संझागयंमि कलहो, [व्य.भा./311गा.] 272 संति पाणा उदयनिस्सिया [आचा.श्रु.1/a.1/u.3-24/25सू.] 5 संते बलवीरियपरिसक्कारपरक्कमे [म.नि./मू.1383मध्ये] संथारगपव्वज्जं, [भ.प./33गा.] 291 संथारटुगिलाणे, [नि.भा./4014गा.] संथारपव्वज्जं, [A.pa./228गा.] संवच्छरं सुविणं लक्खणं च [सूय.श्रु.1/a.12/543गा.] संवरवरजलपगलिय [नन्दी./15सू.] संसज्जइ धुवमेयं, [oghani./gA.405] 189 259 324 284 258 244 290 24 184 232 ratan-p\3rd proof 359
Page #420
--------------------------------------------------------------------------
________________ WWW 257 200 244 218 360] संसत्तमसंसत्ता, साणीपावारपिहियं, साधिकानि सावज्जणवज्जाणं, साहम्मियाण वच्छलं, साहारणमाहारो, सिंहादिरूपैविकृतैः, सिद्धत्थगजालेणं, सिय कारणे पिहिज्जा, सिया वेगे अणुगच्छंति सीता जनकराजपुत्री गीयते सीयावेइ विहारं सुअपडिवन्ना संपइ, सुअसम्म सत्तयं खलु, सुगन्धिमधुरैर्देव्यैः, सुण पंचविहं मिच्छत्तं सुत्ताभिप्पाओऽयं, सुत्तेण सूचियं चिय, सुयणाणंमि अभत्ती, सूयगमतगकुलाई, से एगइओ समणं वा से किं तं अचित्ते? से किं तं अणंतरसिद्धकेवलनाणं? से किं तं उवासगदसाओ? से किं तं उवासगदसाओ? / से किं तं किरियावादी यावि भवति । से किं तं ठवणावस्सयं? से किं तं पमाणंगुले? से किं तं लउत्तरियं भावावस्सयं? से केणटेणं भंते ! एवं वुच्चै चंदे ससी? से जं पुण जाणेज्जा से जहा णामए हरए सिया, से णं भंते ! तहा समुग्घायगए [श्रीविचाररत्नाकरः [ओघनि./गा.407] 233 [ दश./a.5-u-1/गा.18] 220 [समवायाङ्गे] 204 [म.नि./मू.624] [श्रा.कृ./209गा.] 335 [प्रज्ञा./1-137] 153 [है./त्रि./पर्व/7] [नि.भा/4006गा.] [बृ.क.भा./2355गा.] 265 [आचा.श्रु.2/a.5/u.5/174सू.] [पद्मचरित्रे ] 204 [ग.प्र./14गा.] 293 [आव./मलय.वृ.] 217 [आव./मलय.वृ.] [श्राद्धविधौ] 302 [ उपमितिभवप्रपञ्च] 327 [वि.भा./347गा.] 215 [सूय.सू.1/नि.21गा.] [नि.भा./6171गा.] 251 [नि.भा./1618गा.] 240 [सूय.श्रु.2/a.2/664सू.मध्ये] [अनुयोगद्वारसूत्रे] 321 [नन्दी./87सू.] 184 [नन्दी./145सू.] [सम.222सू.] [द.श्रु./मू.36] [अनु./11-12सू.] 191 [अनु./270सू.] 195 [अनु./28सू.] [भग.व.12/u.6/547-548सू.] 87 [आचा.श्रु.1/a.1/u.1-4सू.] [भग.व.3/u.3/181सू.] 78 [प्रज्ञा./36/320sU.] 164 27 190 65 259 193 ratan-p\3rd proof 360
Page #421
--------------------------------------------------------------------------
________________ [1] प्रथमं परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठादीनामकाराद्यनुक्रमः ॥ से भयवं ! जेणं केई साहू वा भिक्खू वा भिक्खुणी वा सेभिक्खू वा भिक्खुणी वा अहेसणिज्जाई [म.नि./मू. 412- 413] [ दश./a. 4/15सू. ] [ आचा. श्रु.2/ चू. 1 / a. 5 /u.2/483सू. ] [ आचा. श्रु.2/ चू. 1 / a. 3 /u.2/456सू. ] सेभिक्खू वा भिक्खुणी वा गामा गामं दूइज्माणे वा भिक्खू वा भिक्खुणी वा जाव समणे सिया [ आचा. श्रु.2/चू. 1/a.1/ भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणिज्जा सेवावहे न भरतं, सेसं तहेव जाव सिद्धायतणा सेसाणं जीवाणं, सौं पडिच्छिऊणं, सोऊण य उवसंतो, 2 [ A.pa./ 310गा. ] [ व्य. भा. / 2604गा. ] [ व्य. भा. / 2603गा. ] [ नि. भा. / 4018गा. ] सोणियपुव्वालि सोलसदेवीसहस्सा [ प्रश्नव्याकरणे ] [म.स. प्रकीर्णके] [ जम्बू./1-1वृ. ] सोलसरोगायंका सोलसवासाइसु य, सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता ? [ जीवा. / 3प्र. वै. u. 2 / 238सू.मध्ये ] 150 201 167 स्त्रियाः संभोगे चतुर्विधाहारो [ श्राद्धविधौ ] 318 हरियाल मणोसिल पिप्पली a, [ह] [ बृ.क./974गा. ] ... [ 361 254 222 रतन्-p\3rd proof 361 12 u.10 / 393सू. ] [ आचा. श्रु.2/ चू. 1/ a. 5 /u. 1 / 481सू. ] [वृ.शत्रुं.मा./3सर्गे ] [ जीवा./3प्र./दीव./294सू.मध्ये ] 149 11 203 289 286 285 245 198 10 9 329
Page #422
--------------------------------------------------------------------------
________________ [2] 95 14 314 द्वितीयं परिशिष्टम् श्रीविचाररत्नाकरे आग्मादिपात्थ्ग्तोद्धृत्पात्थानाम्काराद्य्नुक्र्म्ः॥ उद्धृतपाठः स्थान पृष्ठका [a] ऐसयचरणसमत्था, [भग./20-9-8013.] अक्खयफलबलिवत्थाइ [विचारसारे] 306 अक्खरलंभेण समा, [वि.भा./143गा.] अनजानुकरांसेषु 302 अच्छेद्योऽयमभेद्यः 125 अटुं वा हेउं वा, [बृ.भा./6282गा.] 54 अट्ठपएसो रुअगो [प.स्था./94गा.] अट्ठमछट्ठचउत्थं, [ ] 316 अट्ठमी चउद्दसी [महानिशीथे] 316 अट्ठमी चउद्दसीसु 316 अट्ठारस पुरिसेसुं 270 अद्वैव य कोडिसया, [प्रज्ञा./12-440वृ.] 158 अणुवयमहव्वएहि य अतर्कितोपस्थितमेव सर्वं, [ ] अतवो न होइ जोगो, [स्था.3/4/217वृ.] अत्थो त्ति जीए कज्जं, [बृ.भा./6286गा.] अदितिः सुरसङ्घानां, [लो.नि/58] अदेवे देवबुद्धिर्या, [यो.शा.2/3] 326 अद्धकविट्ठागारा, [वि.व./108गा.] 171 अद्धनिबुड्डे सुरे [ ] अधिकारिवशाच्छास्त्रे [अष्ट.2/5] Wc4 s 315
Page #423
--------------------------------------------------------------------------
________________ [ 2 ] द्वितीय परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठगताद्धृत अन्नं 1 पानं 2 च वस्त्रं 3 च अन्नेसिं सत्ताणं, अपकारिणि कोपश्चेत्, अपरक्कम्मो तवस्सी, अपवर्त्तते कृतार्थं अपि द्वादशमे चन्द्रे, अप्पे वि पारमाणि अभिक्खणं निव्विगैगया य अभ्यर्थिनः पुरेण तु, अभ्युदये व्यसने वा, अर्केऽर्द्धास्ति अलिएण व सच्चेण वा अवहारे दिवसतो अविरयमरणं बालं, असढेण समाइन्नं, असढेण समाइन्नं असणं ओदण-सत्तुग असदारंभपवत्ता, असिणाणवियडभोई अह पट्टवेइ सीसं, अह पुव्वं चिय केणै अहं च पृथिवी पार्थ ! अहिगरणंमि कयंमिय, आईसाणादमरस्स आउत्ताणद्धकविट्ठागारं आगमसुयववहारो आयंगुणवत्थं आयरिय 1 उवज्झाए 2, आवस्सयस्स समए, आसी दाढा तग्गय [ ] [ सं.प्र./900गा. ] [ ] [ स्था. / 5 / 2- 459वृ. ] [ ] [ ] [ स्था. 3/4/217वृ. ] [ ] [ उमा.पूज्यपादैः ] [ उमा.पूज्यपादैः ] [वि.वि.] [ ] [ व्य.भा./246गा.मध्ये ] [ उत्त/ a. 5वृ. ] [ स्था. 5 / 2- 459वृ. ] [ क. भा. / 4499गा. ] [ स्था. / 3-1-133वृ. ] [ पञ्चा./4/43 ] [ उपा.सू./ 1 - 15वृ. ] [ स्था. / 5 / 2-459वृ. ] [ चे.वं.म./ 196गा. ] [ ] [ बृ.भा. / 6279गा. जीवा. ] [ आ ] [ जीवा. 2/63वृ. ] [वि.व./ 108गा. ] [ स्था./5/2-459वृ. ] [प्र.सा./1397गा. ] [ प्र.व्या. / 2-3-38वृ. ] [ ] [प्र.सा./ 1501गा. ] 58 326 229 56 30 100 44 292 60 59 316 305 270 226 57 316 37 38 111 57 306 123 54 171 56 212 127 315 47
Page #424
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः 364] आसीदिदं तमोभूतआहारे उवही सेज्जा, 122 [लो.नि./65] [व्य.भा./4599गा.] [i] [वि.भा./345/346वृत्तौ] [बृ.भा./6242गा.] [ ] Wk 306 299 इगवीसं खलु लक्खा, इति एस असंमाणा इत्तो चेव जिणाणं इह तित्थे अपरिमाणा इह नयणविसयमाणं, इह स्कन्दिलाचार्यप्रवृत्तौ इहरह वि नाणथब्भइइंगियदेसंमि ठिओ, इंदियविसयवसगया, 214 167 44 227 226 उग्घाङ-पोरिसिं जा उट्ठाणं वंदणं चेव, उट्ठाणासणदाणाई, उद्यमाच्चारुचित्राङ्गि!, उद्दिट्टकडं भत्तं पि, उपवासे तथा श्राद्धे, उभओ पासिं च णं उम्माओ खलु दुविहो, उवसमेण हणे कोहं, उवासगदसासु णं उवासगाणं उस्सुत्तमायरंतो, उस्सेहंगुलमेगं, [वि.भा./345/346वृत्तौ] [ज्यो.क.वृत्तौ] [स्था.3/4/217वृ.] [उत्त./a.5वृ.] [उत्त./a.5वृ.] [3] [ ] [व्य.भा./4601गा.] [व्य.भा./4600गा.] [ ] [उपा.सू./1-15वृ.] [वि.भ.च.] [ ] [बृ.भा./6263गा.] [ति.गा./1202] O r 000 म्र् म्म्म् 0 [प्र.सा./121गा.] [वि.भा./340वृत्तौ] [U] 104 212 ऊणातिरित्तमासा, 296 [e] [म.प./322] [उत्त./a.5वृ.] एअं पच्चक्खाणं, एअंससल्लमरणं एक एव हि भूतात्मा, 228 226 124 ratan-p\3rd proof 364
Page #425
--------------------------------------------------------------------------
________________ [ 2 ] द्वितीय परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठगताद्धृत एकवस्त्रो न भुञ्जीत, एके प्राणाः प्राणिनो एगराई न हावए गुप्पारण इओ, गूणवीस एगूणवीसगस्स u, एतदिह भावयज्ञः, एमेव य मज्झिमगा, एवं उक्कोसेणं, एवं जा छम्मासा, एवंविहे जगमी कटिस्पृष्टं तु यद्वस्त्रं, कण्टकस्य च तीक्ष्णत्वं, कद्रुः सरीसृपाणां, कप्पस य निज्जुत्ति कम्माई नूणं घण वयारो जो होइ करयलमहिअस्स वि कर्मनिष्यन्दो लेश्येति, कहकहस्स हसणं, कहमन्नह गाए कः कण्टकानां कः कण्टकानां प्रकरोति तैक्ष्ण्यं, काम जानामि ते मूलं, कार्यं वितारेन्दुबलेऽपि पुष्ये, कालः पचति भूतानि, कालक्कमेण पत्तं, काले अणुप्पवाइत्ता कालो सहाव निय किल बुद्धः स्वशिष्यान् [ ] [ सूत्रकृताङ्गे ] [ उत्तराध्ययने ] [ भग. / 20-9-801वृ. ] [ स्था.5/1-433वृ. ] [ जम्बू./1-1वृ. ] [ षोड./6/14] [ व्य. भा. / 4606गा. ] [ उपा.सू./1-15वृ. ] [ उपा.सू./1-15वृ.] [ माकण्डर्षिः ] [क] [ ] ] [ [ लो.नि./59] [ स्था. / 5 / 2- 459वृ. ] [ स्था./5/2-477वृ. ] [ ] [ ] [ ] [ बृ. भा. / 1296गा. ] [ ] [ लो.नि./ 16 ] [ लो.नि./ 96 ] [ ] [ ] [ शा.वा.स./2/54] [ स्था.5/1.433vR. ] [ ] [ u.pa./ 164gA. ] [ zrutau ] ratan-p\3rd proof 365 301 7 307 95 49 167 38 42 112 112 124 301 121 123 56 55 41 229 35 72 306 23 125 30 100 23 49 49 126 26
Page #426
--------------------------------------------------------------------------
________________ 366] कृपणेऽनाथदरिद्रे कृष्णादिद्रव्यसाचिव्यात् केवलं गह्वरीभूते, भूकम् कोकिलकदम्बकस्थः क्षुत्पिपासाशीतोष्णदंश खंधमि तस्स सयणं, खुरमुंडो लोएणव, गामे एगराइयं गारवपंकनिबुड्डा, गिद्धाइ भक्खणं गिद्धपिट्ठ गुणणाए सत्तसया, गृहाश्रम धर्मो गोजूहस्स पडागा, गोला य असंखिज्जा, गोसिसावलि 1 काहार 2, घित्तव्वमलेवकडं उ छ हो उ एक्को, चउत्थछट्ठट्ठमकरणं चौदसवासस्स तहा, चौदसवासस्स तहा, चउभागो 1 चउभागो 2, चमासपडिक्कमणं, चक्षुः श्रोत्रमनोऽप्राप्यकारी चतुर्हृन्त ] चक्रवर्तिनो चत्तारि देवया भागा, चत्तारिय कोडिसया, [ उमा.पूज्यापादैः ] [ स्था./1-51वृ. ] [ लो.नि./55 ] [ बृ.भा./ 1308गा. ] [ ] [ तत्त्वा. 9/1] [ख] [ माकण्डर्षि: ] [ उपा.सू./1 - 15वृ. ] [ग] [ ] [ utta.a.5वृ. ] [ utta.a.5वृ. ] [ जीवा. 3 - 1 / 131वृ.] [ ] [ स्था.3/4/217वृ. ] [ नि.ष. / 12] [ जम्बू. प्र. / 316गा. ] [ घ ] [पं.नि./613गा. ] [ च ] [ प्रज्ञा. / 12- 440वृ. ] [ व्य. भा. पीठे133गा. ] [ जम्बू./1-1वृ. ] [ स्था.5/1-433वृ. ] [ [ तित्थो. प्र. ] [ ] [ भगवत्याम् ] [वि.भा. / 328गा. ] [ प्रज्ञा./ 12- 440वृ. ] रतन्-p\3rd proof 366 ] [ श्रीविचाररत्नाकरः 59 34 123 73 331 30 124 112 296 226 226 142 28 44 154 175 291 157 316 167 49 93 316 208 5 11 156
Page #427
--------------------------------------------------------------------------
________________ 157 157 [ 2 ] द्वितीय परिशिष्ट-श्रीविचार रत्नाकरे आगादि पाठगताद्ध, त चत्तारि विचित्ताई, [प.व./1574] 227 चेइयदव्वं दुविहं, [विचारसारे] 306 चोयालं लक्खाइं, [ प्रज्ञा./12-440 वृ.] 157 [छ] छ तिण्णि तिण्णि सुण्णं, [प्रज्ञा./12-440वृ.] छट्ठीसत्तमीसुणं पुढवीसु [ ] 16 छत्तितिसुपंणतिचपं, [प्रज्ञा./12-440वृ.] छप्पन्ना तिन्निसया, [प्रज्ञा./12-440वृ.] 158 छम्मासे आयरिओ, [व्य.भा./2021गा.] 319 [ज] जै पविससि पायालं, 16 जले विष्णुः स्थले विष्णुः, [लो.नि./51] 123 जं अज्जियं समीखल्लएहिं [जीवा.सू./74गा.] जं जस्स उ पच्छित्तं [स्था.5/2-459वृ.] जं जह भणियं सुत्ते [बृ.भा./3315गा.] जं जह मोल्लं रयणं, [स्था./5/2-459वृ.] जं भणियं पज्जत्तगजा जयमाणस्स भवे [पिं.वि./102गा.] जाणिज्ज मिच्छदिट्ठी [सं.प्र./901गा.] 326 जावं च णं एयै वेयै [ ] 62 जिणपूया विभववुड्डि जे आदरिसस्संतो, [नि.भा./4323] 160 जे भिक्खू वा भिक्खूणी वा [नि.सू./1358गा.] 297 जेणं जया मणूसा [वि.भा.वृत्तौ] jeNa'nnayAi दिटुं, [स्था./5/2-459वृ.] जेसिमवड्डो पोग्गल [स्था./1-51वृ.] जो उत्तमेहिं मग्गो, [बृ.भा./239गा.] जो संजओ वि एयासु, [प.व./1629गा.] जोगवं उवहाणवं [उत्त./a.11/14गा.मध्ये ] जोणीसंगहलेस्सा [सं.gA.] 56 317 307 325 WOGG ratan-p\3rd proof 367
Page #428
--------------------------------------------------------------------------
________________ 368] [श्रीविचाररत्नाकरः झायै पडिमाइ ठिओ, 111 णाणस्स केवलीणं, [झ] [ उपा.सू./1-15वृ.] [ण] [बृ.भा./1302गा.] [त] [वि.भा./3069गा.] [a.pra.भु.मते] [लो.नि./56] [हेमदी./216] 166 122 123 315 313 315 305 304 127 123 123 तोहारंभाओ, तत्थ सुरासुरनारगतत्र तस्य शयानस्य, तत्राद्यः पुष्करो मेघो, तत्राधोमुखमल्लकसंस्थान तदा च विरसा मेघाः तयणु हरिसुल्लसंतो, तवतेणे वयतेणे तवसंजमजोगेसुं, तस्मिन् पद्मे भगवान्, तस्मिन्नेकार्णवीभूते, तहारूवं समणं वा तं चेव अणुसज्जंते, तिग 1 तिग 2 पंचग 3 तिवरिसपरियागस्स u, तिवरिसपरियायस्स u, तिविहं च होइ दुग्गं, तिविहे खलु उवस्सग्गे, तृतीयो घृतमेघाख्यः, ते दुविहा तित्थयरा ते वि य मईविसेसा तेण य घेत्तुं हत्थे, तेसीइ सयसहस्सा, तो कसिणसंजमविऊ 335 177 [हेमदी./199] [चे.वं.म./194गा.] [द.वै./a.5/u.2/43गा.] [प्र.व्या./2-3-38वृ.] [लो.नि./57] [लो.नि./54] [भगवतीसूत्रे] [स्था./5/2-459वृ.] [जम्बू.प्र./308गा.] [स्था.5/1-433वृ.] [जम्बू./1-17.] [बृ.भा.6183पू.] [बृ.भा./6269गा.] [हेमदी./217] [नन्दी.चूआम्] [वि.भा./143गा.मध्ये] [माकण्डर्षिः] [ प्रज्ञा./12-440वृ.] [ ] [थ] [जी.2/637.] [ ] 185 14 124 158 325 139 थावरकालुक्कोसो थिरग्गहत्था दढपाणिपाय ratan-p\3rd proof 368
Page #429
--------------------------------------------------------------------------
________________ [2] द्वितीय परिशिष्टमा -श्रीवि चा र रत्नाक रे आगादिपा ठगताद्ध त 112 49 [द] [उपा.सू./1-15वृ.] [स्था.5/1-433वृ.] [जम्बू./1-1वृ.] [जम्बू./1-1वृ.] [स्था.5/1-433वृ.] [स्था.3-1-133वृ.] [ उपा.सू./1-15वृ.] [ ] 167 167 49 37 111 270 126 दव्वं पुट्ठो जाणं, दसकप्पववहारा, दसकप्पव्ववहारा, दसवासस्स विवाहो, दसवासस्स विवाहो, दंतवणं तंबोलं, दंसणपडिमाजुत्तो, दाणे अभिगमसड्ढे दीपादन्यस्मादपि, दुःखं स्थास्यन्ति तिर्यञ्चो, दुःप्रतिकारौ.... दुविहो उ परिच्चाओ दुविहो खलु अभिओगो, देवाणं भंते ! सव्वे समावन्ना? देवेसु उत्तमो लाभो, देहाइनिमित्तं पि हु, दो घयपला महु पलं, दो य सया छण्णौया, द्रुष्प्रतिकारौ मातापितरौ 315 [हेमदी./192] [प्र.र./71] [स्था.3/4/217वृ.] [o.ni./931गा.] 307 41 156 [वि.भा.329गा.] [पंचा./189गा.] [स्था/3/1.-143वृ.] [प्रज्ञा./12-440वृ.] [प्र.र./71] [ध] [a.pra./4/6] [म.प./321] [न] धर्मार्थं यस्य वित्तेहा धीरेण वि मरियव्वं, 307 227 301 [ ] 23 m न कुर्यात् सन्धितं वस्त्रं, न दैवमिति सञ्चिन्त्य न शरीरं पश्यति न हि भवति यन्न भाव्यं, नक्षत्रेषु समग्रेषु नटनत्तर्मुष्टिकेभ्यो, नयणिंदियस्स तम्हा नायागयाणं कप्पणिज्जाणं निच्चलनिप्पडिकम्मो, 160 126 316 60 [वि.वि.] [उमा.पूज्यपादैः] [वि.भा./346gA.] [ ] [utta.a.5vR.] 214 227 ratan-p\3rd proof 369
Page #430
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः 370] निम्मल्लं पिन एवं नैनं छिन्दन्ति शस्त्राणि, नो इंदियपच्चक्खो , 306 124 [लो.नि./83] [स्था./5/2-459वृ.] 316 56 5 MB WW 35 पक्खस्स अट्ठमी खलु, पच्चक्खागमसरिसो, पच्चक्खो वि य दुविहो, पडिकुट्टकुलं न पविसे पडिमापडिवण्णाणं, पढमंमि अ संघयणे, पढमचरिमाउ सिसिरे, पढमेण पंडगवणं, पढमेण माणुसुत्तरनगं पढमेणं नंदणवणं, पण्णवणिज्जा भावा, पत्तेयं बाह्यं वृषभादिपत्तेयबुद्धाणं जहन्नेणं पत्तेयबुद्धाणं पुव्वाधीअं परमरहस्समिसीणं परमाणू तसरेणू, परोक्खं ववहारं, पव्वज्जाए.... पंकपणएसु नियमा, पंको खलु चिक्खिल्लो, पंचाणउई लक्खा, पाएण वा अंगुलियाए वा पाओवगमं भणियं पाडिहारियपीढफलग पाणं सोवीरजोदगाइ, पाणहाउ य छत्तं च पावं छिदै जम्हा, पिब खाद च चारुलोचने ! पुरा हि मृतमिथुन [व्य.भा./2698पू.] [स्था./5/2-459वृ.] [स्था./5/2-459वृ.] [ द.वै./a.5u.1/17गा.] [ ] [म.प./533] [गा.स./324गा.] [भग./20-9-801वृ.] [भग./20-9-8017.] [भग./20-9-8017.] [वि.भा./488गा.] [नन्दी.चूआम्] [नन्दी.चूआम्] [नन्दी.चूआम्] [पं.व./602गा.] [वि.भा./340वृत्तौ] [स्था./5/2-459वृ.] [नि.भा./6264गा.] [बृ.भा./6189गा.] [बृ.भा./6188गा.] [प्रज्ञा./12-440वृ.] [ ] [utta.a.5वृ.] [ ] [स्था.3-1-133वृ.] [सू./1/9/454गा.] [आव.नि./1508गा.] [ष.स./161] [हेमऋषभचरित्रे] 185 186 307 212 56 297 ratan-p\3rd proof 370
Page #431
--------------------------------------------------------------------------
________________ 124 30m 00 [ 2 ] द्वितीय परिशिष्ट-श्रीविचार रत्नाकरे आगादि पाठगताद्ध, त पुरुष एवेदं ग्नि पुव्वं आसि जगमिणं, [a.pra.भु.मते] पुव्वाधीयं से सुयं [नन्दी.चूआम्] पुव्वामुहो उ उत्तरमुहो व्व [वि.भा./3405गा.] पुव्वोदियगुणजुत्तो [उपा.सू./1-15वृ.] पुव्वोदियपडिमजुओ, [उपा.सू./1-15वृ.] पुव्वोवट्ठपुराणे, [व्य.भा./4605गा.] पृथ्व्यादीनां रसकर्ता [हेमदी./218] पेच्छइ सो तसथावर [मार्कण्डर्षिः] पेसेहिं आरंभ [उपा.सू./1-15वृ.] प्रतिपद्दर्शषष्ठीसु, [वि.भ.च.] प्राप्तव्यमर्थं लभते मनुष्यः, [ ] प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः [लो.नि./104] प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः [लो.नि./104] [ब] बहुसो बहुस्सुएहि [स्था.5/2-459वृ.] बारसवासस्स तहा, [जम्बू./1-1वृ.] बारसवासस्स तहा, [स्था.5/1-433वृ.] बिंटट्ठाई सुरहिं, 318 [भ] भत्तपरिन्ना 15 इंगिणि 16, [उत्त./a.5वृ.] 227 भत्तपरिन्नामरणं, [उत्त./a.5वृ.] 227 भत्तोसं दंताई, [स्था.3-1-133वृ.] भन्नै जिणपूयाए, [पञ्चा./4/41] 38 भावियजिणवयणाणं, [प.व./539गा.] भुंजइ अणंतरेणं [पद्मचरित्रे] भूमनयणवयणदसण [बृ.भा./1297गा.] भूमीए असंपत्तं [बृ.भा./6186गा.] भोगविणटुं दव्वं [म] मणपज्जवोहिनाणी [utta.a.5vR.] 226 167 37 227 r 95 ratan-p\3rd proof 371
Page #432
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः [प्रज्ञा./12-440वृ.] 5 Nmw9 372] मणुयाण जहण्णपदे, मणुस्स बीए णं मा होहि रेविसन्नो, माल्यम्लानिः कल्पवृक्षप्रकम्पः मिच्छत्तं उड्डाहो, मीगसीसावलि 12 रुहिरबिंदु 13 मुच्छा परिग्गहो वुत्तो मुत्था 1 सुवण्णच्छल्ली 2, मूलतयकट्ठनिज्जासमोत्तुं अकम्मभूमि अ - 175 187 142 [बृ.भा./6170गा.] [ जम्बू.प्र./317गा.] [द.वै./6/21] [जी.3-1/131वृ.] [जी.3-1/131वृ.] [उत्त./a.5वृ.] [य] [ ] [लो.नि./93] [प्रज्ञाकरगुप्तः] 142 226 192 यत्तु तदर्थवियुक्तं, यथा यथा पूर्वकृतस्य कर्मणः, यथा वा प्रेर्यते यस्मान्न बध्यते नापि, येन भावी कासः श्वासः योगपरिणामो लेश्या, मम् रागेण वा भयेण वा, राजारक्षपुरोहितरूपस्पर्शादिसन्निवेशो मूर्तिः रूवंगं दट्टणं, [हेमदी./200] [प्रज्ञा.वृत्तौ] [2] [बृ.भा./6195] [उमा.पूज्यपादैः] [ ] [बृ.भा./6264पू.] [ल] [प्रज्ञा./12-440वृ.] khw ख्ख् 157 12 लक्खं कोडाकोडी, लक्खणहीणो उवही, लक्खाइ एगवीसं, लक्खेहि एक्कवीसाइ, लज्जाइ गावेण य, लाभमएण व मत्तो 158 214 WM s [ प्रज्ञा./12-440वृ.] [वि.भा./345गा.] [उत्त./a.5वृ.] [बृ.भा./6243पू.] [व] [उपा.सू./1-15वृ.] [उपा.सू./1-15वृ.] [बृ.भा./1298गा.] 112 वज्जइ सयमारंभं, वरदसणवयजुत्तो, वायाकुक्कुइओ पुण, 111 72 ratan-p\3rd proof 372
Page #433
--------------------------------------------------------------------------
________________ [ 2 ] द्वितीय परिशिष्टम् श्रीविचाररत्नाकरे आगमादिपाठगताद्धृत विज्जाए मंतेण य, विणयाहीया विज्जा वित्तीओ सुवण्णस्स विशुद्धिर्वपुषः कार्या, वीईपरेण घोलंत, वेयावच्चं वावडभावो यावच्च वा शतशः कृतोपकारो, सचित्तं आहारं, सत्तग 17 दुग 18 दुग 19 सत्त्वानां चरितं चित्रं, सत्यं पिशाचाः स्म वने वसामो, सत्यं वप्रे समणोवासयस्स णं भंते ! समणोवासयस्स णं भंते ! सममणितृणमुक्तेभ्यो, सम्ममणुव्वयगुणवयसम्यग्दर्शनज्ञानचारित्राणि सरससुरहिचंदणेण सव्वा वि अ अज्जाओ, सव्वे पाणा सव्वे भूया सव्वेसिं जाव पडिवंतो संकप्पो संरंभो संकप्पो संरंभो संकादिसल्लविरहिय संजमजोगविसन्ना, संविग्गभावियाणं, संसारकार्यव्यग्रेण धर्मः संसारंगमज्झे, साऊ पिडि सामा य दिया छाया, [ बृ.भा./6270पू.] [ स्था.3/4/217वृ.] [ ] [ ] [ a.pra.भु.मते ] [प्र.व्या. / 2-3-38वृ. ] [ स्था. / 5 / 2- 459वृ. ] [श ] [ उमा.पूज्यपादैः ] [स] [ उपा.सू./1-15वृ.] [ जम्बू.प्र./ 308गा. ] [ ] [ लो.नि./ 106 ] [ ] [ भगवत्याम् ] [ भगवत्याम् ] [ उमा.पूज्यपादैः ] [ उपा.सू./1-15वृ.] [ tattvA.a.1/1] [पूजाविधौ ] [म.प./541 ] [ [ [ व्य. भा. / 46गा. ] [ व्य. भा. / 46गा. ] [ उपा.सू./1-15वृ. ] [ उत्त./a.5वृ.] [य.स./4गा. ] ] ] ] [ [म.प./ 310 ] [ ] [ नि. भा. / 4319] ratan-p\3rd proof 373 53 44 324 301 122 127 57 60 112 177 163 125 21 37 38 60 111 186 302 228 8 288 296 333 110 226 38 102 227 323 160
Page #434
--------------------------------------------------------------------------
________________ [ श्रीविचाररत्नाकरः 316 229 [तित्थो.प्र.] [ ] [ उपा.सू./1-15वृ.] [वि.भा./3067गा.] [जम्बू.प्र./318गा.] 111 165 175 302 229 264 159 40 374] सालाहणेण रन्ना, सिक्खह पियाइ वोत्तुं सिंगारकहाविरओ, सीलं व समाहाणं, सीलग 22 दामणि 23 सुगन्धिमधुरैर्द्रव्यैः, सुजनो न याति विकृति, सुसाणि सुन्नागारे वा सुहिएसु अ दुहिएसु a, सुहुमो य होइ कालो, सूओ 1 दणो 2 जवन्नं 3, से किं तं अंगबाहिरं? सेतराणां ग्रहणमुत्कृष्टपदे सेहस्स तिन्नि भूमी, सो अ अट्ठमीचउद्दसीसु सो एसो जस्स गुणा, सो किल जलयसो तंमि चेव दव्वे, सो ववहारविहिन्नू, सोलसवासाइसु य, सोलसवासाईसुं संथरणंमि असुद्धं, स्वकर्मणा युक्त एव, [ ] [वं.सू./31गा.] [प्रज्ञा./12-440वृ.] [स्था./3/1-143वृ.] [नन्दीसूत्रे] [प्रज्ञा./12-440वृ.] [व्य.भा./4604गा.] [आव.चूर्णी ] 298 155 41 316 18 [ ] [स्था./5/2-4597.] [स्था./5/2-459वृ.] [जम्बू./1-17.] [स्था.5/1-433वृ.] [श्रा.दि./175गा.] इन् हत्थो पसारिओ सो, हस्सक्खराई मज्झेण, हिंसानृतचौर्योद्यतहे आयुष्यमन् ! एको दण्डकः होइ रसालू य तहा 14, [ह] [माकण्डर्षिः] [वि.भा./3069गा.] [ उमा.पूज्यपादैः] [भगवत्याम्] [स्था./3/1-143vR.] w w 000 or so ratan-p\3rd proof 374
Page #435
--------------------------------------------------------------------------
________________ [3] तृतीयंपरिशिष्टम् shriivicaarrtnaakrepraarmbhshlokaanaamkaaraadynukrmH|| पृष्ठाङ्कम् 116 / 90 120 178 श्लोकः अतीतानागता भावाः, अनन्तचैतन्यविकासनाय अनन्यसामान्यसुवर्णपूर्ण, अङ्गोपाङ्गाद्यागमतद्विवृत्तीह स्थितैरप्यवलोक्यते कर्कशकुतर्कसङ्करकल्याणकरणकुशलां, कल्याणवल्लीजलदच्छटायै काष्ठोपमानि परमतहृदयानि गुणगणभूषितमभितः, जीयासुर्जिनशासनोतेषामछस्वयशःपरिमलत्रिजगत्प्रसरद्रुचिर्मृदुपदैस्त्रिभिन समस्तमेतत् पीयूषपुद्गलाः खलु, मिथ्यात्वविषविसंस्थूलयदि भूरिभवाभोग तरङ्गः [प्राच्यतटे नवमस्तरङ्गः] [प्राच्यतटे द्वितीयस्तरङ्गः] [ मध्यभागे चतुर्थस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः [प्राच्यतटे षष्ठस्तरङ्गः] [प्राच्यतटे एकादशस्तरङ्गः] [मध्यभागे अष्टमस्तरङ्गः] [ मध्यभागे एकादशस्तरङ्गः] [प्राच्यतटे सप्तमस्तरङ्गः] [मध्यभागे सप्तमस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः] [प्राच्यतटे पञ्चमस्तरङ्गः] [मध्यभागे प्रथमस्तरङ्गः] [अपरतटे पञ्चमस्तरङ्गः] [मध्यभागे द्वादशस्तरङ्गः] [मध्यभागे दशमस्तरङ्गः] 198 107 174 m 270 208 191
Page #436
--------------------------------------------------------------------------
________________ 376] [श्रीविचाररत्नाकरः 259 264 253 133 184 167 म्य् यद्वदनकन्दरोदरसमुत्थितः यद्वदनपद्यकोशादुदितः यद्वदनामृतकुण्डादुदिता यस्मात्प्रादुर्भवद्रत्नैयस्मादयं समग्रो, यस्यानुभावेन जगत् समस्तं ये सिद्धान्तमयाशयाः रसाश्रितं दुर्मदवादिवादरागद्वेषविनिर्मुक्तैः विनमत जिनमतमभिमतशिष्टाभीष्टरसाश्रयाः स जयति जिनवीरः सर्वज्ञभाषितार्थाय, सर्वविद्वज्जगत्सर्वं, सर्वेषामवबोधाय सुमनसन्ततिसेव्याः, [अपरतटे तृतीयस्तरङ्गः] [अपरतटे चतुर्थस्तरङ्गः] [अपरतटे द्वितीयस्तरङ्गः] [मध्यभागे द्वितीयस्तरङ्गः] [मध्यभागे नवमस्तरङ्गः] [ मध्यभागे पञ्चमस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः] [प्राच्यतटे तृतीयस्तरङ्गः] [प्राच्यतटे दशमस्तरङ्गः] [प्राच्यतटे चतुर्थस्तरङ्गः] [प्राच्यतटे प्रथस्तरङ्गः] [प्राच्यतटे प्रथमस्तरङ्गः] [मध्यभागे षष्ठस्तरङ्गः] [प्राच्यतटे अष्टमस्तरङ्गः] [अपरतटे प्रथमस्तरङ्गः] [ मध्यभागे तृतीयस्तरङ्गः] w 170 114 237 138 ratan-p\3rd proof 376
Page #437
--------------------------------------------------------------------------
________________ [4] चतुर्थंपरिशिष्टम् shriivicaarrtnaakreaagmaadigrnthnaamnaamkaaraadynukrmH|| 115 [a] उपदेशतरङ्गिणी 324 अनुत्तरोपपातिकाङ्ग 116, 117, 202 उपदेशमालाकर्णिका 203, 204 उपदेशरत्नाकर 315 / 191, 193, 195, अनुयोगद्वार उपदेशसित्तरीवृत्ति अनुयोगद्वारसूत्रहैमवृत्ति । 203 197, 321 उपमितिभवप्रपञ्च 327 अन्तगड उपासक अन्तकृद्दशाङ्ग उपासकदशाङ्ग 107, 109, 112 [A] [R] आचाराङ्ग 4,5,6,7,8,9, ऋषिमण्डलसूत्र 199, 201,205, 206 आचाराङ्गनियुक्ति । 10,11, 12, 13, [o] आचाराङ्गवृत्ति । 317, 318, 329, 332 आराधनापताका 289, 290 ओघनियुक्तिसूत्र 229, 231, ओघनियुक्तिसूत्रवृत्ति । 234, 236, 321 आवश्यकसूत्र । 202, 203, 204, आवश्यकचूर्णि 205, 206, 208 [ औ] आवश्यकनियुक्ति । 215, 216,220, औपपातिक 130,131,132 आवश्यकबृहद्वृत्ति 307, 316 | औपपातिकसूत्रवृत्ति आवश्यकमलयगिरिवृत्ति [क] आवश्यकलघुवृत्ति कप्पवडिंसिया 178 [] कल्प 202 204, उत्तराध्ययन । 199, 200, 223, कल्पसूत्र 316,317 उत्तराध्ययनावचूर्णि। 224, 225, 228. कल्पवृत्ति उत्तराध्ययनवृत्ति कल्पभाष्य 229, 300, 301, 307 |
Page #438
--------------------------------------------------------------------------
________________ [ग] [प] 378] [श्रीविचाररत्नाकरः नवपदप्रकरणवृत्ति 203 गच्छाचारप्रकीर्णक । 207, 293, 295, | नागपुरीयगच्छप्रत्याख्यानभाष्य 313 गच्छाचारप्रकीर्णकवृत्ति । 296, 300, निरयावलिया 178, 183 317, 318 | निरयावलिसूत्रवृत्ति [च] निशीथसूत्र 237, 239, 241, चतुःशरणप्रकीर्णकवृत्ति 289 | निशीथभाष्य 243, 248, 249, चन्द्रप्रज्ञप्ति निशीथचूर्णि 170, 171,173 250, 252, 276, चन्द्रप्रज्ञप्तिसूत्रवृत्ति निशीथनियुक्ति 309, 312, 314, 317 नेमिचरित्र 206, 207 जम्बूद्वीपप्रज्ञप्ति 167,168, जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्ति 169, 198 पञ्चकल्प 288 जीवाभिगम । 79, 103, 138, पञ्चकल्पभाष्य जीवाभिगमसूत्रवृत्ति । 139, 140, 145, पञ्चकल्पचूर्णि 146, 148, 149, 150 फ्छा ह 200 ज्ञाता पञ्चाशक 328 ज्ञाताधर्मकथाङ्ग 100, 101, 103, पञ्चाशकवृत्ति 104, 106, 168, 198, 202 पद्मचरित्र 204,320 ज्योतिष्करण्डक 169 पद्मानन्दकाव्य 204 [त] पाक्षिकचूर्णि 316 तन्दुलवैयालिकप्रकीर्णक 290 पाक्षिकसूत्रवृत्ति तीर्थोगालिकप्रकीर्णक 316, 317 | पार्श्वचरित्र 202 [द] पिण्डविशुद्धिवृत्ति दशवैकालिक 201, 203, | पुष्फचूलिया 178 दशवैकालिकहारिभद्रवृत्ति 207, 220, पुफिया 178 दशवैकालिकतिलकाचार्यवृत्ति । 222, 223 | पुष्पमालावृत्ति दशाश्रुतस्कन्ध 110, 259, 263, 276 पौषधविधिप्रकरण 310 दृष्टिवाद । प्रज्ञापना । 34,71, 151, 152, देवेन्द्रस्तव 201 | प्रज्ञापनासूत्रवृत्ति । 153, 154, 159, 160, [न] 162, 163, 165, 166, नन्दी 31,184,189, 198, 205, 207, 332 नन्दीसूत्र 190, 201, 298 | प्रतिक्रमणविधिसामाचारी 201 नन्दीसूत्रवृत्ति । / प्रतिक्रमणावचूर्णि 310 314 206 ratan-p\3rd proof 378
Page #439
--------------------------------------------------------------------------
________________ [ब] 170 [4] चतुर्थं prishissttm-shriivicaarrtnaakreaagmaadigrnthnaamnaamkaaraadynukrmH|| [379 प्रवचनसारोद्धार । 201, 300, 318, [र] प्रवचनसारोद्धावृत्ति । 319, 320 | राजप्रश्नीय । 33, 133, 134, प्रश्नव्याकरण । 118, 126, 127, 198 | राजप्रश्नीयोपाङ्गवृत्ति । 135, 136, 137, प्रश्नव्याकरणाङ्ग 200, 309 [ल] बृहत्कल्पसूत्र 264, 267, 268, | ललितविस्तरा 325 बृहत्कल्पवृत्ति 269, 310,311, [व] बृहत्कल्पभाष्य 312, 321, 329 वन्दारुवृत्ति 206 बृहत्कल्पभाष्यवृत्ति वसुदेवचरित 140, 162, 207 [भ] वसुदेवहिण्डि 204, 206 भक्तपरिज्ञा 291 वह्निदशा 178 भगवतीसूत्र । 5, 12, 32, 38, 58, विपाक 128, 129 भगवतीसूत्रवृत्ति । 69,70, 73, 76, 77, | विपाकाङ्ग 79, 80,84,85,87, | विशेषणवती 88,89, 90, 91, 92, | विशेषावश्यकभाष्य 313, 330 96, 97, 110, 168, | विशेषावश्यकनियुक्तिवृत्ति 200, 201, 203, 312, | विष्णुभक्तिचन्द्रोदय 302 331, 333, 334, 335 | वृद्धशत्रुञ्जयमाहात्म्य 203 भवभावनावृत्ति 206 व्यवहारसूत्र 270, 276, 279, भाष्यावचूर्णि व्यवहारभाष्य 280, 282, 283, [म] व्यवहारनियुक्ति 284, 286, 287, मरणसमाधिप्रकीर्णक 201 व्यवहारभाष्यवृत्ति । 288, 313, 316, महाकल्पश्रुत 276 319 महानिशीथसूत्र 253, 254, 255, [श] 256, 257, 258, | शत्रुञ्जयमाहात्म्य 199, 204, 205 276, 312, 313 | शीलतरङ्गिणी 204 [य] श्राद्धजीतसूत्र 322, 323 श्राद्धजीतसूत्रवृत्ति यतिजीत 292, 331 श्राद्धप्रतिक्रमणसूत्रवृत्ति 200, 326 यतिजीतवृत्ति श्राद्धविधि 301, 302, 303, योगशास्त्र 307, 314, 315 | श्राद्धविधिवृत्ति 304,307, 309 योगशास्त्रवृत्ति 313, 315, 317, 318,320 327
Page #440
--------------------------------------------------------------------------
________________ 380] [ श्रीविचाररत्नाकरः श्रावकदिनकृत्य 323, 335 | स्थानाङ्गः 34, 35, 36, 39, श्रावकदिनकृत्यवृत्ति । स्थानाङ्गवृत्ति । 41, 42, 43, 44, 1 [स] 45, 47,48,49, सहग्रहणी 200, 204 51,54,55, 57, सङ्घयाणिसूत्र 58,59, 60, 198, समवायाङ्गः । 61,65, 67, 68, 309, 317, 334 समवायाङ्गवृत्ति । 198, 199, 201, 202, 204, 205, 309 | हैमऋषभचरित्र 202, 204, सूत्रकृताङ्ग । 14, 15, 16, 17, 18, 205, 206 सूत्रकृताङ्गवृत्ति । 19, 20, 21, 22, 24, | हैमचरित्र 203 26, 27, 28, 31, 32, 33 | हैमत्रिषष्टिशलाकापुरुषचरित 200 सूर्यप्रज्ञप्ति । 174, 175, 177 | हैमनेमिचरित्र 199, 204, 206 सूर्यप्रज्ञप्तिसूत्रवृत्ति । हैमवीरचरित्र 199, 200 [ha] ratan-p\3rd proof 380
Page #441
--------------------------------------------------------------------------
________________ [5] पञ्चमं परिशिष्टम् shriivicaarrtnaakrevishessnaamnaamkaaraadynukrmH|| 82 अरुणाभ अर्द्धभरत अकब्बर 47 अच्युत असुर [a] 337,338 71,73, 138, 139, 163, 200, 201, 219 205 204 असुरकुमार 75,76,77,89, 138,161, 207 A] [ 87,88 199 अच्चुय । अतिमुक्तक अनन्तनाथ अनाथ अनाहत अनुत्तर अपरविदेह अपराजित अपराजिय 149 138, 162, 163, 201 139 149 139, 198 आइच्च आदित्य आणय आनत आद्रक आनन्द आरण 107 138, 201 180, 181, 199 ___ [3] इंद्दभूति अभा अभय अभयकुमार अभिचंद अमम 116 73, 139, 150 ईसाण ईसान 199 [3] अम्बड 131 उत्तरकुरु उत्तरड्डभरह उत्तरार्द्धभरत 206, 258 / 149 168,169 अम्मड 213 अयोध्या arihanemi ratan-p\3rd proof 381
Page #442
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः 182 382] उद्दायिण उसभ उसभकूड उसभसेण 33, 135, 136, 200 93, 198 168 312 200 93, 291 ऋषभ ऋषभकूट ऋषभदत्त ऋषभसेन 13 181 | कृष्णकुमार केसीकुमार केशी कोट्ठ [R] कोशल 93, 144, 312 कोसल 168, 169 कोसलिय कौङ्कण क्षुल्लहिमवत् [ऐ] 149 | खेमंधर 149,162 | खेमकर [क] 103 | गन्धर्व 104, 139, 199, 206 | गन्धापाती गयसुकुमाल 149,168 [ख] ऐरण्यवत ऐरावत 198 198 [ग] 75 कच्छुल्लणारय कन्ह कृष्ण करकण्डू 149 206 गंगा 168, 242 कलिङ्ग 193 116 116 काकंदी काकिणी काल काली 195, 196 178, 180, 181, 182 104,105, 106, 113, 115, 178, 179, 181 गङ्गा गुणसिला गोष्ठामाहिल गौतम गोयम 82,90, 92,93,94, 95, 117, 142, 143, 144, 149, 150, 160, 161,168, 254, 255, 287, 309, 312 69, 138, 139 [च] ग्रैवेयक कालीवडिंसय कालीवडेंसग किन्नर किम्पुरुष कुंती कोंती कूणिअ कूणिक कूणिय कोणि 86,87,170,172 80,113, 178, 179, 180, 181,182, 200 चंद चन्द्र चंदणा चंदवडिंस चन्द्रावतंसक 113 172 ratan-p\3rd proof 382
Page #443
--------------------------------------------------------------------------
________________ द्रुपद चित्त जम्बु 14 114 1.4.4.4 4 4 4 1 1 4 4 4 4 [5]पञ्चमं prishissttm-shriivicaarrtnaakrevishessnaamnaamkaaraadynukrmH|| [383 चंदाभ 198 | [द] चंपा 113, 178, 179, देवकुरु 149 चम्पा 180, 181, 182 | दोवई 73, 101, 102, चक्खुम दोवती 103, 104, 126, चन्द्रकुल 328 द्रौपदी 199, 204 चन्द्रप्रभ 185 322 चमर 182, 183 [ध] चमरचंचा 106 धण्ण 116, 117 135 धरण 202, 203 चेटक 178, 182, 183 धरणेन्द्र चेल्लणा 178, 180, 181 धारिणी 202 [ज] धूमप्पभा 161,162 जंबु 79, 92, 93, 94, धूमप्रभा जंबू 96, 104, 106, 148, [न] 149, 168, 178, 179, नक्खत्त 174 जम्बू 193, 199 नमि 202 जनक नंदण 94, 95 जमालि नंदीसवर 94,95 जयंत 198 नाग जसम 198 नागकुमार 43, 75, 203, 207 जोइस 43, 69, 75, 87, नागराट् जोइसिय 149, 150, 161, 172 नाभी 198 ज्योतिष्क नाभेय [ड] नेमि 206,207 डब्बर नेमिनाथ [ण] णंदा पंकप्पभा NAga 80,81,82 161, 162 [त] पङ्कप्रभा 94, 95 तमप्पभा 161, 162 103, 199 तमःप्रभा पाण्डव तार 176 / 204 67 [प] 113 पंडग पंडव ratan-p\3rd proof 383
Page #444
--------------------------------------------------------------------------
________________ 384] पंडु पाण्डु पउम भारत पउमणाभ पद्मनाभ 43 88 पउमावई पद्मावती पएसी प्रदेशी पडिसुमती पसेणई पाणय प्राणत पार्श्वनाथ पितृमहासेनकृष्ण पितृसेनकृष्ण पुण्णभद्द पुनभद्द पुष्फ पुष्फचूला पुष्करवरार्द्ध पूर्वविदेह [श्रीविचाररत्नाकरः 103, 191, 199 | भवनपति 43,73, 75, भवणवई 139, 149, 150 104 भवणवासी 179 भारह 92, 93, 104, 199 भूत 178, 179, 181 [म] मगध 43, 193 33, 136 मडेय मद्दुक मन्दर 179 मन्दोदरी 204 138, 201 मरुदेव 198 मरुदेवी 185, 219 मलय 179 182 मल्लदिन्न 100,101 182 मल्लि 100, 101, 198 113, 178 महाकाल 182 महाकाली 181 महाकृष्ण 182 महापद्म महाराष्ट्र 291 149 महाविदेह 83, 106, 117 [ब] महावीर 66,81,82, 107, 139 109, 116, 117, 189, 104 195, 196, 202 69, 199 महाशिलाकण्टक 183, 200 महासिलाकंटथ महाहिमवत् 149,179 [भ] महोरग 46, 149, 195, माणवक 172 196, 203, 205, 213 मानुषोत्तर 213 199 बलदेव बारवती ब्रह्म(लोक) ब्रह्मलोक ब्राह्मी 75 bharata ratan-p\3rd proof 384
Page #445
--------------------------------------------------------------------------
________________ 16 मेह मेरु 204 [5]पञ्चमं prishissttm-shriivicaarrtnaakrevishessnaamnaamkaaraadynukrmH|| [385 माल्यवत् 149 / वाणमंतर 70, 149 मृगापुत्र वानमन्तर मेघकुमार 98, 202 वानव्यन्तर वाणिय 109 मेघजी 337 वालुयप्पभा 179, 193 वालुकाप्रभा 161,162 [य] विजय 139,146, 147, 198, 199 यक्ष 43,75 विदेह 101 युगादिदेव 195 विनमि 202 [र] विमल रथनेमि 206, 207 विमलवाहण 198 विहल्ल रथमुशल 180,181,182 वीर 183, 200 रहमुसल __3, 107, 199, 204, रम्यक् 205, 255, 336, 338 वीरकृष्ण रयणप्पभा 182 वृत्तवैताढ्य राक्षस 149 राजीमती वेजयंत 206, 207 वेमाणिय रामकृष्ण 43, 77, 149, 150 वैमानिक रामचन्द्र वेसाली रायगिह 90, 99, 116, 181 वेहल्ल रावण 200, 204 202 राहु वेहायस 85,86 202 रुक्मि वैताढ्य 149, 202, 203 रुचगवर व्यन्तर 43, 69, 73, 75, 150, 161 रुप्पिणी [श] रैवताचल शक्र 182 [ल] शत्रुञ्जय 337 लक्ष्मण शम्बूक 200 शिखरी 79,80,148 लवण 149 शीतल [व] श्रेणिक 179, 180, 199, 202 वरुण 80, 81, 82, 200 वर्द्धमान श्रेयांस 204 5, 39, 287 198 200 0 15 ratan-p\3rd proof 385
Page #446
--------------------------------------------------------------------------
________________ [श्रीविचाररत्नाकरः 89 198 सुभूम सुमती सुमुह सुराष्ट्र सौराष्ट्र सुवर्णकुमार 128 180, 193 213 139 75 386] [स] सक्करप्पभा शर्कराप्रभा 161, 162 सगर सतदुवार 199 सनत्कुमार सव्वट्ठसिद्ध । 117, 139, 162, 199 सर्वार्थसिद्ध सर्वार्थसिद्धि सहसंब सहसार 200 सालाहण 316 सावत्थी 199, 200 सिंधु सुविधि 93, 185 सुहम्मा । 172 सुधर्मा 87 सूर सूर्याभ सूरियाभ सेअणग सेयणग सेचनक सेडुअ सेणिय 102, 103, 106, 133, 134 180, 181, 182 सिन्धु 0 0 0 0 सीता सीतेन्द्र सीमंकर सीमंधर सुकाल सुकुमालिका 198 180 99, 113, 116, 178, 180, 181 73,82, 150, 162, 200, 204 182 73, 204 सौधर्म सोहम्म 182 सुकृष्ण सुदत्त [ह] 28 हरिवर्ष 149 336 149 180, 181, 182 168,195 149 सुदर्शना सुधर्म सुनंदा सुबाहु सुबाहुकुमार himavat 180, 181 haimavata 128, 129 | ratan-p\3rd proof 386
Page #447
--------------------------------------------------------------------------
________________ 325 r more 2 [6] षष्ठंपरिशिष्टम् shriivicaarrtnaakredRssttaantaanaamkaaraadynukrmH|| दृष्टान्तः विषयः पृष्ठाङ्कम् अश्वदृष्टान्तः श्रुतव्यवहारिदत्तालोचनाविषये 277 आजीवकदृष्टान्तः सकलजीवनिदर्शनविषये 144 आरक्षकयोर्हिण्डिताहिण्डिताहिण्डितयोदृष्टान्तः छद्मस्थद्रव्यप्रत्युपेक्षणाविषये 233 कूपोदाहरण: द्रव्यस्तवविषये क्षुल्लकदृष्टान्तः मुधाजीविविषये खरगदृष्टान्तः साधूनां गृहिनिषद्यानिषेधविषये गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेक- सूत्रार्थोभयाज्ञान्यथाश्रमणदृष्टान्तः करणविषये गोष्ठामाहिलदृष्टान्तः अर्थाज्ञाभिनिवेशविषये चक्रवर्तिनः कठिनशिला पृथिवीकायिकानां तदारम्भिणः पुत्रकेण प्रेषणदृष्टान्तः पुरुषा वेदनामुदीरयन्तीति विषये जमालिदृष्टान्तः सूत्राज्ञाभिनिवेशविषये दृतिकदृष्टान्तः एकमूलगुणघाते सर्वमूलगुणघातविषये 279-280 नागदत्तसुतगर्ताकर्षणज्ञातः जिनपूजाविषये भागवतदृष्टान्तः मुधादायिविषये मण्डपसर्षपादिदृष्टान्तः उत्तरगुणनाशविषये 280 मृगापुत्रदृष्टान्तः दुःखविपाकाख्ये लोहार्यगौतमदृष्टान्तः गीतार्थेनापि स्वयमाहृताहारादिना गुरुभक्ति कर्तव्येति विषये 287 शकटदृष्टान्तः मूलगुणप्रतिसेवनाविषये 280 67 325 221
Page #448
--------------------------------------------------------------------------
________________ [7] 26 सप्तमं परिशिष्टम् shriivicaarrtnaakrenyaayaadiinaamkaaraadynukrmH|| न्यायादिः पृष्टया । न्यायादिः पृष्टका अर्थस्य सूचनात् सूत्रम् । 14 | गृहज्वालनात् कीर्युपादनात्, arghttttghttiiyntrnyaayH| 16 ayameva nyaayH| arghttttghttttiinyaayH| ज्ल्त्र्न्ग्ग्न्याय्ः। 208 अवश्यम्भाविभावस्य न हि दृष्टान्तदाआन्तिकयोः kevlibhirshkyprtiikaartvm| 89 सर्वात्मना तुल्य्त्व्म्। 67 अवश्यम्भाविनोऽप्रतीकार्यत्वम् । | pdaikdeshepdsmudaayopcaarH| avshymbhaavibhaavaanaamprtiikaarytvm| 255 | प्रतिबिम्बोदयन्यायः । 124 अवश्यम्भाविभावोऽशक्यप्रतीकार एव्। 50| भूतग्रस्तगालीप्रदानप्रायम् । एकग्रहणे तज्जातीयग्रहणम् । 223 | भूताविष्टहसितप्रायम् । एकेनगुणितं तदेव भवतीति न्याय्ः। 143 | यथोपन्यासस्तथा निर्देश इति न्याय्ः। 232 कार्ये कार्न्नोप्चार्ः। 146 | वर्त्तमानसामीप्य व्र्त्त्मान्व्ता। 164 कारणे कार्योप्चार्ः। 146 | विचित्रत्वाद्वा सूत्रगतिः 43 कार्न्न्त्त्कार्न्नेस्सूप्चार्ः। 234 | विशेषविधिनिषेधौ हि कूप्ख्न्न्न्याय्ः। 61 shessnissedhaabhynujnyaaphlau| 107 क्रिया-क्रियावतोः क्थ्न्य्चिद्भेद्ः। 332 | विशेषपरिज्ञानार्थं च विशेषशास्त्रप्रयासः । 189 ग्रहिलगृहीतोपलशकलन्यायः । 9| स्त्रीषु नाग्यन्मेव विशेषः, इति न्याय्ः। 26 142 W
Page #449
--------------------------------------------------------------------------
________________ 339 [8] अष्टमं परिशिष्टम् श्रीविचाररत्नाकरे ग्रन्थकारनाम्नामकाराद्यनुक्रमः ॥ अभयदेवसूरि 328 | मलयगिरि 169, 175, 177, अमरकवि 204 215, 216, 220 आनन्दविमल 336 | मेरुतुङ्गसूरि 314 आनन्दसूरि रत्नमन्दिर 324 आर्यश्याम रत्नशेखरसूरि 324 उमास्वातिपूज्यपाद रामविजय कालिकाचार्य विनयविजय 340 कीर्तिविजय 339 वृद्धवादिसूरि 255 कुलमण्डनसूरि शान्तिचन्द्रगणि 328 जिनप्रभसूरि सिद्धसेनदिवाकर जिनभद्रगणिक्षमाश्रमण 170, 255 जिनवल्लभसूरि सेनसूरि 338 तिलकाचार्य सोमविजय 337 205, 207 तिलकसूरि सोमसुन्दरसूरि 324 दानसूरि हरिभद्रसूरि 203, 255, 328 देवविजय । हीरविजयसूरी 3, 207, 337, 338 धर्मघोषसूरि हेमाचार्य 328,337 नन्दिरत्नगणि म्म् 316 म्म् 302 255 310 m m r म्म्म्म्म्म्म्म् म्म् . .
Page #450
--------------------------------------------------------------------------
________________ मत [9] नवमं परिशिष्टम् श्रीविचाररत्नाकरे अन्यमतनाम्नामकाराद्यनुक्रमः ॥ अक्रियावादः अण्डकप्रसूतभुवनवादी अज्ञानवादः ईश्वरवादी उद्यमप्राधान्यवादः कपिल कर्मेकप्राधान्यवादः कापिल कालादिप्राधान्यवादः गोशालक गौतम चरक पृष्ठाङ्कम् चरग 24 परिव्राजक 122 प्रज्ञाकरगुप्त 24 बोटिक 123 23, 24 बौद्ध माकण्डर्षिः 72 लोकायतिक 23 विष्णुमतावलम्बी 242 वैनयिकवादः 23, 24 73 122 स्वम्भूनिर्मितजगद्वादी 72 शाक्य सुगत ... 242 72 211 235 120 123-124 119 123 24 5, 132, 242 208 122
Page #451
--------------------------------------------------------------------------
________________ [10] दशमं परिशिष्टम् श्रीविचाररत्नाकरे प्रशस्तीनामकाराद्यनुक्रमः ॥ श्लो ./पू. 9/337 पद्यांशः अपरमपि कियतं वर्णयामस्तदीयं, अस्मिल्लक्षविपक्षपक्षतिमिकग्रासाग्रहप्रस्फुरतियदागमोक्तयुक्तिप्रचयाद्यदुपार्जितं मया सुकृतम् । उद्यत्कोकनदच्छदाकृतिपदाङ्गुष्ठे यदालिङ्गितो , आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, एतेषामादेशात् समुच्चितः प्रवचनादयं ग्रन्थः । कण्ठे सारसरस्वती हृदि कृपानीतिक्षमाशुद्धयो, किं चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः । तत्पदप्रभुरभूदथ जेता, तत्पदृक्षितिपालभालतिलकश्चन्द्रान्वयाल्छ कुतितत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, तदनु विजयदानः सूराइसीदतदनु मनुजमान्योऽनन्यसामान्यभाग्यस् तस्य पट्टसरणा: चरणाय:, तस्य संविग्नचूडामणेर्गुणगणान्, दर्शनहिमकरगगनग्रैवेयकस्य वत्सरेजातः । 33/340 32/340 2/336 23/339 28/339 25/339 30/340 4/336 10/337 20/338 22/338 8/337 18/338 5/336 7/336 36/340
Page #452
--------------------------------------------------------------------------
________________ 392] यच्चारित्रमखिन्नकिन्नरगणादाकर्ण्य कर्णामृतं, यत्कीर्त्याद्भुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत्, यद्यपि मया तु किञ्चिन्नलिखितमत्रास्ति नूतनं तदपि । यस्योदग्रसमग्रसम्पदुदधे रैरूप्यरत्नोद्भवाः, यस्योद्गायति डब्बाभिधसो नित्यं निजातेशययं विश्वैकगुरुं ननाम सुमति ङ्कापतिर्मेघजीयः श्रीसूरिवर: समत्वमदधद् भ्राजिष्णुना जिष्णुना, यावद्दिव्यवधूविलासरसिकः स्वर्भोगभङ्गीसुखं, यावद्वयोमतरङ्गिणीजलमिलत्कल्लोलमालालसद्येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान्, यौ शत्रुञ्जय-रैवताचलगिरी सङ्कोचमाप्तौ पुआ , लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदः, श्रीमदानन्दविमलाभिधः समभवद्श्रीमद्वीरपरम्पासुरलतां सन्तापितां सागरैः, विद्वल्लोचनसोमसोमविजयो यस्यान्तिषत्कुञ्जा' , संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । सार्वः पूर्वमपूर्वपूर्वरचनाबीजं तु पर्वावली, हेमाचार्यमवार्यवर्ययशसं सम्यग्विचार्याऽपि नो, [ श्रीविचाररत्नाकरः 16/338 24/339 31/340 1/336 13/337 12/337 21/338 34/340 35/340 19/338 14/337 26/339 27/339 6/336 17/338 15/337 29/339 3/336 11/337 ratan-p\3rd proof 392