________________
ratan-t.pm5 2nd proof
षष्ठारकादौ विषाग्निमेधैर्निबीजायां पृथिव्यां
कृतायां पुनरप्याम्रादीनां यथोत्पत्ति
र्भवतीति विषये। प्रतिक्रमणे कस्मिन् समये कर्त्तव्ये, इति विषये ।
खारम्माई पुक्खलसंवटुंता अद्धनिबुड्डे सूरे, आवस्सयस्स समए,
[ उप.र./९तरङ्गे] [श्रा.वि./प्र.२] [श्रा.वि./प्र.२]
३१४ ३१५ ३१५
केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते
तच्च सिद्धान्तविरुद्धमिति विषये । प्रातःसन्ध्यासायं कदा भवतीति विषये।
३१६ ३१६
पाक्षिकचातुर्मासिकसांवत्सरिकाणि..... [श्रा.वि./पर्वकृत्याधिकारे] नक्षत्रेषु समग्रेषु,
[श्रा.विधौ./वि.वि.] अर्के स्तमिते,
[श्रा.विधौ/वि.वि.] नागवल्लीदलेषु
[श्राद्धविधौ] तत्र स्थविरकल्पे
[निशीथचूर्णी ] मुल्लजुअं पुण तिविहं
[स्थानाङ्गवृत्तौ] रूपकमानमनेकार्थावचूर्णी [कल्पवृत्तौ/खंड-२]
नागवीदलव्यापापरविषये। साधूनामुपधिविषये।
३१७
mmmmm
३१७ ३१७
जो भणइ नत्थि धम्मो, निविअअट्टमयट्ठाणे
[तीर्थो.प्रकीर्णके] [गच्छा .प्र./४२गा.]
३१७ ३१८
रूपकमानविषये। धर्म-सामायिक-व्रतानि नास्ति, इति यो भणति
सः समणसङ्घबाह्यः कर्तव्यः । छद्मस्थेनापि सह केवली विहरतीति विषये । द्वाविंशतेः परीषहाणां मध्ये उष्णाः शीतलाश्च
__के ? इति विषये। समवसरणे पुष्पवृष्टिविषये। प्रत्याख्यानं कावलिकाहारविषये। ग्लान-आचार्योपाध्यानां प्रतिचरणविषये । तथाविधगीतार्थानां ग्लानादीनां पुनः
पुनर्वस्त्रक्षालनमप्यनुज्ञातमिति विषये।
३१८ ३१८
इत्थीसक्कारपरीसहा य यथा निरुपमाऽचिन्त्य..... स्त्रियाः संभोगे चतुर्विधाहारो... जावज्जीवं गुरुणो,
[आचा.निर्युक्तौ] [प्र.सा./४१द्वारे] [श्राद्धविधौ] [प्र.सा./८६३गा.]
३१८
आयरियगिलाणाणं,
[प्र.सा./द्वा.३१/६८गा.]
३२०