________________
सम्यक्त्वविषये। साधूनां चित्रिते उपाश्रये वस्तुं न
कल्पत इत्यक्षराणि।
३१० ३११
ratan-t.pm5 2nd proof
३११
चउद्दस दस य अभिन्ने नो कप्पड़ निग्गंथाण वा कप्पड़ निग्गंथाण वा निद्दोस सदोसे वा तरुगिरिनदीसमुद्दा तिगमाईया गच्छा, सच्चित्तरुक्खमूले, थंडिल्ल असति अद्धाणु भयवं बीयपमुहासु पंचसु
[बृ.भा./१३२५] [बृ.सू./२०] [बृ.सू./२१] [बृ.सू./२४२८] [बृ.सू./२४२९] [बृ.सू./१६३०] [नि.भा./१९१७] [नि.भा./१९१८] [म.नि.सू.]
३११ ३११ ३११ ३१२ ३१२
३१२
अस्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति?
[भ./श.१/उ.६]
३१२
गच्छपरिमाणविषये। साधूनां तरोरधो विटुत्सर्गः कर्तुं न कल्पते,
इत्यक्षराणि । पञ्चपा आराध्यत्वे हेतुः।। दिवसेऽपि प्रथमचरमचतुर्घटिकयोर्बहिः पात्रादि
न स्थाप्यं, बहिर्न गन्तव्यं, यतस्तदा सूक्ष्मः
स्नेहकायः प्रपतति, इति विषये। त्रिविधाहारे जलमेव कल्पते, द्विविधाहारादौ
मधु-गुडादिस्वाद्यं द्राक्ष-शर्करादिजलं
तक्रादि च न कल्पते, इति विषये । भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य
तु का वार्तेति विषये। साध्वीनां विहारविषये। अयं लोकः कीदृशाकारः कथं च व्यवस्थित
इति विचारः। अथ का भूमिः ? कियदधः सचित्ता?
इति विचारः।
दक्खापाणाईयं,
[ना.ग.प्रत्या.भा.]
३१३
तित्थकराइयपूअं जत्थ य गोअम ! साहू,
[वि.भा./१२१९] [म.नि./मू.७०]
३१३ ३१३
वेत्रासनसमोऽधस्तात्,
[यो.शा./प्र.४/१०५श्लो .]
३१३
कठिना पृथ्वी शीतातपादिशस्त्रयोगे.... [ मे.सू./पिं.वि.वृत्तौ] जस्स सचित्तरुक्खस्स
[निशीथचूर्णी ]
३१४ ३१४