________________
श्रीविचाररत्नाकरे मध्यभागे अष्टमस्तरङ्गः]
[१७९ इत्यादि ‘इहेव' इति इहैव देशतः प्रत्यासन्ने न पुनरसङ्ख्येयत्वाज्जम्बूद्वीपानामन्त्योति भावः, भारते वर्षे-क्षेत्रे चम्पैषा नगरी अभूत् । रिद्धेत्यनेन 'रिद्धत्थमियसमिद्धे'त्यादि दृश्यम् , व्याख्या तु प्राग्वत् , तत्रोत्तरदिग्भागे पूर्णभद्रनामकं चैत्यं व्यन्तरायतनं, 'कूणिए नामं राय' त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्थ' त्ति अभवत्' तद्वर्णको 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे'त्यादि, पसंतडिंबडमरं रज्जं पसाहेमाणे विहरइ' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः-पर्वतविशेषो मन्दरो-मेरुः महेन्द्रः-शक्रादिदेवराजः तद्वत् सार:-प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि-विघ्नाः डमराणि-राजकुमारादिकृतविड्वरा यस्मिन् तत्तथा, (राज्य) प्रसाधयन्पालयन् विहरति-आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-'सुमाल । जाव विहरति' यावत्करणादेवं दृश्यम्-'सुकुमालपाणिपाया अहीणपंचिंदियसरीरा' अहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिस्तत्तथाविधं शरीरं यस्याः सा तथा, 'लक्खणवंजणगुणोववेया' लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानिमषीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता शब्दत्रयस्थाने शकन्ध्वादिदर्शनादुपेतेति स्यात्, 'माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसंदरंगा' तत्र मानं-जलस्य द्रोणप्रमाणता कथं? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानंअर्द्धभारप्रमाणता कथं ? तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु-स्वाङ्गलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानिअन्यूनानि सुजातानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिंसतत्तथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा, 'ससिसोमाकारकंतपियदंसणा' शशिवत् सौम्याकारं कान्तं च-कमनीयं अत एव प्रियं द्रष्टृणां दर्शनं-रूपं यस्या सा तथा, अत एव सुरूपा स्वरूपतः सा पद्मावती देवी 'कूणिएणं सद्धिं उरालाइं भोगभोगाइं भुंजमाणी विहरइ' भोगभोगान्अतिशयवद्भोगान् , 'तत्थ णं' इत्यादि, पूर्ववद्वाच्यम् , अन्यच्च 'कोमुइरयणियरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं प्रतिपूर्णं सौम्यं वदनं यस्या सा तथा, 'कुंडलुल्लेहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखा:कपोलविरचितमृगमदादिरेखा यस्याः सा तथा, "सिंगारागारचारुवेसा' शृङ्गारस्य
D:\ratan.pm5\5th proof