________________
सेसं तहेव जाव सिद्धायतणा
[जीवा./३प्र./दीव./२९४सू. मध्ये]
१४९
ratan-t.pm5 2nd proof
चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि
सुतरां मान्यानीति विषये। देवानामपि यानि केनचित् प्रयोजनेन
विकुर्वितानि शरीराणि तानि सालङ्काराणि
साभरणानीति विषये। [४. प्रज्ञापनोपाङ्गविचाराः] निम्बाम्रादिवृक्षाणां मूलपत्रादीनि यथा
यावत्प्राणिप्रतिबद्धानीति विषये ।
सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता?
[जीवा./३प्र./वै.-उ.२/ २३८ सू. मध्ये]
१५०
१५१
पुष्पेषु स्याङख्यानन्तजन्तुकृतो
विवेकः पुष्पफलकालिङ्गफलादीनां वृन्तादीनि
यावज्जीवात्मकानि भवन्तीति विषये। निगोदजीवानामानन्त्यस्य स्वरूपम् ।
णिबंबजंबुकोसंबपुत्तंजीवयरिटे, पूइयनिंबकरंजे, जे यावन्ने तहप्पगारा पुष्फा जलया थलया य, जे केइ णालियाबद्धा, पुष्फफलं कालिंगं बिट मंसकडाहं समयं वक्वंताणं, एक्कस्स उजं गहणं, साहारणमाहारो, जह अयगोलो धंतो, एकस्स दोन्ह तिन्ह व, लोगागासपएसे मणुस्सा णं भंते !
[प्रज्ञा./१-३९] [प्रज्ञा./१-४०] [प्रज्ञा./१-४१] [प्रज्ञा./१-४२सू.] [प्रज्ञा./१-१२२] [प्रज्ञा./१-१२३] [प्रज्ञा./१-१३०] [प्रज्ञा./१-१३१] [प्रज्ञा./१-१३५] [प्रज्ञा./१-१३६] [प्रज्ञा./१-१३७] [प्रज्ञा./१-१३८] [प्रज्ञा./१-१३९] [प्रज्ञा./१-१४०] [प्रज्ञा./१२-४४०सू.]
1327771977139712
१५१ १५१ १५१ १५२ १५२ १५२ १५३ १५३ १५३ १५३ १५३ १५३ १५३ १५५
सूत्ररुचिबीजरुच्यधिगमरुचीनां स्वरूपम् । आदर्शादौ स्वच्छे वस्तुनि यत्प्रतिबिम्बं
दृश्यते तत्किमात्मकं?, इति विषये।
अद्दायं पेहमाणे मणूसे
[प्रज्ञा./१५-४२७सू.]
१५९