________________
श्रीविचाररत्नाकरेऽपरतटे प्रथमस्तरङ्गः]
२४९ गोयरमगोअरे वा, जे भिक्खू १णिसेवती गिहिणिसेज्जं । आयारकहा दोसा, अववादस्साववादो य ॥१॥[नि.भा./४०४८ ] बंभस्स होइऽगुत्ती, पाणाणं पि य वहो भवे अवहो । चरगादीपडिघातो, गिहीण पडियत्तसंकादी ॥२॥[नि.भा./४०४९ ] खरते खरियासुं वा, णटे वट्टखुरे य संकेज्जा । खए( खणणे ) अगणिकाए, दार-वती संकणा हरिते ॥३॥[नि.भा./४०५०] उच्छुद्धसरीरे वा, दुब्बलतवसोसिते व जे होज्जा।
थेरे जण्णमहल्ले, वीसंभणवेसहयसंको ॥४॥[नि.भा./४०५१] एतच्चूणिर्यथा-'जे भिक्खू गिहिणिसेज्जं' इत्यादि, गिहिणिसेज्जा-पलियंकादी तत्थ णिसीदंतस्स चउलहुं आणादिया य दोसा । 'गोयर' गाहा, भिक्खायरियाए गतो आगतो वा धम्मत्थकामा आयारकहा तत्थ जे दोसा भणिया ते गिहिणिसेज्जं वाहेंतस्स इह वत्तव्वा, अस्थाने अपवादापवादश्च कृतो भवति । किं चान्यत्-'बंभस्स' गाहा 'खरए' गाहा, गिहिणिसेज्जं वाहेंतस्स बंभचेरअगुत्ती भवति अवहे पाणीणं वधो । उदाहरणम्धम्मत्थकामाए चरगादिभिक्खागयाणं । साधुसमीवसन्निविट्ठा कहमुटुंमि त्ति पडिसेहं करेति किमेस संजत्तो णिविट्ठो चिट्ठति त्ति अचियत्तं मेहुणासंका भवति खरगादीसु य णदेस स संजतो संकिज्जति खेत्ते वा खए(खणणे) अगिणा वा दड़े, दारेण वा हरिते वती वा छेत्तुं हरिते साधू संकिज्जति । जम्हा ऐते दोसा तम्हा णो गिहिणिसेज्जं वाहेइ इमेसि पुण अणुण्णा-'उच्छुद्ध' गाहा, बाउसग्गं अवकरेंतो मलपंकियसरीरो उच्छुद्धसरीरो भन्नति रोगपीडितो दुब्बलसरीरो तवसोसियसरीरो वा जो थेर त्ति सटिवरिसे विसेसेणं जुन्नसरीरे 'महल्ले'त्ति सव्वेसिं वुड्डतरो संविग्गो वेसधारी विसंभणवेसो चेव हतसंको । अहवा तत्थ णिसन्नो ण संकिज्जति जे केणइ दोसेण सो हतसंको । इति श्रीनिशीथसूत्रे द्वादशोद्देशे २० प्रतौ ११ पत्रे । भाष्ये १३४ प्रतौ ८२ पत्रे चूर्णौ ४२० प्रतौ २३८ पत्रे ॥७॥
अथ साधूनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पन्ते, इति लिख्यते
"जे भिक्खू अन्नउत्थिएण वा गारथिएण वा उवहिं वहावेइ वहावेंतं वा सातिज्जति" | [नि.सू./७८६ ] त्ति । एतद्भाष्यं यथा
१. निसेवए प्र. । २. बाउसत्तं प्र. ।
D:\ratan.pm5\5th proof