________________
ratan-t.pm5 2nd proof
चक्षुरिन्द्रियविषयपरिमाणविषये । इन्द्रियविषयपरिमाणात्माङ्गुलेनेति विषये ।
सूत्राभिप्रायेणार्थी प्रकाश्यते इति विषये । श्रोत्रेन्द्रियविषयपरिमाणविषये । उद्धृतानुद्धृतेषु तिर्यगनरामरेषु
कियन्ति सामायिकानि भवन्तीति विषये सामायिकचतुष्के लाभद्वारविषये । सामायिकचतुष्के स्थितिद्वारविषये ।
सामायिकचतुष्कस्य प्रतिपद्यमानकाः । सामायिकत्रयस्य प्राक्प्रतिपन्नाः, प्रतिपतिताः । श्रुतस्य प्राक्प्रतिपन्नाः, प्रतिप्रतिताः । सामायिकचतुष्कस्यान्तरद्वारम् । सामायिकचतुष्कस्याविरहितद्वारम् । सामायिकचतुष्कस्य विरहकालद्वारम् । सामायिकचतुष्कस्य भवद्वारम् । सामायिकचतुष्कस्याकर्षद्वारम् । सामायिकचतुष्कस्य नानाभवाकर्षाः ।
सामायिकचतुष्कस्य क्षेत्रस्पर्शनाद्वारम् । सामायिकचतुष्कस्य भावस्पर्शना । धर्मलाभविषये ।
अप्पत्तकारि नयणं, नणुभमियमुस्सयंगुल जं तेण पंचधणुसयइंदियमाणे वि तयं
सुत्ताभिप्पाओऽयं, बारसहिंतो सोत्तं,
तिरिए अणुवट्टे,
देवेसु अणुवट्टे,
अब्भुट्ठाणे विणये, सम्मत्तस्स सुअस्स य,
दो वारे विजयाइसु, सम्मत्तदेसाविरया, सम्मत्तदेसविरया,
सुअपडिवन्ना संपड़,
कालमणतं च सुए सम्मसुअमगारीणं
सुअसम्म सत्तयं खलु, सम्मत्तदेसविरया,
तिण्ह सहस्सपुहुत्तं,
तिण्ह सहस्समसंखा, सम्मत्तचरणसहिआ,
सव्वजीवेहिं सुअं, साणीपावारपिहियं,
[वि.भा. / ३४०गा. ]
[वि.भा. / ३४१गा. ]
[वि. भा. / ३४२गा. ]
[वि. भा. / ३४३गा. ]
[वि.भा./३४७गा.]
[वि.भा. / ३४८गा. ]
[ आव. / मलय.वृ.गा. ४४]
[ आव. / मलय. वृ.गा. ४५]
[ आव. / मलय.वृ. ]
[ आव. / मलय.वृ.] [आव. / मलय.वृ. ]
[ आव. / मलय.वृ. ]
[ आव. / मलय.वृ. ]
[ आव. / मलय.वृ. ]
[ आव. / मलय.वृ.]
[ आव. / मलय. वृ. ]
[ आव. / मलय.वृ.]
[ आव. / मलय.वृ. ]
[ आव. / मलय.वृ. ]
[ आव. / मलय. वृ. ]
[आव. / मलय.वृ.]
[ आव. / मलय.वृ. ]
[ दश./अ. ५-उ-१ /गा. १८]
२१२
२१२
२१३
२१३
२१५
२१५
२१५
२१६
२१६
२१६
२१६ २१७
२१७
२१७
२१८
२१८
२१८
२१९
२१९
२१९
२१९
२२०
२२०
AU