________________
१]
[ श्रीविचाररत्नाकरः अथ नक्षत्राणां तारासङ्ख्याजिज्ञासया लिख्यते
श्ता कहं ते तारग्गे आहितेति वदेज्जा-ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पन्नत्ते ? तितारे पण्णत्ते १, सवणे णक्खत्ते कतितारे पण्णत्ते ? तितारे पन्नते २, धनिट्ठानक्खत्ते कतितारे पण्णत्ते ? पण्णतारे पन्नत्ते ३, सयभिसयाणक्खत्ते कइतारे पन्नत्ते ? सततारे पन्नत्ते ४, पुव्वभद्दवया नक्खत्ते कतितारे पन्नत्ते ? दुतारे पण्णत्ते ५, एवं उत्तरा वि ६, रेवतीणक्खत्ते कतितारे पण्णत्ते ? दुतीसतारे पण्णत्ते ७, अस्सिणीणक्खत्ते कतितारे पन्नत्ते ? तितारे पन्नत्ते ८, भरणीणक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते ९, कत्तियाणक्खत्ते कइतारे पन्नत्ते ? छतारे पन्नत्ते १, रोहिणीणक्खत्ते कतितारे पन्नत्ते ? पंचतारे पन्नत्ते ११, मिगसिरनक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते १२, अद्दानक्खत्ते कइतारे पण्णत्ते ? एगतारे पण्णत्ते १३, पुणव्वसुनक्खत्ते कइतारे पण्णत्ते ? पंचतारे पण्णत्ते १४, पुस्सणक्खत्ते कइतारे पण्णत्ते ? तितारे पण्णत्ते १५, आस्सेसानक्खत्ते कइतारे पण्णत्ते ? छतारे पण्णत्ते १६, महानक्खत्ते कइतारे पन्नत्ते ? सत्ततारे पन्नत्ते १७, पुव्वफग्गुणीणक्खत्ते कइतारे पन्नत्ते ? दुतारे पन्नत्ते १८, उत्तरफग्गुणीनक्खत्ते कइतारे पन्नत्ते ? दुतारे पन्नत्ते १९, हत्थनक्खत्ते कतितारे पन्नत्ते ? पंचतारे पन्नत्ते २०, चित्ताणक्खत्ते कइतारे पन्नत्ते ? एगतारे पन्नत्ते २१, सातिणक्खत्ते कइतारे पण्णत्ते ? एगतारे पन्नत्ते २२, विसाहानक्खत्ते कइतारे पन्नत्ते ? पंचतारे पन्नत्ते २३, अणुराहाणक्खत्ते कइतारे पन्नत्ते ? चउतारे पन्नत्ते २४, जेट्ठानक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते २५, मूलनक्खत्ते कइतारे पण्णत्ते? एगादसतारे पन्नत्ते २६. पव्वासाढानक्खत्ते कइतारे पन्नत्ते ? चउतारे पन्नत्ते २७, उत्तरासाढाणक्खत्ते कइतारे पन्नत्ते ? चउतारे पण्णत्ते २८ ॥ इति वृत्तिर्यथा-तदेवमुक्तं दशमस्यस्य प्राभृतस्याष्टमं प्राभृतप्रभातृम् , सम्प्रति नवममारभ्यते, तस्य चायमर्थाधिकार:-प्रतिनक्षत्रं ताराप्रमाणं वक्तव्यमिति । ततस्तद्विषयं प्रश्नसूत्रमाहता कहं तं' इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण ते-त्वया भगवन् ! नक्षत्राणां ताराग्रं ताराप्रमाणमाख्यातं इति वदेत् ? एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति–ता एएसि णं' इत्यादि, ता इति पूर्ववत् , एतेषामष्टाविंशतेर्नक्षत्राणाम
१. सूर्य./प्रा.१०-प्रा.प्रा.९/५२ सू. ।
D:\ratan.pm5\5th proof