________________
भाषणादरणेपेक्षणोद्भवं पापमिति विषये।।
आसवदारे निलंभित्ता, तया वेए खणं बंधे, आसवदारे निलंभित्ता,
[म.नि./मू.३४१] [म.नि./मू.३४२] [म.नि./मू.३४३]
२५४ २५४ २५४
ratan-t.pm5 2nd proof
से भयवं ! जेणं केई साहू वा
[म.नि./मू.४१२-४१३]
२५४
मैथुनसेवी साधु सर्वथाऽवन्द्यः, यस्तु
तं वन्दते सोऽप्यनन्तसंसारी इत्यक्षराणि । केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्यं
बहुलसंसारिणो वेद्याः, इति विषये। अतिस्फुटानि प्रतिमार्चनाक्षराणि । महानिशीथशास्त्रप्रमाणविषये।
जे केइ अणुवहाणेणं भावच्चणमुग्गविहारिया य, एयं तु पंचमंगलमहासुअक्खंधस्स एत्थ य जत्थ जत्थ
[म.नि./अ.३] [म.नि./मू.५१७] [म.नि./मू.५९०] [म.नि./मू.५९१]
२५५ २५५ २५५ २५५
अविणओवहाणेणं चेव
[म.नि./मू.६००]
२५६
अणाउलचित्ते असुहकम्मक्खवणट्ठा [म.नि./मू.५९२मध्ये]
२५६
यो निरुपधानः श्रुतमधीते स यादृशो
भवतीति विषये। केचिच्च सामायिकपौषधादि कृत्वाऽनन्तर
मीर्यापथिकी प्रतिक्रामन्ति परं
तत्कल्पितं ज्ञेयमिति विषये। प्रज्ञांशपदमूलभूतवर्द्धमानविद्यासत्तासूचक
गन्धचूर्णसत्तासूचक-जिनप्रतिमासत्तासूचक
मालारोपणविधिसत्तासूचकाक्षराणि । यो हि सावधानवद्यभाषाविशेषं न जानीते
तस्य वक्तुमपि नानुज्ञा किं पुनर्व्याख्यानादि
कर्तुमिति विषये। केचन मिथ्यात्विकृतं तपोऽनुष्ठानादिकं
सर्वं व्यर्थं वदन्तीति विषये।
चउत्थभत्तेण साहिज्जइ तहा साहुसाहुणीसमणोवासग
[म.नि./मू.५९७मध्ये] [म.नि./मू.५९८अपूर्णः]
२५७ २५७
जिब्भकुसीले से णं अणेगहा सावज्जणवज्जाणं,
[म.नि./मू.६२३मध्ये] [म.नि./मू.६२४]
२५७ २५७
तओ भणियं नाइलेणं
[म.नि./मू.६७७मध्ये]
२५८