________________
२६ ]
सिद्धान्तसार दीपक
श्राद्यः सीमन्तकाभिख्यो नारकाख्यश्च रौरवः । भ्रान्तोभ्रान्ती हि सम्भ्रांतोऽथासम्भ्रान्तश्च सप्तमः ॥३०॥ विभत्ताख्योऽष्टमो ज्ञेयस्वसत्रसित संज्ञकः । वक्रान्तः स्यादवक्रान्तो विक्रान्तः प्रथमावनौ ॥३१॥
ततस्तवको नाम्ना वनको मनकाह्वयः । खटकः खटिकाभित्यो जिह्वाख्यो जिह्निकाभिषः ||३२||
लोलो लोलुपसंशोऽय तनलोलुपनामकः । श्रमी एकादश प्रोक्ता वंशायां प्रतरा जिनैः ||३३|| तप्ताख्यस्त पिताभिख्यस्तपनस्तपनाह्वयः । निदाघसंज्ञकोऽथोज्वलितः प्रज्वलिताख्यकः || ३४ || ततः संज्वलितः संप्रज्वलितो वालुकाक्षितौ । धारस्ताराभिघो मारवञ्चाख्यस्तपनीयकः ||३५|| घटः संघटनामते चतुर्थ्यां प्रतरा मताः । तमो
भूमः शङ्खाख्योऽन्यस्तमिश्रः पञ्चमोक्षितो ॥३६॥ हिमाख्यो मर्दलो लल्लकः षष्ठयां प्रतरास्त्रयः । अवधिस्थाननामको महातमः प्रभावनी ||३७||
सर्वेष्वेकोनपञ्चाशत्प्रतरेषु भवन्ति च ।
तत्समा इन्द्रकाः श्रेणीबद्धा प्रकीर्णका बिलाः ||३८||
अर्थ:: - प्रथम नरक में तेरह (१३) पटल हैं । दूसरे में ग्यारह (११), तीसरे में नव ( ६ ), चौथे में सात (७), पांचवें में पांच (५) छठवें में तीन और सातवें नरक में एक पटल है। इस प्रकार सातों नरकों के सम्पूर्ण पटल ४६ हैं । पटलों के नाम -- सीमन्त, २ नारक, ३ रौरव, ४ भ्रान्त, ५ उद्भ्रान्त, ६ सम्भ्रान्त, ७ असम्भ्रान्त विभ्रान्त स १० त्रसित ११ वक्रान्त, १२ प्रवक्रान्त श्रीर १३ विक्रांत, ये तेरह पटल प्रथम पृथिवी अर्थात् प्रब्बहुल भाग में हैं । १ ततक, २ स्तवक, ३ वनक, ४ मनक, ५ खटक, ६ खटिका ७ जिल्ला, ८ जिह्विका ६ लोलो, १० लोलुप और ११ लोलुप नाम के ये ११ पटल द्वितीय शर्करा प्रभा पृथ्वी में हैं । १ तप्त २ तर्पित ३ तपन, ४ तापन, ५ निदात्र, ६ उज्ज्वलित, ७ प्रज्वलित सञ्ज्वलित र सम्प्रज्वलित नाम के पटल तृतीय वालुका प्रभा पृथिवी में हैं । १ चार, २ तार, ३ मार, ४ चवा, ५ तपनीय, ६ घट और ७ सङ्घाटन नाम वाले ये सात पटल चतुर्थ पङ्कप्रभा पृथिवी में हैं। १ तम, २ भ्रम ३ शङ्ख, ४ अन्ध