________________
५०८ ]
क्रमांक
३
४
५
६
७
५
६
१०
सिद्धान्तसार दीपक
ततः सन्ति विमानानि ह्यधो वैकत्रिके । एकादशोत्तरं चैकशतं ततो विमानकाः ॥३६॥ शतकं सप्तसंयुक्तं मध्यग्र वेयकत्रिये । एकानवतिसंख्याना ऊर्ध्व वेपत्रिके ॥३७॥ ततो नवविमानानि नवानुदिशसंज्ञके । पञ्चदिव्यविमानानि पञ्चानुत्तर नामके ॥३८॥
अर्थः- उपर्युक्त १२ श्लोकों का समस्त प्रर्थं निम्नाङ्कित तालिका में निहित है ।
स्वर्गों के नाम
विमानों की संख्या
स्वर्गों के नाम
सौधर्म
३२ लाख (३२०००००) ११
ऐशान
२८ लाख (२६०००००) १२
१२ लाख (१२०००००) १३
८ लाख (८०००००)
१४
२६६०००
१५
सानत्कुमार
माहेन्द्र
ब्रह्म
ब्रह्मोत्तर
लान्तव
कापिष्ट
1000/
१०४०००१
२५०४२
२४६५८
२००२०
(४ लाख)
ܘܬܐ
देख
(५० हजार)
}(xo
क्रमाक
(४० हजार)
१६
१७
१८
१६
शतार
शुक्र
महाशुक्र
ब सोलह स्वर्गों के इन्द्रक विमानों के नाम कहते हैं:
सहस्रार
अनंत प्राणत
प्रारण अच्युत
३ स्तन ग्रैवेयक
३ मध्यम
३ उपरिम
अनुदिश
अनुत्तर
"
"
विमानों की संख्या
श्राद्यस्वर्गयुगे चाद्यमुड्वास्थं विमलाभिधम् । चन्द्र' वल्गु च बोराख्य मरुणं नन्दनाह्वयम् ॥३६॥ नलिनं काञ्चनं रोहिचचञ्चाल्यं महदाख्यकम् । ऋदृशं भयं ततो रुकनामकम् ||४०||
३०१६
२६६१
४४०
२६०
}
(६ हजार)
( ७०० )
१११
१०७
५.
६१
£
योगफल – ८४९७०२३ है ।