________________
पंचदशोऽधिकारः
[ ५०६
रुचिराभिवमङ्कास्यं स्फाटिकं तपनीयकम् । मेघमन तु हारि पद्माभिधानकं ततः ॥४१॥ लोहिताख्यं ततो बज्रनन्यावर्त प्रभाकरम् । पिष्टकं च गजाभासं मित्राख्यं प्रभसंझकम् ॥४२॥ इत्युक्तशुभनामान एकत्रिंशत्प्रमेन्द्रकाः। मध्यस्थाः पटलानां स्युः सौधर्मशान कल्पयोः ॥४३॥ अञ्जनं वनमालाख्यं नागं च गरुडाह्वयम् । लाडलं बलभद्रास्यं चक्र सप्तेन्द्रका प्रमी ॥४४॥ सनत्कुमार माहेन्द्र कल्पयोः श्रेरिणमध्यगाः । अरिष्टं देयसीमाख्यं ब्रह्मब्रह्मोत्तराख्यकम् ॥४५॥ ब्रह्मबह्मोत्तरे सन्ति चत्वार इन्द्रका इमे। ब्रह्मादिहृदयाभिख्यं लान्तवं चेन्द्रकाविमौ ॥४६॥ द्वौ स्तो लान्तबकापिष्टे शुक्राख्यकोऽस्ति घेन्द्रकः । शुक्रद्वये शताराख्येन्द्रकः शतारकद्धये ॥४७॥ मानतं प्राणतं पुष्पमिमे स्युरिन्द्रकास्त्रयः । उपर्यु परिभागेष्वानतप्राणतयोयोः ॥४८॥ सातकं चारणाभिख्यमच्युतायाममे त्रयः ।
इन्द्रकाः क्रमतः सन्स्यारणाच्युत्तद्विकल्पयोः ॥४६॥ अर्थः-सौधर्मशान नामक प्रथम युगल में १ ऋतु, २ विमल, ३ चन्द्र, ४ वल्गु, ५ वीर, ६ अरुण, ७ नन्दन, ८ नलिन, ६ काञ्चन, १० रोहित, ११ चञ्च, १२ मात्, १३ ऋद्धीश, १४ वैडूर्य १५ रुचक, १६ रुचिर, १७ अङ्क १८ स्फटिक, १६ तपनीय, २० मेघ, २१ अभ्र, २२ हारिद्र, २३ पद्म, २४ लोहित, २५ वन, २६ नन्द्यावर्त, २७ प्रभाकर, २८ पृष्ठक, २६ गज, ३० मित्र और ३१ प्रभ ये शुभ नाम वाले ३१ इन्द्र के विमान पटलों के मध्य में अवस्थित हैं ॥३६-४२।। १ अञ्जन, २ वनमाल, ३ नाग, ४ गरुड, ५ लाङ्गल, ६ बलभद्र और ७ चक्क ये सात इन्द्रक विमान सनरकुमार-माहेन्द्र कल्प में स्थित श्रेणीबद्ध बिमानों के मध्य में अवस्थित हैं । अरिष्ट, देवसोम, ब्रह्म और ब्रह्मोत्तर नाम के ये चार इन्द्रक ब्रह्म युगल में, ब्रह्महृदय और लान्तब ये दो इन्द्रक लान्तवकापिष्ट युगल में, शुक्र नामक इन्द्रक शुक्र-महाशुक्र युगल में, शतार नामक इन्द्रक शतार-सहस्रार यगल में पानत, प्राणत और