Book Title: Siddhantasara Dipak
Author(s): Bhattarak Sakalkirti, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 583
________________ पंचदशोऽधिकारा [५३७ बाह्य परिषदि सुराः चतुर्दशसहस्राणि ।। सनत्कुमारेन्द्रस्य सामानिकाः द्विसप्तसिसहस्राणि अङ्गरक्षाः द्विलक्षाष्टाशीतिसहस्राणि । प्रथमे वृषभानीके वृषभाः द्वासप्ततिसहस्राणि ततः शेषषट्सैन्येषु द्विगुणा द्विगुणा वृषभाः सन्ति । सप्तानीकस्थाः सर्वे पिण्डीकृताः वृषभाः एकनबतिलक्षचतुश्चत्वारिंशत्सहस्रारिए भवन्ति । शेषाः अश्वादयः षट् वृषभसमाः मन्तव्याः । अमो सप्तानोकानां विण्डोकृताः सर्वे वृषभादयः षट्कोटि चत्वारिंशल्लक्षाष्टसहस्राणि भवन्ति । प्रादि परिषदिगीर्वाणा: अष्टसहस्राणि । मध्यपरिषद देवाः दशसहस्राणि । बायपरिषदि त्रिदशा: द्वादशसहस्राणि ॥ माहेन्द्रस्य सामानिका: सप्ततिसहत्राणि । अङ्गरक्षा: द्विलक्षापीतिसहस्राणि । प्रथमे वृषभानीके वृषभाः सप्त तिसहस्राणि । ततो द्विगुण द्विगुण वृद्धया सप्तानीकानां विश्वे पिण्डीकृताः वृषभा: अष्टाशीतिलक्षनवतिसहस्राणि भवन्ति । अश्वादयः प्रत्येक तावन्त एव विज्ञेयाः । सप्तानोकानां सर्वे पिण्डीकृताः वृषभादयः पट्कोटिद्वाविंशतिलक्षत्रिंशत्सहस्राणि विद्यन्ते । प्रादिपरिषदि निर्जराः षट्सहस्रारिण, मध्यपरिषदि, देवा: अष्टसहस्राणि, बाह्यपरिषदि सुराः दशसहस्राणि ॥ ब्रह्मन्द्रस्य सामानिकाः षष्टिसहस्राणि, अङ्गरक्षा द्विलक्षचत्वारि. शत्सहस्राणि । प्राद्ये वृषभानीके वृषभाः षष्टिसहस्राणि । ततो द्विगुण द्विगुण वद्धिताः सर्वे सन्तानीकस्था: पिण्डीकृताः वृषभाः षट्सप्ततिलक्षविशति सहस्राणि स्युः । अश्वादयः शेषाः पृथग्भूता वृषभतल्याज्ञातव्याः । सप्तानी कानामेकत्रीकृताः सर्वे वृषभादयः पञ्चकोटि त्रयस्त्रिशल्लक्षचत्वारिशत्सहस्राणि । आदिपरिषदिदेवाः चत्वारि सहस्राणि । मध्यपरिषदिगोवणाः षट्सहस्राणि, बाह्यपरिषदि सुरा अष्टसहस्राणि ।। लान्तवेन्द्रस्य सामानिकाः पञ्चाशत्सहस्राणि । अङ्गरक्षाः द्व लक्षे । वृषभाणा प्रथमानीके वृषभाः पञ्चाशासहस्राणि, ततो हिगुण द्विगुण वृद्धया बधिताः वृषभाः एकत्रीकृताः त्रिषष्टिलक्षपञ्चासत्सहस्राणि स्युः । अश्वादयोऽपि रामस्तास्तत्समा विज्ञयाः । सप्तानीकानां सर्वे पिण्डीकृता: वृषभादयः चतुःकोटिचतुश्चत्वारिंशल्लक्षपञ्चाशत् सहस्राणि भवन्ति । प्रादि परिषदि देवाः द्वे सहस, मध्यपरिषदि सुरा: चत्वारिंशत्सहसारिण, बाह्यपरिषदिगीर्वाणाः षट्सहसारिण ।। शुकेन्द्रस्य सामानिकाः चत्वारिंशत्सहसाणि । अङ्गरक्षाः एकल क्षषष्टिसहसारिण। वृषभारणां प्रथमानीके वृषभाः चत्वारिंशत्सहसाणि । ततो द्विगुण द्विगुण वृद्धया क्रमेण बधिताः । सप्तानीकवृषभाः पिण्डिताः पञ्चाशल्लक्षाशीति सहसारिण भवेयुः । तावन्तः पृथक पृथक् अश्वादयो ( वृषभादयः इति पाठः ) ज्ञातव्याः । सर्वे सप्तानीकानां पिण्डीकृताः वृषभादयः त्रिकोटिपञ्चपञ्चाशल्लक्षषष्टिसहस्राणि भवन्ति । आदि परिषदिदेवाः सहस' मध्यपरिषदि सुरा: द्वे सहस , बाह्मपरिषदिगीर्वाणाः चत्वारि सहस्राणि ॥ शतारेन्द्रस्य सामानिकास्त्रिशशन् सहसागि अङ्गरक्षाः एकलक्षविंशतिसहसारिण । वृषभाणां प्रथमानीके वृषभाः त्रिशत्सहसारिण । सतो द्विगुण द्विगुण वृद्धिक्रमेण वर्द्धमाना।। विश्वे वृषभाः प्रष्टत्रिशल्लक्षदशसहस्राणि भवन्ति । अश्वादयः षदसंख्यया वृषभसमानाः ज्ञातव्याः। सप्तानीकानां विश्वे वृषभादयः पिण्डीकृताः द्विकोटिषट्षष्टिलक्षसप्तत्ति सहस्राणि भवन्ति 1 श्रादि परिपदिदेवाः पञ्चशतानि । मध्यपरिषदिसुराः सहस के च । बाह्यपरिषदि अमराः द्वे सहस ।

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662