Book Title: Siddhantasara Dipak
Author(s): Bhattarak Sakalkirti, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 642
________________ ५६६ ] सिद्धान्तसार दीपक सर्पिणी समयान्वितं कृत्वा जघन्यपरीतानन्तं भवति । जघन्यपरीतानन्लादेकरूपेऽपनीते असंख्यातासंख्यातमुत्कृष्टं जायते । तयोपियोत्कृष्टासस्यातासंस्यालयामध्ये मध्यमासस्यातासंख्यातं नानाभेदं स्यात् । जघन्यपरीतानन्तरूपाणि जघन्य परीतानन्तरूपमात्राणि परस्परं प्रगुण्य यत्प्रमाणं भवति तज्जघन्यं युक्तानन्तं स्यात् । जघन्ययुक्तानन्ताद् रूपंकस्मिन्नपनौते उत्कृष्टपरीतानन्तं जायते । जघन्योस्कृष्टयोः परीतानन्तयोमध्ये मध्यमपरीतानन्तं नाना प्रकारं स्यात् । तज्जधन्ययुक्तानन्तं प्रपरे। जधन्ययुक्तानन्तेन गुरिणतं जघन्यानन्तानन्त भवति । जघन्यानन्तानन्तादेकरूपेऽपनीते उत्कृष्टयुक्तानन्तमुत्पद्यते । जघन्योत्कृष्टयुक्तानन्तयोर्मध्ये मध्य म युक्तानन्तं बहुभेदमस्ति । जघन्यानन्तानन्तं श्रीन वरान वगितं संवगितं च विधाय सिद्ध-निकोतजीव-वनस्पतिकायिक-काब-पुद्गलद्रव्याणु सर्वालोकाकाशप्रदेशान् तन्मध्ये प्रक्षिप्य पुनरपि त्रीन् वारान वर्गितं संवर्गितं च धर्मास्तिफाया गुरुलघुगुणान् प्रक्षिप्य पुनः श्रोन वारान् वगित संगितं च विधाय केवलज्ञानकेवलदर्शने प्रक्षिप्ते सति उत्कृष्टानन्तानन्तं भवति । जघन्योत्कृष्टयोरनन्तानन्तयोर्मध्ये मध्यमानन्तानन्तं विचित्रभेदं स्यात् । यत्र भव्यानां संख्या स्यात् । यत्र यत्रानन्तप्रमाणं प्रोच्यते तत्र तत्राजघन्योत्कृष्टानन्तानन्तं ग्राह्य । यत्राभव्यानां संख्या कथ्यते तत्र जघन्ययुक्तानन्तं ज्ञातव्यं । यत्रावलिका दयः समया: प्रोच्यन्ते तत्र जघन्ययुक्तासंख्यात स्यात् । संख्यातं श्रुतज्ञानस्य विषयं भवति । प्रसंख्यातं अवधिज्ञानस्य प्रत्यक्षं स्यात् । अनन्तं केवलज्ञानस्य युगपत्सकलप्रत्यक्ष सदास्ति । अब संख्या प्रमाण का सुख से बोध कराने हेतु पृथक पृथक व्याख्यान करते हैं: एक लाख योजन व्यास और एक हजार योजन उत्सेध वाले अनवस्था, शलाका, प्रतिशलाका और महाशलाका नाम के चार कुण्डों का स्थापन करना चाहिये । यथा प्रथम अनवस्था प्रति शलाका महा शालाका शलाका कुण्ड इसके बाद कोई देव अथवा असुर इन्हें गोल सरसों से भरे । उसके बाद उस कुण्ड के सरसों को ग्रहण कर वह एक सरसों शलाका कुण्ड में डाल कर शेष सरसों को एक एक द्वीप समुद्र में डालता जावे, जिस द्वीप या समुद्र में अन्तिम सरसों डाली जाय, उतने प्रमाण का एक दुसरा अनवस्था कुण्ड तैयार करके उसे पुनः सरसों से भरे और उन सरसों को ग्रहण कर पूर्ववत् एक सरसों शलाका कुण्ड में डाल कर शेष सरसों को आगे प्रामे के द्वीप समुद्रों में एक एक कर डाले, और जिस द्वीप या

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662