Book Title: Siddhantasara Dipak
Author(s): Bhattarak Sakalkirti, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 653
________________ ভীৱহাৰিক্ষা लक्षश्चतुरशीत्या त वगितं पर्वमिष्यते । पर्व चतुरशीत्या नयुताङ्ग गुणितं भवेत् ॥२॥ नयुतं ताडितं सत स्यालक्षश्चतुरशीतिकः । हतं चतुरशोत्या तत् कुमुवाङ्ग निरूपितम् ॥३॥ लाचतुरशीस्या तद् गुणितं कुमुवं भवेत् । मतं चतुरशीत्या हि पद्मा तच्च ताडितम् ।।८४॥ लक्षश्चतुरशीत्या तद्धतं पन जिनागमे । तद्धतं नलिनाङ्ग स्यात्संख्यश्चतुरशीतिक: 11 गुणितं नलिनं तत्स्याल्लाश्चतुरशीतिकः । हतं चतुरशोत्या तत्कमलाङ्ग स्मृतं बुधैः ॥८६॥ संक्षश्चतुरषोत्यः तम् गितं कमा भोत । हतं चतुरशीत्या तत् त्रुटिताङ्ग निगद्यते ॥७॥ लक्षश्चतुरशीत्यंत गुणितं घटितं मतम् । हतं चतुरशोत्या तदटटाङ्गाभिधं भवेत् ॥५॥ लक्षश्चतुरशोत्या तद् गुणितं वाटटाख्यकम् । हतं चतुरशोत्यंत दममाङ्गाभिधं स्मृतम् 11८६।। प्रममं गुणितं तत् स्याल्लाश्चतुरशीतिकः । तस्यायचतुरशोत्या गुणितं हाहाङ्गसंज्ञकम् ॥१०॥ लक्षश्चतुरशीत्या तद् हतं हाहास्यमुच्यते । भवेच्चतुरशीस्यां तद् हूहांगं गुरिणतं बुधैः ।।६१॥ लक्षश्चतुरशीत्यां तद्धतं हूहू समाह्वयम् ।। भवेच्चतुरशीत्या वगितं विन्दुलताङ्गकम् ॥१२॥ हतं विन्दुलताल्यं तल्लाश्चतुरशीतिकः । हतं चतुरशोत्या सन्महालताङ्गमुच्यते ॥१३॥ लक्षश्चतुरशीत्या तद्धतं महालताद्वयम् । लक्षश्चतुरशीत्या तद्धत शिरः प्रकम्पितम् ॥१४॥

Loading...

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662