________________
पंचदशोऽधिकार
[ ५७५ करके पूर्वोपार्जित पुण्य से स्वर्ग लोक में उत्पन्न होने की स्थिति एवं अन्य पूर्वापर सम्बन्ध आदि कह कर उन नवीन देवों के मनोगत सन्देह को दूर करते हैं ।।३१६-३१७||
अब उत्पन्न होने वाले इन्द्रादि देव पूर्व भव में किये हुए धार्मिक अनुष्ठान प्रादि का और धर्म के फल का जो चिन्तन करते हैं, उसे कहते हैं:--
तता ततक्षणसम्जासायधिशासिताम् । ज्ञात्वा प्रारजन्मधर्मस्य फलं चेति वदन्त्यपि ॥३१॥ अहो ! पूर्वभवेऽस्माभिः कृतं घोरं महत्तपः । हता पञ्चाक्षचौराश्च स्मरवरी निपातितः ।।३१६॥ मनो ध्यानेन संरुद्ध प्रमादा निजिता हृदि । कषायविषवृक्षाश्च छिनाः क्षमायुधेन च ॥३२०॥ जगत्सारा महावीक्षा पालिता जिनपुङ्गवाः । पाराधिता जगन्नाथास्तद्वाक्ये निश्चयं कृतम् ।।३२१।। सर्व यत्नेन सद्धर्मो जिनोक्तो विश्वशर्मदः । अहिंसा लक्षणः सारः क्षमादिलक्षरणकृतः ॥३२२॥ इत्याधैः परमाचारैः सद्धर्मो यः पुराजितः । तेनोवृत्याप्यधापाताद्वयं संस्थापिता इह ॥३२३॥ प्रतो धर्मादिना नान्योऽत्रामुन्न सुहितं करः। किन्तु सद्धर्म एकोऽहो ! स्वर्गमुक्तिसुखप्रदः ॥३२४॥ नरकात् धर्म उद्धृत्य नयेद्विधर्मिणो दिवम् । सहगामी सतां धर्मो धर्मोऽचिन्त्यविभूतिदः ॥३२५।। धर्मः कल्पद्र मो विश्वसंकल्पितसुखप्रदः । धर्मश्चिन्तामणिश्चिन्तितार्थदो विश्वतपंकः ॥३२६।। धर्मो निधिजगत्सारो धर्मः कामदुधा नृणाम् । धर्मोऽसमगुणग्रामो धर्मः सर्वार्थसिद्धिदः ।।३२७।। ईटशोऽहो ! महान धर्मो येन वृसेन चाय॑ते । तत्रात्र सुलभं जातु स्वगिणां सुखभोगिनाम् ॥३२॥