________________
५७० ]
सिद्धान्तसार दीपक ६ सागर प्रमाण होती है । अब इनके भेद प्रभेदों के प्रमाण का सुख पूर्वक बोध कराने के लिए उसी प्रमाण को पुन: कहते हैं ।।२६३||
अब प्रत्येक कुलों का पृथक् पृथा प्रमाण कहते हैं:
सप्ताधिकसप्तशतप्रमाः सारस्वतदेवाः ब्रह्मकल्पान्तस्यैशानदिकस्य प्रकीर्णकेषु वसन्ति । सप्ताग्रसप्तशत संख्या प्रादित्याश्चाग्निदिशास्थ प्रकीर्णक विमानेषु तिष्ठन्ति । सप्ताग्रसप्तसहस्रमिता वह्नयः नैऋत्यदिस्थित प्रकीर्णेषु वसन्ति । सप्ताग्र सप्तसहस्र प्रमा: अरुणाः वायुकोणस्थ प्रकीर्णकेषु भवन्ति । नवाग्रनवसहस्रा: मदतोयाः पूर्वदिक् श्रेणीबद्धेषु वसन्ति । नवाधिक नवसहस्रमानास्तुषितामराः दक्षिणाशास्थ श्रेगोबद्ध विमानेषु तिष्ठन्ति एकादशाग्रेकादशसहस्राः अव्याबाधा: पश्चिम दिक् श्रेणीबद्धषु सन्ति । एकादशयुतकादशसहस्रमिता अरिष्टा उत्तराशाश्रेणीबद्धेषु निवसन्ति । सप्ताग्नसप्तसहस्रा अग्न्याभा, नवाग्रनव सहस्राश्च सूर्याभा: सारस्वतगर्दतोसयोरन्तरे तिष्ठन्ति । एकादशाका दश सहस्राश्चन्द्राभाः, त्रयोदशानत्रयोदशसहस्रा सत्याभाश्च गर्दतोमादित्ययोरन्तरे वसन्ति पञ्चदशाधिकपञ्चदशसहस्रा: श्रेयस्कराः. सप्तदशाग्रसप्तदशसहस्राः क्षेमङ्कराश्चादित्यतुषितयोरन्तरे सन्ति । एकोनविंशत्य ग्रेकोनविंशतिसहस्राः वशिष्ठाः, एकविंशत्यधिककविंशतिसहस्राः वामपराश्च तुषितवह्नयोरन्तरे स्थुः । अयोविंशत्यग्नत्रयोविंशतिसहस्राः निर्धारणरजसः, पञ्चविंशत्यग्रपञ्चविंशतिसहस्राः दिगन्तरकृत: वह्नया व्याबाधयोरन्तरे च वसन्ति । सप्तविंशत्यग्रसप्तविंशतिसहस्रा प्रात्मरक्षकाः, एकोनत्रिशदग्रंकोनत्रिशसहस्राः सर्वरक्षकाश्चाव्यावाधारुणयोरन्तरे तिष्ठन्ति । एकत्रिशदकत्रिंशत्सहस्राः मरुतः, त्रयस्त्रिशदधिक त्रयस्त्रिशसहस्राः वसवश्चारुणारिष्टयोरन्तरे सन्ति । पञ्चत्रिंशदग्रपञ्चविंशत्सहस्राः प्रश्वा मराः, सप्तत्रिंशदग्रसप्तत्रिशसहस्राः विश्वाख्याश्चारिष्ट सारस्वतयोरन्तरे निवसन्ति । एते सर्वे एकत्रीकृताः लौकान्तिकामरा: चतुर्लक्षसमसहस्राष्टशत विशतिप्रमा: भवन्ति ।
. अर्थ:- सारस्वत नामक लौकान्तिक देवों का प्रमाण ७०७ है ये ब्रह्मलोक के अन्त में ईशान दिशास्थित प्रकीर्णक विमानों में रहते हैं । ७०७ है प्रमाण जिनका ऐसे आदित्य देव आग्नेय दिशागत प्रकीर्णक विमानों में रहते हैं । वह्नि देवी का प्रमाण ७००७ है, ये नैऋत्य दिशागत प्रकीर्णकों में रहते हैं । अरुण देवों का प्रमाण भी ७००७ है, ये वायव्य कोण स्थित प्रकीर्णकों में रहते हैं । पूर्व दिशागत श्रेणीबद्धों में निवास करने वाले गर्दतोय देवों का प्रमाण २००६ है । दक्षिण दिशागत श्रेणीबद्धों में निवास करने वाले तुषित देदों का प्रभारण ६०० ६ है । पश्चिम दिशागत श्रेणीबद्धों में । निवास करने वाले अन्याबाध देवों का प्रमाण ११० ११ है । उत्तर दिशागत श्रेणीबद्ध विमानों में निवास करने वाले अरिष्ट देवों का प्रमाण ११०११ है । ७००७ अग्न्याभ देव और ६००९ सूर्याभदेव, सारस्वत एवं गर्दतोय इन दोनों के मध्य में रहते हैं । ११०११ चन्द्राभ तथा १३०१३ सत्याभ देव,