________________
५५८ ]
सिद्धांतसार दीपक इस्पुत्कृष्टं पृथक् प्रोक्तमायुश्च माकिनां फ्रमात् ।
अधःस्थे पटले ज्येष्ठं यत्तदृध्वंजघन्यकम् ॥२३१।। अर्थ:--सौधर्मशान कल्प के प्रथम पटल में जघन्य आयु एक पल्य और उत्कृष्ट प्रायु अर्धसागर प्रमाण तथा अन्तिम पटल में उत्कृष्ट प्रायु २१ सागर प्रमाण है ॥२२४॥ सनत्कुमार-माहेन्द्र की उत्कृष्ट प्रायु ७६ सागर तथा ब्रह्म-ब्रह्मोत्तर की १०३ सागर प्रमाण है ।।२२५।। लान्तव-कापिष्ट कल्पों की १४३ सागर एवं शुक्र-महाशुक युगल की उत्कृष्ट प्रायु १६: सागर प्रमारण है ॥२२६।। शतारसहस्रार की १८३ सागर और प्रानत-प्रारपत युगल की उत्कृष्ट आयु २० सागर प्रमाण है ॥२२७।। प्रारण-अच्युत स्वर्गों की उत्कृष्ट प्रायु २२ सागर मगा है । इसाहे. गे स्मानि मायनों में स्थित अहमिन्द्रों की प्रायु में क्रमश: एक-एक सागर की वृद्धि (२३, २४, २५, २६, २७, २८, २९, ३० सागर ) होते हुये अन्तिम अवेयक की उत्कृष्ट प्रायु ३१ सागर प्रमाण है ॥२२८-२२६।। नव अनुदिश स्थित देवों की प्रायु ३२ सागर, तथा पंच अनुत्तरों में स्थित देवों को उत्कृष्ट प्रायु ३३ सागर प्रमाण है ।।२३०।। इस प्रकार देवों की पृथक् पृथक् उत्कृष्ट प्रायु क्रमश: कही गई है । नीचे नीचे के पटलों ( कल्पों) की जो उत्कृष्ट प्रायु होतो है, ऊपर ऊपर के पटलों को वही जघन्य आयु कही जाती है ॥२३१॥ (नोट-१२ वे स्वगं तक की प्रायु में जो माधा प्राधा सागर अधिक कहा है, वह घातायुष्क की अपेक्षा कहा है।
प्रब प्रत्येक पटलों में स्थित देवों की प्रायु पृथक् पृथक कहते हैं:पुनविस्तरेण पटलं पटलं प्रति देवानां पृथगायुरुच्यतेः
सौधर्मशानयो: प्रथमे पटले देवानां जघन्यायु: पल्योपम, उत्कृष्ट अर्धसागरः द्वितीये चोत्कृष्टमायः सागरत्रिंशद् भागानां सप्रदशभागाः । तृतीये विशद् भागानां एकोनविंशतिभागाश्च । चतुर्थ प्रायस्त्रिशद् भागानां एकविशतिभागाः । पञ्चमे चायु: विशद् भागामां त्रयोविंशतिभागा: । षष्ठे त्रिंशद् भागानां पञ्चविंशति भागाश्च सप्तमे विमाभागानां सप्तविंशतिभागाः । अष्टमे सागरत्रिशद्भागानां एकोनत्रिंशद् भागाः । नघमे चायु: सागरंकः, सागरस्य त्रिंशद्भागानामे कोभागः । दशमे सागरका सागरत्रिंशद् भागानां त्रयो मागाः । एकदशमे प्रायुः सागरैकः सागरप्रिशद्भागानां पञ्चभागाः। द्वादशमे सागरैक: सागरत्रिंशद् भागानां समभागाश्च त्रयोदशमे सागरंकः सागरविंशद् भागानां नवभागाः । चतुर्दश में सागरेकः सागर त्रिंशद्भागानां एकादशभागाः । पञ्चदशे प्रायः सागरेकः सागर त्रिशद्भागानां त्रयोदशभागाः । षोडशे सागरैक: सागरत्रिशद्भागानां पञ्चदशभागाः । सप्तदशे सागरकः सागरत्रिंशद्भागानां सप्तदश भागाः। अष्टादशे सागरंक: सागत्रिशद्भागानां एकोनविंशतिभागाः । एकोनविशे सागरकः सागरप्रिंशद्भागानां एकविशति भागाः । विशे सागरक: सागरप्रिंशद् भागानां त्रयोविंशतिभागाः । एकविशे सागरेकः सागरत्रिंशद् भागानां पञ्चविंशतिभागाः।