________________
५३६ ]
सिद्धान्तसार दीपक प्रधान हैं ।।१४३-१४४।। इसी प्रकार छह उत्तरेन्द्र अपनी अपनी सेनाओं के आगे धागे चलने वाले क्रमशः महादाम, स्वेच्छगामी (अमितगति), रथमन्थन, पुष्प दन्त, महावीर्य, गीतप्रीति और महापति नाम के ये सात-सात प्रधान छहों उत्तरेन्द्रों के पृथक् पृथक् हैं ।1१४५-१४६।।
अब नवों स्थानों में तीनों परिषदों का पृथक् पृथक् प्रमाण कहते हैं:--
क्रमात परिषदा संख्येयं द्वादश चतुर्दश । षोडशव सहस्राणि नवानां प्रथमे पदे ॥१४७।। सतो नि वि सहस्रोनं यावत् षष्ठं पदं ततः। अधिक्रमतो हीनं स्याद्यावन्नवमं पदम् ।।१४।
अर्थ:--सौधर्म स्वर्ग आदि के नव स्थानों में से प्रथम स्थान में अभ्यन्तर परिषद् में देवों की संख्या १२०००. मध्य परिषद् में १४००० और बाह्य परिषद् में १६००० है ॥१४७।। इसके आगे छह पदों तक इस प्रमाण में क्रमश: दो-दो हजार की हानि होती गई है, तथा इसके मागे नवम पद पर्यन्त यह संख्या क्रमशः अर्ध-अर्थ प्रमाण होन होती गई है ।।१४॥
प्रथामोषां सुखबोधाय विशेषव्याख्यानमाहः
सौधर्मेन्द्रस्य सामान्य कामराः चतुरशीतिसहस्राणि । अक्षरशाः त्रिलक्षषट्त्रिंशत्सहस्रारिण । घृषभानां प्रथमे अनीके वृषभाश्चतुरशीति सहस्राणि । द्वितीये च एकलक्षाष्टषष्टिसहस्राणि । तृतीये विलक्षषट्त्रिंशत्सहस्राणि । चतुर्थे षड्लक्षद्वासप्ततिसहस्राणि पश्चमे त्रयोदशलक्ष चतुश्चत्वारिंशत्सहस्राणि षष्ठे षड्विंशतिलक्षाष्टाशीति सहस्राणि । सप्तमे अनीके वृषभा त्रिपश्चाशल्लक्षषट्सप्ततिसहसारिण। समानीकस्थाः पिण्डीकृताः सर्वे वृषभा: एकाकोटीषड्लक्षाष्टषष्टिसहस्रारिग भवन्ति । शेषाः अवाद्याः सप्त सप्तभेदाः । षडनीकाः वृषभानीक समानाः विज्ञेयाः । अमीषां वृषभादि सप्तानीकाना एकत्रीकृताः समस्तवृषभादि नर्तक्यन्ताः सप्तकोटिषट्चत्वारिशल्लक्षषट् सप्ततिसहस्राणि स्युः । प्रादिपरिषदि देवा द्वादशसहस्राणि । मध्यपरिषदि, सुरा: चतुर्दशसहस्राणि । बाह्यपरिषदिगीर्वाण: षोडशसहस्राणि ।। ऐशानेन्द्रस्य सामान्यकाः अशीतिसहस्राणि । अङ्गरक्षा: त्रिलक्षविंशतिसहस्राणि । वृषभारणां प्रथमानीके वृषभाः प्रशीतिसहस्राणि तत: पूर्ववत् शेषषडनीकेषु द्विगुणा द्विगुणा वृषभाः विज्ञेयाः । सप्तानीकानां सर्वे पिण्डीकृताः वृषभाः एकाकोट्येकलक्षष्टि सहस्राणि : शेषाः प्रश्वादयः षट्वृषभगणनासमानाः स्युः । एते सर्वे सप्तानीफानां पिण्डीकृता: वृषभादय: नर्तक्यन्ताः सप्तकोट्येकादशलक्षविशतिसहस्राणि भवेयुः । आधिपरिषदि देवाः दशसहस्राणि । मध्यपरिषद द्वादशसहस्राणि।