SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ पंचदशोऽधिकारा [५३७ बाह्य परिषदि सुराः चतुर्दशसहस्राणि ।। सनत्कुमारेन्द्रस्य सामानिकाः द्विसप्तसिसहस्राणि अङ्गरक्षाः द्विलक्षाष्टाशीतिसहस्राणि । प्रथमे वृषभानीके वृषभाः द्वासप्ततिसहस्राणि ततः शेषषट्सैन्येषु द्विगुणा द्विगुणा वृषभाः सन्ति । सप्तानीकस्थाः सर्वे पिण्डीकृताः वृषभाः एकनबतिलक्षचतुश्चत्वारिंशत्सहस्रारिए भवन्ति । शेषाः अश्वादयः षट् वृषभसमाः मन्तव्याः । अमो सप्तानोकानां विण्डोकृताः सर्वे वृषभादयः षट्कोटि चत्वारिंशल्लक्षाष्टसहस्राणि भवन्ति । प्रादि परिषदिगीर्वाणा: अष्टसहस्राणि । मध्यपरिषद देवाः दशसहस्राणि । बायपरिषदि त्रिदशा: द्वादशसहस्राणि ॥ माहेन्द्रस्य सामानिका: सप्ततिसहत्राणि । अङ्गरक्षा: द्विलक्षापीतिसहस्राणि । प्रथमे वृषभानीके वृषभाः सप्त तिसहस्राणि । ततो द्विगुण द्विगुण वृद्धया सप्तानीकानां विश्वे पिण्डीकृताः वृषभा: अष्टाशीतिलक्षनवतिसहस्राणि भवन्ति । अश्वादयः प्रत्येक तावन्त एव विज्ञेयाः । सप्तानोकानां सर्वे पिण्डीकृताः वृषभादयः पट्कोटिद्वाविंशतिलक्षत्रिंशत्सहस्राणि विद्यन्ते । प्रादिपरिषदि निर्जराः षट्सहस्रारिण, मध्यपरिषदि, देवा: अष्टसहस्राणि, बाह्यपरिषदि सुराः दशसहस्राणि ॥ ब्रह्मन्द्रस्य सामानिकाः षष्टिसहस्राणि, अङ्गरक्षा द्विलक्षचत्वारि. शत्सहस्राणि । प्राद्ये वृषभानीके वृषभाः षष्टिसहस्राणि । ततो द्विगुण द्विगुण वद्धिताः सर्वे सन्तानीकस्था: पिण्डीकृताः वृषभाः षट्सप्ततिलक्षविशति सहस्राणि स्युः । अश्वादयः शेषाः पृथग्भूता वृषभतल्याज्ञातव्याः । सप्तानी कानामेकत्रीकृताः सर्वे वृषभादयः पञ्चकोटि त्रयस्त्रिशल्लक्षचत्वारिशत्सहस्राणि । आदिपरिषदिदेवाः चत्वारि सहस्राणि । मध्यपरिषदिगोवणाः षट्सहस्राणि, बाह्यपरिषदि सुरा अष्टसहस्राणि ।। लान्तवेन्द्रस्य सामानिकाः पञ्चाशत्सहस्राणि । अङ्गरक्षाः द्व लक्षे । वृषभाणा प्रथमानीके वृषभाः पञ्चाशासहस्राणि, ततो हिगुण द्विगुण वृद्धया बधिताः वृषभाः एकत्रीकृताः त्रिषष्टिलक्षपञ्चासत्सहस्राणि स्युः । अश्वादयोऽपि रामस्तास्तत्समा विज्ञयाः । सप्तानीकानां सर्वे पिण्डीकृता: वृषभादयः चतुःकोटिचतुश्चत्वारिंशल्लक्षपञ्चाशत् सहस्राणि भवन्ति । प्रादि परिषदि देवाः द्वे सहस, मध्यपरिषदि सुरा: चत्वारिंशत्सहसारिण, बाह्यपरिषदिगीर्वाणाः षट्सहसारिण ।। शुकेन्द्रस्य सामानिकाः चत्वारिंशत्सहसाणि । अङ्गरक्षाः एकल क्षषष्टिसहसारिण। वृषभारणां प्रथमानीके वृषभाः चत्वारिंशत्सहसाणि । ततो द्विगुण द्विगुण वृद्धया क्रमेण बधिताः । सप्तानीकवृषभाः पिण्डिताः पञ्चाशल्लक्षाशीति सहसारिण भवेयुः । तावन्तः पृथक पृथक् अश्वादयो ( वृषभादयः इति पाठः ) ज्ञातव्याः । सर्वे सप्तानीकानां पिण्डीकृताः वृषभादयः त्रिकोटिपञ्चपञ्चाशल्लक्षषष्टिसहस्राणि भवन्ति । आदि परिषदिदेवाः सहस' मध्यपरिषदि सुरा: द्वे सहस , बाह्मपरिषदिगीर्वाणाः चत्वारि सहस्राणि ॥ शतारेन्द्रस्य सामानिकास्त्रिशशन् सहसागि अङ्गरक्षाः एकलक्षविंशतिसहसारिण । वृषभाणां प्रथमानीके वृषभाः त्रिशत्सहसारिण । सतो द्विगुण द्विगुण वृद्धिक्रमेण वर्द्धमाना।। विश्वे वृषभाः प्रष्टत्रिशल्लक्षदशसहस्राणि भवन्ति । अश्वादयः षदसंख्यया वृषभसमानाः ज्ञातव्याः। सप्तानीकानां विश्वे वृषभादयः पिण्डीकृताः द्विकोटिषट्षष्टिलक्षसप्तत्ति सहस्राणि भवन्ति 1 श्रादि परिपदिदेवाः पञ्चशतानि । मध्यपरिषदिसुराः सहस के च । बाह्यपरिषदि अमराः द्वे सहस ।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy