________________
सिद्धान्तसार दोपक
२५६०००० असंख्यात यो० न्यास वाले हैं । अथवा ३२००६°oxv==२५६०००० विमान असंख्यात यो० व्यास वाले हैं |७०।। तीनों अधोग्रेवेयकों में श्रेणीबद्ध विमानों के मध्य अवस्थित रहने वाले तोन इन्द्रक विमान संख्यात योजन विस्तार वाले हैं ॥७१।। तीनों मध्यम वेयकों में इन्द्रक और प्रकीर्णक दोनों मिला कर १८ विमान संख्यात योजन विस्तार वाले हैं ।।७२।। तीनों ऊर्ध्व ग्रंवेयकों में रत्नमई १७ विमान संख्यात योजन विस्तार वाले हैं ॥७३॥ नव पनुदिशों और पञ्चानुत्तरों में जो एक-एक इन्द्रक हैं, वे ही संख्यात योजन विस्तार वाले हैं ॥७४।। संख्यात योजन व्यास वाले प्रकीर्णकों से रहित अन्य प्रकीर्णक और सर्वश्रेणीबद्ध विमान प्रसंख्यात कोटि योजन विस्तार वाले हैं ।७५||
.
अब इसी अर्थ को विशेष रूप से पृथक् पृथक् दर्शाते हैं:
सौधर्म विमाना षड्लक्षचत्वारिंशत् सहस्रा: संख्येय योजनविस्ताराः । पञ्चविंशतिलक्षषष्टिसहस्राः असंख्येय कोटीयोजनव्यासाश्च । ईशानकल्पे विमानाः पञ्चलक्षषष्टिसहस्राः संख्यात योजनविष्कम्भाः । द्वाविंशतिलक्षचत्वारिंशत्सहस्राः असंख्यात कोटियोजन विष्कम्भाः । सनत्कुमारे विमानाः द्विलक्षचत्वारिंशत्सहस्राः संख्यात योजन विस्तृताः । नबलक्षषष्टिसहस्रा: असंख्यातयोजनकोटिविस्तृताश्च । माहेन्द्रे विमानाः एकलक्षष्टिसहस्राः संख्यातयोजनविस्तारा: । षड्लक्षचत्वारिंशत्सहस्राः असंख्यातकोटियोजनविस्तारा: 1 ब्रह्मन्नरोत्तरयोविमानाः अशीतिसहस्राः संख्ययोजनब्यासाः । त्रिलक्षविशतिसहस्राः असंख्य कोटीयोजनव्यासा: । लान्तवकापिष्टयोदशसहस्रविमानाः संख्यातयोजनविष्कम्भाः । चत्वारिंशत्सहस्रविमानाः असंख्यातकोटियोजनविष्कम्भाः। शुक्रमहाशुक्रयोः प्रष्टसहस्रविमानाः संख्येषयोजन विस्ताराः । द्वात्रिंशत्सहस्रविमानाः असंख्येयकोटीयोजन विस्ताराः । शतारसहस्त्रारयोः द्वादशशतविमानाः संख्ययोजनधासाः । अष्टचत्वारिशच्छत विमाना: असंख्ययोजनकोटिव्यासाः। प्रानतप्राणतयोः अष्टाशीतिविमानाः संस्थातयोजनविष्कम्भाः । विशतद्विपञ्चाशद्विमाना: असंख्यातकोटीयोजनविष्कम्भाः। पारणाच्युतयोः द्विपञ्चाश द्विमानाःसंख्यातयोजनध्यासाः । अष्टायद्विशतविमाना: असंख्यकोटीयोजनव्यासाः । अधोवेयकत्रिकेविमानास्त्रयः संख्येययोजनविस्ताराः । अष्टोत्तरशतं असंख्येययोजनकोटि विस्ताराः । मध्यग्नैवेयकत्रये अष्टादश विमानाः संख्यातयोजनविस्तारा: नवाशीति विमानाः प्रसंख्यातयोजनकोटिविस्ताराः । ऊर्ध्व ग्रंबेयकत्रिकेसातदक्षा विमानाः संख्ययोजनविष्कम्भाः । चतुःसप्ततिविमानाः असंख्यकोटीयोजन विष्कम्भाः । नवानुदिशपटले विमानक; संख्ययोजनविस्तारः । अष्टौविमानाः असंख्ययोजनकोटीविस्ताराः । पञ्चानुत्तरे एको विमानः संख्यातयोजनविष्कम्भः । चत्वारो विमाना: असंख्यातकोटियोजनविष्फम्भाः।