________________
५३० ]
सिद्धांतसार दीपक चतुस्त्रिद्वयसंगुण्यं शतषष्टयधिकं शतम् । विशत्या त्रिषु तद्धीन गोपुराणां समुन्नतिः ।।१२७।। योजनानां शतं ध्यासस्ततो बशोनता पृथक ।
विशोनं पञ्चमे स्थाने दशोनं च पृथक् द्वये ॥१२८॥ अर्थः-छह युगलों के यह स्थान और प्रबशेष मानतादि स्वर्गों का एक स्थान इस प्रकार ७ स्थानों में उपयुक्त प्राकारों के पृथक् प्रणम् नास मोर माह का मान कहते हैं ।।१२।। प्रथम युगल में प्राकारों की नींव और व्यास का प्रमाण ५० योजब प्रमाण है, उसके प्रागे तीन स्थानों में क्रमशः इसका प्राधा प्राधा है । पाँचवें स्थान का ४ योजन, छठवें स्थान का ३ योजन और सातवें स्थान का प्रमाण २३ योजन है ।।१२६।। सातों स्थानों के प्राकारों की चारों दिशामों में उनको ऊंचाई का प्रमाण कमश: ४०० योजन, ३०० योजन, २०० योजन, १६० योजन, १४. योजन, १२० योजन और १०० योजन है ।। १२७॥ इन्हीं सातों स्थानों के गोपुरों का विस्तार क्रमश: १०० योजन, ६० योजन, ८० योजन, ७० योजन, ५० योजन, ४० योजन और ३० योजन प्रमाण है ।।१२८||
अमीषां विशेषव्याख्यानमाहः--
सौधर्मेशानयोः प्राकाराणां विष्कम्भोवगाहश्च पश्चाशद्योजनानि । प्राकारस्थ गोपुराणामुत्सेधश्चतुःशतयोजनानि विष्कम्भः शतयोजनानि। सनत्कुमारमाहेन्द्रयोः प्राकाराणां व्यासोऽवगाहरचपञ्चविंशतियोजनानि । तद्गोपुराणामुदय: त्रिशतयोजनानि । विस्तारः नवतियोजनानि । ब्रह्मब्रह्मोत्तरयोः प्राकाराणां विस्तृतिः अवगाहन सार्घद्वादशयोजनानि । तत्प्रतोलीनां उत्सेधः द्विशतयोजनानि । विस्तृतिरशीतियोजनानि । लान्तवकापिष्टयोः प्राकाराणां विस्तारावगाही क्रोशाग्नषट्योजनानि । तद्गोपुराणामुदय: षष्टधप्रशतयोजनानि : विस्तारः सप्रतियोजनानि । शुक्रमहाशुक्रयोः प्राकाराणां व्यासोऽवगाहत्वं च चत्वारियोजनानि । तद्गोपुराणामुच्यायः चत्वारिंशदधिकशतयोजनानि । ध्यास: पञ्चाशद्योजनानि । शतारसहसारयोः प्राकाराणां विष्कम्भावगाही त्रीणियोजनानि । तद्गोपुराणामुदयः विंशत्यग्नशतयोजनानि । विष्कम्भः चत्वारिंशद्योजनानि । आनतप्राणतारणाच्यूतेषु प्राकाराणां विस्तारः गाहत्त्वं च साधंयोजन द्वे प्राकारस्थप्रतोलीनामुत्सेधः शतयोजनानि । व्यासः त्रिंशद्योजनानि ।
अर्थ:-अब इसी को विशेषता से कहते हैं