________________
५३२ ]
सिद्धांतसार दीपक पृयक ऊँचाई कहते हैं राप्रम युगल में गृहों की ऊंचाई ६०० योजन और दूसरे युगल में ५०० योजन है । इसके आगे ११ वें स्थान तक ५०-५० कम होते हुये क्रमशः ४५०, ४००, ३५०, ३००, २५०, २००, १५०, १०० और ५० योजन है । अन्तिम स्थान के गृहों की ऊँचाई २५ योजन है ॥१३०।। प्रत्येक स्थानों के गृहों की लम्बाई अपनी अपनी ऊँचाई का पांचवाँ ( १° = १२०) भाग है और प्रत्येक स्थानों के गृहों को चौड़ाई अपनी अपनी ऊँचाई का १० वा (१९६०) भाग प्रमाण है ।।१३.१।। जैसे:-लम्बाई क्रमशः १२० योजन, १००, ६०, ८०, ७०, ६०, ५०, ४०, ३०, २०. १०, और ५ योजन प्रमाण है । इसी प्रकार चौड़ाई क्रमशः ६०, ५०, ४५, ४०, ३५, ३०, २५, २०, १५, १०, ५, और २० योजन प्रमाण है।
एतेषां उत्सेधायामविष्कम्भाः पृथक् पृथक् व्यासेन प्रोस्यन्ते:---
सौधर्मशानयोः प्रासादानामुत्सेधः षट्शसयोजनानि । आयाम: विंशत्यग्र शतयोजनानि, । विष्कम्भः षष्टियोजनानि । सानत्कुमारमाहेन्द्रयोः गृहाणा मुनयः पञ्चशतयोजनानि, दीर्थता शतयोजनानि, व्यास: पञ्चाशद्योजनानि । ब्रह्मब्रह्मोत्तरयोः सोधानामुन्नतिः साधंचतुःशतयोजनानि, थायाम: नवति योजनानि, विस्तृतिः पञ्चचत्वारिंशद्योजनानि । लान्तवकापिष्टयोः प्रासादानामुत्सेध: चतुःशतयोजनानि, पायामः अशीतियोजनानि, विस्तारः चत्वारिंशद्योजनानि । शुक्रमहाशुक्योः गृहाणामुन्नति: साविशतयोजनानि, दीर्घता सप्तति योजनानि, विष्कम्भ : पञ्चत्रिशद्योजनानि । शतारसहस्रारयोः प्रासादानामुदयः त्रिंशतयोजनानि, आयाम: षष्टि योजनानि, व्यासः त्रिशद्योजनानि मानतप्राणतारणाच्युतेषु हाणामुत्सेधः साधंद्विशतयोजनानि, पायामः पञ्चाशद्योजनानि, विस्तारः पञ्चविंशतियोजनानि । अधोग्नवेयक विषु प्रासादानामदय: द्विशतयोजनानि, दीर्घता चत्वारिंदातयोजनानि, विष्कम्भः विशति योजनानि । मध्यप्रैबेयक त्रिषु गृहाणामुत्सेधः सार्धशतयोजनानि, दीर्घता त्रिशद्योजनानि, व्यासः पञ्चदशयोजनानि । ऊध्र्वग्र वेयकत्रिषु सौधानामुछयः शतयोजनानि, आयाम: विशतियोजनानि, विस्तारः दशयोजनानि । नवानुदिशे प्रासादानामुत्सेधः पञ्चाशद्योजनानि, आयामः दशयोजनानि, व्यासः पञ्चयोजनानि पञ्चानुत्तरे प्रासादानामुत्सेवः पञ्चविंशतियोजनानि । मायामः पञ्चयोजनानि, व्यासः सार्धे व योजने ।
(तालिका अगले पेज पर देखें)