SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५०८ ] क्रमांक ३ ४ ५ ६ ७ ५ ६ १० सिद्धान्तसार दीपक ततः सन्ति विमानानि ह्यधो वैकत्रिके । एकादशोत्तरं चैकशतं ततो विमानकाः ॥३६॥ शतकं सप्तसंयुक्तं मध्यग्र वेयकत्रिये । एकानवतिसंख्याना ऊर्ध्व वेपत्रिके ॥३७॥ ततो नवविमानानि नवानुदिशसंज्ञके । पञ्चदिव्यविमानानि पञ्चानुत्तर नामके ॥३८॥ अर्थः- उपर्युक्त १२ श्लोकों का समस्त प्रर्थं निम्नाङ्कित तालिका में निहित है । स्वर्गों के नाम विमानों की संख्या स्वर्गों के नाम सौधर्म ३२ लाख (३२०००००) ११ ऐशान २८ लाख (२६०००००) १२ १२ लाख (१२०००००) १३ ८ लाख (८०००००) १४ २६६००० १५ सानत्कुमार माहेन्द्र ब्रह्म ब्रह्मोत्तर लान्तव कापिष्ट 1000/ १०४०००१ २५०४२ २४६५८ २००२० (४ लाख) ܘܬܐ देख (५० हजार) }(xo क्रमाक (४० हजार) १६ १७ १८ १६ शतार शुक्र महाशुक्र ब सोलह स्वर्गों के इन्द्रक विमानों के नाम कहते हैं: सहस्रार अनंत प्राणत प्रारण अच्युत ३ स्तन ग्रैवेयक ३ मध्यम ३ उपरिम अनुदिश अनुत्तर " " विमानों की संख्या श्राद्यस्वर्गयुगे चाद्यमुड्वास्थं विमलाभिधम् । चन्द्र' वल्गु च बोराख्य मरुणं नन्दनाह्वयम् ॥३६॥ नलिनं काञ्चनं रोहिचचञ्चाल्यं महदाख्यकम् । ऋदृशं भयं ततो रुकनामकम् ||४०|| ३०१६ २६६१ ४४० २६० } (६ हजार) ( ७०० ) १११ १०७ ५. ६१ £ योगफल – ८४९७०२३ है ।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy