________________
४४८ ]
सिद्वान्तसार दीपक द्वितीया परिषद वस्य स्त्रियो द्विशतप्रमाः । तृतीया परिषद् गीर्वाणस्य सार्धशतस्त्रियः ॥१२३।। वरोचनस्य चान्तः परिषत्स्थितामृताशिनः ।। एकेकस्य पथाभूता देव्यस्त्रिशतसम्मिताः ॥१२४।। द्वितीया परिपत्स्थस्य साद्विशतयोषितः । तृतीया परिपत्स्थस्य शसद्वयसुराङ्गनाः ॥१२॥ नागेन्द्रस्यादिमायां परिषद्यवस्थितस्य च । एगा चिरस्य प्रत्यक यः शतद्वयम् ॥१२६॥ मध्यमायां सुरकस्य षष्टयनशतयोषितः । अन्तिमायां च ताश्चत्वारिंशवग्रशस्त्रियः ॥१२७।। सुपर्णस्यादिमायां परिषद्यप्यमरस्य च । एकैकस्याङ्गनाः प्रत्येकं षष्टयनशतप्रमाः ।।१२८।। मध्यमायां च चत्वारिंशद्यक्तशतयोषितः। अन्तिमायां सुरैकस्य विंशत्यग्रशतस्त्रियः ॥१२६।। शेषद्वीपादिसप्तानामन्तः परिषदि स्फुट । देवैकैकस्य चत्वारिंशत्संयुक्तशताङ्गनाः ।।१३०॥ मध्यमापरिषस्थस्य विशत्यग्रशताङ्गनाः। अन्तिमा परिषद वैकस्य सन्ति शतस्त्रियः ॥१३१॥ सेनामहत्तराणां चाङ्गरक्षाणां सुराङ्गनाः । प्रत्येकं शतसंख्याः स्युः स्वपुण्यपरिपाकजाः ॥१३२॥ संन्यकानां च पञ्चाशस्त्रियः प्रत्येकमञ्जता ।
सर्वनिकृष्टदेवानां स्यु त्रिशत्सराङ्गनाः ॥१३३।। अर्थ:-चमरेन्द्र की अन्तः परिषद् में जितने देव हैं, उनमें एक एक देव की पृथक पृथक् डेढ़, डेढ़ सौ ( १५०) देवियाँ हैं ।।१२२।। द्वितीय परिषद् के देवों के दो, दो सौ (२००) और तृतीय परिषद् के देवों के साढ़े तीन, साढ़े तीन ( ३५० ) सौ देवियाँ हैं ॥ १२३ ।। वैरोचन इन्द्र की अन्तः परिषद् में जितने देव हैं, उनमें एक एक देव के पृथक् पृथक् तीन, तीन सौ ( ३०० ) देवियाँ हैं ॥१२४।। द्वितीय परिषदस्थ देवों में प्रत्येक के पास ढाई, ढाई सौ ( २५० ) देवियाँ हैं और तृतीय परिषद् के