________________
चतुर्दशोऽधिकार
[ ४६५ परिधियों का प्रमाण प्रादि करणानुयोग ( त्रिलोकसार गा० ३७७-३७८-३८५-३८६-३८७ प्रादि) से ज्ञात कर लेना चाहिये ॥८॥ . प्रब २८ नक्षत्रों के नामों का दिग्दर्शन कराते हैं :
कृतिकारोहणोनाम ततो मृगशिरस्तथा । पार्दा पुनर्वसुर्नाम्ना पुष्याश्लेषा मघायाः ।।६६ पूर्वादि फाल्गुनी चोत्तरफाल्गुनी समाह्वयम् । हस्ता चित्रा तथा स्वाति विशाखाभिधमेव च ॥१०॥ अनुराधास्यक ज्येष्ठा नक्षयं मूलसंज्ञकम् । पूर्वाषाढामिधं चोत्तराषाढाख्योऽभिजित्ततः ॥१०॥ श्रवणाख्यं धनिष्ठा शतभिषा नामक ततः । पूर्वाभाद्रपदाख्यं चोत्तरभाद्रपदाल्यकम् ॥१०२॥ रेवतीसंज्ञनक्षत्रमश्विनी भरणीति च ।
अष्टाविंशति नामानि नक्षत्राणामनुक्रमात् ॥१०॥ अर्थ:- कृतिका, २ रोहणी, ३ मृगशीर्षा, ४ पार्दा, ५ पुनर्वसु, ६ पुष्य, ७ पाश्लेषा, ८ मघा, र पूर्वाफाल्गुनी, १० उत्तराफाल्गुनी, ११ हस्त, १२ चित्रा, १३ स्वाति, १४ विशाखा, १५ अनुराधा, १६ ज्येष्ठा, १७ मूल, १५ पूर्वाषाढा, १६ उत्तराषाढा, २० अभिजित्, २१ श्रवण, २२ धनिष्ठा, २३ शतभिषा, २४ पूर्वाभाद्रपद, २५ उत्तराभादपद, २६ रेवती, २७ अश्वनी और २८ भरणी नाम वाले ये २८ नक्षत्र अनुक्रम से हैं ।।१६-१०३।।।
अब प्रत्येक नक्षत्र के ताराओं की संख्या और कृतिका प्रादि नक्षत्रों की परिवार तारामों का प्रमाण प्राप्त करने की विधि कहते हैं :--
ताराः षट्पश्चतिस्रस्तु ह्य काषतिन ईरिताः । षट्चतस्रोऽपि कश्यन्ते द्वे पञ्च ततः परम् ॥१०४॥ एकैकाथ चतस्रोपि बदतिस्रो नवतारकाः । चतवस्तु चतस्रोपि तिनस्त्रिस्त्रस्तु पश्च च ॥१०॥ शतकमेकादशाने च द्वे द्वे द्वात्रिंशदीरिताः। पञ्च तिस्रोप्यमूस्तारासंख्यभान क्रमाद्विदुः ॥१०६॥