________________
एकादशोऽधिकारः
[ ४२५ के प्रथम वर्गमूल का जितना प्रमाण है, उतनी श्रेणियों के प्रमाण हैं । इनसे असंख्यातगुणे माठ प्रकार के व्यन्तरदेव हैं, वे जगत्प्रतर के असंख्यातवें भाग प्रमाण अर्थात् संख्यात प्रतरांगुलों से श्रेणी को भाजित करने पर जो लब्ध प्राप्त हो उतनी घरिणयों प्रमाण हैं । इनसे संख्यातगुरणे पाँच प्रकार के ज्योतिषी देव हैं। वे ज्योतिष देव जगत्प्रसार के असंख्यातवें भाग प्रमाण हैं । अर्थात् पूर्वोक्त संख्यातप्रत रांगुलों से संख्यातगुण हीन प्रतरांगलों द्वारा श्रेणी को खण्डित करने पर जो प्रमाण प्रावे उतनी श्रेणियाँ हैं। अब जीवों की पर्याप्ति और प्राणों का कथन करते हैं :--
पाहारोऽथ शरीरं चेन्द्रियानप्राणसंज्ञको । भाषा मन इमाः षट्स्युः पर्याप्तयोऽत्र संजिनाम् ॥१६३॥ असंजिविकलाक्षाणां स्युस्ताः पञ्च मनो विना । एकाक्षाणां चतमश्च पाप्तिसो वचो विना ।।११४॥ पञ्चेन्द्रियाह्वयाः प्राणा मनोवाक्कायजास्श्रयः । प्रानप्राणस्तथायुश्चामी प्राणा दश संजिनाम् ॥१६॥ असंज्ञिनां नवप्राणास्ते भवन्ति मनो विना । चतुरिन्द्रियजीवानामष्टो श्रोत्रं विनापरे ।।१६६॥ त्रीन्द्रियाणां च ते प्राणाः सप्त चक्षविना स्मृताः। द्वीन्द्रियाणां च षट प्राणाः सन्ति नाणेन्द्रियं विना ।।१६७।। पृथिव्यादि वनस्पत्यन्तपञ्चस्थावरात्मनाम् । एकाक्षाणां चतुःप्रारणा रसनाक्ष वचोऽतिगाः ॥१६८।। पञ्चेन्द्रियाह्वयाःप्राणा प्रायुः शरीरमित्यमी । सप्तप्राणा अपर्याप्तसंज्ञि पश्चाक्षजन्मिनाम् ।।१६।। पञ्चाक्षायुः शरीराख्याः प्राणाः सप्तभवन्ति च । असंज्ञिनामपर्याप्तपञ्चेन्द्रियात्तदेहिनास ॥२००। चत्वारइन्द्रियः प्राणा प्रायुः काय इमे मताः । प्रारणाः षट् भुव्यपर्याप्तचतुरिन्द्रिय जन्मिनाम् ।।२०१।। स्पर्शाक्षरसनघ्राणाक्षायुः काया अपोत्यमी । प्रारणाः पञ्चह्यपर्याप्तत्रीन्द्रियासुमतां स्मृताः ।।२०२॥