________________
नवमोऽधिकारः
अर्थ:- अवसर्पिणीकाल के पञ्चम काल सहा उत्सपिणी का दुःखमा नाम का द्वितीयकाल होगा किन्तु इसमें बुद्धि बल आदि की क्रमशः बृद्धि होली जायगी ||३२४।। उत्सपिणी के द्वितीय काल के अन्त में एक हजार वर्ष अवशेष रहने पर निम्नलिखित सोलह कुलकर होंगे। यथा-१ कनक, २ कनकप्रभ, ३ कनकराज, ४ कनकध्वज, ५ कनकपुङ्गव, ६ नलिन, ७ नलिन प्रभ, ८ नलिनराज, ६ नलिनध्वज, १० नलिनपुङ्गव, ११ पद्म, १२ पद्मप्रभ, १३ पद्मराज, १४ पद्मध्वज, १५ पद्मपुङ्गव और महापय ये १६ मनु होंगे, जो मुग्ध (भोले) जीवों को कृत्य-अनात्य प्रादि कार्यों की शिक्षा देंगे । अर्थात् क्षत्रिय मावि कुलों के अनुरूप आचरण और अग्नि द्वारा पाचन प्रादि का विधान सिखावेंगे ।।३२५-३२६।।
प्रब दुःखमासुखमा नामक तृतीयकाल की स्थिति बतलाते हुए इसमें उत्पन्न होने वाले चौबीस साकारों का वर्णन कर है :
ततस्तृतीयः कालः स्यात् दुःषमासुषमाह्वयः । चतुर्थकालतुल्योऽत्रायास्यति क्रमवद्धि भाक् ।।३३०।। तस्मिन् काले क्रमेणव भविष्यरित जिनेश्वराः । नष्टधर्मोद्धरा एते चतुविशतिसंख्यकाः ॥३३१।। पद्माख्यः सुरदेवोऽथ सुपार्यो हि स्वयंप्रभः । सर्वात्माभूतसंज्ञश्च देवपुत्रसमाह्वयः ।। ३३२।। कुलपुत्र उवङ्कास्यः प्रोष्ठिलो जयकोतिवाक् । मुनिसुव्रतनामातथारनाथो हपापकः ॥३३३॥ निःकषायाभिधानोऽथ विपुलो निर्मलाख्यकः । चित्रगुप्तो जिनाधीशः समाधिगुप्तनामकः ।।३३४।। स्वयंभूरनितिनु जयाल्मो विमलाभिधः । देवयालाह्वयोऽनन्तवीर्य एते जिनाधिपाः ॥३३५॥ त्रिजगन्नाथवन्द्यााः स्वमुक्तिमार्गदर्शिनः । धर्मतीर्थप्रणेतारो ज्ञेया विश्वहितङ्कराः ।।३३६।। मध्ये यः प्रथमोऽमोषां श्रेणिकः स भविष्यति । शुद्धसम्यक्त्व माहात्म्यादा दितीर्थप्रवर्तकः ॥३३७।। षोडशाग्रशताब्दायुः सप्तहस्तोच्चविग्रहः । दिन्येन ध्वनिना पुसां स्वर्गमोक्षाध्वदर्शका ।।३३८।।