________________
४२. ]
सिद्धान्तसार दोपक मनुष्येभ्योऽप्यसंख्यातगुणानरकयोनिषु । नारकाः स्युरसंख्याताः श्रेणयो दुःखविह्वला: ॥१७१॥ नारकेभ्योऽप्यसंख्यातगुणादेवाश्चतुर्विधाः । भवन्ति प्रतरासंख्येयभागसम्मिताः शुभाः ॥१७२।। देवेभ्यः सिद्धनाथाः स्युरनन्तगुणमानकाः ।
सित भ्योऽपिलसिधा सामगन्ताः ॥१७३।। अर्थः-इस चतुर्गति संसार में पंचेन्द्रिय जीवों में मनुष्य सबसे स्तोक हैं, इनका प्रमाण श्रेगो के असंख्यातव भाग मात्र है ।। १७० ॥ नरक भूमियों में दुःख से विह्वल नारको जीव मनुष्यों से असं. ख्यातगुणे हैं, जो असंख्यात श्रेणी प्रमाण हैं ।।१७१।। नारकियों से असंख्यातगुणे चतुनिकाय के देव हैं, जो प्रतर के असंख्यातवें भाग प्रमाण हैं ।। १७२ ।। देवों से अनन्तगुणे सिद्ध भगवान हैं, और सिद्धों से अनन्तगुरणे तियं च जीव हैं ।।१७३।। अब नरफमति अपेक्षा अल्पबहुत्य कहते हैं :--
सप्तमे नरके सन्ति सर्वस्तोकाश्च नारकाः। तेभ्योऽपि नारकेभ्यः स्युरुपयुपरिवर्तिषु ।।१७४।। षट्पृथिवी नरकेष्वत्र नारकाः सुखदूरगाः ।
असंख्यातगुणाः प्रत्येक दुःखाम्बुधिमध्यगाः ॥१७॥ अर्थ:--सप्तम नरक में नारको जीव सबसे स्तोक हैं। सप्तम नरक के नारकियों से ऊपर ऊपर की छहों नरक पृथिवियों में दुःख रूपी समुद्र के मध्य डूबे हुए अत्यन्त दु:खी नारकी जीव असंख्यातगुणे असंख्यातगुणे अधिक अधिक हैं । अर्थात् सप्तम नरक के नारकियों से छठवें नरक के नारकी असंख्यानगुरणे, छठवें से पांचवें में असंख्यातगुणे इत्यादि ॥१७४-१७५।।
अमीषां सप्तनरकपृथ्वीषु व्यासेन पृथक् पृथक् संख्यानिगद्यते :--
सप्तम्यां पृथिव्यां सत्रं स्तोका: नारकाः । श्रेण्य संख्येयभागप्रमाणाः श्रेणि द्वितोयवर्गमूले न खण्डितश्रेणिमात्राः तेभ्यः सप्तमपृथिवीनारके म्यः । षष्टयां पृथ्व्यां नारकाः असंख्थातगुणाः, अंगितृतीयवर्गमूलेनापहृत्य श्रेणि मात्राः स्युः, षष्टपृथ्वो नारके म्यः । पञ्चम्यां पृथ्टयां मारकाः असंख्येयगुणाः, श्रेणि षष्ट वर्गमूलापहृतस्य श्रेणिमात्राश्च पञ्चमपृथ्वीनारकेभ्यः । चतुर्या पृथ्व्या नारकाः असंख्यातगुणाः, श्रेण्यष्टमवर्गमूलापहृत श्रणिसम्मिताः चतुर्थपृथिवी नारकेभ्यः । तृतीयायां पृथिव्यां नारकाः असंख्येयगुणाः,णि दशमवर्गमूलापहृत श्रेणि लब्धमात्राः, तृतीयपृथिवी नारकेभ्यः। द्वितीयायां पृथ्व्यां नारका: