________________
३४६ ]
सिद्धान्तसार दीपक
ततोऽन्यसरितां व्यासो हिगुणद्विगुणः क्रमात् ।
सीतोदान्तं तथान्यासां विष्कम्भो हाससंयुतः ।।१४८॥ अर्थ:-निर्गम स्थान पर गंगा और सिन्धु नदियों का मुख व्यास १२६ योजन प्रमाण है, इससे क्रमशः वृद्धि होते हुए समुद्र प्रवेश द्वार पर नदो का विस्तार १२५ योजन हो जाता है । इस प्रकार सोतोदा पर्यन्त अन्य नदियों का यह विस्तार दूना दूना होता जाता है, इसके प्रागे जिस क्रम से बुद्धिगत हुअा था, उसी क्रम से घटता हुआ अन्त में मंगा सिन्धु सदृश ही रह जाता है ॥१४७-१४८।।
अब धातकोखण्ठस्थ पूर्वविदेह के मेरु पर्वत का प्रमाण एवं उसके चेस्यालयों का प्रमाण कहते हैं :---
मेरुः पूर्वविदेहस्य मध्यभागेऽस्ति अल्लकः । सहस्रयाजनागाहो वनधामाधलकृतः ।।१४६॥ तुङ्गश्चतुरशोत्या च सहस्रयोजनः शुमः ।
द्वयष्टचैत्यालयोपेतश्चूलिकादिविराजितः ।।१५०॥ अर्थ:--धातकोखण्डस्थ पूर्व विदेह क्षेत्र के मध्यभाग में वन एवं प्रासाद प्रादि से अलंकृत विजय नाम का मेरु पर्वत स्थित है। इसका प्रवगाह ( नींव ) एक हजार योजन और ऊँचाई ८४००० योजन प्रमाण है। यह विजय मेरु सोलह अकृत्रिम जिन चैत्यालयों और बूलिका आदि से सहित होने के कारण अत्यन्त शोभायमान है।।१४६-१५०॥
अब विजयमेरु पर्वत के सम्पूर्ण विष्कम्भ एवं परिधियों के प्रमाण प्रादि का विस्तृत वर्णन करते हैं :
अस्य मेरो: कन्दतले विष्कम्भः योजनानां पञ्चनवतिशनानि । परिधिश्च किञ्चिडूनद्विचत्वारिशदधिकत्रिंशत्सहस्रयोजनानि 1 भूतले व्यासः नवसहस्त्रचतु:शतयोजनानि। परिधिश्च एकोनविंशसहस्रसप्तशतपञ्चविंशतियोजनानि । भूतलादूर्व पञ्चशतयोजनानि गत्वास्य मेरोः प्रथममेखलायां प्रामुक्त वर्णनोपेतं पञ्च शतयोजन विस्तृत चतुश्चैत्यालयादिअलंकृतं नानापादपाकीर्णं शाश्वतं वनं स्यात् । तत्र नन्दनबनसहित मेरोबाह्यविस्तार:-नवसहस्रत्रिशतपञ्चागद्योजनानि । बाह्यपरिधिः एकोन विशरसहस्रपञ्चशत सम्पष्टियोजनानि । वनरहितमेरोऽभ्यन्तरविष्कम्भः अष्टसहस्रत्रिशतपश्चाशयोजनानि । अभ्यन्तरपरिधिः षड्विंशतिसहस्रचतुःशतपम्चयोजनानि । ततः उर्व साधपञ्चपञ्चाशत्सहसयोजनानि विमुच्य मेरोः चतुजिनालयवापीसुरसादि विभूषितं पञ्चशतयोजन विस्तीर्णं रम्यं सौमनसाख्यं धनं विद्यते, तेषां सार्धपञ्चपञ्चाशस्सहस्रयोजनानां मध्येऽसौ मेरुः दशसहस्रयोजन पर्यन्तं समविष्कम्भो भवति ततः सार्धपञ्चचत्वारिंशत्सहस्रयोजनान्तं महस्वश्च ।