________________
चतुर्थाधिकार
[ ६६ ह्रीकूट धृतिकूटाल्यं सोतोदाकूटसंजकं । विदेहं भुजगाल्यं स्युः फूटानि निषधे नव ॥५०॥ सिद्ध नीलाह्वयं कूटं विदेह कूटनामकं । सोताख्यं कौतिकूटं च नरकान्तासमाह्वयम् ।।५१॥ ततोऽपरविदेहास्यं कूटरम्यक संज्ञकं । प्रादर्शकमिमानि स्यु ले कूटानि वै नव ॥५२॥ सिद्धाख्यं रुक्मि कूटं च कूटं रम्यकनामकं । नारीफट हि बुध्याख्यं रुप्यकलाभिधं ततः ॥५३॥ हरण्यवतकूटाख्यं माणिभद्रसमाह्वयं । ट्यरेतान्यासदानि गनिमगाः शिखरे अरे ।।५४॥ सिद्ध शिखरि कूटाख्यं हरण्यवतसंज्ञकं । सुरवेथाख्यकं कूटं ततो रक्ताभिधानकम् ॥५५॥ लक्ष्मीकूटं सुवर्णाख्यं रक्तवत्याख्यकं ततः । कट गन्धवती संजं कटमरावताभिषम् ॥५६॥ मणिकाञ्चनकट स्युरिमान्येकादश स्फुटं । कटानिशिखरे रम्याण्यद्रः शिखरिणः क्रमात् ॥५७।। सिद्धायतनक टेषु सर्वेषु श्री जिनालयाः' ।
खगेशदेववन्द्याच्या राजन्ते रत्नरश्मिभिः ।।५।। अर्थ:-१ सिद्धायतन, २ हिमवत् कूट, ३ भरत, ४ इला, ५ गङ्गाकूट, ६ श्रीकूट, ७ रोहिता. स्या, ८ सिन्धु, ६ सुराकट, १० हैमवत, और ११ वैश्रवण ये ११ कूट हिमवान् कुलाचल के शिखर पर क्रम से स्थित हैं।
१ सिद्धायतन कूट, २ महाहिमवन्, ३ हैमवत, ४ रोहिता, ५ ह्रो कर, ६ हरिकान्ता, ७ हरिवर्ष और 5 वैडूर्य नाम के ये ८ कूट महाहिमवन् पर्वत के शिखर पर हैं । १ सिद्ध कूट, २ निषध,
१. प्रत्र विशेषाः ये थाम्वता जिनालया वर्तन्ते । अथवा विमानेषु ये देवप्रासादा वर्तन्ते ते सर्वपि पद्यपि प्रवृत्रिमा वर्तन्ते तथापि तेषां मान मानवयोजन कोशावि कृतं ज्ञातम्यं । प्रन्यानि शाश्वतानि प्रमाणयोजनादिभिज्ञातव्यानि इति ।