________________
सप्तमोऽविकारः
[ १६१ भागानां सकलैकोन विंशति प्रमितात्मनाम् । पायामो गजबन्तानां व्यासः पञ्चशतानि च ॥७॥ नीलस्य निषधस्यान्तेऽमीषां चतुः शतान्यपि । योजनानां समुच्छ्रायो गजदन्तमहीभृताम् ॥८॥ क्रमवृद्धचा समापे' ते मेरोः पञ्चशतानि च ।
निजोन्नतेश्चतुर्थांशः सर्वत्रास्त्यवगाहता - अर्थ:---इन चारों ही गजवन्तों की लम्बाई तोस हजार दो सौ नव योजन और एक योजन के उन्नीस भागों में से छह भाग ( ३०२०६का योजन ) प्रमाण है, तथा इनका व्यास पाँच सौ योजन प्रमाण है ॥६-७।। इन गजदन्त पर्वतों की ऊँचाई नील और निपथ पर्वतों के समीप चार सौ योजन प्रमाण है ! प्रागे वह क्रम से वृद्धिजत होती हुई मेरु के समीप में पांच सौ योजन प्रमाण हो जाती है । इन पर्वतों का अवगाह (नीव) सर्वत्र अपनो ऊँचाई का चतुर्थांश अर्थात् नील-निषध के पास सौ योजन और मेरु के समीप सवा सौ योजन प्रमाण है ।।८-६|| अब गजवन्तों पर स्थित कूटों के नाम कहते हैं:--
सिद्धि सौगरलं देवकुसार च II विमलं काञ्चनं फूटं विशिष्टाख्य मिमानि च ॥१०॥ स्युरत्रसप्तकूटानि सौमनसस्य भस्तके । सिद्ध विद्युत्प्रभाभिख्यं स्पाईवकुरु संज्ञकम् ॥११॥ पद्माख्यं स्वस्तिकं कूटं सपनं च शितोवलम् । सोतोदानामकं फूट हरिकूटमिमान्यपि ।।१२।। विद्युत्प्रभगिरेः सन्ति नवकूटानि मूर्धनि । सिद्धाख्यं माल्यवस्कूटं तथोत्तरकुरूक्तिकम् ।।१३॥ कच्छाख्यं सागराभिख्यं रजतं पूर्णभद्रकम् । सोताख्यं हरिकूट नवेमानि माल्यवगिरौ ॥१४॥ सिद्धायतननामाढच गन्धमादन संज्ञकम् । तथोत्तरकुरुप्राख्यं गन्धमालिनिकाभिधम् ।।१५॥ स्फाटिकं लोहितं कूटमानन्दाख्यममून्यपि । भवन्ति रत्नदीप्तानि गन्धमादन मस्तके ॥१६॥
१. समीपान्ते अ.ज.न.