________________
सिद्धान्तसार दोपक
इति मुक्ति गते धीरे प्रतिवर्षसहस्रकम् । एकको जायले कल्की जिनधर्मविराधकः ।।२६१॥ तेषां विंशति संख्येषु गतेष्वत्रान्तिमः खलः । जलमन्थननामोन्मार्गस्थः कन्को भविष्यति ।।२६२॥ इन्द्र राजमुनेः शिष्यो यतिवीराङ्गदाभिधः। अन्तिमश्चाधिका सर्वश्रीः श्रावकोऽग्निलायकः ॥२६३॥ श्राविका च प्रिया तस्य पञ्चसेनाभिधा तदा । कालदोषेण चत्वारोऽमोस्थास्यन्ति सुर्धामणः ॥२६४।। स कल्को पापधीः पापात् पूर्ववत् तस्य सन्मुनेः । सद्ग्रासहरणाद्यमहोपसर्ग करिष्यति ॥२६५।। चत्वारस्ते तदा तस्मिन्नुपसर्गे शिवाप्तये । ग्रहीष्यन्ति सुसंन्यासं स्पषत्वाहारं चतुर्विधम् ।।२६६॥ ततो दिनत्रयेगव मुक्त्वा प्राणान् समाधिना । दुःषमस्येव कालस्यावसानस्य स्थितेषु च ।।२६७॥ साष्टिमाससंयक्त-त्रिवर्षोडरितेष्वपि । पूर्वाह्न कार्तिके मास्यमावास्यायां शुभोदयात् ।।२९।। अन्ते सौधर्मकल्पं ते चत्वारः सुखसागरम् । गमिष्यन्ति महाशर्म मोक्तारो धर्मतत्पराः ॥२६॥ तन्मनेः सागरैकं च भवितायुरखण्डितम् । तत्र शेषत्रयाणां च पन्यमेकं हि साधिकम् ॥३००।। ततः पञ्चमकालस्य दिनस्य चरमस्य च । पूर्वाह द्विविधो धर्मो विनश्यति सुखाकरः ॥३०१॥ राजा मध्याह्नकाले चापरा वह्निरञ्जसा ।
ततोऽतिदुःषमाकालः षष्ठो दुःखेकसागरः ॥३०२।। अर्थाः-इस प्रकार महावीर स्वामी के मोक्ष चले जाने पर प्रत्येक एक एक हजार वर्ष बाद जिनधर्म का विरोधी एक एक कल्की उत्पन्न होता है। बोस कल्को उत्पन्न हो चुकने के बाद जन्मार्गगामी एवं दृष्ट स्वभावी जलं मन्थन नाम का अन्तिम कल्को होगा ॥२६१-२६२५१ उस समय इन्द्रराज