________________
नत्रमोऽधिकारः
[ २७३ अब कुलकरों की उत्पत्ति के समय का वर्णन करके सर्व प्रथम प्रतिश्रुत और सम्मति इन दो कुलकरों का सम्पूर्ण वर्णन करते हैं :--
यदा तृतीयकालस्यान्तिमे पल्याष्टमे क्रमात् । अवशिष्टे स्थिते भागेऽत्रमे कुलकरास्तवा ।।४८।। प्रार्याणां हितकर्सारी जाता दक्षाश्चतुदंश । बभूव प्रथमस्तेषां प्रतिश्रुत्यभिधानकः ॥४६।। स्वयंप्रभापति(मान हेमवर्णोऽतिरूपवान् । अष्टादशशतानां च धनुषामुच्चविग्रहः ॥५०॥ पन्यस्य दशभागानामेकभागस्वजीवितः । तत्काल ज्योतिरामा ब्युच्छित्तीति भास्वरी ॥५१॥ प्रादुर्बमूवतुश्चन्द्रादित्यौ से दर्शनात्तयोः । प्रार्या भीता द्रुतं प्रापुः शरणं तं प्रतिश्रुतिम् ।।५२।। सोऽपि विद्वान् निरूप्याशु गिरा स्वरूपमञ्जसा । चनोदयकालानां तेषां भयमपाकरोत् ॥५३॥ "हा" नोश्यादान्नृणां शिक्षा तदनन्तरमेव हि । गते पल्योपमाशोत्येकभागेऽभून्महान्मनुः ।।५४॥ सन्मत्याख्यो द्वितीयोऽत्र भर्ता यशस्वतीस्त्रियः । प्रयोदशशतानां च चापानां तुङ्गहमाफ ।।५।। पल्यस्य शतभागानामेकभागायुजितः । स्वर्णवर्णस्तदा सर्व ज्योतिरङ्ग क्षयान्नभः ॥५६॥ प्रापूर्य ग्रहताराद्याः प्रादुरासन स्फुरत्प्रभाः। ते भीता दर्शनातषां जम्मुस्तं सन्मति विभुम् ॥५७।। भयनाशाय तेषां स इत्याख्यत्प्रवरं वचः । हे भद्रका ! ग्रहा एते ह्यमीतारादयः शुभाः ॥१८॥ ज्योतिश्चक्रेण वोऽनेन किन्चिन्नास्तिभयादिकम् । कित्वद्यप्रभृति ज्योतिष्कवर्तते दिनं निशा ॥५६।। इति तचनात्प्रीतास्तं स्तुत्वाऽगुनिजास्पदम् । क्वचित् तान् कृतदोषान स हा नीत्यातर्जयेत्सुधीः ॥६०॥