________________
पञ्चमोऽधिकारः
[ १४७ पुर, ५६ रत्नाकरपुर और अन्तिम ६० रत्नाकर नाम वाले ६० नगर हैं। ये विद्याधरों के समस्त नगर रत्लमय हैं । पश्चिम दिशा से प्रारम्भ कर क्रमशः श्रेणीबद्ध उत्तर अंगी के ये ६० नगर शाश्वत, शुभ नाम वाले और स्वर्गपुरी की शोभा को धारण करने वाले हैं, इसी प्रकार पूर्व दिशा से प्रारम्भ कर क्रमशः पूर्व कहे हुये दक्षिण श्रेणी के ५० नगर हैं ।।६५-८६।। अब विनाधरों के नगरों का सविस्तार वर्णन करते हैं:
दण्डकैकान्तरास्तिस्रो जलान्ताः खातिकाः शुभाः । प्रत्येक नगराणां स्युर्मणिस्वर्गाष्टकाचिताः ॥७॥ स्याच्चतुरस्रखाताना तासामन्तर्महीतले । चतुर्दण्डान्तरो रम्यो हेमरत्नेष्टकामयः ।।८॥ मुरजैः कपिशीर्षश्च रचितामः पुराणि च । परितः शाश्वतस्तुनः प्राकारो हि पृथक् पृथक् ॥८६॥ विष्कम्भचतुरस्त्राः स्युः शालााट्टलक पक्त्यः । निराच्चापान्तरास्तुङ्गा नानारत्नावि चित्रिताः ।।६।। उत्सेधसदृशारोहसोपानाश्चारुमूर्तयः । द्वयोरट्टालयोर्मध्ये रत्नतोरणभूषितम् ।।११।। पश्चाशद्धनुरुत्सेधं गोपुरं विस्तृतं महत् । पञ्चविंशति दण्डेश्च कपाटयुगलाङ्कितम् 18२।। इत्यादि रचनाढ्यानि पूर्वमुखस्थितानि च । दक्षिणोत्तर दीर्घाणि योजनैदिश प्रमैः ।।३।। पूर्वापरेण विस्ताराधितानि नवयोजनः । स्वः पुराणीव राजन्तेऽत्राखिलानि पुराण्यपि ।।६४॥ सहस्रगोपुरैः मार्गः सहसवावशप्रमैः । शतपश्चलघुद्वारः सहस्र कचतुःपथः ॥६५॥ कोटिग्रामाभवन्त्यत्रनगरं प्रतिशाश्वताः । बहुखेटमदंबाधा निवेशापच मनोहराः ॥६६॥ नगरादिषु सर्वेषु जिनसिद्धालयाः शुभाः। वनोपवन वाप्याद्याः स्युस्तुमसौषपंवत्यः ॥१७॥