________________
' १०४ ]
क्रमांक
१
२
1
Y
५
६
कुलाचल
हिमवन्
महाहिमवन
निवध
नील
रुक्मी
शिखरिन्
मुख व्यास
१२३ मो०
२५ यो०
५० वी०
५० यो
२५ यो०
१२३ यो०
सिद्धान्तसार दीपक
मध्य व्यास
१७३. मो०
३७ यो०
७५ यो०
*५ यो०
३७३ यो०
१८४ यो०
भू व्यास
२५ यो०
५० यो०
१०० मो०
१०० यो०
५० यो०
२५ मो०
अब कुलाचलस्थ सरोवरों के नाम एवं उनका विस्तार आदि कहते हैं:
श्राद्यः पद्मो महापद्मस्तिगिञ्छः केसरी ततः । महादिपुण्डरीकः पुण्डरीकः षडिमे ह्रदाः ॥७५॥ सहस्रयोजनायामौ तदर्धविस्तरान्वितौ । स्तः पद्मपुण्डरीको द्वौ गावौ दशयोजनैः ॥ ७६ ॥ योजन द्विसहस्रायामी सहस्रक विस्तृतौ । योजनानां च विशत्यागाधौ स्यातां हवो सभी ॥७७॥
महापद्म महापुण्डरोकायको ततो परौ । प्रायामौ योजन ज्ञेयो चतुःसहस्रसम्मितौ ||७८ ॥ द्विसहस्रप्रमे सौ चत्वारिंशत्प्रमाणकः ।
गाही तिगिच्छामिसरिसमायौ ॥७६॥ एसे निस्या हदा षट्स्युः पूर्वापरसमायताः । शैलानां मध्यभागेषु तोयास्वादु जलभृताः ||८०|t
ऊंचाई
२५ योο
५० मो०
१०. मो०
१०० यो०
५० पो०
२५ यो०
- पूर्व कहे हुये छह कुलाचलों के ऊपर, मध्य भाग में क्रम से पद्म, महापद्म, तिगिन्छ, केसरी, महापुण्डरोक और पुण्डरीक नाम के छह सरोवर हैं। इनमें से पद्म और पुण्डरीक ये दो