________________
पञ्चमोऽधिकार
--
अब गिरी हुई नदी और उसके गिरने का स्वरूप ११ श्लोकों द्वारा कहते हैं तत्रादि पार्श्वभूभागे कुण्डवज्रमयं भवेत् ।
वृत्तं नित्यं सुविस्तीर्ण सार्धं द्विषष्टियोजनः ||२०| वेष्टितं रत्नवेद्या चावगाहं दशयोजनः । तस्य मध्य प्रदेशेऽस्ति सद्वीपः सलदाह्वया ॥२१॥
योजन विस्तीर्णो जन्नाम कोशद्वयोच्छ्रितः । तन्मध्ये स्यादगिरिर्वज्ामयस्तुङ्गश्वयोजनः ॥ २२ ॥ दशभिविस्तृतो मूले चतुभिर्मध्य विस्तरः । द्वाभ्यां च योजनाभ्यां सूयेक योजन विस्तृतः ||२३|| तस्या: श्रीगृहं मूति दिव्यं क्रोश समुझतम् । भूतले सार्धगव्यूति दीर्घमायाम संयुतम् ||२४|| क्रोशेनकेन मध्ये क्रोशार्ध दीर्घताश्रितम् । स्फुरत्नमयं साधं शतद्विचाप विस्तृतम् ||२५|| चतुर्गापुरयुतस्य वेदिका वेष्टितस्य च । गङ्गा कूटाभिचस्यास्य द्वारं मणिमयं भवेत् ||२६|| चत्वारिंशद्धनु चापाशीत्युछतं शुभं || गंगादेवीवसेदत्र प्रासावे वनभूषिते ||२७| प्रासादमस्तकेऽत्रास्ति शाश्वतं कमलोजितं । तत्कणिको परिस्फीतं रत्नसिंहासनोज्ञतम् ॥२८॥
तस्योपरिस्फुरत्नमयी नित्या मनोहरा । जिनेन्द्र प्रतिमा तुङ्गा तेजो मूर्ति रियास्ति च ॥ २६ ॥
तस्याः शिरसि सर्वाङ्गः पतन्त्यचलमस्तकात् । महाभिषेक धारेबगङ्गासरिद्रवाकुला ||३०||
[ १२१
अर्थ :- हिमवान् पर्वत के पार्श्व भाग ( मूल ) में पृथ्वी पर एक वामय प्रकृत्रिम गोल कुण्ड है, जो ६२३ योजन व्यास अर्थात् चौड़ा और १० योजन गहरा तथा रत्नों को वेदों से वेष्टित है। इस कुण्ड के मध्य में सलद ( जलद ) नाम का एक उत्तम द्वीप ( टापू ) है, जो ग्राठ योजन विस्तृत और जल से दो कोस (योजन ) ऊँवा है । उस द्वीप के मध्य में वज्रमय दशयोजन ऊँत्रा एक पर्वत है। उस