________________
ततोऽधोधः समस्तान्य पटलेष्वप्यनुक्रमात् ।
अन्तिम पटलं यावत् कोशाधू स प्रवर्धते ।।१११॥ अर्थ:-प्रथम पटल में निन्दनीय, खोटी दुर्गन्ध युक्त, अति दुरसह और घ्राण इन्द्रिय को दुःख देने वाली मिट्टी अर्ध कोश पर्यन्त फैलती है, और उससे नीचे नीचे के सम्पूर्ण अन्य पटलों में अनुक्रम से अर्ध अर्ध कोश वृद्धिङ्गत होते हुये अन्तिम पटल में उसका फैलाव २४३ कोस हो जाता है ॥११०-१११।।
अस्यैव विस्तरं बेः
घायाः प्रथमे प्रतरे मृत्तिकादुर्गन्धः कोशा प्रसरति । द्वितोये क्रोश च । तृतीये साधनो। चतुर्थे तो कोशौ । पञ्चमे सार्धक्रोशायं । षष्ठे कोश त्रयं । सप्तमे साधं क्रोमात्रयं । अष्टमे चतु:क्रोश्चि। नवमे सार्ध चतुःक्रोशान् । दशमे पञ्च क्रोशान । एकादशे साधं पञ्च क्रोशान् । द्वादशे षट् क्रोशान् । प्रयोदशे मृतिका दुर्गन्धः सार्घषब्रोशान व्याप्नोति ।। बंगाया आदिमे प्रतरे मृतिका दुर्गन्धः सप्त क्रोशान प्रसरेन् । द्वितीय साधंसप्तकोशांश्च । तृतोये अष्टक्रोशांश्च । चतुर्थे सार्धाष्टकोशान् । पञ्चमे नवक्रोशान् । षष्ठे सार्ध नवक्रोशान् । सप्तमे दशक्रोशान् । अष्टमे सार्धदशक्रोशान् । नवमे एकादशकोशान् । दशमे सार्ध कादशक्रोशान् । एकादशे द्वादश कोशात् मृतिकादुर्गन्धो भ्रमेत् । मेधायाः प्रथमे पटले मृत्तिकादुर्गन्धः सार्धद्वादशकोशान् व्रजति । द्वितीये त्रयोदशक्रोशांश्च । तृतीये सार्धत्रयोदशक्रोशान् । चतुर्थे चतुर्दशक्रोशान् । पञ्च मे सार्धचतुदंशक्रोशान् । षष्ठे पञ्चदश क्रोशान् । सप्तमे सार्धपञ्च दशकोशान् । अष्टमे षोडशक्रोशान् । नवझे सार्धषोडशक्रोशांश्च । अञ्जनाया आदिमे प्रतरे मृत्तिकादुर्गन्धः सप्तदशक्रोवान् गच्छेत् । द्वितीये सार्धसप्तदशकोशान् । तृतीये अष्टादशक्रोशान् । चतुर्थे साष्टिादशकोशान्।
पन्चमे एकोनविंशति क्रोशान् । षष्ठे मार्द्ध कोन विंशतिक्रोशान् । सप्तमे विंशति क्रोशांश्च । अरिष्टायाः प्रथमे पटले मृत्तिकादुर्गन्धः सार्धविंशतिक्रोशान् भ्रमति । द्वितीये एकविपातिक्रोशांश्च । तृतीये सार्धेकविंशतिनोशान् । चतुर्थे द्वाविंशतिक्रोशान् पञ्चमे सार्धवाविंशतिक्रोशांश्च । मघव्या
आदिम प्रतरे मृनिकादुर्गन्धः अयोविंशतिक्रोशान् गच्छे । । द्वितीये माधत्रयोविंशति क्रोशान् । तृतीये चतुविशति कोशांश्च । माघव्याः पटले मृतिकादुर्गन्धः सार्धचतुर्विशति क्रोशान् प्रसरति ।
नारको जीव मिट्टी का पाहार करते हैं । प्रथम पृथ्वी के प्रथम पटल के प्राहार की वह मिट्टी यदि मनुष्य लोक में प्रा जावे तो वह अपनी दुर्गन्ध के द्वारा प्रर्ध कोस के भीतर स्थित प्राणियों का संहार कर सकती है । आगे वह पटल क्रम से उत्तरोत्तर पर्व अर्ध कोस अधिक क्षेत्र में स्थित जीवों का विघात कर सकती है । उपर्युक्त गध में उस मिट्टी को दुर्गन्ध के इसी प्रसार कम का वर्णन किया है जिसका सम्पूर्ण अथं निम्नांकित तालिका मैं निहित है।