________________
५६ ]
सिद्धान्तसार दीपक
नारकियों के अवधि क्षेत्र का प्रमाण कहते हैं :
एक योजनपर्यन्तं धर्मायामवधिर्मतः ।
सार्धक्रोशत्रयं स्माच्च वंशायां नारकांगिनां ॥ ११२ ॥ मेघायां च त्रिगव्यूतिरञ्जनायां भवोद्भवः । सायान्तं चारिष्टायाँ कोशयुग्मकम् ॥ ११३॥ मघष्यां सार्धगव्यतिरवधिर सूचकः । मनप्रयय एवाहो माघयां कौशसम्मितः ॥ ११४ ॥ ।
श्रर्थः - धर्मा पृथ्वी के नारकी जीव वैर भाव का सूचक अपने भवप्रत्यय श्रवविज्ञान से एक योजन पर्यन्त, वंशा पृथ्वी के नारकी जीव ३३ कोश, मेघा के ३ कोश, अञ्जना के २३ कोस, अरिष्टा के २ कोस, मघवी के १३ कोस और माधवी पृथ्वी के नारकी जीव मात्र १ कोस पर्यन्त जान सकते हैं, ( इसके आगे नहीं ) ।। ११२-११४॥
प्रथमादि पृथ्वियों में उत्कृष्ट रूप से जन्म मरण का अन्तर कहते हैं :प्रथमे नरके ज्येष्ठ- मुत्पत्तौ मरणेऽन्तरम् । चतुविशतिसंख्याता मुहूर्ता द्वितीयेंगिनाम् ।।११५ ॥
-:
1
विनानि सप्त च श्वभ्र े, तृतीये पक्ष संख्यकम् | चतुर्थे चैक मासो हि पञ्चमे मास युग्मकम् ॥ ११६॥ षष्ठे मास चतुष्कं च सप्तमे नरकात्मनाम् । षण्मासान्तरं निःसरण प्रवेशयोर्महत् ॥११७॥
अर्थः- यदि कोई भी जीव प्रथम पृथ्वी में जन्म या मरण न करे तो अधिक से अधिक २४ मुहूर्त तक, द्वितीय में ७ दिन तक, तृतीय में १ पक्ष तक, चतुर्थ में १ माह तक, पञ्चम में २ माह तक,
४ माह तक और सप्तम पृथ्वी में उत्कृष्टतः ६ माह तक न करे ।११५-११७।।
a नारक पुत्रियों में प्रति उष्ण और अति शीत का विभाग करते हैं :
पृथिवीषु चतुराधासु तीव्रमुष्णं च केवलं ।
पञ्चां हि चतुर्भागानां त्रिभागेषु दुस्सहम् ॥ ११६॥ पञ्चम्याश्च चतुर्थे हि भागे षष्ठयां दुराश्रयम् । सप्तम्यां शैत्यमत्यन्तं सर्वागवाहकं महत् ॥ ११९ ॥