________________
વ
प्रज्ञावनासूत्रे
संयताप्रमत्तसंयतमध्ये ये ते प्रमत्तसंयता मनुष्या भवन्ति तेषां द्वे क्रिये क्रियेते - भवतः, 'आरंभिया मायावत्तियाय' आरम्भिकी, मायाप्रत्यया च प्रमत्तसंयतानां सर्वस्तावत् प्रमत्तयोग आरम्भ भवतीति आरम्भिकी क्रिया संभवति, अक्षीणक पायत्वाच्च मायाप्रत्यया क्रिया भवति 'तत्थ णं जे ते संजया संजया ते सिं तिम्नि किरियाओ कज्जंति' तत्र खलु - संयतादित्रितय मध्ये ये ते संयतासंयता मनुष्या भवन्ति तेपां खलु तिस्रः क्रियाः क्रियन्ते - भवन्ति 'तं जहा- आरंभिया, परिग्गहिया, मायावत्तिया' आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया च, 'तत्थ णं जे ते असंजया तेसिं चत्तारि किरियाओ कज्जति' तत्र खलु संयतादित्रितयमध्ये ये
असंयता मनुष्या भवन्ति तेषां चतस्रः क्रियाः क्रियन्ते - भवन्ति, 'तं जहा- आरंभिया, परिगहिया, मायावत्तिया, अपच्चक्खाण किरिया' तद्यथा - आरम्भिकी, पारिग्रद्दिकी, मायाप्रत्यया, अप्रत्याख्यान क्रिया च, 'तत्थ णं जे ते मिच्छादिट्ठी जे सम्मा मिच्छद्दिट्ठी तेर्सि नियइयाओ पंत्रकिरियाओ कज्जंति' तत्र खलु सम्यग्दृष्टित्रितयमध्ये ये ते मिथ्यादृष्टयो ये च सम्यग्मिथ्यादृष्टयो मनुष्या भवन्ति तेयां नैयतिक्यो नियताः पञ्च क्रियाः क्रियन्तेभवन्ति 'तं जहा- आरंभिया, परिग्गहिया, मायावतिया, अपचक्खाणकिरिया, मिच्छादंसणवत्तिया' तद्यथा - आरम्भिकी, मायाप्रत् या, अप्रत्याख्यान क्रिया, मिथ्यादर्शन प्रत्यया च, उनका प्रमत्तसंयत और अप्रमत्तसंगत में से जो प्रमत्तसंयत हैं, उनमें दो क्रियाएं पाई जाती हैं - आरंभिक और मायाप्रत्यया । प्रमत्तसंयत प्रमादयोग में आरंभप्रवृत्त होते हैं, अतएव उनमें आरंभिकी क्रिया का संभव है और क्षीणक" पाय न होने के कारण मायाप्रत्यया क्रिया भी उनमें पाई जाती है । जो मनुष्य संयतासंयत हैं, वे तीन क्रियाएं करते हैं, यथा- आरंभिकी, पारिग्रहिकी और मायाप्रत्यया । असंगत मनुष्यों में चार क्रियाएं होती हैं, वे इस प्रकार हैं- आरंभिकी, पारिग्रहिकी, मायाप्रत्यया और अप्रत्याख्यान किया । किन्तु जो मनुष्य मिथ्यादृष्टि हैं अथवा सममिथ्यादृष्टि हैं, उनमें निश्चय रूप से पंचों क्रियाएं होती हैं, यथा- आरंभिकी, पारिग्रहिकी, मायाप्रत्यया, अप्रत्याख्यान क्रिया और
કેમકે તેમના કષ ય પુરી રીતે ક્ષીણ નથી થયેલા. શુ તે પ્રમત્ત સયત અને અપ્રમત્ત સચતામાંથી જે પ્રમત્ત સયત છે, તેમાં બે ક્રિયાએ મળી આવે છે. આર ભિ] અને માયાપ્રત્યયા, પ્રમત્ત સંયુત પ્રમાદ ચાગના આરંભમાં પ્રવૃત્ત હૈાય છે. તેથી જ તેઓમાં આરંભિકી ક્રિયા સંભવ્રિત છે અને ક્ષીણુ કષાય ન હોવાના કારણે માયા પ્રત્યયા ક્રિયા પણ તેએમા મળી આવે છે. જે મનુષ્ય સયતાસયત છે, તે ત્રણ ક્રિયાઓ કરે છે, જેમકે આર ભિકી, પારિત્રાહિકી અને માયાપ્રત્યયા અસ યતમનુષ્યમાં ચાર ક્રિયાએ થાય छे, ते या प्रहारे छे, यार मिट्टी, पारियाडिडी, भायाप्रत्यया भने अप्रत्याच्यान किया. પરન્તુ જે મનુષ્ય મિાદષ્ટિ છે અથવા સમષ્મિથ્યાદ્રષ્ટિ છે, તેમાં નિશ્ચય રૂપે પાંચ ક્રિય{આ થાય છે, જેમકે, ભાર'લ્મિકી, પારિત્રાહિકી માયાપ્રત્યયા, અપ્રત્યાખ્યાન ક્રિયા