________________
भगवती सूत्रे
५८
हे भदन्त ! यावत् - उपरि वर्णितरीत्या नैरयिकाः खलु किं दुःखां - दुःखरूपां वेदनां वेदयन्ति ? किंवा सुखां सुखरूपां वेदनां वेदयन्ति ? किंवा अदुःखासुखां दुःखरहितां, सुखरहितां च वेदनां वेदयन्ति ? अनुभवन्ति ? भगवानाह - ' गोयमा ! दुक्खं पिवेणं वेयंति, सुपिवेयणं वेयंति, अदुक्खमपि वेयणं वेयति' हे गौतम! नैरयिकाः खलु दुःखरूपामपि वेदनां वेदयन्ति अथ च सुखामपि सुखरूपामपि वेदनां वेदयन्ति तीर्थेङ्करजन्मादिकाले तत्सम्भवात् तथैव अदुःखासुखां दुःखसुखरहितामपि वेदनां वेदयन्ति - अनुभवन्ति इति । एवम सुरकुमारादिवैमानिकान्ताः बोध्याः ।। सू० ३ ॥
"
,
प्रतिमा वक्तव्यता
मूलम् -'मासियं णं भंते! भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्चं वोसट्टे काये, चयित्ते देहे, एवं मासिया भिक्खुपडिमा निरवसेसा भाणियद्वा जाव आराहिया भवइ ॥ सू० ४ ॥
छाया - मासिकीं खलु भदन्त ! भिक्षुप्रतिमा प्रतिपन्नस्य अनगारस्य नित्यं व्युत्सृष्टे काये, त्यक्ते देहे, एवं मासिकी भिक्षुप्रतिमा निरवशेषा भणितव्या, यावत् आराधिता भवति ॥ सू० ४ ॥
टीका - वेदनायाः प्रस्तावात् तद्धेतुभूतां साधुजनाभिग्रहरूपां प्रतिमां प्ररूपयितु माह - ' मासि यं णं' इत्यादि, ' मासियं णं भंते! भिक्खुपडिमं कहा है - इससे सूत्रकार ने ऐसा कहा है कि प्रज्ञापना का वेदना विषयक पाठ इस सूत्र तक यहां ग्रहण करना चाहिये - इसमें यह प्रकट किया गया है कि नारक जीव दुःखरूप वेदना का भी अनुभव करते हैं और तीर्थंकर के जन्मादि कालमें सुखरूप वेदना का भी अनुभव करते हैं । तथा सुखरहित और दुःखरहित वेदना का भी अनुभव करते हैं। इसी प्रकार का वेदना विषयक कथन असुरकुमार से लगाकर वैमानिक देवों तक जानना चाहिये ।। सू० ३ ॥
દુઃખરૂપ વેદનાને અનુભવ કરે છે? કે સુખરૂપ વેદનાનું વેદન કરે છે? કે સુખરહિત અને દુઃખરહિત વેદનાનુ વેઇન કહે છે ? હે ગૌતમ ! નારકા હું ખરૂપ વેદનાના પણ અનુભવ કરે છે, અને તીર્થંકરના જન્મ કાળે સુખરૂપ વેદનાને પણ અનુભન્ન કરે છે, વળી તેએ સુખરહિત અને દુઃખ રહિત વેદનાને પણ અનુભવ કરે છે. એજ પ્રમાણે અસુરકુમારથી લઈને વૈમાનિક ધ્રુવે પન્તના જીવેાના વૈદવિષેનુ કથન સમજવું. ॥ સૂ ૩ ॥