________________
५६८
भगवती विहरइ' अवग्रहम् अवगृह्य-स्वीकृत्य, संयमेन तपसा आत्मानं भावयन् विहरतितिष्ठति । तएणं हथिणापुरे नयरे सिंघाडग तिय जाच परिसा पज्जुवासइ' ततः खलु हस्तिनापुरे नगरे शृङ्गाटक त्रिक-यावत्-पर्पत-पर्युपास्ते 'तएणं तस्स मह. ब्बलस्स कुमारस्स तं महया जणसई वा जणवूहं वा, एवं जहा जमाली, तहेव चिंता, तहेव कंचुइज्जपुरिसं सदावेइ' ततः खल्ल तस्य महावलस्य कुमारस्य तं महान्तं जनशब्दं वा, जनव्यहं वा यथा जमालिवक्तव्यता नवमशतकस्य त्रयषि शत्तमोद्देशके प्रतिपादिता तथैव महावलस्यापि प्रतिपत्तव्या, तथैव-जमालिवदेव चिन्ता-विचारः महावलस्यापि, तथैव-जमालिवदेव महावकोऽपि कन्चुकिपुरुषं आज्ञा प्राप्त कर वे वहां संयम एवं तप से आत्मा को भावित करते हुए ठहर गये। 'तएणं हथिणापुरे नयरे सिंघाडगलिय जाव परिसा पज्जुवासह' इसके बाद हस्तिनापुर नगर में शृंगाटक, त्रिक, आदि मागों में एकत्रित हुए लोगों ने परस्पर में हस्तिनापुर नगर के सहस्राम्रवन में उनके पधारनेकी चर्चा की सभीजन परिपद् रूप में उनसे धर्मोपदेश सुनने के लिये सहस्राब्रवन में गये यावत् परिषद्ने पर्युपासना की और वह (धर्मोपदेश सुनकर फिर वे अपने २ स्थान पर आगई) 'तएणं तस्स महव्वलस्स कुमारस्त तं मया जणसईबा जणवृहं वा एवं जहा जमाली तहेव चिंता, तहेव कंचुइज्जपुरिसं सहावेह' इसके बाद जब महाबल कुमारने जनता का कोलाहलपूर्ण शब्द सुना और जनसमूह को देखा-तष उमने विचार किया। इस विषय में जमालि की वक्तव्यता के अनुसार जो कि नौवें शतक के ३३ - उद्देशक में कही जा चुकी है कथन जानना चाहिये. विचार करते ही फिर उसने अपने कंचुकी को भावेमाणे विहरह" माज्ञा सयम भने तपथी मात्मानमास्तिरता तसा त्यां विय२१! बाया. “तएणं हथिणापुरे नयरे सिंघाडगतिय जाव परिमा पज्जुवासइ" स्तिनापुर नाना पट (शिंगाना माना માગે) ત્રિક આદિ માર્ગો પર જમા થયેલા લેકેને ખબર પડી કે ધર્મઘોષ અણગાર સહસ્ત્રાપ્રવન ઉદ્યાનમાં પધાર્યા છે ત્યારે નગરજનોની પ્રખદા તેમના દર્શન કરવાને તથા ધર્મોપદેશ સાંભળવાને માટે ત્યાં પહોંચી ગઈ. ધર્મોપદેશ શ્રવણ કરીને પરિષદ વિખરાઈ ગઈ અને સા પિતપતાને સ્થાને પાછાં ફર્યા.
"तएण तस्स महबलस्स कुमारस्स त' महया जणस वा अणवूई वा एवं जहा जमालि तहेव चिंता, कंचुइज्जपुरिस पहावेह" न्यारे भाव કુમારે જનતાને કેલાહલ સાંભળે અને જનસમૂહને જે ત્યારે તેને પણ જમાલીના જે જ વિચાર થયે. નવમાં શતકના ૩૩માં ઉદેશામાં જમા લીને કેવો વિચાર થયો હતે,તે બતાવ્યું છે. આ પ્રકારને વિચાર ઉદ્