Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 758
________________ ওই भगवती सूत्रे , जागरियाए अप्पा जागरइत्तारो भवंति एते खलु जीवाः जाग्रतो धर्मजागरितथा आत्मानं जागरयितारः प्रवर्तयितारो भवन्ति, 'एएसिणं जीवाणं जागरियत्तं साहू एतेषां खच उक्तानां जीवानां जागरिकत्वं साधु - शोभनम् दितकर भवतीति भावः, तदुपसंहरन्नाह - ' से तेणद्वेग' जयंती ! एवं बुच्चइ- अत्येगइयाणं जीवाणं सृत्तत्तं साहू, अत्येगइयाणं' जीवाणं जागरियत्तं साहू ' हे जयन्ति । तद् तेनार्थेन एवमुच्यते-अस्त्येकेषां जीवानां सुप्तत्वं साधु भवति, अथ च अस्त्येके पां जीवानां जागरिकत्वं साधु - हितकरं भवति, जयन्ती पृच्छति 'बलियत्तं भंते ! साहू दुब्बलियच साहू?' हे भदन्त ! किं वलिकत्वम् चक्रमस्ति अस्येति चलिरुस्त द्भावो बलिकत्वम् बलवत्त्वम्, साधु - हितकरम् भवति' किंवा दुर्बलिकत्वम् साधु - हितकरं भवति, भगवानाह - 'जयंती ! अत्येगइयाणं जीवाणं वलियत्तं साह, अत्थेगइयाणं जीवाण दुब्बलियत्तं साहू ' हे जयन्ति ! अस्त्ये केपां जीवानां बलि भवंति ' तथा ये धार्मिक जीव धर्मजागरिका से अपने को जगाते रहते हैं । इसलिये - 'एएस जीवाणं जागरियत्तं साहू ' इन जीवों की जाग्रता वस्या पर है- ठीक है-हितकर है-' से तेणट्टेणं जयंती ! एवं बुच्चइ, अत्थेगयाणं जीवाणं सुत्तत्तं साहू इस कारण हे जयन्ती मैंने ऐसा कहा है कि किननेक जीवों का सुसत्व हितकर है और कित नेक जीवों का जागना हितकर है। अब जयन्ती प्रभु से ऐसा पूछती है'बलिपत्तं भंते ! साहू, दुग्धलियत्तं माहू' हे भदन्त । जीवों का बलवानपना अच्छा है या निर्बलना अच्छा है ? इसके उत्तर में प्रभु कहते हैं'जयंती ! अत्थेमइयाणं जीवाणं वलियत्तं साहू, अत्येगइयाणं जीवाण दुञ्चलिपत्त साहू' हे जयन्ति । किननेक जीवों की बलिष्ठता हितकर "' " " एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति " તથા તે જીવા ધર્મ જાગરણ વડે પેાતાના આત્માને જાગ્રત કરતા રહે છે. तेथी " एएसि जीवाण' जागरियत्त साहू ' આ પ્રકારના જીવાની જાગૃતાવસ્થા જ હિતકર ગણાય છે " से तेणद्वेण जयंती ! एवं बुच्चर, अत्येगइयाणं जीवाणं सुत्तत्त साहू " हे भयति । ते अर में मेटाउ જીવેાનું સુસવ જ હિતાવહ છે અને કેટલાક જીવેાનુ... જાગવુ* હિત વર્ષ છે હવે શ્રાવિકા જયન્તી મહાવીર પ્રભુને આ પ્રકારને પ્રશ્ન પૂછે છે— " बलियत्तं भते ! साहू, दुग्धलियत्तं साहू ? " हे भगवन्! लवोभां समળતા હિતાવહ છે કે નિર્માંળતા હિતાવહુ છે ? भडावीर अलुना उत्तर- " जयती अत्येगइयाण जीवाण बलियत्तं साहू, अत्थेगइयाणं जीवाण दुबलियत्त साहू " हे भयति । उदसा भवानी सम

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770