________________
भगवतीरसे ७३२ क्षरणमापणायाम् , 'पिटावणयाए' पिटापनतायां चपेटामुष्टयादिना कुट्टनक्रियायाम् 'परियावणयाए' परितापनतायाम् पीडापापणायाम् वर्तन्ते-भवन्ति, 'एएणं जीवा मुत्ता समाणा अप्पाणं वा, परं वा, तदुभयं या, नो बहूर्हि अहम्मियादि संजोयणाहिं संजोएत्तारो भवति' एते खलु पूर्वोक्ताः जीयाः सुप्ताः सन्तः, आत्मानं वा, पर वा, तदुभयं वा, स्वं परं च नो वहीभिः अधार्मिकीभिः संयोजनाभिः संयोजयितास-प्रवर्तयितारो भवन्ति, अतएवाह-'एएसि जीवाणं सुत्तत्तं साहू' एतेषां-पूर्वोक्तानां जीवानां सुप्तत्व खलु साधु भवति 'जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाच धम्मेणं चेव वित्ति कप्पेसाणा विहरंति' किन्तु हे जयन्ति ! ये इमे जीवाः धार्मिकाः, धर्मानुगाः, यावत् धर्मिष्ठाः, धर्मयाए' शारीरिक जीर्णता की प्राप्ति कराने में, 'तिप्पावणयाए' अति शोक से नयनाश्रुओं के निकलवाने में तथा मुखसे लार आदि के बहवाने में, 'पिटावणयाए ' थप्पड़ से मारने में घूमा आदि से पीटने आदि में 'परियावणयाए पीडा उत्पन्न करने में प्रवृत्त नहीं होते हैं। 'एएणं जीवा सुत्तासमाणा अप्पाणं वा पर या तभयं वा नो बहहिं अहम्मियाहिं संजोयणाहिं संजोएतारो भवंति' ये पूर्वोक्त जीव सोते रहने पर खुद को दूसरों को और दोनों को अनेक अधार्मिक संयोजनाओं से प्रवृत्ति करानेवाले नहीं होते हैं। इसलिये 'एएसि जीवाण सुत्तत्तं साहू' इन जीवों के सुप्तत्व को साधु (अच्छा) कहा गया है। 'जयंती! जे इमे जीवा धम्मिया धम्माणुया जाव धम्सेज चेव वित्ति कप्पेसाणा विहरति' किन्तु हे जयन्ति ! जो ये धार्मिक जन हैं, धर्मानुग यावत् धर्मिष्ठ हैं, ४२वाने, “जूरावणयाए" तिने दी शरीरनी ता पास ४२१पवान, " तिप्पावणयाए' तिने दी मां भाभांची मांसु वडवरावधान तथा भुममाथी am मा व१२।वाने, “पिट्ठावणयाए " ५८५, धूसा माह मारवामां "परियावणयाए" प्रवृत्त न तेभने पी त्पन्न घरी शता नथी. 'एए ण जीवा सुत्ता समाणा अप्पाणं वा परवा तदुभय' वा बहूहिं अहम्मियाहि संजोयणाहि सजोएत्तारो भवंति" शेवावे यारे सुप्तावस्थामा હોય છે ત્યારે પિતાને, અન્યને અને ઉભયને અનેક અધામિક સ યોજનાઓ (પ્રવૃત્તિઓ) વડે ચુક્ત કરી શકતા નથી–ઉપર્યુક્ત અધાર્મિક પ્રવૃત્તિ કરી श नथी, तथा ' एएसिं जीवाण सुत्तत्त' साहू" mi oवानी सुप्तावस्थाने
सारी धडपामा भावी छ. “जयती ! जे इमे जीवा धम्मिया, धम्माणुया जाव धम्मेणं चेव ' वित्ति कप्पेमाणा विहरंति" ५२न्तु यति !२ वा ધાર્મિક છે, ધર્માનુગ છે, ધર્મિષ્ઠ ધર્યાખ્યાયી છે, ધર્મ પ્રત્યેક છે, ધર્માનુરાગી છે, ધાર્મિક આચારવિચારવાળા છે. અને ધર્મપૂર્વક પિતાની આજીવિકા ચલા