Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 763
________________ ७३९ 1 चन्द्रिका टोकाश० १२ ४० २ ० ३ जयन्त्या प्रश्नोत्तरवर्णनम् दक्खासमाणा बहूहिं, आयरिवेययावच्चेहिं, उवज्झायवेयावच्चेहि थेरवे पावच्चेहिं, तव सिवेयावच्चेदि, गिलाणवेयावच्चेहि, सेहवे यावच्चेर्हि, कुलवेयावच्चेर्हि, गणवेयावच्चेर्हि, संघवे पावच्चेर्हि, साहम्मियवेयावच्चेहिं अत्ताण' संजोएतारो भवंति । एते खलु धार्मिकादयो जीवाः दक्षाः उद्यमिनः सन्तो बहुभिः आचार्यवैयावृत्यैः, उपाध्यायवैयावृत्यैः, स्थत्रिरवैयावृत्यैः, तपस्विनैयावृत्यैः, ग्लानवैयावृत्यैः, शैक्षवैयावृत्यैः, कुलवैयावृत्यैः, गवैयावृत्यैः संघवैयाहृत्यै, साधर्मिक वैयावृत्यैः, आत्मानं संयोजयितारो भवन्ति । 'एएसि णं' जीवाणं दक्खत्तं साहू' से तेणट्टेणं गया है उसी प्रकार से दक्ष जीवों के विषय में भी कहना चाहिये । यावत् ये अनेक धार्मिक संयोजनाओंसे अपने को, पर को और उभय को योजित करनेवाले होते हैं । 'एएणं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहि उवज्झायवेपावच्चेर्हि, धेरवेयावच्चेहिं तवस्सिवेयाबच्चेहि, गिलाणवेद्यावच्चेहि, सेहवेयावह चेहिं, कुलवेयावच्चेहिं, गणवेद्यावच्चेहिं, संघवेद्यावच्चेहिं, साहम्मियवेयावच्चेहि अप्ताणं संजोए तारो भवंति, एएसि जीवाणं दक्खन्त साहू' ये धार्मिक आदि जीव उद्यमवाले होते हुए आचार्यों की विविध वैयावृत्ति से, उपाध्यायों की विविधवैयावृत्ति से, स्थविरों की विविधवैयावृत्ति से, तपस्वियों की विविध वैयावृत्ति से, ग्लानजनों की विविध वैयावृत्ति से, शैक्षों (नवः । दीक्षितों) की विविधवैयावृत्ति से, कुल की विविधवैयावृत्ति से, गण की विविध वैयावृत्ति से, संघकी विविध वैयावृत्ति से और साधर्मिक जनों की विविध वैयावृत्ति से अपने को योजित करते हैं। इसलिये , કરવામાં આવ્યુ છે, એવુ' જ કથન અહી' દક્ષ (કાય નિપુણુ) જીવાના વિષયમાં સમજવુ જે જીવા ધાર્મિક માદિ વિશેષણેાવાળા હાય છે તેમાં જે દક્ષતા હાય તે તેએ પેાતાને, અન્યને અને ભયને ધાર્મિક પ્રવૃત્તિ એમાં પ્રવૃત્ત हुरता रहे छे. " एएण जीवा दक्खा समाणा बहूहि आयरिय वेयावच्चेहि उवज्झायवेय व चेहि थेर वेयावच्चेद्दि, तबरिसवेयावच्चेहि, गिलाणत्रेयावच्चेहि, सेयत्रेयावच्चेहि, कुलवेयावच्चेहि, गणवेयावच्चेहि, संघवेयावच्चेहि, साइम्मियवेयावच्चेहि, अत्ताणं संजोएत्तारो भवति, एएसि जीवाण दुवखत्तं साहू " ते धार्दि आदि विशेषवाला वो ले उद्योगरत होय तो અનેક પ્રકારે આચાર્યંતુ, ઉરાધ્યાયેાતુ, સ્થવિરેનું, તપવીએત્તુ, ગ્લાનજને નુ (जीभारोनु) शैक्षोनु (नवदीक्षितानु), हुसनु, गनु, सधनु ने साधभिः જનાનુ વૈયાનૃત્ય કરવાને તત્પર રહે છે તેથી તે છાની કાર્યાનિપુણુતા

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770