Book Title: Bhagwati Sutra Part 09
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 762
________________ ७३८ भगवती सूत्रे युक्तानां जीवानाम् आलसिकत्वम् - आलस्यमेव साधु - हितकरं भवति, आलस्य प्रमादयुक्तत्वात् अधर्माचरणे झटिति प्रवृत्तिविरहात्, तदाह- 'एएणं जीवा अळसा समाणा दो बहूणं जहा सत्ता तहा अलसा भाणियन्त्रा' एते खलु अधार्मिकादयो जीवाः, अलसाः आरस्ययुक्ताः सन्तो नो बहूनां यथा पूर्व सुप्ताः अधार्मिकादयो जीवाः प्रतिपादिता तथैव अलसा - आलस्यप्रमादयुक्ताः अपि अधार्मिकादयो जीवाः भणितव्याः प्रतिपत्तव्याः, एतेषाम् अधार्मिकादीनां जीवानाम् अलसत्व ' साधु भवति 'जहा जागरा तहा दक्खा भाणियन्त्रा जाव संजोएत्तारो भवति' यथा पूर्वं जाग्रतः - जागरणं कुर्वन्तो जीवाः भणिता स्तथैव दक्षाः जीवाः भणितव्याः, यावत्-बह्वीभिः धार्मिकीभिः संयोजनाभिः संयोजयितारो भवन्ति, 'एएणं जीवा जीवों की अलसता - प्रमादावस्था अपने कार्य करने में स्फूर्ति से रहितता -- श्रेयस्कर है क्योंकि आलस्य - प्रमाद से युक्त होने के कारण इन जीवों मैं अधर्माचरण की और झट से प्रवृत्ति करनेका अभाव रहता है। इसी कारण ऐसा कहा गया है 'एएणं जीवा अलखा समाणा नो बहूणं जहा सुत्ता तहा अलला भाणियव्वा' ये अधार्मिक आदि जीव यदि आलस्ययुक्त रहते हैं तो जैसे पूर्व में कहे गये सुप्त जीव अपने को, दूसरों को और उभय को अधार्मिक संयोजनाओं से युक्त नहीं करते हैं इसी प्रकार से ये आलस्य युक्त जीव भी अपने को, पर को और उभय को अधार्मिक संयोजनाओं से युक्त नहीं करते हैं आदि २ कथन पूर्व की तरह यहां करना चाहिये । इसलिये इन अधार्मिक आदि जीवों की आलस्यता हितकारक है । 'जहा जागरा तहाँ दक्खा भाणियव्वा, जाव संजोएत्तारो भवति' जैसे पहिले जाग्रतावस्थावालों के विषय में कहा હાય એજ હિતાવહ છે, કારણ કે જીવા પ્રમાદી હૈાય છે તે અધર્માંચરણ આદિ કઈ પણ પ્રકારની પ્રવૃત્તિ કરવાના સ્વભાવવાળા જ હાતા નથી તેથી જ एए णं जीवा अलसा समाणा नो बहूण जहा सुत्ता तहा असा भाणियव्वा આ આળસુ ધાર્મિક જીવાના વિષયમાં સુપ્ત જીવેાના જેવું જ પૂર્વોક્ત કથન અહી ગ્રહણુ કરવુ જોઈએ કહેવાનુ તાત્પય એ છે કે અધાર્મિક આદિ વિશેષણાવાળા જીવે જે આળસુ હોય તે પેાતાને, અન્યને અને ભયને અધાર્મિક સચૈજનાથી (પ્રવૃત્તિઓથી) યુકત કરતા નથી તે કારણે અધામિક ચ્યાદિ વિશેષણાવાળા જીવેામાં આળસ (પ્રમાદ) ના સભાય होय भेन हितावह गाय हे " जहा जागरा तहा दक्खा भाणियव्वा, जाब सुजोतारो भवति આગળ જાગૃતાવસ્થાવાળા જીવાના વિષયમાં જેવુ થન 66 " "

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770