________________
७४
भगवतीसूत्रे
तंचेव जाव साहू' एतेषां खलु धार्मिकादीनां पूर्वोक्तां जीवानां दक्षत्वम्-आलस्य रहितत्वम्, साधु - शोभनम् भवति, सर्वजनहितकरत्वात् प्रकृतमुपसंहरन्नाह - तत् - तेनार्थेन, तदेव - पूर्वोक्तत्रदेव, यावत् - दक्षलं साधु । पुनथ जयन्ती पृच्छति' सोइंदिबसणं भंते! जीवे किं वंधइ ? ' हे भदन्त ! श्रोत्रेन्द्रियवशातः - श्रोत्रेन्द्रियस्यवशेन - पारतन्त्र्येन, आर्त्तः श्रोत्रेन्द्रियवशातः-श्रोत्रेयिवाऋतो गतः श्रोत्रेन्द्रियवशातः, खलु जीवः किं कर्म वध्नाति ? भगवानाह - ' एवं जहा कोहवस हे तव जात्र अणुपरिट्ट' एव पूर्वोक्तरीला यथा क्रोधवशतिः क्रोधवशार्त्तस्य वक्तव्यता अस्यैव शतकस्य प्रथमोदेशके शहश्रमणोपासकमश्नोत्तरे प्रतिपादिता तथैव यथा-' श्रोत्रेन्द्रियवशात जीवः आयुष्कवः सप्तकर्मप्रकृतीः शिथिलबन्धनइन जीवों की दक्षता हितकर है। ' से तेणट्टेणं तं चेत्र जाव साह ' इस कारण हे जयन्ति ! मैंने ऐसा कहा है कि इन पूर्वोक्त धार्मिक आदि जीवों की दक्षता - आलस्य रहितता हितकर है, क्योंकि वह सर्वजनों की हितकारक होती है आदि । अब जयन्ती प्रभु से ऐसा पूछती है'सोइंदियवसद्वेणं' भेते ! जीवे किं बंधइ' हे भदन्त ! श्रोत्रेन्द्रिय के वशवर्ती हुआ जीव किस कर्म का बंध करता है ? इसके उत्तर में प्रभु कहते हैं-' एवं जहा कोहवसट्टे तहेव जाव अणुपरियह ' जिस प्रकार क्रोध के वशवर्ती हुए जीव के विषय में वक्तव्यता इसी शतक के प्रथम उद्देशक में शंखश्रमणोपासक के प्रश्नोत्तर में कही गई है वैसी वक्तव्यता यहां पर भी कहनी चाहिये वहां ऐसी वक्तव्यता कही गई है कि श्रोत्रेन्द्रिय के वशवर्ती हुआ जीव आयुष्यकर्स को छोडकर सात पर्सप्रकृति
,
ܕ
1
अथवा उद्योगरतता हितावह गाय छे. " से तेणद्वेण त चेत्र जाव साहू હું જયતિ ! તે કારણે એવુ' કહ્યુ છે કે પૂર્વોક્ત ધાર્મિક આદિ વિશેષણાવાળા જીવેાની દક્ષતા (આળસ રહિતતા) હિતાવહ છે અને અધાર્મિ ક જીવેાની આળસ (પ્રમાદ) હિતાવહ છે હવે શ્રમણેાપાસિકા જયન્તી મહાવીર असुन याप्रमाणे प्रश्न पूछे छे - " सोइदियव घट्टेण भंते । जीवे कि बंधइ ? " હું ભગવન્! શ્રેત્રેન્દ્રિયને વશવતી બનેલે (શ્રેત્રેન્દ્રિય અસયમવાળા) જીવ કયા કર્મના અન્ય કરે છે?
ܕ
महावीर अलुना उत्तर- " एवं जहा कोहवसट्टे तहेव जाव अणुपरियटुइ" આ શતકના પહેલા ઉદ્દેશકમા શખશ્રમણે પાસકના પ્રકરણમાં ક્રોધને વશવતી અનેલા જીવના વિષયમા જેવુ... કથન કરવામાં આવ્યુ' છે, એવુ જ કથન અહી પણ સમજવુ જોઈ એ કહેવાનુ' તાત્પય એ છે કે શ્રેÀન્દ્રયને વશવતી બનેલે જીવ પણુ આયુમ સિવાયની સાતે કમ પ્રકૃતિને શિથિલને બદલે